SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ - - स्वीपक्ष-लघुवृत्तिः ] कृतदीर्घत्वादयो निपात्यन्ते । . एकादश, षोडश, षट्दन्ता अस्य षोडन, पोढा, षड्ढा ॥ ९१॥ द्विश्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक्शताद् अन--शीतिबहुब्रोहौ । ३ । २ । ९२ । एषां यथासंख्यं एते प्राक्शतात् संख्यायां उत्तरपदे स्युः, नत्वशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् । प्राक्शतादिति किम् ? द्विशतम् , त्रिशतम् , अष्टसहस्रम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy