SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ કારક-વિભક્તિ પ્રકરણ રારાદર ૮૫ ५० रि रिष्टात् विगेरे. प्रत्ययान्त नामथी युक्त शो नाभने १४ थाय छे. उपरि ग्रामस्य । उपरिष्टाद् ग्रामस्य । ४. ७-२-११४ थी ७-२-1१८ रि-रिष्टात्-स्ताद्-अस्ताद्-असू-अतसू-आता २।२।८२ ५. तना भने १०ी विमति थाय छे. तीर्थस्य कर्ता । गेयो माणवकः साम्नाम् । ग्रामस्य गमनम् । कर्मणि कृतः २।२।८३ પર કૃદન્તના કર્તામાં વર્તમાન નામથી ષષ્ઠી થાય છે. भवत: शायिका । ५-3-१२२ कर्तरि २।२।८६ ૫૩ કૃત્ય કૃદન્ત ના કર્તાને ષષ્ઠી વિકલ્પ થાય છે. मुनेः स्थेयम् , मुनिना स्थेयम् । कृत्यस्य वा २।२।८८ ૫૪ કર્તા અને કર્મ બેની ષષ્ઠીના હેતુ કૃત્ય કૃદન્તના, ર્તા અને म मन्नने १०४ी यती नथी. नेतव्या ग्राममजा मैत्रेण । नोभयो हैतोः २१२।८९ ૫૫ સૂર વિગેરે કૃત પ્રત્યયોના કૃદન્તના કર્તા કર્મને ષષ્ઠી થતી नयी. २-२-८३ भने २-२-८, ने 24वाह कर्ता कटम् । वदिता जनापवादान् । कतीह शिखण्डं वहमानाः . ५-२-२७, २४. ईषत्करः कटो भवता । ५-3-134 तृन्-उदन्ता-ऽव्यय-क्वसाना-ऽतृश्-शत-ङि-णकच खलथेस्य २।२।९० ५६ त [क्त ] भने तवत् [क्तवतु] ना मान पीथती नथी. कटः कृतो मैत्रेण । कटं कृतवान् । ५-१-१७४ क्लयोः असदाधारे २।२।९१
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy