________________
( २९०) कूलादुद्रुनोद्वहः ।५।१ । १२२ ।। अस्मात् पराभ्यामाभ्यां खश् भवति । कूलमुद्रुनः । कूल. मुद्रहः ।
वहाभ्राल्लिहः । ५।१।१२३ । __वहाभ्राभ्यां कर्मभ्यां परात् लिहेः खश् भवति । वहलिहः । भभ्रंलिहः ।
बहुविध्वरुस्तिलात् तुदः । ५ । १ । १२४ ।
एभ्यः कर्मभ्यः परात् तुदतेः खश् भवति। बहुन्तुदः । विधु. न्तुदः । अरुन्तुदः । तिलन्तुदः । ललाट-वात-शर्थात् तपाजहाकः । ५।१ । १२५ ।
एभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तपाजहाभ्यः कर्तरि खश् प्रत्ययो भवति । ललाटन्तपः सूर्यः । वातमजः मृगः । शर्धाहः । . .. असूर्योग्राद् दृशः । ५।२।१२६ । ..
आभ्यां पराद् दृशेः कर्तरि खश् प्रत्ययो भवति । न सूर्य पश्यन्तीति असूर्यम्पश्या राजदाराः । उग्रम्पश्यो राना ।
इरम्मदः । ५। १ । १२७ । । इरापूर्वाद् माद्यतेः कर्तरि खश् प्रत्ययो भवति । इरया माद्यतीति इरम्मदः । नाम्नो गमः खड्डौ च विहायसस्तु विहः। ५। १ । १३१॥
नाम्नः पराद् गच्छतेः एते खड्डखाः स्युः, विहायसस्तु विहा