SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૧ સજ્ઞા તથા સામાન્ય અર્થમાં અને અપત્ય અમાં પ્રત્યયા १ अ [ अण् ] विगेरे प्रत्ययो तद्धित आहेवाय छे. औपगवः । तद्धितोऽणादिः ६ |१|१ २ यौत्र विगेरे वृद्ध व्यापत्य उवाय छे. गार्ग्यः । पुत्रस्तु गार्गिः । पौत्रादि वृद्धम् ६|१|२ ૩ સમ્યગ્ વ્યવહારને માટે જે નામ (સ'જ્ઞા) પાડવામાં આવે Ì, à 1H g laseù sỬuu 9. Zazatar: | fazar: 1 सिद्धसेनीयाः । सैद्धसेनाः । ६-३-३२. १-३-१६० संज्ञा दुर्वा ६ |१|६ ४ त्यद् तद् विगेरे सर्वनाम हु उडेवाय छे. त्यदीयम् । तदीयम् । इदमीयम् | अदसीयम् । एतदीयम् । एकीयम् । द्वीयम् । युष्मदीयम् । अस्मदीयम् । किमीयम् । त्यदादिः ६।१७ ૫. જે શબ્દના સ્વમાં આદિ સ્વર વૃદ્ધિ સત્તક છે, हु उवाय छे. आम्रमयम् । शालमयम् । १-२-४४ वृद्धिर्यस्य स्वरेष्वादिः ६ ११८ ♦ દેશમાં જ વમાન જે શબ્દના સ્વરમાં આદિ સ્વર કાર ओ२ छे, ते श६ ईय विगेरे प्रत्ययो खाभां हु म्वाय ४. सेपुरे भवा सैपुरिका । सैपुरिकी । ६-३-३१ स्कोनगरे भवा स्कौनगरिका । स्कौनगरिकी । पदोद्देश एवेयादौ ६ । ११९ - તે શબ્દ
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy