SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૩૪ समास प्रकरणम् १ १४ उष्ट्र- मुखा -ssदयः ३।१।२३ उष्ट्रमुखः । हरिणाक्षी १५ सहस्तेन ३।१।२४ सपुत्र आगतः । समदः १६ दिशो रूढयाऽन्तराले ३।१।२५ दक्षिणपूर्वी दिक् १७ तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ३|१|२६ केशाकेशि । दण्डादण्डि १८ पारे - मध्येऽग्रेऽन्तः षष्ट्या वा (पूर्वार्थ) ३|१|३० परिगङ्गम् । गङ्गापारम् ३।१।३१ यावदमत्रमतिथीनामत्रयस्व १९ यावदि २० पर्यपा-ऽऽङ्--बहिरच् पञ्चम्या ३|१| ३२ परित्रिगर्त्तम् २१ लक्षणेनाऽभि प्रत्याभिमुख्ये ३ | १|३३ अन्यग्नि । प्रत्यग्नि २२ दैर्येऽनुः ३|१|३४ अनुगङ्गम् वाराणसी २३ समीपे ३|१|३५ अनुनृपं पिशुनाः २४ तिष्ठद्गु इत्यादयः ३ । १ । ३६ तिष्ठद्गु कालः । अधोनाभम् २५ विभक्ति - समीप -समृद्धि - व्यृद्धयर्थाभावाऽत्यया - - संप्रति पश्चात् क्रम- ख्याति युगपत् सदृक्-सम्पत्-साकल्या- ऽन्तेऽव्ययम् (नत्यम् ) ३ | १|३९ अधित्रि । उपकुम्भम् । निर्मक्षिकम् २६ योग्यता - वीप्सा - sर्था - Sनतिवृत्ति - सादृश्ये ३|१|४० अनुरूपम् । प्रत्यर्थम् । यथाशक्ति २७ यथा- Sथा ३ | १|४१ यथारूपम् | यथावृद्धम् । यथासूत्रम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy