SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ समास ५४२११ २११११७ १७१ नामाना ५९५ थाय-धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः । (४.) पीठं च छत्रं च उपानच्च (एतेषां समाहारः) पीठच्छत्रोपानहम् । ७-3-६८ સમાહાર 4% નપુંસક લિંગ એક્વચનમાં જ વપરાય છે. चार्थे द्वन्द्वः सहोतो ३३११११७ ૭૧ જે શબ્દોનાં વિભક્તિનાં રૂપે સરખાં થતાં હોય, તે શબ્દો भांना गे २०६४ शेष (मा४1) २४ छ. देवश्च देवश्च देवौ । स्यादावसंख्येयः ३।१।११९ ७२ स्वस अर्थ वाणा । साथ, भ्रातृ अथवाला २८६ अने दुहित अथवा। शो साथे पुत्र अथवा शब्द शेष २९ छ. भ्राता छ स्वसा च भ्रातरौ । सोदर्यश्च स्वसाच सोदयौँ । भ्राता च भगिनी च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता च सुतौ । पुत्रश्च सुता च पुत्रौ । भ्रातृ-पुत्राः स्वसृ-दुहितभिः ३।१।१२१ ७३ माता साथे पिता विधे शेष २९ छे. माता च पिता च ___ पितरौ, मातापितरौ । पिता मात्रा वा ३।१।१२२ ૭૪ સેનાનાં અંગ અને શુદ્ર જંતુનો બહુવચનમાં સમાહાર જ थाय छे. अश्वाश्च रथाश्च अश्वरथम् । रथिकाच अश्वारोहाश्च रथिकाश्वारोहम् । हस्तिनश्च अश्वाश्च हस्त्यश्वम् । यूकाश्च लिक्षाश्च यूकालिक्षम् । एवं यूकामत्कुणम् । दंशमशकम् । कीटपिपीलिकम् । मे४ वयनमा छतरेतर थाय-अश्वरथौ । सेनाङ्ग-क्षुद्रजन्तूनाम् (बहुत्वे द्वन्द्वः एकः स्वैः)३।१।१३४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy