SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ तद्धित ५४२४१ ६।१।१५ ३४७ बृहस्पतेरपत्यम् बार्हस्पत्यः । प्रजापतेः प्राजापत्यः । बृहस्पतिः देवताऽस्य बार्हस्पत्यम् । एवं याम्यम् । (ब) आदित्यस्यापत्यम् आदित्य्यः यमस्य याम्यः -१-3१ । वनस्पतीनां समूहो वानस्पत्यम् १-२-१४ ॥ इदम् अथ मां आदित्यस्येदम् आदितीयं मण्डलम् । इदम् अर्थमा अण ने अ५वा६ ईय थशे. 1-3-3२.२-४-८२ अनिदमि अणपवादे च, दित्यदित्या-दित्य-यम-पत्यु त्तरपदाद् व्यः ६।१।१५ ११ बहिस् २०६० ईक [टीकण ] भने य [ज्य याय छे. बहिर्जातः वाहीकः । बाह्यः । स्त्री. बाह्या । बाहीको । ।५-४-१५. २-४-२०,८१ बहिषः टीकण् च ६।१।१६ १२ कलि भने अग्नि शथी एय [श्यण] थाय छे. कलि देवतास्य, कलौ भवम् , कलेरिदम् , कलेरागतम्-कालेयम् । आग्नेयम् । ७-४-१८ कल्यग्ने: एयण ६।१।१७ १३ पृथिवी २०६५अ [ञ भने अञ्] थाय छे. (अ' पृथिव्यां भवः पार्थिवः । सी. पार्थिवा । पार्थिवी। (ब) पृथिव्या अपत्यम् ,, " "१-१-७० पृथिव्या बा-ऽञ् ६।१११८ १४ उत्स विगेरे शोथी अ [अन ] थाय छे. (अ) उत्सस्येदम् औत्सम् । औदपानम् । । (ब) उत्सस्यापत्यम् औत्सः। औदपानः । -1-30 तरुण्या अपत्यम् तारुणः । १-१-७४ पश्चालेषु भवः पाञ्चालः । 1-3-४५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy