SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ૧૫ર - समास-प्रकरणम् २ ४८ सह-समः सध्रि-समि ३।२।१२३सध्यङ् । सम्यङ् ४९ तिरस: तिरि अति ३।२।१२४ तिर्यङ् ५० नञ् अत् ३।२।१२५ अधर्मः ५१ अन् स्वरे ३।२।१२९ अनर्थः ५२ कोः कत् तत्पुरुषे ३।२।१३० कदश्वः ५३ काऽक्ष-पथोः ३।२।१३४ काक्षः । कापथम् ५४ पुरुषे वा ३।२।१३५ कापुरुषः, कुपुरुषः ५५ अल्पे- ३।२।१३६ कामधुरम् ५६ का-कवौ वोष्णे ३२।१३७ कोष्णम् ,कवोष्णम् , कदुष्णम् ५७ कृत्येऽवश्यमो लुक् ३।२।१३८ अवश्यकार्यम् ५८ समः तत-हिते वा ३।२।१३९ सततम् , संततम् ५९ तुमश्च मन:-कामे ३।२।१४० भोक्तुमनाः । सकामः ६० सहस्य सोऽन्यार्थे (नवा) ३।२।१४३ सपुत्रः, सहपुत्रः ६१ समानस्य धर्मादिषु ३।२।१४९ सधर्मा ६२ दृक्-दृश-दृक्षे ३।२।१५१ सदृक् । सदृशः । सदृक्षः ६३ अन्य-त्यदादेराः ३।२।१५२ अन्यादृक् । तादृशः । ६४ इदं-किमीत-की ३२।१५३ ईटक । कीहक् ६५ अनत्रः क्त्वो यप् ३।२।१५४ प्रकृत्य
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy