SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कृदन्त-प्रकरणम् १ २४ स्वार्थाददीर्घात् ५/४/५ ३ स्वादुंकारं भुङ्क्ते ૩૭ २५ विद्-दृग्भ्यः कात्स्न्यै णम् ५|४|५४ अतिथिवेदं भोजयति २६ यावता विन्द जीव: ५।४/५५ यावद्वेदं भुङ्क्ते २७ चर्मोदरात्पूरेः ५|४|५६ चर्मपूरमास्ते २८ वृष्टिमाने ऊ लुक चाऽस्य वा ५।४।५७ गोष्पद प्रवृष्टो मेधः २९ चेलार्थात् क्नोपेः ५|४|५८ चेलक्नोपं वृष्टो मेघः ३० गात्र- पुरुषात् स्नः ५|४|५९ गात्र नायं वृष्टो मेघः ३१ शुष्क चूर्ण रूक्षात् पिषस्तस्यैव ५।४।६० शुष्कपेषं पिनष्टि ३२ कुग्- ग्रहो ऽकृत - जीवात् ५।४।६१ अकृतकाएं करोति ३३ करणेभ्यः (नः) ५/४/६४ पाणिघात कुडयना हन्ति ३४ बन्धे ननि ५|४| ६७ क्रौंचबन्धं बद्धः ३५ आधारात् ५|४|६८ चक्रबन्धं बद्धः ३६ को जब पुरुषात् नश् वह: ५|४|६९ जीवनाशं नश्यति ३७ ऊर्ध्वात् पुः शुषः ५।४।७० ऊ पूरं पूर्व ३८ व्याप्यात् चैवात् ५।४।७१ सुवर्णनिधाय निहितः । काकनाशं नष्टः ३९ देशेस्तृतीया ५।४।७३ मूलकेनोपदेशं मूलको पदंशं भुङ्क्ते ४० हिंसार्थाद् एकाप्यात् ५।४।७४ दण्डेोपघातं दण्डोपघातं गाः सादयति
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy