SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૧૩૨ સમાસ પ્રકરણ ૧ ३/१/१३७ ૭૫ પ્રાણીના અંગાના અને તૂ' (વાંત્ર) ના અગાના સમાહાર ४ थाय छे. दन्ताश्च ओष्ठौ च दन्तोष्ठम् | पाणी पादौ च पाणिपादम् । कर्णनाशिकम् । शिरोग्रीवम् । शङ्खश्च पटइश्च शङ्खपटहम् । भेरीमृदङ्गम् । प्राणि - तूर्याऽङ्गाणाम् ३|१|१३७ (२-३-७१) ૭૬ નિત્ય વૈરવાળા શબ્દોનેા સમાહાર જ थाय छे. अहिश्व नकुलश्च अद्दिनकुलम् । एवं मार्जारमूषिकम् | ब्राह्मणश्रमणम् । अश्वमहिषम् । काकोलूकम् । नित्यवैरस्य ३।१।१४१ ७७ સમાસ પ્રકરણમાંના નિયમેામાં જે નામ પ્રથમા વિભક્તિમાં भूङेसु ं छे, ते नाभ सभासभां पूर्वमां भूझाय हे आसन्न - दशाः । पारेगङ्गम् । ऊरीकृत्य । कष्टश्रितः । शङ्कुला - खण्डः । यूपदारु । वृकभयम् । राजपुरुषः । अक्षशौण्डः । नीलोत्पलम् । पञ्चान्नाः । प्रथमोक्तं प्राक् ३।१।१४८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy