SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૪ ધારાધો રર. ૪૧ ચ પર છતાં તન ના 7 ને વિકલ્પ લોપ થાય છે. तायते तन्यते । तनः क्ये ४।२।६३ ४२ वन् प्रत्यय ५२ छतां ५'यमनी आ [माङ्] याय छे. जन् , विजावा । घुण-ध्वावा । ५-१-१४७ वन्याङ् पश्चमस्य ४।२।६५ ४३ ति [क्ति] ५२ छतi, अप पछी चाय् धातुन चि थाय छे. अपचितिः पून. अपात् चायः चिः क्तौ ।४।२।६६ ४४ क्ति क्त भने क्तवतु ५२ छतां ह्राद् नो हृद् थाय छे. हून्नः । हन्नवान् । हत्तिः । ४-२-१८ हादो हृद् क्तयोश्च ।४।२।६७ ४५ सिवाय ही ऋ रान्त अने लू विगेरे (ल्वादि) धातुमाथा ति [क्ति] त [क्त] भने तवत् [क्तवतु] ना त नोन थाय छे. ज-जिणिः । जीर्णः । जीर्णवान् । त-तिणिः । तीर्णः । तीर्णवान् । लू-लूनिः । लूनः । लूनवान् ५, पूतिः पूर्तः, पूर्त्तवान् । ४-४-११७ ऋ-वादेरेषा तो नो ऽप्रः ।४।२।६८ ૪૬ ૬ અને ૨ અન્તવાળા ધાતુઓથી ત અને તવ ના ત ને. न थाय छ भने ते मते घातुना मत्य दो पर न् थाय छे. पूर+त = पूर्णः । पूर्णवान् । उत् + पद = उत्पन्नः । उत्पन्नवान् । भिद् , भिन्नः । भिन्नवान् । रदादमूच्छ-मदः क्तयो देस्य च ४।२।६९.
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy