SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ૧૫Q समास-प्रकरणम् २ ३२ पदः पादस्या-ऽऽज्याति-गोपहते ३।२।९५ पदाजिः । पदातिः । पदगः ३३ हिम-हति-काशि-ये पत् ३।२।९६ पद्धिमम् । पद्याः शर्कराः ३४ नस् नासिकायाः तस्-क्षुद्रे ३।२।९९ नस्तः ३५ येऽवणे ३।२।१०० नस्यम् ३६ शिरसः शीर्षन् ३।२।१०१ शीर्षण्यम् तैलम् ३७ केशे वा ३।२।१०२ शीर्षण्याः शिरस्याः केशाः ३८ शीर्षः स्वरे तद्धिते ३।२।१०३ शैषम् । शीर्षिकः ३९ उदकस्य उदः पेष-धि-वास-वाहने ३।२।१०४ उदपेषं पिनष्टि ४० नाम्न्युत्तरपदस्य च ३।२।१०७ उदधिः । लवणोदः ४१ ते लुग वा ३।२।१०८ देवदत्तः, देवः, दत्तः ४२ खित्यनव्यया-ऽरूषोमोऽन्तो हूस्वश्च ३।२।१११ कुक्षिभरिः ४३ सत्या-ऽगदा-ऽस्तोः कारे ३।२।११२ सत्यं कारः ... ४४ नवाऽखित्कृदन्ते रात्रः ३।२।११७ रात्रिंचरः, रात्रिचरः ४५ अषष्ठी-तृतीयादन्याद् दोऽर्थे ३।२।११९ अन्यदर्थः, अन्यार्थः ४६ ईय-कारके ३।२।१२१ अन्यदीयम् । अन्यत्कारकः ४७ सर्वादि-विष्वग्-देवाद् डद्रयन्तःक्व्यश्चौ ३।२।१२२ सर्वव्यङ्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy