SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः प्रथमः पादः समास-प्रकरणम् १ धातोः पूजा-ऽर्थ-स्वति-गताऽर्था-ऽधि-पर्यतिक्रमार्था ऽति-वर्जः प्रादिः उपसर्गः प्राक् च ३३११ प्रणयति २ ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ३३११२ ऊरीकृत्य ३ भूषा-ऽऽदर-क्षेपे ऽलं-सदसत् ३।१।४ अलंकृत्य ४ पुरोऽस्तमव्ययम् ३।१७ पुरस्कृत्य । अस्तंगत्य ५ तिरोऽन्तद्धौं ३।११९ तिरोभूय - ६ कृगो नवा ३।१।१० तिरस्कृत्य, तिरःकृत्य । तिरः कृत्वा ७ साक्षादादिश्व्यर्थे ३।१।१४ साक्षात्कृत्य, साक्षात्कृत्वा ८ नित्यं हस्ते-पाणावुद्वाहे ३।१।१५ हस्ते कृत्य । पाणौ कृत्य ९ नाम नाम्नैकार्य समासो बहुलम् ३।१।१८ __विस्पष्टपटुः । श्रुतपूर्वः १० सुज्वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः ३।१।१९ द्विदशाः । द्वित्राः ११ आसना-5 दूरा-ऽधिका-ऽध्य -ऽर्धाऽऽदि-पूरणं द्वितीया-ऽऽद्यन्या-ऽर्थे ३।१।२० आसन्नदशाः १२ अव्ययम् ३।१।२१ उपदशाः १३ एकार्थ चाऽनेकं च ३।१।२२ आरूढवानरो वृक्षः । पञ्चपूलधनः उच्चैर्मुखः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy