SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ધાતુ૫ પ્રકરણ ૪ કારાકલ ૨૧૯ धातुमामा अनुनासिनी सो५ थत। नथा. आशंस्यते । वन्द्यते । विगेरे. नो व्यञ्चनस्यानुदितः ।४।२।४५ ૨૯ ગત્યર્થક અg ધાતુના ઉપાય = ને કિત પ્રત્યયો પર છતાં, सा५ थाय छे. प्राञ्चति क्विप प्राच् । उदक्तं जलं कुपात् । अञ्चोऽनर्चायाम् ।४।२।४६ 30 अ [शव ] Hindi दंश् तथा सञ्ज ना उपान्त्यन् ने दोप थाय छे. दशति । सजति । दंश-सञ्जः शवि ।४।२।४९ ३१ अ [शव] सात तेमन४ अक [अकट] सने इन् [घिनण्] ५२ छतां रञ्ज ना Bान्त्य न ना दो५ थाय छे. रजकः ५-१-१५। रागी। ५-२-५० । रजति । अकट-घिनोश्च रजेः।४।२।५० ३२ रङ्ग्यातुनउपान्त्य न् , इ [णिग्] ५२ छti, भृानी ही ४२स' सेवा अर्थमा सोपाय छे. रजयति मृगं व्याधः अन्यथा रञ्जयति सभां नटः । रञ्जयति रजको वस्त्रम् । णौ मृग-रमणे ।४।२।५१ ૩૩ / ધાતુના ઉપાત્ય ને ભાવ અને કરણમાં થયેલ આ [घञ्] ५२ ७i सो५ थाय छे. रजनम् रजत्यनेनेति वा रागः। घत्रि भाव-करणे ।४।२।५२ ३४ यम् , रम् , नम् , गम् , हन् , मन् (२. ४) वन् (२.१. ५२. सवाल ४२वे, मr, सेव:) मने तनादि (८ मा. ગણના ધાતુઓ) આ ધાતુઓના અન્ય વ્યંજનને દુર વ્યંજનથી શરૂ થતા કિસ્ અને ક્તિ પ્રત્યય પર છતાં લોપ
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy