SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ समास प्रकरणम् १ ૧૩૫ २८ गति-क्यन्यस्तत्पुरुषः ३।११४२ प्रकृत्य । शुक्लीभूतम् , २९ दुर् निन्दा-कृच्छ्रे ३।११४३ दुष्पुरुषः । दुष्कृतम् ३० सुः पूजायाम् ३।१।४४ सुराजा । सुजनः ३१ अतिरतिक्रमे च ३३१४४५ अतिसिक्तं भवता । अतिराजा ३२ आङ अल्पे ३।१।४६ आपिङ्गलः ३३ प्रा-ऽ त्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताऽऽद्यर्थाः प्रथमा-ऽऽयन्तैः ३।११४७ प्राचार्यः । अतिखट्वः ३४ ङस्युक्तं कुता ३३११४९ कुम्भकारः । तन्तुवायः ३५ तृतीयोक्तं वा ३।१।५० मूलकोपदंशम् , मूलकेनोपदंशं भुङ्क्ते ३६ नञ् ३।१।५१ अब्राह्मणः ३७ पूर्वा-ऽपरा-ऽधरोत्तरम् अभिन्नेनांऽशिना ३।११५२ पूर्वकायः ३८ साया-हादयः ३।१।५३ सायाह्नः । मध्याह्नः ३९ समेंऽशेऽर्द्ध नवा ३।११५४ अर्द्धपिप्पली, पिप्पल्यर्धम् ४० कालो द्विगौ च मेयैः ३।११५७ मासजातः । एकमासजातः ४१ द्वितीया खट्वा क्षेपे (क्तेन) ३।११५९ खट्वारूढ़ो जाल्मः ४२ व्याप्तौ (कालः) ३॥१६१ मुहूर्तसुखम् ४३ श्रितादिभिः ३।११६२ धर्मश्रितः । संसारातीतः ४४ तृतीया तत्कृतैः (गुणवचनैः) ३।११६५ सङ्कुलाखण्डः । कुसुमसुरभिः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy