SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२० ધાતુ૫ પ્રકરણ ૪ ४।२।५५ थाय छे. हन् + तस् = हतः 3. पु. ६. प. । गम् + त [क] = गतः गतवान् भू.. । गत्वा । गतिः । हन् - हतः। हतवान् । हत्वा । हतिः । मन् , मतः । मतवान् मतिः। तन् - तत: । ततवान् । क्षण-क्षतः । क्षतवान् । यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादे धुटि क्ङिति।४।२।५५ ३५ य [यप] ५२ ४di S५२ ना थातुना अन्त्य व्यसननी सोप थाय छे. प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । ८. ४-४-११३ यपि ।४।२।५६ ૩૬ ઉપરના કારાન્ત ધાતુના ને લોપ વિકલ્પ થાય છે. प्रयत्य, प्रयम्य । विरत्य, विरम्य । आंगत्य, आगम्य । वा मः।४।२।५७ ३७ गम् विगैरे घातुमाना म् भने न् नौ क्विप् प्रत्यय ५२ छतi an५ थाय छे. जनं गच्छति जनंगत् । यम् , संयत् । ई. गमां क्वौ ।४।२।५८ ३८ खन् , सन् भने जन् धातुन न न धुर व्य त्ि प्रत्यय ५२ छतां आ थाय छे. खातः । खात्वा । खातिः । आः खनि सनि-जनः ।४।२।६० 3 स [सन् ] ५२ ७ सन् धातुना न तो आ थाय छे. सन् , सिषासति । सिसनिषति । ४-४-४७, २-3-3७ सनि ।४।२।६१ ४० य जित, जित् ५२ ७di विपे आ थाय छे. खायते खन्यते । चाखायते चंखन्यते । सायते सन्यते । जायते जन्यते । ये नवा ।४।२।६२
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy