Book Title: Dharm Dipika Vyakaranam
Author(s): Mangalvijay
Publisher: Yashovijay Jain Granthmala
Catalog link: https://jainqq.org/explore/023377/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ धर्मदीपिका (व्याकरणम् न्यायत्रिशास्त्र-न्यायतीचे Page #2 -------------------------------------------------------------------------- ________________ r नमो नमः श्रीप्रभुधर्मसूरये / धर्मदीपिका (व्याकरणम् ) - - ... रचयिता-- न्यायविशारद-न्यायतीर्थोपपद विभूषित.. ... upaadhyaayshriimngglvijyH| - ष्र्- भाषनगरस्थश्रीयशोविनयजैनग्रन्थमालायाः . कार्यवाहकेन फूलचन्द्र बैद इत्येतेन बटप्रद्रस्थ 'लुहाणामित्र स्टीम' मुद्रणालये मुद्रयित्वा prkaashitaa। . - - - वीरसं. 2451] प्रथमावृत्तिः ] धर्मसं. 4 . - .. [वि. सं. 1981 [प्रतिः .500 मूल्यम् 4-0-0 - . . . - . -- - - - --- - - Page #3 -------------------------------------------------------------------------- ________________ वटपद्रे शियापुरास्थाने ऽधी लुहाणामित्र स्टीम प्रिं. प्रेस" नामनि मुद्रणालये. ठकर अंबालाल विठ्ठलभाई इत्यनेन प्रकाशाकार्थ tA. 1-10-25 dine mudritam / Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ 90000000 00000000 0000000000000000000000 D00 शास्त्रविशारद - जैनाचार्य श्रीविजयधर्मसूरि, e. एम. e. एस. बी. 000 300000 00000000000000000000 0000000000 00000 00000 300000 00000000000000000000 0000000 Page #6 -------------------------------------------------------------------------- ________________ गुरुदेव्-पुस्स्पान्य्ज्लिः। (1) काश्यां पुय्यां श्रममतितरां सर्व विद्याप्रदेशे .. कृत्वा विद्यालयमनुपमं स्थापयामासिवान् यः / दृष्ट्वा हिंसामपकरुणतां काशिराजस्य योग लब्ध्वा शाला pshuhitkriimpyudyprtaapH|| समुत्पाद्य प्राज्ञान् विशदमुपनीय प्रकटतां पुराणां सद्ग्रन्थावलिमकृत विद्याप्रसरणम् / निराकृत्याऽऽरेका विविधविषयाः प्राच्यविदुषां तथा पाश्चात्यानां जिनपथविकासं व्याधित यः // गत्वा'-बा-मगधादिषु दूरदूरं / देशेषु संविहितवानभिभाषणानि / इंसानिषेधविषये च सहस्रसंख्यान् . मांसाशिनोऽनयत यः पदवीं कृपायाः॥ Page #7 -------------------------------------------------------------------------- ________________ [4] प्रामुख्ये काशिराजः प्रवरकृतधियां मण्डलैः सहकुलायां धर्माचार्यमहद्भिर्मुनिभिरपि परैर्भूषितायां सभायाम् / नैकट्ये जैनधर्मानुधर-बहुमत-श्रेष्ठिचूडामणीनामाचार्याख्यप्रतिष्ठा-पदवितरणतःसत्कृतोयोबभूवान् / (5) "A"-तीर्थ जिनालयेषु बहुशोऽगच्छन्नुपानद्युताः पाश्चात्या निरचीकरत् तदिदकं दुःखाकृदाशातनम् / श्रीमजोधपुरे पुरे व्यररचत् " साहित्य-सम्मेलनं " प्रज्ञालरधिकारिभिश्च बहुभिः सम्पूजितो योऽभवत् / अनेके भूपालाः प्रथितयशसो भारतभुवो न्यपुर्यव्याख्यानामृतरसमनल्पोदरतया / तथा "बोम्बे"-नेता निजनिकटमाय महता प्रमोदेनार्चद् यच्चरण-कमले उत्सुकमनाः // (7) ईदग्धर्मधुरन्धराय भुवनप्रख्यातनाम्ने पुनः श्रीजैनेश्वर-शासनामर पथाभोगप्रभामालिने / पुरीन्द्राय युगप्रधान-यशसे भट्टारक-स्वामिने . श्रीश्रीश्रीयुतधर्मसूरि-गुरवे भूयानमः कोटिशः // Page #8 -------------------------------------------------------------------------- ________________ [5] (8) तब प्रसादात् गुरु-देवते ! मया - काश्यां त्वदध्रि-द्रुतले प्रभाविनि / स्थित्वा सुखं ज्ञानलबः समर्जितः शाब्दादिशानेष्वपि मूढबुद्धिना // तवोपकारोऽयमनरूपरूपः क्षणे क्षणे मे स्मरणं समेति / स्मृति-क्षणेऽणि पतन्ति दृग्भ्यां त्वहिप्रयोगार्ति निपीडितस्व // (10) शल्यं पुनमें हृदयस्थमेतद् विशेषतो मां भगवन् ! दुनोति / यथोचितं कर्तुमपारय न सेवां त्वदीय-क्रमयामलस्य // (11) इदं लघु व्याकरणाख्यपुष्प निर्वापधाष्ट्रय हि पुरस्तव स्तात् / आश्वासकं मे मनसोऽधमणशिरोमणेर्दीन-विहीनशक्तेः // Page #9 -------------------------------------------------------------------------- Page #10 -------------------------------------------------------------------------- ________________ धर्मदीपिकामां आर्थिक सहायक सद्गृहस्थोनी शुभ नामावली. नकलो 125 आदरिनिवासी शेठ लीलाधर लक्ष्मीचन्द-मुंबइ. 85 पोरबन्दरनिवासी मास्तर हरखचन्द कपूरचन्द-मुंबई. मांगरोळनिवासी शेठ प्रेमचन्द नागरदासनां मातुश्री बाइ रळीआत-मुंबई. 50 आगरानिवासी सद्गत शेठ चान्दमलनी नाहटानां धर्मपत्नी श्रीमती वसन्तकुंवरी-आगरा. 25 नागपुर निवासी श्रीमान् शेठ केशरीमलजी मानमलजी जोहरी. अमलनेरनिवासी शेठ भवरीलालनी हीरालालजी. अमलनेरनिवासी शेठ कस्तूरचंदनी तेजपालजी. आगरानिवासी शेठ अमरचन्दनी वैदनां सौभाग्यवन्ती धर्मपत्नी बाई उदयकुमारी-आगरा. 13 धीणोजनिवामी शेठ रवचंद कपूरचंड. 25 411 Page #11 -------------------------------------------------------------------------- Page #12 -------------------------------------------------------------------------- ________________ prstaavnaa| upayogi khalu भाषासौष्ठवाय सद्व्यवहारसिद्धये च व्याकरणम् / संस्कृत-भारत्याः पुनर्मधुरतया, मनोरञ्जकतया, चित्ताकर्षकतया, सन्तोषानन्दावहतया च गीर्वाणवाणीतयैव प्रसिद्धाया अनुभवसिद्धायाश्च समधिगमो निःश्रेयसायापि तत्प्रतिपादकशास्त्रानुप्रवेशकारितया कल्पते / संस्कृतव्याकरणानि जैन-नेतराभिरूपप्रणीतानि सन्ति सम्प्रत्यपि बहूनि / तत्र च जैनव्याकरणानामप्रसिद्धावस्थायां' पतितत्वेन पाणिनीयादिव्याकरणानि पठन-पाठनगोचरतया सुव्यापक-प्रचारमवाप्तवन्ति / सुप्रसिद्धनामधेय-भगवत्तादश्रीहेमचन्द्राचार्यविरचित " सिद्धहेम" नामशब्दानुशासनस्य विंशतितो वर्षतो यदाध्ययनं चाध्यापनं च समारब्धं समभवत् जगत्पूज्य-गुरुदेव-शास्त्रविशाग्द-जैनाचार्यश्री 1008 श्री विजयधर्मसूरिस्थापित-संस्कृतविद्यालये काश्यां, तदा काशीस्थ वैयाकरणचूडामणिविबुधानामन्तःकरणानि तस्य सरल शैलीमुचितपद्धति सुगमामथ च साङ्गोपाङ्गां प्रतिपादनसरी च प्रति नम्रीभूतानि, लब्धवच्च तेषां चेतस्सु तत् सुयोग्यप्रतिष्ठास्थानम् , samArabdhavA~zca तस्य महिमयशःसम्भारेण प्रसरता सह पटनपाठनप्रवृत्तेरपि प्रचारः / Page #13 -------------------------------------------------------------------------- ________________ * [10] तस्य चातिविस्तृततया समधिक- प्रज्ञा - समयव्ययसाध्यत्वेन, व्यावृत्तेरपि बृहद्वृत्तिवद् अष्टाध्यायी क्रमसहिततया चन्द्रप्रभा - हैमरघु प्रक्रियाभ्यामपि च सरलरीतिप्रकारेण संस्कृत - व्युत्पादनं समभिलाषुकेण निर्मितं मयेदमल्पं व्याकरणम् / अत्र च पूर्वार्धे पञ्च सन्धयः, षडूलिङ्गानि, युष्मदस्मत्प्रक्रिया, अव्ययप्रकरणम्, स्त्रीप्रत्ययः, कारकाणि, समास-तद्धितप्रकरणे च समावेशितानि / उत्तरार्धे पुनः - दश गणाः, यत्र च 1700 धातवः प्रायो निर्दिश वर्त्तन्ते, दश प्रक्रियाः, कृत्यप्रक्रिया, पूर्वकृदन्तानि, उणादयः, उत्तरकृदन्तानि, अन्येऽपि चोपयोगिनो विषया निवेशिताःसन्ति / धातुपाठ - न्याय - द्रव्य - गुण - जात्यादिलक्षणादयोऽपि विषयाः समुपन्यस्ताः सन्ति / प्रायः 240 पृष्ठेषु पूर्वार्धम्, 500 पृष्ठेषु चोत्तरार्धं समाप्तिमाप्नुतः / भाषायाः सरलतायामप्यादितोऽवसानपर्यन्तं यावदुपयोगोदयं विहितः प्रयत्नः / प्रकाशमधिगच्छति चाद्येतिहासतत्त्वमहोदधिनैनाचार्यश्रीविजयेन्द्रसूरि - सुसान्निध्यतः / कार्ये चास्मिन् न्यायविशारद - न्यायतीर्यपदालङ्कृतेनास्म त्सतीर्थ्येन निर्ग्रन्थेनापि विहितानेकगद्यपद्यहृद्यग्रन्थेन श्रीमन्न्यायविजयेन विदुषा शान्तमूर्तिमुनिराज श्रीजयन्तविजयादिना च प्रसङ्गोचितां सहायतां प्रदायाहं प्रोत्साहितस्तथा च प्रुफसंशोधनादौ Page #14 -------------------------------------------------------------------------- ________________ [11] विशेषतः परिश्रमवता भगवानदासश्रेष्ठितनुजेन पण्डितलालचन्द्रेण विशंदीकृत्यैतद् व्याकरणं विभूषां प्रापितम् / अतोऽत्रैतान् प्रति. कृतज्ञताऽऽविष्क्रियतेऽन्तःकरणतो धन्यवादपुरस्सरम् / सर्वानशुद्ध कार्य विरलं सुदुर्लभं चेति तु सर्वप्रतीतम् / अत एव सम्भवन्त्यस्युट्योऽत्र संशोधयिष्यन्ते विद्वद्भिः, उल्लिख्य च ता मयि प्रेषयितुमपि कृरा करिष्यते, इत्यभ्यर्थनां कुर्वाणो viramati -mngglvijyH| Page #15 -------------------------------------------------------------------------- Page #16 -------------------------------------------------------------------------- ________________ vissy-suucii| पूर्वार्धे पृष्ठसख्या . . . . विषयनाम मालाचरणम् संज्ञाप्रकरणम् स्वरसन्धिः / प्रकृतिभावः .... व्यञ्जनसन्धिः विसर्गसन्धिः षड्लिङ्गप्रकरणम् .. युष्मदस्मत्प्रक्रिया अव्ययप्रकरणम् स्त्रीप्रत्ययप्रकरणम् कारकप्रकरणम् समासप्रकरणम् तद्धितप्रकरणम् .... पूर्वार्ध-सूत्रानुक्रमणिका ... . . . . . 12-13 14-19 20-24 24-87 68-96 97-99 100-110 .... 111-128 .... 129-161 .... 192-24.. . . . . .. Page #17 -------------------------------------------------------------------------- ________________ . . . . [14] उत्तरार्धेक्वादिगणः अदादिगणः हादिगणः दिवादिगणः स्वादिगणः तुदादिगणः रुधादिगणः तनादिगणः क्रयादिगणः चुरादिगणः दशप्रक्रियाः कृत्यप्रक्रिया कृत्प्रत्ययप्रक्रिया उणादिगणः उत्तरकृत्प्रत्ययप्रकरणम् ग्रन्थकृत्प्रशस्तिः ... ..... .... परिशिष्टे 84-107 107-114 114-130 130-137 137-149 150-155 156-158 159-169 169-183 184-268 269-274 275-315 315-366 367-403 ....404-411 .... परिभाषाप्रकरणम् सङ्ग्रहश्लोकाः .... .... 413-415 416-418 Page #18 -------------------------------------------------------------------------- ________________ [15] अनुबन्धफलनिरूपणम् वृत्-गणफलनिरूपणम्.... धातुपाठसूची उत्तरार्धसूत्रानुक्रमणिका zuddhipatrakam 418-419 420 421-467 469-112 513-515 A MENU LTRALIA - Page #19 -------------------------------------------------------------------------- Page #20 -------------------------------------------------------------------------- ________________ [ 1 ] श्रीविश्वनाथः शरणम् / इह खलु नानाविधभारतीप्रमाभास्वरे भारतेऽद्यावधि परमकरुणाक्रान्तस्वान्तैः ' परोक्षापरोक्षज्ञानगौरवाधरीकृतान्यप्रान्तजातविपश्चिज्जातैर्महामहिमशालिभिर्वाचस्पतिप्रतियोगिकसादृश्यानुयोगिभिर्विद्वद्वरिष्ठैः प्रणीता भूयांसो ज्यायांसो लघीयांसश्च शब्दशास्त्रारण्य विहरणमानसमनीषिकेसरिजनानन्दसन्दोहसम्पादकाः शब्दानुशासनग्रन्था अध्ययनाध्यापनविषयतामुपलभमानाः सर्वत्रैव प्रत्यक्षीक्रियन्ते / तेषु निखिलशास्त्रीयविषयान् करकमलामलकवद् वीक्षमाणैः सुप्रतीतनामधेयैराईत मतावतंस भूतैः श्रीमद्धेमचन्द्राचार्य्यसूखिय्यैः सम्पादितः स्वोपज्ञबृहद्वृत्तिसमेतः सिद्धहेमनामको ग्रन्थः प्रायः सर्वान् नूतनानतिशेते / तस्य च तीक्ष्णबुद्धिवैभवैरपि दुरवगाहतया तत्प्रणीतलघुवृत्तेश्च सूत्रक्रमेण निर्मिततया सस्कृते प्रविविक्षूणां बालानां सुगमतया अशक्यबोधविषयत्वात् परमकारुणिकैः सकलशास्त्रनिष्णातस्वान्तैः श्रीमन्मुनिप्रवरमङ्गळ विजयैः सकुतूहलं सम्पादितः सद्यः शब्दसाधुत्वसम्पादकोऽल्पीयसा प्रयत्नेन हृदयग्राह्यः सिद्धहेमपयोनिधिदुग्धसारभूतोऽयं धर्मदीपिकाभिधो ग्रन्थोऽवश्यं संस्कृतसाहित्यसुमेरुशिखरारुरुक्षून् बालान् स्वास्वादेनातितरां सन्तोषयेदित्याशास्ते सं. 1979 } काशीस्थविरळाविद्यालय-व्याकरणसाहित्य - न्यायप्रधानाध्याकः व्याकरणोपाध्यायः सभापतिश मोपाध्यायः Page #21 -------------------------------------------------------------------------- ________________ न्यायतीर्थ - न्यायविशारद - उपाध्याय श्री मंगलविजयजी कृत अन्यान्य ग्रन्थो. 1 जैन साहित्यमां पदार्थनी व्यवस्था. हिन्दी भाषामां संस्कृत भाषामां 2 जैन तत्त्वप्रदीप जैन दर्शनमां प्रतिपादित पदार्थोंने जाणवा माटे न्याय शैलीमां मुख्य साधनरूप छे, आ ग्रंथमां दरेक पदार्थनुं लक्षण प्रदर्शित करवा पूर्वक स्वरूप समजाववामां आवेल छे, तेमां सात अधिकार राखवामां आव्या छे. मूल्य रू. 1 गुजराती भाषामां 3 सप्तभंगीप्रदीप स्याद्वाद - सप्तभंगीना स्वरूपना बोध सिवाय जैनदर्शनमां प्रवेश थवो अशक्यप्राय होवाथी तेनो दरेक लोको लाभ ले, ते खातर नवीन शैलीथी गुजराती भाषामां आ ग्रन्थ रचवामां आव्यो छे. ग्रन्थना प्रमाणमां किंमत घणी थोडी राखवामां आवी छे. पृष्ठ 150. मूल्य रू. 0/= 4 तत्त्वाख्यान (पूर्वार्ध ) गुजरातीमां बौद्ध, नैयायिक, सांख्य अने वैशेषिक आ चार दर्शनोना आचार, पदार्थोनी व्यवस्था vigere jANavA mATe A eka Page #22 -------------------------------------------------------------------------- ________________ [3] अपूर्व साधन छे. दरेक दर्शननी समालोचना पण घणी सरस युक्तिपूर्वक करवामां आवेली होवाथी दरेक विद्वान न मन ते जोवा उत्कंठित थाय छे. तेनी उपर घणा विद्वानोना उच्च अभिप्रायो पण आवी गया छे. नकलो थोडी छे अने मागणी घणी छे. व्हेलो ते पहेलो. पृष्ट 315 ग्रंथ जोतां किमत घणी ज थोडी छे. मूल्य रू. 5 द्रव्यप्रदीप गुजरातीमा षड् द्रव्यर्नु स्वरूप न्यायशैलीथी युक्तिपूर्वक जाणवा माटे जैनोमां आ एक अपूर्व साधनरूप छे. ग्रंथ नानो होवा छतां पण विषयो गंभीर होवाथी घणी सरल भाषामां निरूपण करवामां आव्युं छे. पृ. 64 मूल्य रू. / 6 धर्मप्रदीप गुजरातीमां भिन्न विषयो पर द्रव्यानुयोगने लक्ष्यमा राखी पद्यमां चोवीश तीर्थकरीनां स्तवनो आपवामां आव्यां छे. तेमां खास परमपूज्य आचार्य श्रीविजयधर्मसूरिजीकृत स्तवनोनो पण समावेश छे. साथ साथ तेओश्रोनी अष्टपकारी पजा पण आपवामां आवी छे. पृष्ट 96. मूल्य रू. - 7 तत्त्वाख्यान (उत्तरार्ध) गुजरातीमा आमां वेदांत, मीमांसा अने जैनदर्शन आ वणर्नु घणा विस्तारपूर्वक विवेचन छे. साडाछसो पृष्ट मू. रू.4 8 धर्मदीपिका (व्याकरण) संस्कृतमां नवीन पद्धतिथी लखायेल व्याकरण शाखनो आ एक Page #23 -------------------------------------------------------------------------- ________________ [4] अपूर्व ग्रंथ छे. प्रलोकप्रमाण लगभग सात हजार जेटलुं छे. मूल्य रू. 4-0-0 छपाववाना ग्रंथो. 9 सम्यक्त्व प्रदीप 10 धर्मजीवनप्रदीप (विजयधर्मसूरिरास ) 11 प्रदीपप्रकाश. गुजराती आ "जैनतत्व प्रदीप "नुं गुजराती भाषामां तैयार थयेलुं विवेचन छे. लगभग एक हजार पृष्ट जेटलो आ ग्रंथ थशे. 12 व्युत्पत्तिवादव्याख्या संस्कृतमा ए नामनी न्यायना ग्रंथनी टीका नव्यन्यायमा लगभग के हजार प्रलोक जेटली थशे. 13 शक्तिवादटिप्पन संस्कृतमां नव्य न्याय शैलीमां लगभग पांचसो प्रलोक जेटलु. प्राप्तिस्थानश्री यशोविजय जैनग्रंथमाला. हेरीसरोड, भावनगर. (काठियावाड) Page #24 -------------------------------------------------------------------------- ________________ .. // अहम् // नमो नमः shriiprbhudhrmsuurye| धर्मदीपिका / ----- -- नत्वा वीरं जगद्वन्धं धर्ममूरि गुरुं तथा / सिद्धहेमप्रवेशाय क्रियते धर्मदीपिका // 1 // अहं / 1 / 1 / 1 / 'अहं' इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं शास्त्रस्यादौ प्रणिधेयम् / सिद्धिः स्याद्वादात् / 1 / 1 / 2 / / कथंचित् सर्वदर्शनसंमतसद्भतनित्यानित्यादिवस्त्वंशानां मिथः सापेक्षतया वदनं स्याद्वादः / अथवा नित्यानित्यायनेकधर्मशबलैकवस्त्वभ्युपगमः स्याद्वादः / तस्मात् प्रकृतानां शब्दानां सिद्धिनिस्स्प्त्तिर्जात्व्या। औदन्ताः स्व्राः।1।1।4। अकाराद्या औकारान्ता वर्णाः स्वरसंज्ञकाः स्युः / ते च अ आ इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ / Page #25 -------------------------------------------------------------------------- ________________ ( 2 ) लुदन्ताः समानाः / 1 / 1 / 7 / ऌकारान्ता वर्णा अ आ इ I उ ऊ ऋ RR ऌ ॡ इत्येते समानसंज्ञकाः स्युः / अनत्रर्णा नामी / 1 / 1 / 6 / अवर्णरहिताः स्वरा मिसंज्ञकाः स्युः / इ I उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ / ए ऐ ओ औ सन्ध्यक्षरम् / 1 / 1 / 8 / ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञकाः स्युः / अं अः अनुस्वारविसर्गौ / 1 / 1 / 9 / अकारावुच्चारणार्थौ / अं इति नासिक्यः, अः इति च कण्ठ्यः तौ क्रमेणानुस्वारविसर्गसंज्ञकौ स्याताम् / 1 एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः / 1 / 1 / 5 / मात्रा कालविशेषः / एक-द्वि-त्रयुच्चारणमात्रा औदन्ता वर्णाः क्रमेण ह्रस्वदीर्घप्लुतसंज्ञकाः स्युः / अ इ उ ऋ ऌ ह्रस्वाः, आ I ऊ ऋ ऌ ए ऐ ओ औ दीर्घाः, A, I, U, इत्यादयः प्लुताः। अर्धमात्रिकं च व्यञ्जनम् प्रतिपादितमन्यत्रापि ---- "एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते / त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् " // 1 // "चाषस्त्वे वदेन्मात्रां द्विमात्रां वायसो वदेत् / त्रिमात्रां तु शिखी ब्रूयाद् नकुलश्चार्धमात्रकम् " ॥2॥ Page #26 -------------------------------------------------------------------------- ________________ (3) तथा उच्चस्वरेणोपलभ्यमानो वर्ण उदात्तः, नीचैः स्वरेणोपलभ्यमानो वर्णोऽनुदात्तः, समवृत्या चोपरभ्यमानो वर्णः स्वरितः / तदुक्तम्-उच्चैरुदात्तः, नीच्चैरनुदात्तः, समाहारः स्वरितः इति / kAdiya'Jjanam / 1 / 1 / 10 / कादयो हपर्यन्ता वर्णा व्यञ्जनसंज्ञका भवन्ति / क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व श ष स ह इति / पञ्चको vrgH। 1 / 1 / 12 / कादिवर्णेषु यो यः पञ्चसंख्यापरिमाणः प्रसिद्धः, स वर्गसंज्ञः स्यात् / क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द धन, प फ ब भ म / अपञ्चमान्तस्थो धुन् / 1 / 1 / 11 / वर्गपञ्चमान्तस्थावर्जः कादिवर्णो धुट्संज्ञः स्यात् / क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह / . आद्यद्वितीयशषसा अघोषाः / 1 / 1 / 13 / वर्गाणामाद्यद्वितीयवर्णास्तथा शषसाश्चाघोषसंज्ञाः स्युः / क ख च छ ट ठ त थ प फ श ष स / अन्यो घोषवान् / 1 / 1 / 14 / Page #27 -------------------------------------------------------------------------- ________________ ( 4 ) ड ढ ण द ध न ब भ म अघोषादन्ये वर्णा घोषवत्संज्ञकाः स्युः / ग घ ङ ज झ ञ य र लं बह इति / अं अः - क) (पशषसाः शिट् / 1 / 1 / 16 / अकपा उच्चारणार्थाः, अनुस्वारविसर्गौ वज्रगजकुम्भाकृती शषसाश्च वर्णाः शिट्संज्ञकाः स्युः / य-र-ल-वा अन्तस्था: / 1 / 1 / 15 / निरनुनासिक - सानुनासिकभेदभिन्ना य र ल वा अन्तस्थासंज्ञकाः स्युः / तुल्यस्थानास्यप्रयत्नः स्वः / 1 / 1 / 17 / भाषावर्गणापुदलस्कन्धस्य यत्र वर्णभावापत्तिस्तत् स्थानम् / आस्ये मुखे प्रयत्न आस्यप्रयत्नः आन्तरिक व्यापारविशेषः / तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञकः स्यात् / तत्र वर्णानां स्थानानि - " अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा / जिहामूलं च दन्ताच नासिकोष्ठौ च तालु च // 1 // अवर्ण-कवर्ग-ह-विसर्गाः कण्ठस्थाताः, इवर्ण चवर्ण-य-शास्तालव्याः, उवर्ण- पवर्गोपध्मानीया ओष्ठस्थानाः, ऋवर्ण- टवर्ग-र-SA मूर्धन्याः, लवर्ण- तवर्ग-ल-सा दन्त्याः, ए ऐ तालव्यौ, ओ औ ओष्ठ्यौ, वकारो दन्त्यौष्ठ्यः, जिह्वामूलीयो जिह्वयः, नासिक्योस् - नुस्वारः, ङञणनमाः स्वस्वस्थाना नासिकास्थानाश्च / वर्गाणां पञ्चमैर्युक्तोऽन्तस्यैश्च युक्तो हकार उरः स्थानीयः, तदुक्तम् -- Page #28 -------------------------------------------------------------------------- ________________ "हकारं पञ्चमैर्युक्तमन्तस्थैश्च संयुतम् / उरःसंस्थं विजानीयात् कण्ठ्यमाहुरसंयुतम्" // 1 // अथास्यप्रयत्नः-स्पृष्टकरणं स्पर्शानाम् , ईषत्स्पृष्टकरणमन्तस्थानाम् , ईषद्विवृतकरणमूष्मणाम् , विवृतकरणं स्वराणाम् / तत्र क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म एते स्पर्शाः / य र ल वा ईषत्स्पृष्टाः / श ष स हा एत ऊष्माणः / स्वरा विवृताः, तत्राकारस्तावत् त्रिविधः, उदात्तानुदात्तस्वरितभेदात् ; प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षोढा, एते हस्वस्य भेदाः / एवं दीर्घप्लुतयोरपि तथा चाष्टादश भेदा अवर्णस्य ज्ञ्यात्व्याः। एवमिवर्णादीनामपि तावन्तो भेदा विज्ञ्येयाः। सन्ध्यक्षराणां हस्वा न सन्तीति तेषांद्वादश भेदाः सन्ति / वाः पञ्च पञ्च परस्परं स्वसंज्ञकाः / यवलानां सानुनासिक-निरनुनासिकभेदौ मिथः स्त्रौ / अप्रयोगीत् / 1 / 1 / 37 / इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा कार्यार्थ गृहीतः सन् लौकिकप्रयोगे न दृश्यते स एति-अपगच्छतीति इत्संज्ञकः स्यात् / गुणोऽरेदोत् / 3 / 3 / 2 / ar et ot ityete प्रत्येकं गुणसंज्ञकाः स्युः / वृद्धिरादौत् / 3 / 3 / 1 / आ आर ऐ औ इत्येते प्रत्येकं वृद्धिसंज्ञकाः स्युः। एवं स्यादयस्त्यादयश्च विभक्तिसंज्ञकाः, विभक्त्यन्ताः पदसंज्ञकाः, Page #29 -------------------------------------------------------------------------- ________________ पुरो वर्णानुच्चारणमवमानं विरामः / स्यमौजसः पुंस्त्रियोः, नपुंसके जस्शसादेशः शिश्च घुटसंज्ञकाः, संबोधनार्थ सिं विना घुटः शेषघुटसंज्ञकाः / अन्त्याद् वर्णात् पूर्वो वर्ण उप्धा। अननुस्वारादिपरो इस्वो लघुसंज्ञकः / दीर्घो गुरुसंज्ञकः, अनुस्वार-विसर्ग-संयोगपरो हस्वोऽपि गुरुः / स्वरानन्तरितव्यञ्जनसमुदायः संयोगः / शत्रुवद् आदेशः / मित्रवद् आगमः / लुक् लुप् लोपश्च अदर्शनम् / अन्त्यस्वरात् परस्य अन्त्यस्वरस्य च टिसंज्ञा, इत्यादयोऽनुक्ता उक्ताश्च संज्ञा वेदितव्याः / इति संज्ञाप्रकरणम् / अथ स्वरसन्धिः / . दधि+अत्र इति स्थिते इवर्णादेरस्वे स्वरे यवरलम् / 1 / 2 / 21 / इवर्णोवर्णऋवर्णलवर्णानामस्खे स्वरे यथासंख्यं यवरला इत्येते आदेशा; स्युः, संहिताया विषये / यदुक्तम् "संहितकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे वाक्ये तु सा विवक्षामपेक्षते // 1 // " ध्य+अत्र इति जाते Page #30 -------------------------------------------------------------------------- ________________ अदीर्घाद् विरामैकव्याने / 1 / 3 / 32 / दीघवर्जितात् स्वरात् परस्य रकार-हकार-स्वरवर्जितस्य वणस्य द्वे रूपे वा स्यातां विरामे असंयुक्तव्यञ्जने च परे / इति धकारस्य वा द्वित्वे दध्य+अत्र इति नाते तृतीयस्तृतीयचतुर्थे / / / 3 / 49 / धुटः स्थाने तृतीये चतुर्थे च परे तृतीयः स्यात्। इति प्रथमधकारस्य दत्वे दद्ध्य+अत्र इति जाते स्वरहीनं परेण संयोज्यं दद्ध्यत्र इति सिद्धम् / नहि+अत्र इति स्थिते 'इवर्णादीनामस्वे स्वरे' इत्यादिना यत्वे नय्+अत्र इति जाते ' अदीर्घाद् ' इत्यादौ रकार-हकार-स्वरवर्जनाद् नह इत्यस्य न द्वित्वं किन्तु तत्र दिर्हखरस्यानु नवा / / 3 / 31 / स्वरात् पराभ्यां रेफ हकाराभ्यां परस्य रेफ-हकार-स्वरवर्जितस्य वर्णस्य द्वे रूपे वा स्याताम् / इति यकारस्य द्वित्वे नय्यत्र इति सिद्धम् / एवं गौरी+अत्र-गौयंत्र जलालाबुन्यायेन रेफस्योर्ध्वगमनम् , उक्तं च शास्त्रान्तरेऽपि "तुम्बिका-तृण-काष्ठं च तैलं जलसमागमे / , ऊर्ध्वस्थानं समायान्ति रेफाणामीहशी गतिः" // 1 // पक्षे दध्यत्र नह्यत्र गौर्यत्र / एवं मधु+अत्र- मद्ध्वत्र, मध्वत्र / पितृ+अर्थ्ः-पित्र्थ्ः। ल+अनुबन्धः-लनुबन्धः / लु+आकृतिःलाकृतिः इत्यादीनामपि यथासूत्रप्राप्ति सिद्धिर्ज्ञातव्या / Page #31 -------------------------------------------------------------------------- ________________ (1) एदैतोऽयाय / 1 / 2 / 23 / एकारैकारयोः स्थाने स्वरे परे यथासंख्यमयाय इत्येतौ स्याताम्। ने+अनम्-नयनम् , e+अनम्-अयनम् , नै+अकः-नायकः, रै+अकः-रायकः / . ओदउतोऽवाव / 1 / 2 / 24 / ओकारौकारयोः स्थाने यथासंख्यमवावौ स्यातां स्वरे परे / लो+अनम्-लवनम् , पो+अनम्-पवनम् , लो+अकः-लावकः, पौ+अकः-पावकः / गोशब्दस्य यूतिशब्दे परेऽध्वपरिमाणे चौकारस्यावादेशः, गव्यूतिः क्रोशद्रयम् / ___ स्वरे वा / 1 / 3 / 24 / ___ अवर्णात् परयोः पदान्तस्थयोर्यकारवकारयोः स्वरे परे वा लुक् स्याद् न च सन्धिः / ते आगताः इति स्थिते ' एदैतोऽयाम् / इति अयादेशे तय् आगताः, अनेन वा लुकि त आगताः, तयागताः / पटो इह इति स्थिते / ओदउतो' इत्यादिना अवादेशे पटवू+इह इति जाते वा लुकि पट इह पटविह / एवं तस्मै इदम्-तस्मा इदं तस्मायिदम् , तौ इह-ता इः-ताविः। . गोर्नाम्न्यवोऽक्षे / 1 / 2 / 28 / पदान्तस्थस्य गोरोकारस्याक्षशब्दे परे संज्ञायामव इत्यकारान्त आदेशः स्यात् / गो+अक्षः अनेनावादेशे कृते ऽसमानानाम् ' इत्यादिना दीर्धे कृते गवाक्षः वातायनः / Page #32 -------------------------------------------------------------------------- ________________ स्वरे वाऽनक्षे / 1 / 2 / 29 / अक्षशब्दवर्जिते स्वरे परे गोरोकारस्यावादेशो. वा स्यात् / गो+अजिनम्-गवाजिनम् , गो+अग्रम् -गवाग्रा , 'वाऽत्यसन्धिः ' इत्यनेन वा प्रकृतिभावे च गोअग्रम् , पक्षे ऽएदोतः पदान्तेऽस्य लुक ' इति लुकि गोऽयम् / गो+इंगितम्-गवेङ्गितम् / इन्द्रे च / 1 / 2 / 30 / इन्द्रशब्दे परे पदान्तस्थस्य गोरोकारस्य नित्यमवादेशः स्यात् / गवेन्द्रः / अवर्णस्येवर्णादिनैदोदरल् / 1 / 2 / 6 / अवर्णस्य इवर्ण-उवर्ण-ऋवर्ग-लवणैः सह यथासंख्यमेद् ot ar al ityete आदेशाः स्युः / तव+इदम्-तवेदम , मम +उदकम्-ममोदकम् ,मना+उदयः-गंगोदयः,तव+ऋद्धिः-तवर्द्धिः, मम+ऋद्धिः-ममर्द्धिः, तव लकारः-तवल्कारः, मम+लकारःममल्कारः / समानानां तेन दीर्घः / 1 / 2 / 1 / समानानां तेन परेण समानेन सह दीघः स्यात् / दण्ड+ अग्रम्-दण्डाग्रम् , दधि+इदम्-दधीदम् , मधु+उदकम्-मधूकम् , पितृ+ऋकारः-पितृकारः / ऐदौतौ सन्ध्यक्षरैः / 1 / 2 / 12 / Page #33 -------------------------------------------------------------------------- ________________ (10) अवर्णस्य एकारैकाराभ्यां तथौकारौकाराभ्यां सह यथासंख्यं ऐ औ इत्येतौ स्याताम् / तव + एषा - तवैषा तव + ऐश्वर्यम् - तवैश्वर्यम्, तव+ओदनः- तवौदनः, रमा + ओदनः - रमौदनः, तव + औन्नत्यम्तवौन्नत्यम्, खट्वा + औन्नत्यम् - खट्वौन्नत्यम् / स्वरैस्वैर्यक्षौहिण्याम् / 1 / 2 / 15 / स्वैर स्वैरिन् अक्षौहिणी इत्येतेषु अवर्णस्य परेण स्वरेण सह ऐ औ इत्येतौ स्याताम् / स्व + ईरः स्वैरः, स्व + ईरिणी - स्वैरिणी अक्ष+ऊहिणी-अक्षौहिणी सेना / पदोतः पदान्तेऽस्य लुक् / 1 / 2 / 27 / पदान्ते स्थिताभ्यामेकारौकाराभ्यां परस्याकारस्य लुक् स्यात् / ते + अत्र - तेऽत्र, पटो + अत्र - पटोऽत्र / 'शकन्ध्वादिषु टेर्लोपो वाच्यः' शक+अन्धुः शकन्धुः, कर्क + अन्धुः - कर्कन्धुः कुल+अटा-कुलटा, हल + ISA - हलीषा, मनस् + ISA - मनीषा, सीमन् + अन्तः - सीमन्तः, आकृतिगणोऽयमिति एतादृशाः प्रयोगा अन्येऽपि मार्तण्ड इत्यादयः शकन्ध्वादिगणे ज्ञातव्याः / ओमाङि / 1 / 2 / 18 / 1 अवर्णस्य लोपः स्यादोमि आङादेशे च परे / अद्य + ओमद्योम्, आ + ऊढा - ओढा - अद्योढा 1 ॠत्यारुपसर्गस्य / 1 / 2 / 9 / Page #34 -------------------------------------------------------------------------- ________________ ऋकारादौ धातौ परे ऋता सहोपसर्गस्थस्यावर्णस्यार् स्यात्। प्र+ऋच्छति-प्रार्च्छति, उप+ऋच्छति-उपार्च्छति / नामावयवे ऋकारादौ धातौ परे वाऽऽर ज्ञेयः / प्र+ऋषभीयति-प्रार्षभीयति, प्रर्षभीयति / __ऋते तृतीयासमासे / 1 / 2 / 8 / अवर्णस्य ऋते परे तृतीयासमासे ऋकारेण सहार स्यात् / शीतेन+ऋतः-शीतार्तः / तृतीयासमासे इति किम् ? परमश्चासौ ऋतश्च परमर्तः / लतः रल ऋलभ्यां वा / 1 / 2 / 3 / लतः ऋलभ्यां सह यथासंख्यं रल इत्येतावादेशौ वा स्याताम् / ल+ऋकारः-रकारः, ल+लकारः-टुकारः / ___ ऋतो वा तौ च / 1 / 2 / 4 / ऋतः ऋलभ्यां सह यथासंख्यं रल इत्येतौ विलक्षणावादेशौ वा स्याताम् / पितृ RssbhH-pivRssbhH| hotRaalkaarH-होल्कार्ः। तौ च ऋतः ऋलभ्यां सह ऋकारलकारावपि होतृ ऋकारःहोतृकारः, होतृ+लकारः-होत्लकारः, पक्षे पूर्ववत् पितॄषभ इत्यादयः / ऋस्त्योः। 1 / 2 / 5 / तयोः लकारऋकारयोः ऋकार-लकाराभ्यां सह ऋ इति दीर्घादेशः स्यात् / l+RssbhH-RssbhH|होतृ ल्कार्:-होतृकार्ः। ऋकारे लकारे च परे समानस्य इस्वोऽपि वा भवति / Page #35 -------------------------------------------------------------------------- ________________ ( 12 ) अगौत्वोः समासे / 1 / 2 / 17 / ओष्ठउत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् / बिम्ब + ओष्ठ: - बिम्बोष्ठः, पक्षे बिम्बोष्ठः / स्थूल + ओतुः - स्थूलोतुः, पक्षे स्थूलौतुः / इति सन्धिप्रकरणम् / अथ प्रकृतिभावः / अदोमुमी / 1 / 2 / 35 / अदशब्दसम्बन्धिनौ मुमी इत्येतावन्धी स्यातां स्त्ररे परे / अमुमुईचा, अमी ashvaaH। अदस इति किम् ? अमी + अत्र - अम्पत्र, अत्र अमिशब्दो रोगप्रतिपादकः / ईदुदेद्विवचनम् । 1 | 2 / 34 / ईत उत् एत् इत्येवमन्तं द्विवचनान्तं स्वरे परेस्सन्धि स्यात् / मुनी अत्र, भानू एतौ पचेते इमौ / मणी वेत्यादौ तु इवार्थकस्य वस्य प्रयोगः, न इवशब्दस्य / " चादिः स्वरोऽनाङ् / 1 / 2 / 36 / आवर्जश्च / दिव्ययः स्वरः स्वरे परेस्सन्धिः स्यात् / अ Page #36 -------------------------------------------------------------------------- ________________ ( 13 ) A" अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नुं तत् / अनाङिति किम् ? आ ईषद् उष्णम् - ओष्णम्, आगच्छ-आगच्छ, आ उदकान्ताद्-ओदकान्तात् / ईषदर्थे क्रियायोगे मर्यादायामभिविधौ आ इत्यव्ययं ङित् कथ्यते, अन्यत्र : तु अति बोध्यम् / ओदन्तः / 1 / 2 / 37 / ओकारान्तश्चादिः स्वरे परेस्सन्धिः स्यात् / अहो अत्र, उताहो अत्र / प्लुतोऽनितौ / 1 / 2 / 32 / स्वाभाविकोच्चारणापेक्षयाऽधिकोच्चारणं तद् दूरं आमन्त्रणमभिमुखीकरणम् दूरादामन्त्रणार्थे वर्तमानस्य वाक्यस्य हे : संज्ञा ज्ञेया / इतिवर्जे स्वरे परे प्लुतोऽसन्धिः स्यात् / भो देवदत्त 3 एहि, देवदत्त 3 अत्र न्वसि / अनिताविति किम् / सुश्लोक 3 इति - सुश्लोकेति / इति प्रकृतिभावः समाप्तः / यत्र Page #37 -------------------------------------------------------------------------- ________________ (14) अथ व्य्न्य्ज्ञ्स्न्धिः। धुटस्तृतीयः / 2 / 1 / 76 / पदान्ते वर्तमानस्य धुटः स्थाने तृतीयः स्यात् / वाक+ईशः वागीशः, षट्+अत्र-षडत्र / तृतीयस्य पश्चमे / 1 / 3 / 1 / पदान्ते वर्तमानस्य तृतीयस्य स्थाने पञ्चमे परे आसन्नो वाऽनुनासिक: स्यात् / षड् मम षण्मम / प्रत्यये पञ्चमे नित्यं षण्णाम् , वाङमयम् / प्रथमादधुटि शश्छः / 1 / 3 / 4 / पदान्ते वर्तमानात प्रथमात् परस्य शकारस्याधुटि परे छो वा स्यात / वाक्+शूरः-वाक्छ्रः , तत+श्लोकेन-तच्छ्लोकेन / ततो हश्चतुर्थः / 1 / 3 / 3 / ___पदान्ते वर्तमानात् तृतीयात् परस्य हकारस्य स्थाने पूर्ववर्णसवगश्चतुर्थो वा स्यात् / वाग्धीनः, वाघीनः / तद् हितं, तदधितम् / तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौ~ / 1 / 3 / 60 / तवर्गस्य स्थाने शकारेण चवर्गेण च योगे चवर्गः स्यात्, तथा षकारेण टवर्गेण च योगे टवर्ग: स्यात / तत्+शेते-तच्छेते, भवान्+शेते-भवाशेते, तत्+चित्रम्-तच्चित्रम् , पेष्+ता-पेष्टा, त्त्+त्तीक्ते-त्त्त्त्तीक्ते। Page #38 -------------------------------------------------------------------------- ________________ (15) सस्य शषौ / 1 / 3 / 61 / सकारस्य स्थाने शकारेण चवर्गेण च योगे शकारः स्यात् / तथा षकारेण टवर्गेण च योगे शकारः स्यात् / कस्+शेते-कश्शेते, कस्+चरति-कश्वरति, सर्पिष्+सु-सर्पिष्षु, क्स्+त्तीक्ते-क्स्स्त्तीक्ते। न शात् / 1 / 3 / 62 / - शकारात् परस्य तवर्गस्य चवर्गो न स्यात् / प्रश्नः, अश्नानि, विश्नः / पि तवर्गस्य / 1 / 3 / 64 / पदान्ते वर्तमानस्य तवर्गस्य स्थाने टवर्गो न स्यात् षकारे परे / भवान् षष्ठः / लि लौ।1।3 / 65 / पदान्ते वर्तमानस्य तवर्गस्य स्थाने आसन्नो लकारः स्यात् / तद लुनाति- तल्लुनाति, भवान्+लिखति-भवाल्लिखति / पदान्तादृवर्गादनामनगरीनवतेः / 1 / 3 / 63 / पदान्ते वर्तमानात् टवर्गात् परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च स्थाने टवर्ग-षकारौ न स्यालाम् / षडनयनम् , षट् सन्ति / पदान्तादिति किम् ? ईत्त्त्ते। अनामनगरीनवतेरिति किम् ? षण्णाम् , षण्णगरी, स्स्न्न्न्न्व्तिः। न शि च / 1 / 2 / 19 / Page #39 -------------------------------------------------------------------------- ________________ (16) . - पदान्ते वतमानस्य नकारस्य शकारे परे c इत्यादेशो वा स्यात् / भवान्+शूरः-भवाञ्चशूरः इति जाते -- प्रथमादधुटि' इत्यादिना छत्वे भवाळच्छरः इति सिद्धम् / इनः सः त्सोऽश्च / 1 / 3 / 18 / पदान्ते वतमानाद् डकाराद् नकाराच्च परस्य सकारस्य स्थाने त्स इत्यादेशः स्यात् / श्चावयवश्चत् सकारो न स्यात्। षड्+सीदन्तिषडत्सीदन्ति, भवान्+साधु:-भवान्त्साधुः / अश्चेति किम् ? षट श्योतन्ति / नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याधुटपरे / 1 / 3 / 8 / . पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शषमा यथासंख्यं स्युः, अनुस्वारानुनासिकौ च पूर्वस्य / भवान्+चारु:-भवांश्चारुः, भवाश्चारुः / भवान् छेकःभवांश्छेकः, bhvaashchekH। भ्वान्+त्त्क्:-भ्वाण्स्स्त्त्क्ः,भ्वास्स्त्त्क्ः। भवान्+ ठकारः-भवांष्ठकारः, bhavA~SThakAraH / भवान्+तनु:-भवांस्तनुः, bhavA~stanuH / मवान्+थुडति-भवांस्थुडति, भवास्थुडति / प्रशान्वर्जनं किम् / प्रशान्+चरः-प्रशाश्चरः / अधुडिति किम् ? भवान त्स्रुक्ः। - ... . पुमोऽशिव्यघोषेऽख्यागि / 1 / 3 / 9 / Page #40 -------------------------------------------------------------------------- ________________ पुंस्शब्दस्य संयोगलुक्यनुकरणं पुम् इति / पुमो मस्य अधुट् परो यस्मात् तादृशो यः ziqhyAgvanito'ghoSaH तस्मिन् परे रादेशः स्यात् / पूर्वस्य चानुम्वारानुनासिकौ क्रमेण / .. .: पुंसः / 2 / 3 / 3 ... पुंसो रकारस्य कखे पफे च परे s स्याद् / पुम्+कोकिल:कोलिलः पुंस्कोकिलः / नृनः पेषु वा / 1 / 3 / 10 / _ननो नकारस्य पे परे रकारः स्याद् / पूर्वस्य चानुस्वारानुनासिकौ क्रमेण / नृन्+पाहि-xpAhi पाहि न पाहि नः पाहि मृन्पाहि / . इस्वाद् गणनो द्वे / 1 / 3 / 27 / . इस्वात् परेषां पदान्ते वर्तमानानां गणनां स्वरे परे द्वे रूप स्याताम् / क्रुङ्+आस्ते-क्रुङङास्ते, सुगण+इह-सुगण्णिह, pcn+aaste-pcnnaaste| - स्वरेभ्यः / 1 / 3 / 25 / स्वरात् परस्य पदान्तेऽपदान्ते च वर्वमानस्य. छकारस्य द्वे रूपे स्याताम् / तव+छत्रम्-तवच्छत्रमिति जाते / __ अपोपे prthmo'shittH।1|3|50| Page #41 -------------------------------------------------------------------------- ________________ (18) अघोषे परे शिड्वर्जस्य धुटः प्रथमः स्याद् / अनेन प्रथमछकारस्य चत्वे कृते तवच्छत्रमिति सिद्धम् , एवं इच्छति गच्छती स्यादयो ज्ञ्येयाः। अनाङ्माको दीर्घाद् वा च्छः / 1 / 3 / 28 / आङमावर्जदीर्घात् परस्य छकारस्य द्वे रूपे वा स्याताम् / कन्या+छत्रम्-कन्याच्छत्रम्, पक्षे एवम् / अनाङमाङिति किम् / आच्छाया, माच्छिदत् इत्यादौ नित्यमेव / तौ मुमो व्याने स्वौ / 1 / 3 / 14 / . मोर्मु इत्यागमस्य मकारस्य पदान्तस्थस्य च मकारस्य व्यब्जने परे परव्यञ्जनस्यैव बसंज्ञावनुस्वारानुनासिको क्रमेण स्याताम् / चक्रम्यते, चक्रम्यते; त्वंकरोषि, त्वङ् करोषि, स्वं पचसि, त्वम्पचसि; संयन्ता, सय्यन्ता; संवत्सरः, सवत्सरः; त्वं लासि, svallA~si / .. * 'म्नां धुवर्गेऽन्त्योऽपदान्ते / 1 / 3 / 39 / / अपदान्ते वर्तमानानां मकारनकाराणां धुट्संज्ञके वर्गे परे तस्यैव स्वोऽन्त्यः स्याद् / गम्+ता-गन्ता; shn+किता-shNkitaa। shiddhe'nusvaarH| 1 / 3 / 4 / अपदान्तस्थानां मकारनकाराणां शिटि हे च परेऽनुस्वारः स्याद् कम्+स:-कंसः; यशान्+सि-यशांसि / / Page #42 -------------------------------------------------------------------------- ________________ मनयवलपरे हे / 1 / 3 / 15 / __मनयवलपरे हकारे पदान्तस्थस्य मकारस्यानुस्वारानुनासिको स्वौ क्रमेण स्याताम् / किंमलयति, किम्मलयति; किंनुते, किन्नुते; किंवलयति, किव्हएण्वलयति; किंह्लादयति, किल्ह्लादयति / स्सटि स्म्ः। 1 / 3 / 12 / समित्येतस्य स्सटि परे सकारोऽन्तादेशः स्याद्, अनुस्वारानुनासिकौ च पूर्वस्य / सम्+स्कर्ता-संस्स्कर्ता, स्ण्स्स्क्र्ता। _ लुक् / 1 / 3 / 13 / ____समित्येतस्य मकारस्य लुक् स्याद् , पृथग्योगाद् नानुस्वानुनासिकौ स्तः / सस्कर्ता / जोः कटावन्तौ शिटि नवा / 1 / 3 / 17 / कारणकारयोः शिटि परे कटावन्तौ वा स्याताम् / प्राङ शेते-प्राङ्क्शेते, प्राङ्क्छेते; सुगण षष्ठः, सुगण्टषष्ठः / इति व्यञ्जनसन्धिः / - - -- Page #43 -------------------------------------------------------------------------- ________________ (10) अथ विसर्गसन्धिः चटते सद्वितीये / 1 / 3 / 7 / पदान्ते वर्तमानस्य रकारस्य सद्वितीयेषु चटतेषु परेषु यथासंख्यं शषसा इत्येते आदेशाः स्युः / कर+चरति-कश्चरति, कर+टीकते-कष्टीकते, कर तरति-कस्तरति / . / शिव्यघोषात् / 1 / 3 / 55 / - अघोषात् परे शिटि परे पदान्ते वर्तमानस्य रेफस्य विसर्ग एव भवति / कर+त्सरुक:-कात्सरुकः, वासर+सौमम्-वासः सोमम् , सर्पिर+प्साति-सर्पिःप्साति / . व्यत्यये लुग् वा / 1 / 3 / 56 / . शिटः परोऽघोष इति गत्ययस्तस्मिन् परे पदान्ते वर्तमानस्य रेफस्य लुग् वा स्याद् / कर+ष्ठीवति-कष्ठीवति, पक्षे कष्टठीवति, कः ष्ठीवति / शषसे शपसं वा।1।3।6। _ पदान्ते वर्तमानस्य रेफस्य राषसेषु परेषु यथासंख्यं शषसा या स्युः / कर+शेते-कश्शेते, कःशेते; कर+वण्ड:-कष्षण्डः, कः पष्ट कर+साधुः-कस्साधुः, कः साधुः पक्षे ' र: पदान्ते विसर्गस्तयोः / ityanena visrgH| Page #44 -------------------------------------------------------------------------- ________________ (29) raH kkhpphyokpau| 1 / 3 / 5 / . पदान्ते रेफस्यक-पौ यथासंख्यं वा स्यातां कख-पफयोः 'प्र्योः। कर+करोति-करकरोति, पक्षे विसर्गः कः करोति; एवं कर+खनति-क)(खनति, कः खनति; कर+पचति-kax पचति, कः पचति; कर+फलति-क-फलति, कः फलति / कस+साधुः अत्र 'सोरु: ' इत्यनेन रुत्वे क+साधुरिति जाते . . रः पदान्ते विस्र्ग्स्त्योः। 1 / 3 / 53 / पदान्ते वर्तमानस्य रेफस्य विसर्गः स्याद्, विरामेऽवोधे च परे / कः साधुः / वाचस्पत्यादयः संज्ञाशब्दाः निपातनात् सिद्धा भवन्ति वाचस्पतिः, बृहस्पतिः दिवस्करः, तत् शब्दस्य करे परे चौरार्थे वाच्ये तस्करः इत्याद्य्ः॥ अह्नः / 2 / 1 / 74 / ___ अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्याद् / स च परे सर्वत्रासन्-पूर्वत्र च स्यादिविधौ। दीर्धाणि अहानि यस्मिन् स 'दीर्घाहो निदावः / ro lupyri।2।1 / 75 / ahan zabdasya lupi सत्यामरेफे परे पदान्ते र इत्यन्तादेशः स्याद् / अहर्गणः, अहरधीते / अरीति किम् / अहोरूपम्, अहोरात्रम्, अहोरथन्तरमित्यादौ रेफादेशाभावाद् रुत्वे उत्वे च कृते "अवर्ग. ' इत्यादिनौत्वे कृते रूपाणि सिध्यन्ति / Page #45 -------------------------------------------------------------------------- ________________ - अतोऽति रो रु। 1 / 3 / 20 / ... पदान्ते वर्तमानादकारात् परस्य रोरकारे परे उ इत्ययमादेशः स्याद् / कर+अर्थः इति स्थिते कौ अर्थ इति जाते ' अवर्णस्येत्यादिनौत्वे कृते को अर्थ. इति जाते ' एदोतः पदान्तेऽस्य लुक् / इत्यनेनाकारस्य लुकि कोऽर्थः इति सिद्धमेवं देवोऽर्यः इत्यादयः / रो रे लुक् दीर्घश्वादिदुतः / 1 / 3 / 41 / रेफस्य रेफे परेऽनु लुफ् स्याद् / पूर्वस्य चाकारस्येकारस्योकारस्य च दीर्घः स्याद् / पुन+रमते-जुना रमते; अग्नि थेनामीरथेन, पटु+राजा प्त्तूराजा। ढस्तड्ढे / 1 / 3 / 24 / ढकारस्य तन्निमित्ते ढकारे परेऽनु लुक् स्याद्, पूर्वस्य च दीर्घ्ः। लिन्ग्ग्द्ध्म्-लीद्ध्म्। घोषवति / 1 / 3 / 21 / पदान्ते वर्तमानस्याकारात् परस्य रो घोषवति परे उ इत्यादेशः स्याद् / कर+गत:-को गतः, देवर् याति-देवो याति / अवर्णभोभगोऽयो लुगसन्धिः / 1 / 3 / 22 / अवर्णाद् भोभगोऽयोभ्यश्च परस्य रोलुक् स्याद् घोषवति प्रे। देवार यान्ति-देवा यान्ति, भोर--याहि-भोयाहि, भगो+याहिभगोयाहि / अघोर्हससि-अघोहससि / Page #46 -------------------------------------------------------------------------- ________________ (23) - रोर्यः / 1 / 3 / 26 / . अवर्णाद् भोभगोऽधोभ्यश्च परस्य पदान्ते वर्तमानस्य रोः स्वरे * परे य इत्यादेशः स्याद् / तस्य च 'स्वरे वा ' इत्यनेन वा लुक्। देवार+अत्र-देवायत्र, देवा अत्र / कर+इह-कयिह, क इह / भोर+अत्र-मोयत्र, भो अत्र / ओघोर +अत्र-अघोयत्र, अघोअत्र्। मगोर् +अत्र-भगोयत्र, भगोअत्र / अत्र लुकि सत्यां सन्धिन भवतीति / वाहर्पत्यादयः / 1 / 3 / 58 / अहर्पत्यादयः शब्दा निपातनात् साधवो भवन्ति वा / अहपतिः, अहः पतिः, अह पतिः; गीपतिः, गीः पतिः, गी-पतिः, धूर्पतिः, धूः पतिः, धूपतिः इत्यादयः / एतदश्च व्यञ्जनेऽननञ्समासे / 1 / 3 / 46 / एतदस्तदश्च परस्य सेटुक् स्याद व्यञ्जने प्रे। अकि प्रत्यये नन्समासे च न स्याद् / सः+चरति-स चरति, एषः+गच्छति-एष गच्छति / अनगिति किम् / एषको याति / अनसमासे किम् / अनेषो याति / तदः सेः स्वरे पादार्था / 1 / 3 / 45 / तदः परस्य सेक् स्यात् स्वरे परे / सा चेत् पादार्थापादपूरणी स्याद / सैष दाशरथी रामः सैष राजा युधिष्ठिरः / Page #47 -------------------------------------------------------------------------- ________________ (21) . सैष को महात्यागी सैष मीमो महाबलः / 1 / बाहुलकादपि किञ्चिज्ञातव्यम् , तदुक्तम्कचित् प्रवृत्तिः कचिदमवृत्तिः कचिद् विभाषा कचिदन्यदेव विविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति // 1 // अनुक्तं सिद्धहेमव्याकरणादवसंयम् / इति विसर्गसन्धिः अथ विभक्तिर्निगद्यते स्त्यादिविभक्तिः / 1 / 1 / 19 / अत्र s इति त्यक्तानुबन्धस्य सेर्गहणम्, तीति त्यक्तानुबन्धस्य तिव् इत्यस्य ग्रहणम् , स्यादयः सुप्पर्यन्तास्तिवादयः स्यामहिपर्यन्ताश्च विभक्तिसंज्ञाः स्युः। ... तदन्तं पदम् / 1 / 1 / 20 / स्याद्यन्तं त्याद्यन्तं च नाम पदसंज्ञं स्याद् / ___ अधातुविभक्तिवाक्यमर्थवन्नाम / . नाम्नोऽर्थो द्विविधः-बाच्यो द्योत्यश्च / तत्र वाच्योऽर्थः 'स्वार्थद्रव्यलिङ्गसंख्याशक्तिभेदात् पञ्चप्रकारः यमाश्रित्य शब्दोऽर्थः Page #48 -------------------------------------------------------------------------- ________________ कपने प्रवर्तते स स्वार्थस्त्वतलायमिन्यङ्ग्यः जात्यादिरूपः / द्रव्यं तदाश्रयीभूतं घटादिरूपम् / लिङ्ग पुंस्त्वादि / संख्या एक त्वादिका / शक्तिः कर्तृत्वादिरूपा / द्योत्योऽर्थः समुचयादिरूपः / तद्वच्छब्दरूपं धातुविभक्तिवाक्यवर्जितं नामसंज्ञं स्याद् / नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति- . सि भ्याम् भिस् ओस् .. षष्ठी एकवचनम्, . द्विवचनम्, बहुवचनम् , औ प्रथमा ओ शस् द्वितीया तृतीया भ्याम भ्यस् चतुर्थी पञ्चमी आम् सप्तमी औ जस् संबोधनम् तत्राकारान्तपुंलिङ्गो जिनशब्दः / जिन सि / इति स्थिते इ इत्यस्य इत्संज्ञायां सत्याम् / सो रुः / 2 / 1 / 72 / पदान्ते वर्तमानस्य सकारस्य रुरित्यादेशः स्याद् / उकारः 'रोयः / इत्यत्र विशेषणार्थः / ततः 'रः पदान्ने विसर्गस्तयोः / osa sup Page #49 -------------------------------------------------------------------------- ________________ ( 26 ) ityanena visarge sati जिनः इति सिद्धम् / द्वित्वविवक्षायां जिन औ - जिनौ / बहुत्वविवक्षायां जिन जस् इति स्थिते, जकारो जसीति विशेषणार्थः / जिन असू लुगस्यादेत्यपदे / 2 / 1 / 113 / अपदादावकारे एकारे च परेऽकारस्य लुक् स्याद् / इति अकारस्य लुचः प्राप्तौ T अत AH स्यादौ जस्भ्याम्ये / 1 / 4 / 1 / स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् / इत्यनेन बाघनादकारस्य आकारे कृते दीघविसर्गों जिना: / द्वितीयैकवचने जिन अम् इति स्थिते -- समानादमोऽतः / 1 / 4 / 46 / समानात् परस्यामोऽकारस्य लुक् स्याद् / जिम्, जिनौ / बहुत्वविवक्षायां जिन शस् इति स्थिते ______ शसोता स नः पुंसि / 1 / 4 / 49 / शस्संबन्धिनोऽकारेण सह पूर्वसमानस्यासन्नो दीर्वादेशः स्याद्, तत्संनियोगे च पुंलिङ्गविषये शसः सकारस्य नकारादेशः स्याद् / जिनान् / तृतीयैकवचने जिन TA इति स्थिते टाङसोरिनस्यौ / 1 / 4 / 5 / अकारात् पस्योः स्याद्योः टाङसोर्यथासंख्यमितस्यौ स्याताम् / Page #50 -------------------------------------------------------------------------- ________________ ( 27 ) f अवर्णस्येवर्णादिनेति सूत्रेण एत्वे कृते जिनेन / जिन भ्याम् इति स्थिते ' अत AH स्यादौ इत्यादिना दीर्घेकृते जिनाम्याम् / बहुत्वविवक्षायां जिन भिस् इति स्थिते / ' भिस ऐस् । 1 | 4 / 2 / अकारात् परस्य भिस ऐसादेशः स्याद् / ' ऐदौत सन्ध्यक्षरैः' इति जिनैः / चतुर्थ्येकवचने जिन ङे इति स्थिते ङेङस्योर्यातों / 1 / 4 / 6 / अकारात् परयोः स्यादिसंबन्धिनोर्डेडस्योः स्थाने यथासंख् य आत् इत्यादेशौ स्तः / ' अत आ ' इत्यादिसुत्रेण दीर्घे जिनाय / जिनाम्याम् / बहुत्वविवक्षायां जिन भ्यस् इति स्थिते / एद् बहुभोसि / 1 / 4 / 4 / . विषये सकारादौ मकारादौ ओसि च परेऽकारस्यैकारः स्याद् । जिनेभ्यः / पञ्चम्येकवचने जिन ङसि इति स्थिते ऽडेडस्योर्यातौ ' इत्यनेन आति कृते दीर्घे च जिनात् / जिनाभ्याम् / जिनेभ्यः / षष्ठ्येकवचने जिन स इति स्थिते 'टाङस्योरिनस्यौ' इत्यनेन स्यादेशे जिनस्य / जिन ओम् इति स्थिते 'एबहुभोसि' इत्यनेन एकारे ' एदैतोऽयाय ' इत्ययादेशे जिनयोः / षष्ठीबहुवचने जिन आम् इति स्थिते / ह्रस्वापश्च / 1 / 4 / 32 / Page #51 -------------------------------------------------------------------------- ________________ (28) इस्वान्तादाबन्तात् स्त्रीदन्ताच्च परस्यामः स्थाने समादेशः स्याद् / जिन नाम् इति जाते दीर्घो नाम्यतिसृचतसृपः / 1 / 4 / 47 / तिसृचतसृषकारान्तरेफान्तवर्जितस्य शब्दसंबन्धिनः समानस्य दीर्घादेशः स्याद् नामि परे / जिनानाम् / सप्तम्येकवचने जिन ङि इति स्थिते ' अवर्णस्येवर्णादिनेति / सुत्रेण एत्वे जिने / जिनयोः / बहुत्वविवक्षायां जिन सु इति स्थिते 'एट बहुस्भोसि' इत्यनेनैत्वे कृते / - नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि / 2 / 3 / 15 / नाम्यन्तादन्तस्थात् कवर्गाच्च परस्य पदमध्ये स्थितस्य विहितस्य कृतसंबन्धिनो वा सकारस्य षकारादेशः स्याद् , शिटा नकारेण च व्यवधानेऽपि / जिनेषु / संबोधनविवक्षायामेकवचने जिन सि इति स्थिते / - अदेतः स्यमोलक् / 1 / 4 / 44 / . आमंत्रणार्थे वर्तमानादकारान्तादेकारान्ताच परयोः स्यमोः लुक् स्याद् / हे जिन / हे जिनौ / हे जिनाः / एवम् अजित संभवादीनामपि रूपाणि वेदितव्यानि / अकारान्तसादीनां तु विशेषः -पर्वः / सवौं / सर्व जस् इति स्थिते / Page #52 -------------------------------------------------------------------------- ________________ (29) / जस i। 1 / 4 / 9 / : . - सर्वादेरकारान्तसंबन्धिनो जस इः स्याद् / 'प्रत्ययस्यः' इति सर्वादेशे सर्वे / सर्व सवौं सर्वान् / सर्व TA इति स्थिते टाप्रत्ययस्येनादेशे कृते अवर्णस्येत्यादिना एत्वे कृते / . रवर्णाद् नो णः एकपदेऽनन्त्यस्या लचटतवर्गशसान्तरे / 2 / 3 / 63 / रेफषकारऋवर्णेभ्यः परस्य रषवर्णैः सहकपदे स्थितस्यानन्त्यस्य नकारस्य णकारादेशः स्यात् / न चेद् निमित्तनिमित्तिनोरन्तरे लकारचीतवर्गाः शसौ च सन्ति / सर्वेण / सर्वाभ्याम् / सर्वैः / सर्व इति स्थिते सर्वादेः स्मैस्मातौ / 1 / 4 / 7 / अकारान्तसर्वादेः सम्बन्धिनोडेंडस्योः स्थाने यथासंख्य स्मैस्मातौ / स्तः सर्वस्मै सर्वाभ्यां सर्वेभ्यः / सर्वस्मात् सर्वाम्या सर्वेभ्यः / सर्वस्य सर्वयोः / सर्व आम् इति स्थिते / . अवर्णस्यामः साम् / 1 / 4 / 15 / अवर्णान्तस्य सर्वादेरामः स्थाने सामादेशः स्याद् / शेष पूर्ववत् सर्वेषाम् / सर्व ङि इति स्थिते / ___ स्मिन् / 1 / 4 / 8 / सर्वादेरकारान्तसम्बन्धिनो डे: स्थाने स्मिन् इत्यादेशः स्यात् / Page #53 -------------------------------------------------------------------------- ________________ (30) सर्वस्मिन् सर्वयोः सर्वेषु / हे सर्व हे सौं हे सर्वे / सर्व विश्व उभ उमयट् अन्य अन्यतर इतर डतर डतमत्वद् नेम, समसिमौ सर्वार्थों, पूर्वपरापरदक्षिणोत्तरावराधरा एते सप्त व्यवस्थार्थाः, स्वशब्द आत्मात्मीयार्थः, अन्तरः अपूर्वहियोगार्थः उपसंन्यानार्थश्च, त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् एते सर्वादयोऽसज्ञायां सर्वादिकार्यभानो भवन्ति / उभशब्दो नित्यं द्विवचनार्थः उभौं उभौ उभाभ्यां उभाभ्यां उभाम्यां उभयोः उभयोः / नास्य सर्वादिनिमित्तकं विभक्तिकार्य गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः, उभौ हेतू, उभाभ्यां हेतुभ्याम्, उभयोः हेत्वोः / उभयट् इत्यत्र टकारो ङीप्रत्यार्थः उभ्यीदृस्स्त्तिः। उभयट्शब्दस्य द्विवचनं नास्ति, केषांचिद् मते द्विवचनमपि तन्मते सर्वशब्दवद् रूपाणि / उभयः उभये / उभयम् उभ्यान्। उभयेन उभ्यैः। उभयस्मै उभयेभ्यः उभयस्माद् उभ्य्स्य्ः। उभयेषाम् / उभयस्मिन् उभयेषु / अन्यः अन्यौ अन्ये / अन्यम् अन्यौ अन्यान् इत्यादयः / tarottarapado'nyatarazabda'vyutpannaH, अन्यतरः अन्यतरौ अन्यतरे इत्यादयः / डतरडतमौ प्रत्ययौ ततस्तदन्ताः कतरकतमादयः शब्दा ग्राह्याः एतौ च स्वार्थिको प्रत्ययाविति प्रकृतिग्रहणेनैव तधणसिद्धेः तयोरस्मिन् प्रकरणे ग्रहणमन्येषां स्वार्थिकप्रत्ययान्तानाम् निषेधार्थ पृथक्त्वेन कृतम् / कतरः कतरौ कतरे / कतरम् कतरौ कतरान, कतरेण. कतरस्मै कतरस्माद् कतरेषाम् कतरस्मिन् / एवं कतमः / पूर्वः पूर्वी / Page #54 -------------------------------------------------------------------------- ________________ ( 31 ) नवभ्यः पूर्वेभ्य इस्मात् स्मिन् वा / 1 / 4 / 16 / पूर्वादिभ्यो नवभ्यः परे ये इ स्मात् स्मिन् आदेशा उक्तास्ते वा स्युः / पूर्वे पूर्वाः / पूर्वस्मात् पूर्वात् / पूर्वस्मिन् पूर्वे / एवं परादीनाम् / शेषं सर्ववत् तीयं ङित्कार्ये वा / 1 / 4 / 14 / तीयप्रत्ययान्तं ङित्कार्ये सर्वादिर्वा स्याद् / द्वितीयस्मै द्वितीयाय / द्वितीयस्माद् द्वितीयाद् / द्वितीयस्मिन् द्वितीये । शेषं रामवद् / नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा / 1 / 4 / 10 / नेमादीनि नामानि तयायौ प्रत्ययौ तेषां जस इर्वा स्याट् // नेमे नेमाः शेषं सर्ववत् / अर्धे अर्धाः / प्रथमे प्रथमाः / चरमे चरमाः / द्वितये द्वितयाः / द्वये द्वयाः / अल्पे अल्पा: / कतिपये कतिपयाः / शेषं जिनवत् / अकारान्त पुंलिङ्गो मासशब्दः / मासः मासौ मासाः / मासं मासौ / मास निशासनस्य शसादौ लुग् वा / 2 / 1 / 100 / एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्याद् / मासः मासान् / मासा मासेन / माभ्यां मासाभ्याम् / माभिः मासैः / मासे 1 मासाय / माभ्यां मासाभ्याम् / माभ्यः मासेभ्यः / मासः मासात् / माभ्यां मासाभ्याम् / माभ्यः मासेभ्यः / मास: मासस्य / मासोः Page #55 -------------------------------------------------------------------------- ________________ . मास्योः। मासां मासानाम् / मासि. मासे / मासोः मासयोः / मास्सु मासेषु / आसना आसनेन / आकारान्तपुंलिङ्गः सोमपाशब्द:--सोमपा: सोमपौ सोमपाः / सोमपाम् सोमपौ / लुगातोऽनापः / 2 / 1 / 107 / आब्वर्जितस्याकारस्यङीस्याद्यघुटम्बरे परे लुक्स्याद् / sompH। सोमपा सोमपाभ्याम् सोमपाभिः सोमपे सोमपाभ्यां सोमपाभ्यः / सोमपः सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः सोमपाम् सोमपि सोमपोः सोमपासु हे सोमपाः हे सोमपौ हे सोमपाः / एवं विश्वपा शंखध्मा हाहा इत्यादयः / इकारान्तपुंलिङ्गो मुनिशब्दः-मुनिः मुनि औ इति स्थिते - इदुतोऽखेरीदृत् / 1 / 4 / 21 / / स्त्रीवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यमीदूतावादेशौ स्याताम् / मुनी / मुनि जस् इति स्थिते / : जस्यदोत् / 1 / 4 / 22 / / इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेदोतौ स्याताम् / अयादेशे मुनयः / मुनिम् / मुनी। मुनीन् / मुनि TA इति स्थिते पुंसि ना ? / 4 / 24 / ... इदन्तादुदन्ताच्च परस्य टाप्रत्ययस्य स्थाने ना इत्यादेशः स्वाद् मुनिना / मुनिभ्याम मुनिभिः / मुनि ऊ इति स्थिते / हित्यदितिः / 1 / 4 / 23 / . Page #56 -------------------------------------------------------------------------- ________________ (33) अदिति डिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतों स्याताम् / मुनये / मुनिभ्याम् / मुनिभ्यः / / ..... एदोद्भयां ङसिङसो र्ः।1।4 / 35 / .. एडोद्यां परयोर्डसिङसोः स्थाने र इत्यादेश: स्यात् / मुनेः। मुनिभ्याम् / मुनिभ्यः / मुनेः / मुन्योः / मुनीनाम् / मुनि+ङि इति स्थिते / डिन्डौ~ / 1 / 4 / 25 / इदुदन्तात् परस्य ङिप्रत्ययस्य डौ इत्यादेशः स्यात् / द्दित्य्न्त्य्स्व्रादेः।2।1।114।... .. डिति परेऽन्त्यस्वरादे k स्यात् / मुनौ / मुन्योः। मुनिस्सु। सम्बोधने मुनि+सि इति स्थिते / . . . . . इस्वस्य गुणः / 1 / 4 / 41 / .. आमन्त्रणे वर्तमानस्य इस्वस्य सिना सह. गुणः स्यात् / हे मुने / हे मुनी / हे.मुनयः / एवं र्वि-मि-क्वि-प्र्भृत्य्ः। एवमुकारान्ताः कुन्थु-साधु-भिक्षु-भानु-विष्णु-वायु-प्रभृतयोंस् प्येतैरेव सूत्रैः साधनीयाः / कुन्थुः / कुन्थू / कुन्थवः / कुन्थुम् / कुन्थू / कुन्थन् / कुन्थुना / कुन्थुम्याम् / कुन्थुभिः / कुन्थवे / कुन्थुभ्याम् / कुन्थुभ्यः / कुन्थोः। कुन्थुभ्याम् / कुन्थुभ्यः / कुन्थोः / कुन्य्वोः / कुन्थूनाम् / कुन्थौ / hu~nthyoH / कुन्थुस्सुः। Page #57 -------------------------------------------------------------------------- ________________ (34) he kuntho / he kunthU / he कुन्थवः / सखिशब्दस्य विशेषःसखि+सि इति स्थिते / ऋदुशनस्पुरुदंशोऽनेहसश्च से / 1 / 4 / 84 / . ऋकारान्तादुशनसः पुरुदंशसः इकारान्तसखिशब्दाच परस्य शेषस्य से देशः स्यात् / डित्त्वादन्त्यस्वरादेर्लोपे स्खा। शेपस्येति विशेषणाद् हे सखे / सखि+औ इति स्थिते / सख्युरितोऽशावैत् / 1 / 4 / 83 / 'इदन्तस्य सखिशब्दस्य तत्सम्बन्धिनि वाऽन्यसम्बन्धिनि शिवर्जिते शेषे घुटि परे एकारान्तादेशः स्यात् / आयादेशे सखायौ / सखायः / सखायम् / सखायौ / सखीन् / सखि+TA इति स्थिते। न नाङिदेत् / 1 / 4 / 27 / - केवलसखिपतिभ्यां परस्य टाप्रत्ययस्य नादेशः, डिति परे एकारश्चोक्तः स न स्यात् / सख्या / सखिभ्याम् / सखिभिः / सख्ये / सखिभ्याम् / सखिभ्यः / सखि+ङसि इति स्थिते ङकारस्येत्सब्ज्ञायां सत्याम् ' इवर्णादेः' इत्यादिना यत्वे सख्य+असू इति जाते। खितिखीतीय उर् / 1 / 4 / 36 / खितिखीतीसम्बन्धिन इवर्णस्य स्थाने यो यकारस्तस्मात् परथोःसिङसोः स्याने उरादेशः स्यात् / सख्युः / सखिभ्याम् / Page #58 -------------------------------------------------------------------------- ________________ (35) सखिभ्यः / सख्युः / स्ख्योः। सग्वीनाम् / सखि+कि इति स्थिते / केव्ल्स्खिप्तेरौ।1।4।26। इदुदन्ताभ्यां केवलसखिपतिभ्यां परस्य डेरौ इत्यादेशः स्यात्। सख्यौ / सख्योः / मखिषु / हे सखे / हे सखायौ / हे स्खाय्ः। एवं पतिः पती पतयः / पतिम् पती पतीन् / पत्या पतिभ्याम् पतिभिः / पत्ये पतिभ्याम् पतिभ्यः / पत्युः पतिभ्याम् पतिभ्यः / पत्युः पत्योः पतीनाम् / पत्यौ पत्योः पतिषु / केवलेति विशेषणात् समासे तु मुनिवद्-भूपतिः भूपती भूपतयः / भूपतिम् भूपती भूपतीन् / भूपतिना भूपतिभ्याम् भूपतिभिः / भूपतये भूपतिभ्याम् भूपतिभ्यः / भूपतेः भूपतिभ्याम् भूपतिभ्यः / भूपतेः भूपत्योः भूपतीनाम् / भूपतौ भूपत्योः भूपतिषु / एवं सुसखा सुसखायौ सुस्खाय्ः। सुसखायम् सुसखायौ सुसखीन् / सुसखिना सुसखिभ्याम् सुसखिभिः इत्यादयः / नित्यद्विवचनान्तो द्विशब्दःद्वि+औ इति स्थिते / ___ आ देर्ः।2।1। 41 / द्विशब्दमभिव्याप्य त्यदादीनामन्त्यस्य तत्सम्बन्धिनि स्यादौ परे तसादौ च तद्धिते परेऽकारादेशः स्यात् / द्व+औ द्वौं / द्वौ। द्वाभ्याम् / द्वाभ्याम् / द्वाभ्याम् / द्व्योः। द्व्योः। त्रिशब्दो नित्यं भुव्च्नान्त्ः। त्र्य्ः। त्रीन् / त्रिभिः। त्रिभ्यः / त्रिभ्य्ः। त्रि+आम् इति स्थिते / Page #59 -------------------------------------------------------------------------- ________________ ( 36 ) त्रेस्त्रयः / 1 / 4 / 34 / आम्मम्बन्धिनः त्रिशब्दस्य त्रयादेशः स्यात् / त्रयाणाम् । त्रिषु / कतिशब्दो नित्यं बहुवचनान्तः त्रिषु लिङ्गेषु सदृशश्च / कृति + जस् इति स्थिते । डत्यतु संख्यावत् / 1 / 1 / 39 / इतिप्रत्ययान्तमवन्तं च नाम संख्यावत् स्यात् / डतिष्णः संख्याया लुप् / 1 / 4 / 54 / डतिप्रत्ययान्तात् षकारान्ताद् नकारान्ताच्च संख्यावाचिनः परस्य जशसोलुप् स्यात् / कति / कति / कतिभिः / कतिभ्यः / कतिभ्यः / कतीनाम् / कतिषु / लुक् इत्यनेन सिद्धे लुब्बिधानं स्थानिवद्भावबाधनार्थम् / ईकारान्त पुंलिङ्गः सुश्रीशब्दः / सुश्रीः सुश्री + औ इति स्थिते / धातोरिवणोवर्णस्येयुव स्वरे प्रत्यये / 2 / 1 / 60 / 1 धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् / सुश्रियौ / सुश्रियः / सुश्रियम् / सुश्रियौ / सुश्रियः / सुश्रिया / सुश्रीभ्याम् / सुश्रीभिः ' वेयुवोऽस्त्रियाः इत्यनेन श्रियै सुश्रिये / सुश्रीभ्याम् / सुश्रीभ्यः / सुश्रियाः सुश्रियः / सुश्रीभ्याम् / सुश्रीभ्यः / सुश्रियाः सुश्रियः / सुश्रियोः / सुश्रियाम् सुश्रीणाम् / सुश्रियां सुश्रियि / सुश्रियोः / सुश्रीषु / हे सुश्रीः Page #60 -------------------------------------------------------------------------- ________________ (37) मुश्रियौ सुश्रियः / क्रोमित्यादीनां नित्यस्त्रीत्मभावाद् दै दास दास् दाम् इत्यादय आदेशा डिसाम्प्रत्ययस्थाने न भवन्तीति यवक्रिये / यवक्रियः / य्व्क्रिय्ः। यवक्रियाम् / यवक्रियि / शेष सुश्रीवत् / एवं स्वयम्भूः स्वयंभुवौ स्वयंभुवः / स्वयंभुवम् स्वयंमुवौ svyNbhuvH। स्वयंभुवा स्वयंभूभ्यां स्वयंभूभिः / स्वयंभुवे स्वयंभूभ्यां स्वयंभूभ्यः / स्वयंभुवः स्वयंभूभ्यां स्वयंभूभ्यः / स्वयंमुवः स्वयंभुवोः स्वयंभुवाम् / स्वयंभुवि स्वयंभुवोः स्वयंभूषु / . . आमो नाम् वा / 1 / 4 / 31 : इयुत्सम्बन्धिनौ यौनित्यस्त्रीदूतौ ताभ्यां परस्य तत्सम्बन्धिनो वाऽन्यसम्बन्धिन आमो नाम् वा स्यात् / सुश्रीणां सुश्रियाम् / सेनानीशब्दस्य vishessH-सेनानीः। . . विवृत्तेरसुधियस्तौ / 2 / 1 / 58 / --- विप्प्रत्ययान्तेनैव या समासवृत्तिस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनोः धातोरिवर्णोवर्णयोः स्वरादौ स्यादौ परे यथासंख्य y v इत्येतौ आदेशौ स्याताम् / सेनान्यो सेनान्यः / सेनान्यम् सेनान्यो सेनान्यः / सेनान्या सेनानीभ्याम् सेनानीभिः / सेनान्ये सेनानीभ्याम् सेनानीभ्यः / सेनान्यः सेनानीभ्यां सेनानीभ्यः / सेनान्यः सेनान्योः सेनान्याम् / सेनानी+ङि इति स्थिते। निय आम् / 1 / 4 / 51 नियः सम्बन्धिनो डेराम स्यात् / सेनान्याम् सेनान्योः सेना Page #61 -------------------------------------------------------------------------- ________________ (38) नीषु / हे सेनानीः सेनान्यो सेनान्यः / एवं ग्रामणीः / यवलुः यवल्वौ यवल्वः / यवल्वम् यवल्वौ यवल्यः / यवल्वा यालूभ्यां यवलूभिः / यवल्वे यवलूभ्यां यवलूभ्यः / यवल्वः यवलूभ्याम् यक्लूभ्यः / यवल्वः यवल्वोः यवल्वाम् / यवल्वि यवल्वोः यवलुषु / हे यवलूः यवल्वौ यवल्वः / दृन्पुनर्वर्षाकारैर्भुवः / 2 / 1 / 59 / .. दृनादिभिः सह या किन्वत्तिः तत्सम्बन्धिन एव मुवोधातोरुवर्णस्य स्वरादौ स्यादौ परे v आदेशः स्यात् / इन्भः इन्भ्वौ हृन्म्यः / दृन्भ्वम् दृन्म्वौ नम्वः / इन्भ्वा हन्भूभ्याम् हन्भूमिः / हुन्म्वे इन्भूभ्याम् इन्भूम्यः / दृन्मः इन्भूभ्याम् इन्भूभ्यः / इन्भ्वः हन्भ्वोः इन्भ्वाम् / इन्धि इन्भ्वोः इन्भूषु / हे इन्भूः इन्भ्वौ दृम्वः / ' विवृत्तेः-' इत्यादिना सिद्धे पृथग्योगारम्भः मुव एभिरेवेति नियमार्थस्तेन सायंभुवावित्यादावुवादेश एव / इकारान्तो वातमी शब्दः-वातप्रमीः वातप्रम्यौ वातप्रम्यः / वातप्रमीम् वातप्रम्यौ वातप्रमीन् / वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः / वातप्रम्ये वातप्रनीभ्यां वातप्रमीभ्यः / वातप्रम्यः वातप्रमीभ्यां वातप्रमीभ्यः / वातप्रम्यः वातप्रम्योः वातप्रम्याम् / वातप्रमी वातप्रभ्योः वातप्रमीषु / हे वातप्रमीः वातप्रम्यौ वातप्रम्यः / ऊकारान्तो हूदूशब्दः / हुडूः हूतौ हूह्वः / हूहूम् इह्वौ हूहून् / हुवा हूभ्यां हूहूमिः / इहवे हूहूभ्यां हूहूभ्यः / हूतः Page #62 -------------------------------------------------------------------------- ________________ (39) हुहुभ्यां हूहूभ्यः / हूह्वः हूह्वोः हूह्वाम् / हूह्वि हूह्योः हूहुषु / हे हूहूः हूतौ हूः / ऋकारान्तः पितृशब्दः / पितृ+सि इति स्थिते ऽऋदुनशस्पुरुदंशो-' इत्यादिना सेर्डा, डिवादन्त्यस्वरादिलोपे पिता / पितृ+औ इति स्थिते / अङौ~ च / 1 / 4 / 39 / ऋकारान्तस्य ङौ घुटि च परे अर् आदेशः स्यात् / पितरौ पितरः / पितरम् पितरौ पितृन् / पित्रा पितृभ्यां पितृभिः / पित्रे पितृभ्यां पितृभ्यः / पितृ+ङसि इति स्थिते / ऋतो डुर् / 1 / 4 / 37 / / ऋकारात् परयोङसिङसोः स्थाने डुरित्यादेशः स्यात् / पितुः पितृभ्यां पितृभ्यः / पितुः पित्रोः पितृणाम् / पितरि पित्रोः पितृषु / आमन्त्रणे ' हूस्वस्य गुणः' इति गुणे हे पितः पितरौ. पितरः / एवं जामातृ-भ्रातृ-प्रभृतयः / ना नरौ नरः / नरम् नरौ नृन् / ब्रा नृभ्यां नृभिः / त्रे नृभ्यां नृभ्यः / नुः नृभ्यां नृभ्यः / नुः ब्रोः / नृ+आम् इति स्थिते naamaadeshe। नुर्वा / 1 / 4 / 48 / ___ नृशब्दस्य नामि परे दी? वा स्यात् / नृणां नृणाम् / नरि ब्रोः नृषु / हे नः नरौ नरः / कर्तृ+सि क्र्ता। कर्तृ+औ इति थिते। .. Page #63 -------------------------------------------------------------------------- ________________ तृ-स्वस-नप्तृ-नेट-सत्तू-होतृ-पोतृ-प्रशास्त्रो घुट्यार / 1 / 4 / 38 / - तृ इति तृच्-तनोर्ग्रहणम्, तदन्तस्य स्वनादेश्च ऋतः स्थाने घुटि परे आर आदेशः स्यात् / कर्तारौ कर्तारः / कर्तारम् कर्तारौ कर्तृन् / क; कर्तृभ्यां कर्तभिः / कर्ने कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्तृभ्यां कर्तृभ्यः / कर्तुः कोंः क्र्तृन्नाम्। कर्तरि कोः क्र्तृस्सु। हे कर्तःकर्तारौ कर्तारः एवं नप्ता नप्तारौ न्प्तार्ः। नेष्टा नेष्टारौ नेस्स्त्तार्ः। क्षत्ता क्षत्तारौ क्षत्तारः / होता होतारौ होतारः / पोता पोतारौं पोतारः / प्रशास्ता प्रशास्तारौ प्रशास्तारः / इत्यादयः / क्रोष्टु+सि इति स्थिते / क्रुशस्तुनस्तृच् पुंसि / 1 / 4 / 91 / : क्रुशः सम्बन्धिनस्तुनः शेषे घुटि परे तृचादेशः स्यात् / कोष्टा कोठारी क्रोष्टारः / कोष्टारं क्रोष्टारौ क्रोष्ट्रन् / क्रोष्टु+TA इति स्थिते / ___टादौ स्वरे वा / 1 / 4 / 92 / ___टादौ स्वरादौ परे क्रुशस्तुनस्तृच् वा स्यात् / क्रोष्ट्रा क्रोष्टुना / क्रोष्टुभ्यां क्रोष्टुभिः / क्रोष्ट्रे क्रोष्टवे / क्रोष्टुभ्यां क्रोष्टुभ्यः / क्रोष्टः क्रोष्टोः / क्रोष्टुभ्यां क्रोष्टुभ्यः / क्रोष्टुः क्रोस्स्त्तोः। क्रोस्स्त्त्वोः। क्रोष्टु+ आम् इति स्थिते नित्यानित्ययोनित्यविधेबलीयस्त्वात् प्रथममेवामो नामि कृते क्रोष्टूनाम् / क्रोष्टरि क्रोष्टौ क्रोष्ट्वोः क्रोष्टुषु / सम्बोध Page #64 -------------------------------------------------------------------------- ________________ (4.1) ने सौ शेष टोऽभावात् तचोऽभावाद् हे क्रोष्टो क्रोष्टारौ क्रोस्स्त्तार्ः। एकारान्तः अतिहेशब्द:-अतिहेः अतिहयौ अतिहयः / अतिहयम् अतिहयौ अतिहयः / अतिहया अतिहेभ्याम् अतिहेमिः / अतिहये अतिहेभ्याम् अतिहेभ्यः / अतिहेः अतिहेभ्याम् अतिहेभ्यः / अतिहेः अतिहयोः अतिहयाम् / अतिहायि अतिहयोः अतिहेस्सु। सम्बोधने अतिहे+सि इति स्थिते / 'अदेतः' इत्यादिना सेलकि हे अतिहे अतिहयो अतिहयः / ऐकारान्तः सुरैशब्दः / सुरै+सि इति स्थिते / ___ आ रायो व्याने / 2 / 1 / 5 / रैशब्दस्य तत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारः स्यात् / सुराः सुरायौ सुरायः / सुरायम् सुरायौ सुरायः / सुराया सुराभ्याम् सुराभिः / सुराये सुराभ्याम् सुराभ्यः / सुरायः सुराभ्याम् सुराभ्यः / सुरायः सुरायोः सुरायाम् / सुगयि सुरायोः मुरासु / हे सुराः सुरायो सुरायः / एवम् अतिरै-प्र्भृत्य्ः। ओकारान्तपुंलिङ्गो गोशब्दः / गो+सि इति स्थिते / / ओत औः।1।4।74। ओकारस्य घुटि परे औकारादेशः स्यात् / गौः गावौ गाव्ः। गोअम् इति स्थिते / आ amshso'taa। 1 / 4 / 75 / ओकारस्य अमः शसश्चाकारेण सह AH स्यात्। गाम् गावी Page #65 -------------------------------------------------------------------------- ________________ (42) गाः / गवा गोभ्यां गोभिः / गवे गोभ्यां गोभ्यः / गोः गोभ्यां गोम्यः / गोः गवोः गवाम् / गवि गवोः गोषु / हे गौः गावौ गावः / एवं सुद्यो-प्र्भृत्य्ः। औकारान्तो ग्लौशब्दः / ग्लौः ग्लावौ ग्लावः / ग्लावं ग्लावौ ग्लावः / ग्लावा ग्लौम्यां ग्लौभिः / ग्लावे ग्लौम्यां ग्लौम्यः / ग्लाव: ग्लौभ्यां ग्लौभ्यः / ग्लावः ग्लावोः ग्लावाम् / ग्लावि ग्लावोः ग्लौषु / हे ग्लौः हे ग्लावौ हे ग्लाव्ः|. इति स्वरान्तपुंलिङ्गप्रक्रिया समाप्ता / अथ स्वरान्ताः स्त्रीलिङ्गाः .. ... ... .... आवन्तः सुभद्राशब्दः-सुभद्रा+सि इति स्थिते / दीर्घड्याब्व्यञ्जनात् सेः / 1 / 4 / 45 / / दीर्घाभ्यां ङ्यावताभ्यां व्यन्जनाच्च परस्य सेटुक् स्यात् / सुभद्रा / सुभद्रा+औ इति स्थिते। _ औता / 1 / 4 / 20 / . आबन्तस्य सम्बन्धिना औकारेण सह आपः स्थाने एकारादेशःस्यात् / सुभद्रे / सुभद्राः / सुभद्राम् सुभद्रे सुभद्राः / सुभद्रा+ TA इति स्थिते / टौस्येत् / 1 / 4 / 19 / Page #66 -------------------------------------------------------------------------- ________________ ( 43 ) आबन्तस्य एकारः स्यात् TA ओस् इत्येतयोः परयोः / सुभ दया सुभद्राभ्यां सुभद्राभिः / सुभद्रा +डे इति स्थिते / आपों ङितां यै यास यास् याम् / 1 / 4 / 17 / आत्रन्तस्य ङितां ङेङसिङसङीनां स्थाने यथासंख्यं यै यास् यास् याम् इत्येते आदेशा भवन्ति / सुभद्रायै सुभद्राभ्यां सुभद्राभ्यः / सुभद्रायाः सुभद्राभ्यां सुभद्राभ्यः / सुभद्रायाः सुभद्रयोः सुभद्रा - णाम् / सुभद्रायां सुभद्रयोः सुभद्रासु / सम्बोधने सुभद्रा+सि इति स्थिते / एदापः / 1 / 4 / 42 / आमन्त्र्यार्थे वर्तमानस्यावन्तस्य सिना सहैकारादेशः स्यात् / he subhadre he subhadre he सुभद्राः / एवं चन्दना -रमा-सुलसा - यक्षाशाला - माला - हेला - दोलास्स्दीनां रूपाणि ज्ञेयानि / मित्यदिद्विस्वराम्बार्थस्य ह्रस्वः / 1 / 4 / 43 / येभ्यः शब्देभ्यः परेषां ङितां स्थाने दै- दासादय आदेशा नित्यं स्युस्ते नित्यदितः, तेषां द्विस्वराणामम्बार्थानामाबन्तानां चामन्त्रणार्थे सिना सह ह्रस्वः स्यात् / हे अम्ब / हे अक्क / हे अल्। शेषं सुभद्रावत् / अम्बाडा - अम्बाला-अम्बिकादीनां द्विस्त्रराभावाद् ह्रस्वाभवनेन सुभद्रावत् सर्वाणि रूपाणि । आईन्तानों सर्वादीनां ङित्प्रत्यये विशेषः / सर्वा+डे इति स्थिते / ये इत्यादेश कृते / Page #67 -------------------------------------------------------------------------- ________________ (44) सर्वादेर्डस्पूर्वाः / 1 / 4 / 18 / सर्वादेराबन्तस्य परेषां डितां स्थाने ये यै-यास-यास-याम् आदेशाः कथितास्ते डस्पूर्वाः स्युः / डित्त्वादन्त्यस्वरादिलोपे सर्वस्यै / स्र्व्स्याः। स्र्व्स्याः। सर्वासाम् / सर्वस्याम् / शेषं सुभद्रावत् / एवं विश्वादीनामपि स्त्रियां रूपाणि बोध्यानि / उभयशब्दस्य टित्त्वाद् डीप्रत्यये एकवचन बहुवचने च नदीवद् रूपाणि / तीयप्रत्ययान्तानां द्वितीयादीनां ङित्कायें सर्वादिवद् विकल्पेन भवनाद् द्वितीयस्यै द्वितीयायै / द्वितीयस्याः द्वितीयायाः / द्वितीयस्याः द्वितीयायाः। द्वितीयस्याम् द्वितीयायाम्। शेषं सुभद्रावद् / आकारान्तो जराशब्दः / जरा / जरा+औ इति स्थिते / जराया जरस् वा। 2 / 1 / 3 / स्वरादौ स्यादौ परे जराया जरसादेशो वा स्यात् / जरसौ जर / जरसः जराः / जरसं जराम् जरसौ जरे जरसः ज्राः। जरसा z2अरया जराभ्यां जराभिः / जरसे जरायै जराभ्यां ज्राभ्य्ः। जरसः जरायाः जराभ्यां जराभ्यः / जरसः जरायाः जरसोः जरयोः जरसां जराणाम् / जरसि जरायां जरसोः नरयोः जरामु / हे जरे हे जरसौ जरे हे जरसः जराः / जरामतिक्रान्तः अतिनरः / अत्रापि 'एकदेशविकृतमनन्यवद्' इति न्यायाद् जर इत्यस्य जरसादेशो भवति / अतिजरः अतिजरसौ अतिजरौ अतिजरसः अतिजराः / अतिजरसम् अतिनरम् अतिजरसौ अतिजरौ अतिजरसः Page #68 -------------------------------------------------------------------------- ________________ (15) अतिजरान् / अतिजरसा अतिरेण अतिजराभ्याम् अतिजरसैः अतिजरैः / अतिजरसे अतिजराय अतिजराभ्याम् अतिन्रेभ्य्ः। अतिजरसः अतिजराद अतिजराभ्याम् अतिनरेभ्यः / अतिजरसः अतिजरस्य अतिजरसोः अतिजरयोः अतिजरसाम् अतिजराणाम् / अतिजरसि अतिजरें अतिजरसोः अतिजरयोः भतिजरेषु / हे अतिजर हे अतिजरसौ अतिजरौ हे अतिजरसः अतिजराः / केचित्तु टाप्रत्ययस्य इनादेशे उसेश्चादादेशे सति पश्चाद् जरसादेशमिच्छन्ति; तन्मते अतिनरसिना / अतिनरसाद् / इति विशेषः / अतिजरशब्दस्य स्त्रियामपि अतिजरा / तस्य न जरसादेश इति सुभद्रावद् रूपाणि / इकारान्तस्त्रीलिङ्गो buddhishbdH। घुटि परे मुनिवद्-बुद्धिः बुद्धी बुद्धयः / बुद्धिं बुद्धी बुद्धीः / बुद्ध्या बुद्धिभ्यां बुद्धिभिः / बुद्धि+ङे इति स्थिते। स्त्रिया ङितां वा दै दास् दास दाम् / 1 / 4 / 28 / स्त्रीलिङ्गे वर्तमानादिदुदन्तात् परेषां डितां स्थाने दै दास दास् दाम् इत्येते आदेशा वा स्युः। दकारो नित्यदिदिति विशेषणार्थः / बुद्धचै बुद्धये बुद्धिभ्यां बुद्धिभ्यः / बुद्धयाः बुद्धेः बुद्धिभ्यां बुद्धिभ्य्ः। बुद्ध्याः बुद्धेः बुद्धयोः बुद्धीनाम् / बुद्ध्यां बुद्धौ बुद्धयोः बुद्धिषु / हे बुद्धे हे बुद्धी हे बुद्ध्य्ः। एवंधति-मति-कीर्ति-कान्ति-प्रभृतीनामपि रूपाणि / धेनु-तनु-रज्जु-प्रभृतीनामपि तैस्तैरेव सूत्रः बुद्धिवद्रूपाणि सिद्ध्यन्ति / धेनुः धेनू धेनवः / धेनुं धेनू धेनूः। धेन्वा Page #69 -------------------------------------------------------------------------- ________________ ( 46 ) धेनुभ्यां धेनुभिः / धेन्वै धेनवे धेनुभ्यां धेनुभ्यः / धेन्वाः धेनोः धेनुभ्यां धेनुभ्यः / धेन्वाः धेनोः धेन्वोः धेनूनाम् / धेन्वां धेनौ धेन्वोः धेनुषु / हे धेनो धेनू धेनवः / ङीप्रत्ययान्त ईकारान्तो नदीशब्दः / नदी+सि इति स्थिते ' दीर्घङयाब्-' इत्यादिना सेर्तुचि नदी नद्यौ नद्यः / नदीं नद्यौ नदीः / नद्या नदीभ्यां नदीभिः / नदी+डे इति स्थिते / स्त्रीदूतः / 1 / 4 / 29 / नित्यस्त्रीलिङ्गे वर्तमानादीकारान्तादूकारान्ताच्च परेषां ङितां स्थाने यथासंख्यं dai dAs dAs दाम् इत्येत आदेशा नित्यं स्युः / नद्यै नदीभ्यां नदीभ्यः / नद्याः नदीभ्यां नदीभ्यः / नद्याः नद्योः नदीनाम् / नद्यां नद्योः नदीषु / हे नदि हे नद्यौ हे नद्यः / एवं ब्राह्मी - कुमारी - सुन्दरी - उभयी - गौर्यादीनामपि / स्त्रियाम् / 1 / 4 / 93 / क्रुशः परस्य तुनः स्त्रियां तृजादेशः स्यात् / निर्निमित्त एव / तत ऋकारान्तत्वाद ङीप्रत्यये क्रोष्ट्री / तस्य नदीवद्रूपाणि / ईकारान्तो लक्ष्मीशब्दः / तस्य ङीप्रत्ययान्तत्वाभावान्न सेलुक् / * लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः / हे लक्ष्मीः हे लक्ष्म्यौ हे लक्ष्म्यः / एवम् अवी- तरी - तन्त्री - ही - धी- श्रीणां सेलुगू न भवति / अवीः! तरीः / तन्त्रीः / ह्रीः / धीः / श्रीः / शेषं नदीवत् / ह्री-धी I Page #70 -------------------------------------------------------------------------- ________________ (47) श्रीणां तु विशेषोऽये वक्ष्यते / ईकारान्तो ङीप्रत्ययान्तः स्त्रीशब्दः स्त्री / स्त्री+औ इति स्थिते / स्त्रियाः / 2 / 1 / 54 / - स्त्रीशब्दस्य स्वरादौ स्यादौ परे इयादेशः स्यात् / स्त्रियौ / स्त्रिय्ः। वाऽम्शसि / 2 / 1 / 55 / स्त्रीशब्दस्यामि शसि च परे इयादेशो वा स्यात् / त्रिय स्त्रीम् / स्त्रियौ / स्त्रियः स्त्रीः / स्त्रिया स्त्रीभ्यां स्त्रीभिः / डितां दै-दासाद्यादेशे सति इयादेशे च स्त्रिय स्त्रीभ्यां स्त्रीभ्यः / स्त्रियाः स्त्रीभ्यां स्त्रीभ्य्ः। स्त्रियाः स्त्रियोः स्त्रीन्नाम्। स्त्रियां स्त्रियोःस्त्रीषु / हे स्त्रि हे स्त्रियौ हे स्त्रिय्ः। ईकारान्तश्रीशब्दः / जनो यां श्रयते सा श्रीः / स्वरादौ परे ऽधातोरिवर्णो- इत्यादिना इयादेशे श्रियो श्रियः / श्रियं श्रियो श्रियः / श्रिया श्रीभ्यां श्रीभिः / श्री+डे इति स्थिते / इति स्थित / वेयुवोऽस्त्रियाः / 1 / 4 / 30 / इयुत्स्थानिनौ यो नित्यस्त्रीलिङगे वर्तमानावीकारोकारो तदन्तात् परेषां ङितां स्थाने दै दास दास दाम् इत्यादेशा वा स्युः / स्त्रीशब्दं वनयित्वा / श्रिय श्रिये श्रीभ्यां shriibhyH। श्रियाः श्रियः श्रीभ्यां श्रीभ्यः / श्रियाः श्रियः श्रियोः श्रीणां श्रियाम् / Page #71 -------------------------------------------------------------------------- ________________ ( 48 ) श्रियां श्रियि श्रियोः श्रीषु / हे श्रीः हे थियौं हे श्रियः / एवं ह्री - धीप्रभृतयः / उकारान्तो भ्रूशब्दः / भ्रः / भ्रू+ औ इति स्थिते भ्रू श्रोः / 2 / 1 / 53 / भ्रू - भोरुवर्णस्य स्वरादौ स्यादौ परे उवादेशः स्यात् / भ्रुवौ भ्रवः / भ्रुवौ भ्रुः / भ्रुवाभ्यां भ्रभिः / OM वे भ्रभ्यां अभ्यः / भ्रुवाः भ्रुवः भ्रूभ्यां भ्रूभ्यः / भ्रुवाः भ्रुवः भ्रुवोः भ्रुवां भ्रूणाम् ध्रुवां ध्रुवि भ्रुवोः भ्रूषु / हे भ्रूः भ्रुवौ भुवः / एवं सुभ्रूः / हे सुभ्रु इति तूङन्तस्य / ऊङन्तो वधूशब्दः / वधूः वध्वौ वध्वः / वधूं वध्वौ वधूः / वध्वा वधूभ्यां वधूभिः / वध्वै वधूभ्यां वधूभ्यः / वध्वाः वधूभ्यां वधूभ्यः / वध्वाः वध्वोः वधूनाम् / वध्वां वध्वोः वधूषु / हे वधु हे व हे वध्वः / एवं करभोरू - जम्बूप्रभृतीनां रूपाणि ज्ञेयानि / ऋकारान्तः स्वसृशब्दः / स्वसा स्वसारौ स्वसारः / स्वसारं स्वसारौ स्वतः स्त्रीत्वाद् नत्वाभावः / स्वत्रा स्वसृभ्यां स्वसृभिः / स्वस्त्रे स्वसृभ्यां स्वसृभ्यः / स्वसुः स्वसृभ्यां स्वसृभ्यः / स्वसुः स्वत्रोः स्वसृणाम् / स्वसरि स्वत्रोः स्वसृषु / हे स्वसः हे स्वसारौ हे स्वतारः / मातृशब्दः - माता मातरौ मातरः / मातरं मातरौ मातृः / शेषं पितृवत् / एवं ननान्दृ / रैशब्दस्य सुरेशब्दवद्रपाणि / नौशब्दस्य ग्लौशब्दवद् - नौः नावौ नावः / नाव नावौ नावः / नावा नौभ्यां नौभिः / इत्यादयः / 1 इति स्वरान्त स्त्रीलिङ्गप्रकरणम् / Page #72 -------------------------------------------------------------------------- ________________ (49) अथ स्व्रान्त्न्पुण्स्क्लिन्ग्गाः। अकारान्तो नपुंसकलिङ्गः कुलशब्दः-कुल+सिं इति स्थिते / अतः स्यमोऽम् / 1 / 4 / 57 / अकारान्तनपुंपकसम्बन्धिनोः स्यमोरमादेशः स्यात् / कुलम् / कुल+औ इति स्थिते ' औरीः / 1 / 4 / 56 / नपुंसकसम्बन्धिन औप्रत्ययस्य स्थाने ईकार: स्यात् / कुले। कुल+जस् इति स्थिते. नपुंसकस्य शिः / 1 / 4 / 55 / . नपुंसकसम्बन्धिनोर्जस्-शसोः शिः स्यात् / शकारः 'शिघुट्र इत्यत्र विशेषणार्थः / कुल+i इति स्थिते / . स्वराच्छौ / 1 / 4 / 65 / __ जस्-शसादेशे शौ परे स्वरान्ताद् नपुंसकातू परो नोऽन्तादेशः स्यात् / .. नि दीर्घः / 1 / 4 / 85 / . शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् / कुलानि / कुलं कुले कुलानि / शेषं देववत् / एवं धन-वन -मूल-फल-सर्व-विश्वादयः // अन्य+सि इति स्थिते. पञ्चतोऽन्यादेरनेकतरस्य dH।1।4। 58 / Page #73 -------------------------------------------------------------------------- ________________ (50) नपुंसकानामन्यान्यतरेतर-डतर-डतमानां पञ्चानां सम्बन्धिनोः स्यमोः स्थाने d स्याद् , एकतरं वर्जयित्वा / अन्यद् अन्ये अन्यानि। अन्यद् अन्ये अन्यानि / अन्यतरद् अन्यतरे अन्यतराणि / अन्यतरद अन्यतरे अन्यतराणि / इतरद् इतरे इतराणि / इतरद इतरे इतराणि / कतरद् कतरे कतराणि / कतरद् कतरे कतराणि / कतमद् कतमे कतमानि / कतमद् कतमे कतमानि / सम्बोधनेऽपि हे कतमद् इत्याद्य्ः। अत्र सिस्थानीयस्यामो लुम्विधानात् 'अदेतः स्यमोटुक्' इति लुग् न भवति / शेषं सर्ववत् // प्रथमं प्रथमे प्रथमानि / द्वितीयं द्वितीये द्वितीयानि / द्वयं द्वये द्वयानि / चरमं . चरमे चरमाणि / एकतरम् एकतरे एकतराणि इत्याद्य्ः॥ इकारान्तो नपुंसकलिङ्गोऽस्थिशब्दः- अस्थि+सि इति स्थिते अनतो लुप् / 1 / 4 / 59 / अकारान्तभिन्नस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुप् स्यात् / अस्थि / अस्थि+औ अत्र औ इत्यस्य 'औरीः' इत्यनेन iikaaraadeshe। अनाम्स्वरे नोऽन्तः / 1 / 4 / 64 / नाम्यन्तस्य नपुंसकस्य आम्वर्जस्वरादौ स्यादौ परे नोऽन्तः स्यात् / अस्थिनी / अस्थि+जस् इति स्थिते ऽजस्शसोः शिः 'स्वराच्छौ' 'नि दीर्घः' इत्येतैः अस्थीनि / पुनरपि अस्थि अस्थिनी अस्थीनि / अस्थि+TA इति स्थिते Page #74 -------------------------------------------------------------------------- ________________ (51) दध्यस्थि-सक्थ्यक्ष्णोऽन्तस्यान् / 1 / 4 / 63 / एषां नपुंसकनाभ्यन्तानां तदतत्सम्बन्धिनि टादौ स्वरादौ परे' न्तस्य अन् स्यात् / इत्यन्तस्यानादेशे ___अनोऽस्य / 2 / 1 / 108 / अनोऽकारस्य ङीप्रत्यये स्याद्यघुटस्वरादौ च परे लुक् स्यात् / अस्थ्ना अस्थिभ्याम् अस्थिभिः / अस्थ्ने अस्थिभ्याम् अस्थिभ्यः / अस्थनः अस्थिभ्याम् अस्थिभ्य्ः। अस्थनः अस्थ्नोः अस्थ्नाम् / अस्थन्+ङि इति स्थिते ईडौ वा / 2 / 1 / 109 / अनोऽकारस्य औप्रत्ययादेशे ईकारे डौ च परे लुग्वा स्यात्। अस्थिन अस्थनि अस्थ्नोः अस्थिषु / सम्बोधने . नामिनो लुग् वा / 1 / 4 / 61 / . नाम्यन्तस्य नपुंसकस्य स्यमोलुंग वा स्यात् / लुचः स्थानिवद्भावेन 'हस्वस्य गुणः / हे अस्थे / लुगभावपक्षे लुब्भवनात् तस्य च स्थानिवद्भावाभवनाद् हे अस्थि अस्थिनी अस्थीनि॥ एवं दधि दधिनी दधीनि / दधि दधिनी दधीनि / दध्ना दधिम्यां दधिभिः / दध्ने दधिभ्यां दधिभ्यः / दध्नः दधिभ्यां दधिभ्यः / दध्नः दध्नोः दध्नाम् / दटिन दधनि दध्नोः दधिषु / हे दधे हे दधि हे दधिनी हे दधीनि / एवं सक्थ्यक्ष्णोरपि // ईकारान्तो नपुंसकलिङ्गो ग्रामणीशब्दः -. Page #75 -------------------------------------------------------------------------- ________________ ( 52 ) क्लीबे वा / 2 / 4 / 97 / स्वरान्तस्य नपुंसकस्य ह्रस्वः स्यात् / ग्रामणि+सि / सेर्लपि ग्रामणि ग्रामणिनी ग्रामणीनि / ग्रामणि ग्रामणिनी ग्रामणीनि / I ग्रामणी+TA इति स्थिते वास्न्यतः पुमांष्टादौ स्वरे / 1 / 4 / 62 / यो नाम्यन्तशब्दोऽन्यतो विशेषवशाद् नपुंसको जातः स टादौ वरे परे पुंवद् वा स्यात् / अन्यतो नपुंसकस्य 'उक्तपुंस्क' इति पारिभाषिकं नाम तत्स्वरूपम् - एक एव हि यः शब्दः, त्रिषु. लिङ्गेषु वर्तते / एकमेवार्थमाख्याति, उक्तपुंस्कं तदुच्यते // 1 // ग्रामणीशब्दो यथा पुंलिङ्गे वर्तमानो ग्रामकर्मकनीधात्वर्थं क्रियारूपं स्वार्थमभिधत्ते तमेव स्वार्थरूपमर्थं नपुंसके वर्तमानोऽपीति स उक्तपुंस्कः / न च पीलुशब्दः, पुंस्त्रे वृक्षत्वजातिरूपस्वार्थाभिधानात् क्लीवे फलत्वजातिरूपस्वार्थाभिधानाच्च / पुंवद्भावपक्षे यत्वमन्यत्र नोऽन्तत्वम् / ग्रामण्या ग्रामणिना ग्रामणिभ्यां ग्रामणिभिः / ग्रामण्ये ग्रामणिने ग्रामणिभ्यां ग्रामणिभ्यः / ग्रामण्यः ग्रामणिनः ग्रामणिभ्यां ग्रामणिभ्यः / ग्रामण्यः ग्रामणिनः ग्रामण्योः ग्रामणिनोः ग्रामण्यां ग्रामणीनाम् / 'निय आम्' ग्रामण्यां ग्रामणिनि ग्रामण्योः ग्रामणिनोः ग्रामणिषु / हे ग्रामणि हे ग्रामणे हे ग्रामणिनी हे ग्रामणीनि // यवक्रीशब्द:-यवक्रि यवक्रिणी यवक्रीणि / पुनरपि तदेव / यवक्रिया यवक्रिणा पुंवत्पक्षे ऽसंयोगाद् ' इतीयादेशः / यवक्रिभ्यां Page #76 -------------------------------------------------------------------------- ________________ (93) यवक्रिभिः / यवक्रिये यवक्रिणे यवक्रिभ्यां यवक्रिभ्यः / यवक्रियः - यवक्रिणः यवक्रिभ्यां यवक्रिभ्यः / यवक्रियः यवक्रिणः यवक्रियोः यवक्रिणोः यवक्रियां यवक्रीणाम् / यवक्रियि यवक्रिणि यवक्रियोः यवक्रिणोः यवक्रिषु / हे यवक्रे यवक्रि यवक्रिणी यवक्रीणि // प्रधिशब्द :- प्रधि प्रधिनी प्रधीनि / पुनरपि तदेव / प्रध्या प्रधिना puMva'bhAve ' क्विवृत्तेः' इत्यादिना यत्वं ड्यादिपरे च दै- दासादयः / प्रधिभ्यां प्रधिभिः / प्रध्यै प्रधिने प्रधिभ्यां प्रधिभ्यः / प्रध्याः प्रधिनः प्रधिभ्यां प्रधिभ्यः / प्रध्याः प्रधिनः प्रध्योः प्रधिनोः प्रधीनामि-त्येकमेव / प्रध्यां प्रधिनि प्रध्योः प्रधिनोः प्रधिषु // सुधीशब्दस्य तु ' क्विवृत्तेः' इत्यादौ वर्जनाद् यत्वाभावेन इयादेशे ऽवेयुवोऽस्त्रियाः' इत्यनेन विकल्पेन दै- दासादिभवनेन प्रधीशब्दाद् विशेषः / सुधियै सुधिये सुधिने / सुधियाः सुधियः सुधिनः / सुधियाः सुधियः सुधिनः / ' आमो नाम वा सुधियां सुधीनाम् / सुधियां सुधियि सुधिनि / शेषं प्रधिशब्दवत् // आकारान्तः सोमपाशब्दः, तस्यापि ' क्लीबेइति ह्रस्वे सोमपं सोमपे सोमपानि / सोमपं सोमपे सोमपानि / शेषं कुलवत् / वारिशब्द: - वारि वारिणी वारीणि / वारि वारिणी वारीणि / वारिणा वारिभ्यां वारिभिः / वारिणे वारिभ्यां वारिभ्यः / वारिणः वारिभ्यां वारिभ्यः / वारिणः वारिणोः वारीणाम् / वारिणि वारिणोः वारिषु / हे वारे वारि vA"riNI वारीणि // उकारान्तः पीलुशब्दः - पीलु पीलुनी पीलूनि / पुनरपि तदेव । पीलुना पीलुभ्यां पीलुभिः / पीठुने पीलुम्यां पीलुभ्यः ' 1 Page #77 -------------------------------------------------------------------------- ________________ (54) पौलुनः पीलुभ्यां पीलुभ्य्ः। पीलुनः पीलुनोः पीलूनाम् / पीलुनि पीलुनोः पीलुषु / हे पीलो पीलु पीलुनी पीलूनि // उकारान्तः सुलुशब्द:- / सुलु सुलुनी सुलुनि / सुलु सुलुनी सुलूनि / विकल्पेन पुंकद्भवनाद्सुल्वा सुलुना सुलुभ्यां सुलुभिः। सुल्वे सुलुने सुलुभ्यां सुलुभ्यः / सुल्वः सुलुनः सुलुभ्यां सुलुभ्य्ः। सुल्वः सुलुनः सुल्वोः सुलुनोः सुल्वां सुलुनाम् / सुखि सुलुनि सुल्वोः सुलुनोः सुलुषु / सम्बोधने पीलुवत् / एवं यवपु-वृक्षधु-प्रभृतीनाम् / मधुशब्दस्य तु पीलुवत् // शोभना रा यस्य तत् सुरि / सुरैशब्दस्य ह्रस्वत्वे सुरि सुरिणी सुरीणि / पुनरपि तदेव / विकल्पेन पुंवद्भावे सुराया सुरिणा / सुराये सुरिणे / सुरायः सुरिणः / सुरायः सुरिणः / सुरायां सुरीणाम् / मुरायि सुरिणि / सुरायोः सुरिणोः / शेषं वारिवत् // ऋकारान्तो नपुंसकलिङ्गः कर्तृशब्दः-कर्तृ कर्तृणी कतृणि / कर्तृ कर्तृणी कर्तृणि / क; कर्तृणा कर्तृभ्यां कर्तृभिः / कर्ने कर्तृणे कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्तृणः कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्तृणः कोंः कर्तृणोः कर्तृणाम् / कर्तरि कर्तृणि कोंः कर्तृणोः कर्तृषु / हे कर्तः हे कर्तृ हे कर्तृणी हे कर्तृणि // शोभना द्यौर्यस्मिन् तदिति क्लीवे हूस्वत्वे सुधु सुधुनी सुचूनि / पुनरप्येवम् / पुंवद्भावे सुद्यवा सुधुना। सुबवे सुधुने / सुद्योः सुधुन्ः। सुद्योः सुधुनः सुद्यवोः सुधुनोः सुद्यवां सुङ्नाम् / सुद्यवि सुधुनि सुद्यवोः सुधुनोः / शेषं पीलुवत् / इति नपुंसकलिङ्गप्रक्रिया स्माप्ता। Page #78 -------------------------------------------------------------------------- ________________ (55) अथ व्यञ्जनान्ताः पुंलिङ्गाः / हकारान्तोऽनडुहूशब्दः - अनडुः + सि इति स्थिते वाः शेषे / 1 / 4 / 82 / आमन्त्र्य विहितात् सेरन्यः शेषः / शेषे बुटि परेऽनडुह उकारस्य चतुर उकारस्य च वाः आदेशः स्यात् / अनड्वाः + सि इति स्थिते अनडुहः सौ / 1 / 4 / 72 / घुडन्तस्यानडुहो घुटः प्राक् सौ परे नोऽन्तः स्यात् / अनड्वानूहू+सि इति जाते पदस्य / 2 / 1 / 89 / पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् / ' दीर्घड्याबू-' इत्यादिना सेलुकि च अनड्वान् / अनर्3अवाहौ अनड्वाहः / अनड्वाहम् अनड्वाहौ अनडुहः / अनडुहा / अनडुः+भ्याम् इति स्थिते स्रंस्-ध्वंस्- क्वस्सन हुहो दः / 2 / 1 / 68 / संस्-ध्वंसोः सन्तस्य क्वस्प्रत्ययान्तस्यानडुहश्च पदान्ते वर्तमानस्य दः स्यात् / अनडुयाम् अनडुद्भिः / अनडुहे अनडुद्रयाम् Page #79 -------------------------------------------------------------------------- ________________ (56) अनडुद्भ्यः / अनडुहः अनडुद्भ्याम् अनडुङ्ग्यः / अनडुहः अनडुहोः अनडुहाम् / अनडुहि अनडुहोः अनडुत्सु / सम्बोधने उतोऽनडुच्चतुरो कः / 1 / 4 / 81 / आमन्व्यार्थे वर्तमानयोरनडुच्चतुरोरुतो वः स्यात् / he anddvn|he अनड्वाही हे अन्द्द्वाह्ः॥ हकारान्तो गोदुहशब्द:गोदुह+सि इति स्थिते / सेलुकि पदान्तत्वाद् ___ वादेर्दादर्घः / 2 / 1 / 83 / भ्वादेर्धातोर्यो दादिरवयवस्तस्य हकारस्य घुटि प्रत्यये परे पदान्ते च घादेशः स्यात् / गोदुम्+इति जाते गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये / 2 / 1 / 77 / गडर्3हवादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेः स्थाने चतुर्थः स्यात् सादौ ध्वादौ प्रत्यये पदान्ते ca / godhugh iti जाते धुटस्तृतीयः / 2 / 1 / 76 / पदान्ते धुटस्तृतीयः स्यात् / गोधुग् / अत्र विरामे वा / 1 / 3 / 51 / विरामस्थस्याशिटो धुटः प्रथमो वा स्यात् / godhuk godhug goduhau goduhH| गोदुहं गोदुहौ गोदुहः / गोदुहा गोधुग्भ्यां गोधुग्भिः / गोदुहे गोधुग्भ्यां गोधुग्भ्यः / गोदुहः गोधुग्भ्यां godhu Page #80 -------------------------------------------------------------------------- ________________ (67) ग्भ्यः |गोदुह्ः गोदुहोः गोदुहाम् |गोदुहि गोदुहोः गोधु रक्षु, ख्षु / he godhuk godhug goduhau गोदुहः // हकारान्तो मधुलिहसब्दः __ हो धुट्-पदान्ते / 2 / 1 / 82 / ___धुटि प्रत्यये पदान्ते च हकारस्य ढादेशः स्यात् / मधुलिट मधुलिड् मधुलिहौ मधुलिहः / मधुलिहं मधुलिहौ मधुलिहः / मधुलिहा मधुलिड्भ्यां मधुलिभिः / मधुलिहे मधुलिड्भ्यां मधुलिड्भ्यः / मधुलिहः मधुलिड्भ्यां मधुलिड्भ्यः / मधुलिहः मधुलिहोः मधुलिहाम् / मधुलिहि मधुलिहोः मधुलिट्स मधुलिठ्सु / हे मधुलिट मधुलिड् हे मधुलिहौ हे मधुलिहः // तत्त्वमुहशब्दःतत्त्वमुसि इति स्थिते मुह-द्रुह-ष्णुह-ष्णिहो वा / 2 / 1 / 84 / एषां हकारस्य धुटि प्रत्यये पदान्ते च घादेशो वा स्यात् / पक्षे ढत्वम् / तत्त्वमुक्, तत्त्वमुग, तत्त्वमुट् , तत्त्वमुड् तत्त्वमुहौ त्त्त्व्मुह्ः। तत्त्वमुहं तत्त्वमुहौ तत्त्वमुहः / तत्त्वमुहा तत्त्वमुग्भ्यां, तत्त्वमुड्भ्यां तत्त्वमुग्भिः, त्त्त्व्मुभिः। तत्त्वमुहे तत्त्वमुग्भ्यां तत्त्वमुड्भ्यां तत्त्वमुग्भ्यः त्त्त्व्मुद्द्भ्य्ः। तत्त्वमुहः तत्त्वमुग्भ्यां,तत्त्वमुड्भ्यां तत्त्वमुग्म्य: त्त्त्व्गुद्द्भ्य्ः। तत्त्वमुहः तत्त्वमुहोः तत्त्वमुहाम् / तत्त्वमुहि तत्त्वमुहोः तत्त्वमुक्षु,मुख्छु,मुट्सु,मुठ्सु / हे तत्त्वमुक्, मुग्, मुट् , mur3a तत्त्वमुहो तत्त्वहः // मित्रद्रुह्शब्दस्य तु मित्र ध्रुक् मित्रध्रुग् मित्रध्रुट् मित्र,D Page #81 -------------------------------------------------------------------------- ________________ मित्रद्रुहौ मित्रद्रुहः / मित्रद्रुहं मित्रद्रुहौ मित्रद्रुहः / मित्रगुहा मित्रधाभ्यां, मित्रध्रड्भ्यां मित्रध्रग्भिः, मित्रध्रडभिः / मित्रधे मित्रध्रुग्भ्यां, मित्रध्रुड्म्यां मित्रध्रुग्भ्यः, मित्रध्रुड्भ्यः / मित्रद्रुहः मित्रध्रुग्भ्यां, मित्रध्रुड्भ्यां मित्रध्रुग्भ्यः, मित्रध्रुड्भ्यः / मित्रद्रुहः mitraQhoH मित्रद्रुहाम् / मित्रद्रुहि मित्रद्रुहोः मित्रध्रुक्षु, ध्रुखषु ध्रुट्सु, ध्रुठसु / हे मित्रध्रुक, ध्रुग, ध्रुट्, ध्रुड् मित्रद्रुहौ मित्रद्रुहः / एवं तत्त्वस्नुहु-चेलस्निहादीनां यथायोगंरूपाणि व्क्त्व्यानि॥rephaantshctushbdo नित्यं बहुवचनान्त:-catur+jas iti sthite ऽवाः शेषे ' इति वाऽऽदेशे रुत्वे विसर्गे च चत्वारः / चतुरः / च्तुर्भिः। चतुर्म्यः / चतुर्यः / चतुर्णाम् / चतुर्ष / अत्र रो विसर्गे प्राप्ते अरोः सुपि र्ः।1।3।57 / रोरन्यस्य रकारस्य सुपि परे र एव स्याद् / इति न विस्र्ग्ः॥ प्रियाश्चत्वारो यस्येति विग्रहे प्रियचतुशब्दस्य सौ परे वादेशे से कि विसर्गे च प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः / प्रियचत्वारं प्रियचत्वारौ priycturH। atra शेषघुटोऽभावाद् न वाऽऽदेशः / प्रियचतुरा प्रियचतुर्यो प्रियचतुर्भिः / प्रियचतुरे प्रियचतुर्यो प्रियचतुर्व्यः / प्रियचतुरः प्रियचतुर्यो प्रियचतुर्व्यः / प्रियचतुरः प्रियचतुरोः प्रियचतुराम् / अत्र चतुरो गौणत्वात् तत्सम्बन्धिन आमोऽभावाद् न naamaadeshH। प्रियाणां च तेषां चतुर्णां चेति कर्मधारये तत्पुरुषे वा चतुरः प्राधान्यात् प्रियचतुर्णा Page #82 -------------------------------------------------------------------------- ________________ (59) मिति भवत्येव / प्रियचतुरि प्रियचतुरोः प्रियचतुषु / सम्बोधने सौ परे ' उतोऽनडुच्चतुरो वः / इति वादेशे हे प्रियचत्वः प्रियचत्वारौ हे प्रियचत्वारः // नकारान्तो राजनशब्दः-राजन्+सि इति स्थिते / 'नि दीर्घः / इति दीर्धे से कि नाम्नो नोऽन्ह्न्ः।2।1।91 / पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात् , स चेदह्नः शब्दस्य न स्यात् / राजा राजानौ राजान्ः|राजान्ण् राजानौ। राजन +शस् इति स्थिते अनोऽकारस्य लुकि ' तवर्गस्य-'इत्यादिना नो न्त्वे झोः संयोगे ज्ञवे राज्ञः / राज्ञा राजभ्यां राजभिः / राजे राजभ्यां राजभ्यः / राज्ञः राजभ्यां राजभ्यः / राज्ञः राज्ञोः राज्ञाम् / 'ईडौ वा ' राज्ञि राजनि राज्ञोः राजसु / नामन्ये / 2 / 1 / 92 / / - आमन्त्र्यार्थे वर्तमानस्य नाम्नो नस्य लुग् न स्यात् / हे राजन् हे राजानौ हे राजानः // नकारान्तो यज्वन्शब्दः- यज्वा यज्वानौ यज्वानः / यज्वानं य्ज्वानौ। न वमन्तसंयोगात् / 2 / 1 / 111 / वकारान्ताद् मकारान्ताच्च संयोगात् परस्यानोऽग्य लुग्न " स्यात् / य्ज्व्न्ः। यज्वना यज्वभ्यां य्ज्व्भिः। * ज्वने यज्वभ्यां Page #83 -------------------------------------------------------------------------- ________________ (60) य्ज्व्भ्य्ः। यज्वनः यज्वभ्यां य्ज्व्भ्य्ः। यज्वनः यज्वनोः यज्वनाम् / यज्वनि यज्वनोः यज्वसु / हे यज्वन् हे यज्वानौ हे यज्वानः / / एवम् आत्मा आत्मानौ आत्मानः / आत्मानम् आत्मानौ आत्म्न्ः। आत्मना आत्मभ्याम् आत्मभिः / आत्मने आत्मभ्याम् आत्म्भ्य्ः। आत्मनः आत्मभ्याम् आत्म्भ्य्ः। आत्मनः आत्मनोः आत्म्नाम्। आत्मनि आत्मनोः आत्मसु / हे आत्मन् आत्मानौ आत्मानः / / एवं सुधर्मा सुधर्माणौ सुधर्माणः / सुधर्माण सुधर्माणौ सुधर्मणः / इत्याद्य्ः॥ श्वन्-युक्न्-मघवन्-शब्दानां घुटि राजन्वत् / श्वा श्वानों श्वानः / श्वानं श्वानौ / एवं युवा युवानौ इत्यादयः / श्वन्+शस् श्वन-युवन्-मघोनो डीस्याद्यघुट्स्वरे व उः / 2 / 1 / 106 / एषां सस्वरस्य वकारस्य ङीप्रत्ययेऽघुट्स्वरादौ च स्यादौ परे उः स्यात् / शुनः / शुना श्वभ्यां श्वभिः / शुने श्वभ्यां श्वभ्यः / शुनः श्वभ्यां श्वभ्यः / शुनः शुनोः शुनाम् / शुनि शुनोः श्वसु / हे श्वन् श्वानौ हे श्वानः / एवं यूनः / यूना युवभ्यां युवभिः / मघोनः / मघोना मघवभ्यां मघवभिरित्यादयः / मघवच्छब्दस्य तु भवच्छब्दवद्रपाणि मघवान् मघवन्तौ मघवन्तः / मघवन्तं मघवन्तौ मघवतः / मघवता मघवद्भयां मघवद्भिः / मघवते मघवद्भयां मघवद्यः / मघवतः मघवद्भयां मघवद्भ्यः / मघवतः मघवतोः मघवताम् / मघवति मघवतोः मघवत्सु / हे मघवन् हे मघवन्तौ हे मघवन्तः / वैदिकस्य अर्वनशब्दस्य तु ननहितस्य तृ इत्यन्तादेशः Page #84 -------------------------------------------------------------------------- ________________ (61) स्यात् , सिभिन्नविभक्तौ परायाम् / अर्वा अन्तौ अर्वन्तः / अर्व न्तम् अर्वन्तौ अर्वतः / अवता अर्वद्भ्याम् अर्वद्भिः / अवते अर्वद्याम् अर्वद्भ्यः / अर्वतः अद्भयाम् अर्वद्भयः / अर्वतः अर्वतोः अर्वताम् / अवति अर्वतोः अर्वत्सु / अनजिति किम् / अनर्वा अनर्वाणौ अनर्वाणः इत्याद्य्ः॥ नकारान्तः पथिन्शब्द:--पथिन् . +सि इति स्थिते __ पथिन्मथिनृभुक्षः सौ। 1 / 4 / 76 / पथ्यादीनां नान्तानां सौ परेऽन्तस्य आकारः स्यात् / पथि +A+सि / एः।1।4 / 77 / पथ्यादीनां नान्तानामिकारस्य सौ परे आकारः स्यात् / पथा +A+सिभत्र ' समानानाम् ' इत्यादिना दीर्थे / ___थो न्थ् / 1 / 4 / 78 / पथिन्-मथिनःथकारस्य घुटि परे न्थ् इत्यादेशः स्यात् / सेर्विसो पन्थाः / पन्थानौ पन्थानः / पन्थानं पन्थानौ / pathin+zas iti sthite in DI-svare luk / 1 / 4 / 79 / ..... नान्तानां पथ्यादीनामिनो डीप्रत्ययेऽघुटस्वरादौ स्यादौ च परे लुक् स्यात् / पथः / पथा पथिभ्यां प्थिभिः। पथे पथिभ्यां Page #85 -------------------------------------------------------------------------- ________________ ( 62 ) पथिभ्यः / पथः पथिभ्यां पथिभ्यः / पथः पथोः पथाम् / पथि पथोः पथिषु / हे पन्थाः हे पन्थानौ हे पन्थानः // एवं मन्था मन्थानौ मन्थानः / मन्थानं मन्थानौ मथः / ऋमुक्षाः ऋमुक्षाणौ ऋभुक्षाणः / ऋमुक्षाणम् ऋभुक्षाणौ ऋभुक्षः / ऋभुक्षा ऋभुक्षिभ्याम् ऋमुक्षिभिः / ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः इत्यादयः // इन्नन्तो दण्डिन् शब्द:- दण्डिन् + सि इन्हन्पूषार्यम्णः शि-स्योः / 1 / 4 / 87 / इन्नन्तस्य हनादीनां च स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् / ' नि दीर्घः' इति सिद्धे नियमार्थोऽयं योगः, तेनैषामन्यस्मिन् स्यादौ परे दीर्घो न भवति / दण्डी दण्डिनौ दण्डिनः / दण्डिनं दण्डिनौ दण्डिनः / दण्डिना दण्डिभ्यां दण्डिभिः / दण्डिने दण्डभ्यां दण्डिभ्यः / दण्डिनः दण्डिभ्यां दण्डिभ्यः / दण्डिनः दण्डिनोः दण्डिनाम् / दण्डिनि दण्डिनोः दण्डि / हे दण्डिन् हे दण्डिनौ हे दण्डिनः / एवं ब्रह्मा ब्रह्मणौ ब्रह्मणः / ब्रह्महणं ब्रह्मणौ / हनो हो नः / 2 / 1 / 112 / हन्तेन इति रूपस्य नादेशः स्यात् / ब्रह्मघ्नः / ब्रह्मघ्ना ब्रह्मभ्यां ब्रह्महभिः / ब्रह्मघ्ने ब्रह्मभ्यां ब्रह्मभ्यः / ब्रह्मघ्नः ब्रह्महभ्यां ब्रह्मभ्यः / ब्रह्मघ्नः ब्रह्मन्नो ब्रह्मन्नाम् / सप्तम्येकवचने Page #86 -------------------------------------------------------------------------- ________________ ( 63 ) 'ईङौ वा' इति अकारस्य वा लोपभवनाद् ब्रह्मनि ब्रह्महणि ब्रह्मघ्न्नोः" ब्रह्मसु / हे ब्रह्महन् हे ब्रह्मणौ हे ब्रह्मणः / एवं वृत्रहन् कर्महनादीनामपि // पूषा पूषणौ पूषणः / पूषणं पूषणौ 'अनोऽस्य' इत्यकारलोपे पूष्णः / पूष्णा पूषभ्यां पूषभिः / पूष्णे पूषभ्यां पूषभ्यः / पूष्णः पूषभ्यां पूषभ्यः / पूष्णः पूष्णोः पूष्णाम् / पूषण पृष्णि पूष्णोः पूषसु / हे पूषन् हे पूषणौ हे पूषणः // एवम् अर्यमा अयमणो अर्यमणः / अर्यमणंम् अर्थमणौ अर्यम्णः इत्यादयः // संख्यावाची नकारान्तः पञ्चन शब्दो नित्यं बहुवचनान्तः - 'डतिष्णः ' इत्यादिना जस्शसोलुकि पञ्च / पञ्च / पञ्चभिः / पञ्चभ्यः / पञ्चभ्यः / पञ्चन्+आम् संख्यानां र्णाम् / 1 / 4 / 33 / रकार - कार - नकारान्तानां संख्यावाचिनां सम्बन्धिन आमः स्थाने नामादेशः स्यात् / ' दीर्घो नाम्य-' इत्यादिना दीर्घे ऽनाम्नो इत्यादिना नो लुकि पञ्चानाम् / पञ्चसु / एवं सप्तन्- नवन् - दशन् इत्यादयः / अष्टनुशब्दस्य भेदः - अष्टन् + जस् वाष्टन AH स्यादौ / 1 / 4 / 52 / अष्टन्शब्दस्य तदतत्सम्बन्धिनि स्यादौ परे आकारोऽन्तादेशो वा स्यात् / अष्ट और्जम् - शसोः / 1 / 4 / 53 / Page #87 -------------------------------------------------------------------------- ________________ अष्ट इत्यष्टन्शब्दस्य कृतात्त्वस्य रूपम् / भटाब्दस्य जम्-शसोः स्थाने औकारादेशः स्यात् / अष्टौ / आत्त्वाम पक्षे जस्शसोलुंकि अष्ट / अछौ, अष्ट / अष्टाभिः, अष्टभिः / अष्ट भ्यः, अष्टभ्यः / अष्टाभ्यः, अष्टभ्यः / अष्टानाम् / अष्टासु, अष्टषु / प्रिया अष्ट यस्येति विग्रहे तु प्रियाष्टाः, पियाष्टा प्रियाष्टौ, प्रियाष्टानौ प्रियाष्टः, प्रियाष्ट्णः / अष्टन आत्त्वेऽपि अष्टाशब्दसम्बन्धिनोजस्शसोरभावेन न औकारादेशः, इति जसि दीर्घविमौ / शसि 'लुगातोऽनाप:' इत्याकारलोपः / आत्त्वाभावपक्षे राजनवकार्यम् / प्रियाष्टा प्रियाष्ट्णा, प्रियाष्टाभ्यां प्रियाष्टम्याम् , प्रियाष्टाभिः प्रियाष्टभिः / प्रियाष्टे प्रियाष्टणे, प्रियाष्टाभ्यां प्रियाष्टम्याम् , प्रियाष्टाभ्यः प्रियाष्टभ्यः / प्रियाष्टः प्रियाष्टणः, प्रियाष्टाभ्यां प्रियाष्टभ्याम्, प्रियाष्टाभ्यः प्रियाष्टभ्यः / प्रियाष्टः प्रियाष्टणः, प्रियाष्टोः प्रियातृणोः प्रियाष्टां प्रियाष्टणाम् , अत्राष्टनो गौणत्वात् संख्यावाचिनः सम्बन्धिन आमोऽभावाद् न naamaadeshH। प्रियाष्टि प्रियाणि, प्रियाष्टोः प्रियाष्ट्रणोः प्रियाष्टासु प्रियाष्टसु / हे प्रियाष्टन् हे प्रियाष्टाः, हे प्रियाष्टौ हे प्रियाष्टानौ, हे प्रियाष्टाः हे प्रियाष्टानः // मकारान्तः सर्वादिः इदम्शब्द:-इदम्+सि इति स्थिते अयमियं पुस्त्रियोः सौ / 2 / 1 / 38 / त्यदादिसम्बन्धिनि सौ परे इदमः स्थाने पुंसि स्त्रियां च क्रमेणायमियमौ स्याताम् / अयं पुमान् / इदम् औ इति स्थिते Page #88 -------------------------------------------------------------------------- ________________ 16) 'आ द्वेरः' इत्यन्त्यस्यात्त्वे ' लुगस्या-' इत्यादिना पूर्वस्याकारस्थ लुकि दो मः स्यादौ / 2 / 1 / 39 / त्यदादिसम्बन्धिनि स्यादौ परे इदमो दकारस्य मकार: स्यात् / 'ऐदौत् सन्ध्यक्षरैः / इमौ / ' जस इः / इमे / इमं इमौ इमान् / इदम् +TA इति. स्थिते ___टौस्यनः / 2 / 1 / 37 / त्यदादिसम्बन्धिनि टायामोंसि च परेऽक्वर्जितस्येदमः स्थाने अनादेशः स्यात् / अनेन / .. अनक् / 2 / 1 / 36 / त्यदादिसम्बन्धिनि व्यञ्जनादौ स्यादौ परेऽक्वजितस्येदमो अः स्यात् / अभेदनिर्देशः सर्वादेशार्थः / 'आद्यन्तवदेकस्मिन् / इति न्यायेन ' अत A:-' इत्यादिना आकारे आभ्याम् / एभिः इत्यत्र .' इदमदसोऽक्येच / 1 / 4 / 3 / " एतयोरक्येव सति भिस ऐः स्याद् नान्यथा इति नियमाद् नसादेशः / इदम् डे इति स्थिते अन्त्यस्यात्त्वे सर्वादित्वात्. स्म आदेशे इदमोऽकारादेशे च अस्मै आभ्याम् एभ्यः / अस्माद् / आभ्याम् एभ्यः / अस्य अनयोः एषाम् / अस्मिन् अनयोः Page #89 -------------------------------------------------------------------------- ________________ एषु / त्यदादीनां सम्बोधनं नेच्छन्ति / अन्वादेशे तु द्वितीयायां टायामोसि चेदम एनादेशो व्क्त्व्य्ः। एनम् एनौ एनान् / एनेन / एनयोः / मकारान्तः किम्शब्दः किमः कस्तसादौ च / 2 / 1 / 40 / - त्यदादिसम्बन्धिनि स्यादौ तसादौ च परे किमः स्थाने क इत्यादेशः स्यात् / कः कौ के / कं को कान् / केन काभ्यां कैः / कस्मै काभ्यां केभ्यः / कस्मात काभ्यां केभ्यः / कस्य कयोः केषाम् / कस्मिन् कयोः केषु / मकारान्तः प्रशाम्शब्दः- . मो नो म्बोश्च / 2 / 1 / 67 / . धातोर्मकारस्य नकारादेशः स्यात् पदान्ते म्वोश्च परयोः / प्रशान् प्रशामो प्रशामः / प्रशामं प्रशामो प्रशामः / प्रशामा प्रशान्भ्याम् प्रशान्भिः असत्त्वान्न नलोपः / प्रशामे प्रशान्भ्यां प्रशान्भ्यः / प्रशामः प्रशान्भ्यां प्रशान्म्यः / प्रशामः प्रशामोः प्रशामाम् / प्रशामि प्रशामोः प्रशान्सु |ध्कारान्त्: tattvabudhazabdaH'gaDadabAdezcaturthAntasyaikasvarasyAdezcaturthaH स्वोश्च प्रत्यये' 'धुटस्तृतीयः , 'विरामे वा ' तत्त्वमुद् तत्त्वमुत् तत्त्वबुधौ तत्त्वबुधः / तत्त्वबुधं तत्त्वबुधौ तत्त्वबुधः / तत्त्वबुधा तत्त्वभुभ्यां तत्त्वमुद्भिः / तत्त्वबुधे तत्त्वभभ्यां तत्त्वभुदभ्यः / तत्त्वबुधः तत्त्वभुद्भ्यां तत्वमुद्यः / तत्त्वबुधः तत्त्वबुधोः तत्त्वबुधाम् / तत्त्वबुधि तत्त्वबुधोः तत्त्वमुत्सु / हे तत्त्वमुद् हे तत्त्वभुत् हे तत्त्वबुधौ हे तत्त्वबुधः / Page #90 -------------------------------------------------------------------------- ________________ ( 67 ) अकारान्तः सम्राज् शब्दः - क्विवन्ते राजतौ परे समो मकारस्य मकार एव नानुस्वारो भवति / सम्राज्+सि इति स्थिते सेलुकि यजसृजमृजराजभ्राजभ्रस्जवञ्श्चपरिव्राजः शः षः / 2 / 1187 यजादीनां धातूनां चजोः शकारस्य च धुटि प्रत्यये परे पदान्ते च षः स्यात् / ' घुटस्तृतीयः ' 'विरामे वा " सम्राड् सम्राजौ सम्राजः / सम्राजं सम्राजौ सम्राजः / सम्राजा सम्राड्भ्यां सम्राभिः / सम्राजे सम्राड्भ्यां सम्राड्भ्यः / सम्राजः सम्राड्भ्यां सम्राड्भ्यः / सम्राजः सम्राजोः सम्राजाम् / सम्राजः सम्राजोः सम्राट्सु सम्राड्त्सु / एवं मूलवृश्चशब्दस्य मूलवृट् मूलवृड् मूलवृश्चौ मूलवृश्चः / मूलवृड्भ्यामित्यादयः / जकारान्तो युज् शब्द:- युज्+सि इति स्थिते 1 यो समासे / 1 / 4 / 71 / युपी योगे' इत्यस्यासमासे घुडन्तस्य घुटः प्राग् छुटि परे नोन्तः स्यात् / युन्ज्+सि इति स्थिते सेर्लुकि जश्च लुकि युजञ्च - क्रुञ्चो नो ङः / 2 / 1 / 71 / युज-कुचां नकारस्य पदान्ते ङकारः स्यात् / युङ् युन्नौ युजः / युञ्जं युजौ युजः / युजा / 1 6 चजः कगम् / 2 / 1 / 86 / चकारजकारयोटि प्रत्यये पदान्ते च कगौ स्याताम् // युग्भ्यां युग्भिः / युजे युग्म्यां युग्भ्यः / युजः युग्म्यां युग्भ्यः / Page #91 -------------------------------------------------------------------------- ________________ ( 68 ) युजः युजोः युजाम् / युजि युजोः युक्षु / समासे तु युज्शब्दस्य धर्मयुक् धर्मयुजौ धर्मयुजः इत्यादयः / दकारान्तो द्विपादशब्दःद्विपाद द्विपात् द्विपादौ द्विपादः / द्विपादं द्विपादौ / खरे पादः पदणिक्यघुटि / 2 / 1 / 102 / णि-क्य-घुट्-वर्जे यकारादौ स्वरादौ च परे पादः पदादेशः स्यात् / द्विपदः / द्विपदा द्विपाद्भ्यां द्विपाद्भिः / द्विपदे द्विपादम्यां द्विपाद्भ्यः / द्विपदः द्विपाद्भ्यां द्विपाद्भ्यः / द्विपदः द्विपदोः द्विपदाम् / द्विपदि द्विपदोः द्विपात्सु / एवं सुपाद्- त्रिपाद् / दंकारान्तः सर्वादिस्तदशब्दः / सौ परेऽन्त्यस्य ' आ द्वेः' इत्यकारे 1 तः सौ सः / 2 / 1 / 42 / 1 आ द्वेस्त्यदादीनां शब्दानां तत्सम्बन्धिनि सौ परे तकारस्य सकारः स्यात् / सः तौ ते / तं तौ तान् / तेन ताभ्यां तैः / तस्मै ताभ्यां तेभ्यः / तस्मात् ताभ्यां तेभ्यः / तस्य तयोः तेषाम् / तस्मिन् तयोः तेषु / एवं त्यदुशब्दस्य स्यः त्यौ त्ये स्यम् त्यौ स्यान् / स्येन त्याभ्यां त्यैः / त्यस्म त्याभ्यां स्येभ्यः / त्त्वस्माद् त्याभ्यां त्येभ्यः / त्यस्य स्ययोः