SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ समास-प्रकरणम् २ १६ वेद-सह-श्रुता-ऽवायुदेवतानाम् ३२१४१ सूर्याचन्द्रमसौ १७ मातर-पितरं वा ३।२।४७ मातरपितरौ, मातापितरौ १८ परतःस्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ३।२।४९ दर्शनीयभार्यः १९ क्यङ्-मानि-पित्तद्धिते ३।२।५० श्येतायते । दर्शनीयमानी अजथ्यं यूथम् २० जातिश्च णि-तद्धित-य-स्वरे ३।२।५१ पटयति । श्येत्यः हास्तिकम् २१ पुंवत् कर्मधारये ३।२।५७ रक्तमाला २२ रिति ३।२।५८ पटुजातीया २३ सर्वादयोऽस्यादौ ३।२।६१ दक्षिणपूर्वा २४ जातीयैकार्थेऽच्चेः (महतः डाः) ३१२१७० महासुखम् २५ इच्यस्वरे दीर्घ आच्च ३।२।७२ मुष्टोमुष्टि, मुष्टामुष्टि २६ वलच्यपित्रादेः ३।२।८२ आसुतीवलः २७ पनि उपसर्गस्य बहुलम् ३।२।८६ प्राकारः २८ एकादश-षोडश-पोडत्-षोढा-षड्ढा ३।२।९१ २९ द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाःप्राक्शताद् अनशीति बहुव्रीहौं ३।२।९२ द्वाविंशतिः । त्रयोविंशतिः । अष्टाविंशतिः ३० चत्वारिंशदादौ वा ३।२।९३ द्वाचत्वारिंशत् द्विचत्वारिंशत् ३१ हृदयस्य हृद् लास-लेखा-ऽण-ये ३२।९४ हल्लास: हार्दम् । हृद्यम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy