SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ કારક-વિભક્તિ પ્રકરણ २।२।७२ ૪૫ અમુક વસ્તુ લઈને તેને બદલે બીજી વસ્તુ આપવાની હોય, તે જે વસ્તુ લેવાની હેય તેને પ્રતિ અવ્યયના યુગમાં ५.यमा विमति थाय छे. प्रति-महसे. तिलेभ्यः प्रति माषान्प्रयच्छति । तसने (सन) पहले अ६ मा छे. यतः प्रतिनिधि प्रतिदाने प्रतिना २।२।७२ ४६ प्रभृति (मा२ लाने, १३ शन) म वाणा श-हो, अन्य सर्थवा। शही. दिक् शम्ही तमा बहिस् आरात् मते इतर शहोना योगमा पश्यमी विभक्ति थाय छे. ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो मैत्रात् । भिन्नश्चैत्रात् । ग्रामात्पूर्वस्यां दिशि वसति । पश्चिमो रामाधुधिष्ठिरः । प्राय ग्रामात् । बहिर्तामात् । आराद् प्रामाक्षेत्रम् । इतरश्चैत्रात् । प्रभृत्यन्यार्थ-दिग्शब्द-बहिरारादितरैः २।२।७५ ૪૭ સ્ત્રીલિંગ નામ સિવાયના ગુણવાચક હેતુ નામને તૃતીયા કે ५ यमी विसस्ति थाय छे. धर्मात् सुखम् । धर्मेण सुखम् । शानाद् मुक्तः । ज्ञानेन मुक्तः । (हेतोः) गुणादस्त्रियाम् नवा २२१७७ ४८ जनाथी २' 'न' होय तेने भी पही વિભક્તિ થાય છે. दूरं अन्तिकं वा ग्रामाद् ग्रामस्थ वा वसति । २-२-१२० आरादर्थैः २।२।७८ ૪૯ નામને બીજા નામની સાથે સંબંધ હોય ત્યારે, કમદિથી - अन्य-शेष गौशु नामने षही याय छे. वृक्षस्य पर्णम् । शेषे (षष्ठी) २।२।८१. .... . .
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy