SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૧ ६/१/३२ પુરુષ થયા છે, કે–જેના નામથી તેના વંશમાં થયેલ દરેકને વાવિ मेवा उपनाभथी जोसावाय छे, भाटे बाहवि थे गोत्र छे. बाह्वादिभ्यो गोत्रे ६।१।३२ ૩૫૦ २४ पुनर्भू पुत्र दुहितृ ननान्द शब्देोथी अनन्तर अपत्य अर्थभां अ [अञ् ] प्रत्यय थाय छे. पुनर्स्था अनन्तरमपत्यम् ( पुत्रः ) पौनर्भवः । पौत्रः । दौहित्रः । नानान्द्रः । पुनर्भू-पुत्र - दुहितु- ननान्दुरनन्तरेऽञ् ६।१।३९ ૨૫ નિવૃતિ શબ્દોથી વૃદ્ધ અપત્ય અર્થમાં ત્રમ્ થાય છે. बिस्य वृद्धमपत्यम् बैदः । उर्व - और्वः । बिदा वृद्धे ६ |१|४१ २९ गर्ग विगेरे शहाथी य [यञ् ] प्रत्यय थाय छे. ग वृद्धमपत्यम् गार्ग्यः । वत्स - वात्स्यः गर्गादे यत्र ६ |१|४२ २७ नड विथ आयन [आयनण् ] थाय छे. नाडायनः । चारायणः नडादिभ्य आयनण् ६।११५३ २८ जीवन्त भने पर्वत सन्ध्थी आयन विद थाय छे. जैवन्तायन: जैवन्तिः । पार्वतायनः पार्वतिः । ६-१-३१ जीवन्त - पर्वताद्वा ६।१।५८ २८ द्रोण शब्दथी अपत्य सभां आयन ( आयनण् ) प्रत्यय विदये शाम छे. द्रौणायनः । द्रौणिः । द्रोणाद् वा ६।१/५९
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy