SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ स्पोपश- लघुवृति: ] क्वचित्, विषादः, निषादः ॥ ८६ ॥ नामिनः काशे । ३ । २ । ८७ । नाम्यन्तस्योपमर्गस्य अजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः, वीकाशः । नामिन इति किम् ? दस्ति । ३ । २ । ८८ । दो यः तादिरादेशः प्रकाशः ॥ ८७ ॥ तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तम्, वीत्तम् । [ ५११ द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ॥ ८८ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy