SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४४ कृदन्त-प्रकरणम् १ ४१ उपपीड - रुध कर्षस्तत्सप्तम्या ५।४।७५ पार्श्वाभ्यामुपपीडं पार्श्वोपपीडं शेते ४२ पञ्चम्या त्वरायाम् ५।४।७७ शय्याया उत्थायं शय्योत्थायं धावति ४३ द्वितीया ५/४ | ७८ लोष्टान्ग्राहं लोष्टग्राहं युध्यन्ते ४४ : विश-पत-पद- स्कन्दो वीप्सा ऽऽभीक्ष्ण्ये ५४ ८१ गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशम् हा प्रवेशमार ४५ नाम्ना ग्रहाऽऽदिशः ५।४।८३ नामानिग्राहं नामग्राहमायति ४६ शक - धृष-ज्ञा-रम-लभ-सहा ई-ग्ला-घटा ऽस्ति समर्थाऽर्थे (इच्छार्थे) च (कर्मणः) तुम् ५/४/९० शक्नोति पारयति वा भोक्तुम् । समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् इति सिद्धम- सारांश - संस्कृत - व्याकरणे पञ्चमोऽध्यायः समाप्तः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy