________________
५१२ ]
[ हैम-शब्दानुशासनस्य
अ - पीढवादेवहे । ३ । २ । ८१ ।
पील्वादिवर्जस्य
नाम्यन्तस्य
दीर्घः स्यात् ।
अस्य
"
अ - पील्यादेरिति किम ?
ऋषीवहम् मुनीवहम् ।
वहे उत्तदपदे
पीलुवहम् दारुवम् ॥ ८९ ॥
शुनः । ३ । २ । ९० ।
उत्तरपदे
एकादयो
दीर्घः स्यात् ।
श्वादन्तः, श्वावराहम् ॥ ९० ॥
एकादश-षोडश-षोडन् - षोढा
षडढा । ३ । २ । ९१ ।
दशादिषु