स्येषाम् / त्यस्मिन् म्ययोः त्येषु / यद्शब्दस्य- यः यौ ये / यं यौ यान् / येन याभ्यां यैः / यस्मै याभ्यां येभ्यः / यस्माद् याभ्यां येभ्यः / यस्य ययोः येषाम् / यस्मिन् ययोः येषु / दकारान्तस्य एतद्शब्दस्याप्येवम् एषः एतौ एते / एतम् एतौ एतान् / एतेन एताभ्यां Page #92 -------------------------------------------------------------------------- ________________ एतैः / एतस्मै एताभ्याम् एतेभ्यः / एतस्माद् एताभ्याम् एतेभ्यः / एतस्य एतयोः एतेषाम् / एतस्मिन् एतयोः एतेषु / अन्वादेशे तु त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते / 2 / 1 / 33 / ___ किञ्चित् कार्य कर्तुमुपात्तस्य कार्यान्तरं कर्तुं पुनरुपादानमन्वादेशः / स्यदादिसम्बन्धिन एतदोऽन्वादेशे वाच्ये द्वितीयायां टायामोसि च परे एनदित्यादेशः स्यात् / एनम् एनौ एनान् / एनेन / एनयोः / एनयोः / उद्दिष्टमेतदध्ययनमथो एनदनुजानीत / सुशीलावेतौ एनौ गुरवो मानयन्ति / छकारान्तस्तत्त्वप्राच्छशब्दः-'अनुनासिके च्छ्कोः शूटू' इति च्छः शकारे ऽयनसून इत्यादिना शस्य षत्वे 'धुटस्तृतीयः' इति तृतीये ऽविरामे वा" इति वा प्रथमे तत्त्वप्राट् तत्त्वप्राड् तत्त्वप्राच्छौ तत्त्वप्राच्छः / तत्त्वप्नाच्छं तत्त्वप्राच्छौ तत्त्वप्राच्छः / तत्त्वप्राच्छा तत्त्वप्राड्भ्यां त्त्त्व्प्राभिः। तत्त्वप्राच्छे तत्त्वप्राड्भ्यां तत्त्वप्राड्भ्यः / तत्त्वप्राच्छ, तत्त्वप्राड्भ्यां तत्त्वप्राइभ्यः तत्त्वप्राच्छः तत्त्वप्राच्छोः त्त्त्व्प्राच्छाम्। तत्त्वप्राच्छि तत्त्वप्राच्छोः तत्त्वप्रात्सु तत्त्वप्राट्सु / हे तत्त्वप्राट्डू तत्त्वप्राच्छौ हे त्त्त्व्प्राच्छ्ः। थकारान्तोऽग्निमथ्शब्द:-'धुटस्तृतीयः विरामे वा ' अग्निमद् अग्निमत् अग्निमथौ अग्निमयः / अग्निमथम् अग्निमथौ अग्निमथः / अग्निमथा अग्निमभ्याम् अग्निमन्दिः / अग्निमथे अग्निमद्भ्याम् अग्निमयः / अग्निमय: अग्निमभ्याम् अग्निम्दृभ्य्ः। अग्निमथः अग्निमथोः अग्निम्याम्। Page #93 -------------------------------------------------------------------------- ________________ ( 70 ) अग्निमथि अग्निमथोः अग्निमत्सु / हे अग्निमद् अग्निमथौ अग्निमथः / एवं वारिमथादयः / चकारान्तः प्रत्यञ्च् शब्दःअञ्चोऽनर्चायाम् / 4 / 2 / 46 / अनर्चायामञ्चतेर्नो लुक् स्यात् / प्रत्यच्+सि इति स्थिते अचः / 1 / 4 / 69 / अन्चतेर्धातोर्घुडन्तस्य तदतत्सम्बन्धिनि घुटि परे घुटः प्रागू नोऽन्तः स्यात् / शेषं क्रुन्च्वत् / प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः / प्रत्यचं प्रत्यञ्चौ / अच्च् प्राग् दीर्घश्च / 2 / 1 / 104 / लुप्तनकारस्याञ्चतेः णिक्य ट्वर्जिते यकारादौ स्वरादौ प्रत्यये परेऽचः c स्यात् / पूर्वस्य च स्वरस्य दीर्घः / प्रतीचः / प्रतीचा प्रत्यग्भ्यां प्रत्यग्भिः / प्रतीचे प्रत्यग्भ्यां प्रत्यग्भ्यः / प्रतीचः प्रत्यग्भ्यां प्रत्यग्भ्यः / प्रतीच: प्रतीचोः प्रतीचाम् / प्रतीचि प्रतीचोः प्रत्यक्षु / हे प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः / पूजार्थे तु प्रत्यङ् प्रत्यचौ प्रत्यञ्चः / प्रत्यञ्चं प्रत्यञ्चौ प्रत्यञ्चः / प्रत्यञ्चा प्रत्यङ्भ्यां प्रत्यभिः / प्रत्यश्चे प्रत्यभ्यां प्रत्यभ्यः / प्रत्यञ्चः प्रत्यभ्यां प्रत्षङ्भ्यः / प्रत्यञ्चः प्रत्यञ्चोः प्रत्यञ्चाम् / प्रत्यञ्चि प्रत्यञ्चोः प्रत्यक्षु प्रत्यङ्क्ष ' णोः कटावन्तौ शिटि नवा' इति विकल्पेन कन्ते कृते रूपद्वयम् / हे प्रत्यङ प्रत्यञ्चौ प्रत्यन्चः / तिरस्पूर्वयदस्यान्चतेस्तु Page #94 -------------------------------------------------------------------------- ________________ (71) तिरसस्तिर्यति / 3 / 2 / 124 / 1 अकारादौ क्लीवन्ते ऽञ्चतौ परे तिरसशब्दस्य तिरि इत्यादेश:: स्यात / तिर्यङ् तिर्यञ्चौ तिर्यन्चः / तिर्यचं तिर्यञ्चौ / शसादौ स्वरे तु अचश्चत्वे अकारादेरञ्चतेरभावेन तिर्यादेशाभावाद् तिरश्वः / तिरश्चा तिर्यग्भ्यां तिर्यग्भिः / तिरश्वे तिर्यग्भ्यां तिर्यग्भ्यः / तिरश्वः तिर्यग्भ्यां तिर्यग्भ्यः / तिरश्चः तिरश्वोः तिरश्चाम् / तिरश्चि तिरश्वोः तिर्यक्षु / सम्बोधनं प्रथमावत् / अस्यापि अर्चायां 1 तु सर्वत्र तिर्यादेशेन प्रत्यन्वद्राणि / अमुम् अञ्चतीति विग्रहे अदस्+अच् इति स्थिते सर्वादिविष्वग्देवाड् डद्रिः कन्यौ / 3 / 2 / 122 / सर्वादिविष्वग्देवशब्देभ्यः परो डद्रिः स्यात क्विबन्तेऽञ्चतावुत्तरपदे परे / ङित्त्वादन्त्यस्वरादेर्लोपे अद्वि+अच् इति स्थिते यत्त्वे भद्र्यच् + सि इति स्थिते वास्द्रौ / 2 / 1 / 46 / अदसोऽद्रावन्ते सति दकारस्य मकारो वा स्यात् / अत्र द्वौ दुकाराविति रूपचतुष्टयम् / मादुवर्णोऽनु / 2 / 1 / 47 / अदसः सम्बन्धिनो मकारात परस्य वर्णमात्रस्यासन्न उवर्णः स्यात् / अनु कार्यान्तरात् पश्चाद् । शेषं प्रत्यच्वत् साधनीयम् / Page #95 -------------------------------------------------------------------------- ________________ ( 72 ) अमुमुयङ् अदमुयङ् अमुद्यङ् अदद्यङ् / अत्र - ' परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः / उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ' // 1 // अमुमुयञ्चौ अमुमुयन्चः / अमुमुयन्वम् अमुमुयञ्चौ 'अच्च् प्राग् दीर्घश्व' इति अमुमुईचा अमुमुयग्भ्याम् अमुमुयग्भिः / अमुमुईचे अमुमुयग्भ्याम् अमुमुयग्भ्यः / अमुमुईचः अमुमुयग्भ्याम् अमुमुयग्भ्यः / अमुमुईचः अमुमुईन्रोः अमुमुईचाम् / अमुमुईचि अमुमुईचोः अमुमुक्षु / अदमुयचौ अदमुयञ्चः / अदमुयञ्चम् अदमुयन्चौ अदमुईचः / अदमुईचा अदमुयग्भ्याम् अदमुयग्मिः / अमुद्यन्वौ अमुञ्चः / अमुद्यञ्चम् अमुद्यन्वौ अमुद्रीचः / अमुद्रीचा अमुद्यग्भ्याम् अमुद्यग्भिः / अद्यचौ अदद्यञ्चः / अदद्यञ्चम् अदद्यञ्चौ अदद्रीचः / अदद्रीचा अयगूम्याम् अद्यग्भिः / अद्यक्षु इत्यादीनि / उदच्शब्दस्य तु उदङ् उदञ्चौ उदञ्चः / उदञ्चम् उदञ्चौ / उदचः उदीच् / 2 / 1 / 103 / उत्पूर्वादञ्चतेः णिक्यघुट्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्यादेशः स्यात् / उदीचः उदीचा उदग्भ्याम् उदग्भिः / उदक्षु इत्यादीनि / सह- समः सधि-समि / 3 / 2 / 123 / क्विवन्तेऽञ्चतौ परे सहस्य सधि समः समि इत्यादेशौ स्याताम् / सध्यङ् सभ्यञ्चौ सध्यञ्चः / सभ्यञ्चं सध्यन्चौ सभीचः / Page #96 -------------------------------------------------------------------------- ________________ (73) स्त्रीचा सध्यग्भ्यां सध्यग्भिः / सधीचे सध्यग्भ्यां सध्यग्भ्यः / संधीचः सधीचोः सधीचाम् / सधीचि सध्रीचोः सध्यक्षु / एवं सम्बङ् samyancau smynycH| सम्यञ्च सम्यञ्चौ समीचः / समीचा सम्यग्भ्यां सम्थभिरित्यादयः / तकारान्तो मरुच्छब्दः- मस्त मल्द मस्तौ मरुतः / मरुतं मरुतौ मरुतः / मरुता मरुभ्यां म्रुद्भिः। मस्ते मरुद्भयां म्रुद्भ्य्ः। मरुतः मरुद्भया म्रुद्भ्य्ः। मरुतः महतोः मरुताम् / मरुति मरुतोः marutsu / he marut maruto mrutH| एवं काष्ठचित् / तकारान्तो महच्छब्दः - ऋदुदितः / 1 / 4 / 70 / ऋदित उदितश्च धुडन्तस्य धुटः प्राग् घुटि परें नोऽन्तः स्यात् / smhtoH। 1 / 4 / 86 / ns ityantasya mahacchabdasya ca सम्बन्धिनः स्वरस्य शेषे पुटि शौ च परे दीर्घः स्यात् / पदस्येति लुकि महान् महान्तौ म्हान्त्ः। महान्तं महान्तौ महतः / हे महन् महान्तौ म्हान्त्ः। शेषं म्रुव्त्। सकारान्तः कंस्शब्दः- कन् कसौ कंसः / कंसं कंसौ कंसः / कंसा कम्यां कन्भिः / कंसे कन्भ्यां कन्भ्यः / कंसः कन्भ्यां कन्भ्यः / कंसः कंसोः कंसाम् / कंसि कंसोः कन्त्सु कन्सु / हे केन् कंसौ कंसः / उदित् भवच्छब्दः ... अभ्वादेरलसः सौ / 1 / 4 / 90 / Page #97 -------------------------------------------------------------------------- ________________ (74) अत्वन्तस्यासन्तस्य च भ्वादिवर्जितस्य स्वरस्य शेषे सौ परे दीपः स्यात् / भवान् भवन्तौ भ्व्न्त्ः। भवन्तं भवन्तौ भ्व्त्ः। भवता भवद्भयां भवद्भिः / भवते भवद्भयां भ्व्द्भ्य्ः। भवतः भवद्भयां म्क्द्य्ः। भवतः भवतोः भवताम् / भवति भवतोः भवत्सु / हे मवन् भवन्तौ भवन्तः / अम्वादेरिति किम् / पिण्डं असतीति पिण्डग्रः इत्यत्र न दीर्घ्ः। पिण्डग्रस पिण्डग्रसौ पिण्डग्रसः / पिण्डग्रसा पिण्डग्रोभ्यां पिण्डग्रोभिरित्यादीनि / शतृप्रत्ययान्तस्य भवच्छब्दस्य तु अत्वन्तत्वाभावाद् न दीर्घः / 'ऋदुदितः / इति नोऽने ऽपदस्य ' इति संयोगान्तलोपे भवन् भवन्तौ भवन्तः / भवन्तं भवन्तौ भवतः इत्यादीनि रूपाणि / एवं पठन् पठन्तौ पठन्तः / पठन्तं पठन्तौ पठतः / पठता पठद्भयां पठद्भिः / पठते पठद्भयां पठद्भयः / पठतः पठद्यां पठद्भयः / पठतः पठतोः पठताम् / पठति पठतोः पठत्सु / हे पठन् पठन्तौ ptthntH। evaM kurvt-pctgdt-ह्र्दाद्य्ः। दददित्यादौ तु द्विरुक्तानां जक्षादीनां पञ्चानां च नित्यं नोऽन्तस्य प्रतिषेधान पुंलिङ्गे नोऽन्तो न भवति / दद ददतौ ददतः / जक्षद् जक्षतौ जक्षतः / जाग्रत् जाग्रतौ जाग्रतः / दरिद्रत् दरिद्रतौ दरिद्रतः / नपुंसके तु शौ वा भवतीति ददति,ददन्ति इत्यादीनि भवन्ति / शकारान्तो विश्शब्दः-'यजसृज-' इत्यादिना षत्वे 'धुटस्तृतीयः' इति तृतीये विट् विड् विशौ विशः / विड्भ्यां वित्सु विट्सु / षकारान्तो नित्यबहुवचनान्तः संख्यावाची षष्शब्दः-षट् / षड् / स्स्द्द्भिः। षड्भ्यः / षड्भ्यः / Page #98 -------------------------------------------------------------------------- ________________ (75) षण्णाम् / षड्त्सु / षट्सु / षकारान्तो दोष्शब्दः णषमसत् परे स्यादिविधौ च / 2 / 1 / 60 / . इतः परकायें कर्तव्ये पूर्वस्मिश्च स्यादिविधौ च विधातव्ये णकारषकारावसदिव स्याताम् / अत्र षत्वस्य रुस्वरूपे परकायें-- सत्त्वात् ' सो रुः / इति रुत्वे विप्सर्गे च दोः दोषौ दोषः / दोष. दोषौ दोषः / दोष+TA इति स्थिते / दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतोदत्पनसहृदसन्यूषन्नुदन्दोषन्यकन्शकन् वा / 2 / 1 / 101 / दन्तादीनां शसादौ स्यादौ परे दत् इत्यादव आदेशा वा... स्युः। दोषन्+TA अनोऽकारस्य लुकि णत्वे च दोष्णा पक्षे दोषा, दोषभ्यां दोआम्, दोषभिः दोभिः / दोष्णे दोषे, दोषभ्यां दोआम् , दोषभ्यः दोर्यः / दोष्णः दोषः, दोषभ्यां दोर्ध्याम्,.. दोषभ्यः dor2याः / दोष्णः दोषः, दोष्णोः दोषोः, दोष्णां दोषाम् / .. दोष्णि, दोषणि दोषि, दोष्णोः दोषोः, दोषसु दोःषु दोषु / अत्र नाम्यन्तस्येत्यादिना सुपः षत्वम्, 'शषसे शषसं वा' इति रो विकल्पेन षत्वे पक्षे विसर्गे रूपद्वयम् / आदेशाभावे एकमिति. रूपत्रयम् / सजुष्शब्दः सजुषः / 2 / 1 / 73 / सजुषः पदान्ते रुः स्यात् / षत्वस्य कृत्त्वाभावेन 'रोरुः / इत्यप्राप्तौ योगारम्भः / Page #99 -------------------------------------------------------------------------- ________________ (76) पदान्ते / 2 / 1 / 64 / पदान्ते वर्तमानयो दे रकारवकारयोः परयोस्तस्यैव म्वादेर्नामिनो दीर्घः स्यात् / सजूः सजुषौ सजुषः / सजुषं सजुषौ स्जुस्स्ः। सजुषा सो सर्भिः / सजुषे. सो सजूयः / सजुषः सजुषोः सजुषाम् / सजुषि सजुषोः सजुःषु सजुष्षु / सकारान्तः पुंस्शब्द: ___पुंसोः घुमन्स् / 1 / 4 / 73 / पुंस् इत्युदितस्तदतत्सम्बन्धिनि घुटि परे पुमन्स् इत्यादेश: स्यात् / 'स्महतोः इति दीर्धे पुमान् पुमांसौ पुंमांसः / पुमांस पुमांसौ puNsH। पुंसा पुम्भ्यां पुम्भिः पुंसे पुम्भ्यां पुम्भ्य्ः। पुंसः पुम्म्यां पुम्न्यः / पुंसः पुंसोः पुंसाम् / पुंसि पुंसोः पुण्सु। हे पुमन् पुमांसौ पुमाण्स्ः। सकारान्तो विद्वस्शब्दः-उदित्त्वाद् नोन्ते विद्वान् विद्वांसौ विद्वांसः / विद्वांसं विद्वांसौ / विद्वस्+शस् इति स्थिते क्वसुष् मतौ च / 2 / 1 / 105 / णिक्यघुट्वजिते यकारादौ स्वरादौ मतौ च प्रत्यये परे क्वसोः उष् स्यात् / विदुस्स्ः। विदुषा 'संस्-ध्वंस्-' इत्यादिना दत्त्वे विद्वद्भ्यां विद्वद्भिः / विदुषे विद्वद्भ्यां विद्वद्भ्यः / विदुषः विद्वद्भ्यां विद्वद्भ्यः / विदुषः विदुषोः विदुषाम् / विदुषि विदुषोः विद्वत्सु / हे विद्वन् विद्वांसौ विद्वांसः / एवं तस्थिवान् तस्थिवांसो तस्थिवांसः / तस्थिवांसं तस्थिवांसौ तस्थुषः अत्र निमि Page #100 -------------------------------------------------------------------------- ________________ (77) त्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायाद् क्वनिवृत्तौ तन्निमितस्येटोऽपि निवृत्तिः / तस्थुषा तस्थिवद्भ्यां तस्थिवद्भिरित्यादीनि |shushruvsshbdsy शसादौ स्वरे उषादेशे सति धातोरिवों-- इत्यादिना उवादेश इति विशेषः / शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः / शुश्रुवांसं शुश्रुवांसौ शुश्रुवुषः / शुश्रुषुषा शुश्रुवद्भ्यां शुश्रुवद्भिः शुश्रुवुषे शुश्रुवद्भ्यां शुश्रुवद्भ्यः / शुश्रुवुषः शुश्रुवद्भ्यां शुश्रवद्भ्यः / शुश्रुवुषः शुश्रुषुषोः शुश्रुवुषाम् / शुश्रुवुषि शुश्रुषुषोः शुश्रुवत्सु / एवं पेचिवान् पेचिवांसौ पेचिवांसः / पेचिवांसं पेचिवांसौ पेचुषः / पेचुषा पेचिवद्भ्यां पेचिद्भिः / पेषुषे पेचिवद्भ्यां पेचिवद्भ्यः / पेचुषः पेचिवद्भ्यां पेचिवद्भ्यः / पेचुषः पेचुषोः pecuSAm / pecuSi पेचुषोः पेचिवत्सु / जग्मिवान् जग्मिवांसो जग्मिवांसः / जग्मिवांसं जग्मिवांसो जग्मुषः / जग्मुषा जग्मिवभ्यां जग्मिवद्भिः / जग्मुषे जग्मिवद्भ्यां जग्मिवद्भ्यः / जग्मुषः जग्मिवद्भ्यां ज्ग्मिव्द्भ्य्ः। जम्मुषः जग्मुषोः जग्मुषाम् / जग्मुषि जग्मुषोः जग्मिवत्सु / हे जग्मिवन् जग्मिवांसौ जग्मिवांसः / सकारान्तश्चन्द्रमस्शब्दः-अभ्वादेरिति दी चन्द्रमाः चन्द्रमसौ च्न्द्र्म्स्ः। चन्द्रमसं चन्द्रमसौ चन्द्रमसः / चन्द्रमसा चन्द्रमोभ्यां चन्द्रमोभिः / चन्द्रमसे चन्द्रमोभ्यां चन्द्रमोभ्यः / चन्द्रमसः चन्द्रमोभ्यां चन्द्रमोभ्यः / चन्द्रमसः चन्द्रमसो. चन्द्रमसाम् / चन्द्रमसि चन्द्रमसोः चन्द्रमस्सु चन्द्रमःसु / हे चन्द्रमः चन्द्रमसौ चन्द्रमसः / एवं सुव्च्स्-दुर्व्च्स्-सुव्य्साद्य्ः। Page #101 -------------------------------------------------------------------------- ________________ (78) उशनसः सौ विशेषः 'ऋदुशन:-' इत्यादिना सेर्डा डित्त्वादन्त्यस्वरादेलोपे उशना उशनसौ उशनसः / सम्बोधने वोशनसो नश्चामन्त्र्ये सौ / 1 / 4 / 80 / आमन्व्यार्थे वर्तमानस्योशनसः सौ परे नकारो वा स्यात्, शुक् च वा स्यात् / हे उशनन् लुकि हे उशन उभयाभावे हे उशनः उशनसौ उशनसः / शेषं चन्द्रमस्वद् / पुरुदंशस्-अनेहमशब्दयोः उशनसूशब्दवत् / सम्बोधनैकवचने चन्द्रमस्शब्दवत् / पुरुदंशा पुरुदंशसौ पुरुदंशसः / हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः / अनेहा अनेहसौ अनेहसः / हे अनेहः हे अनेहसौ हे अनेहसः इत्यादीनि / सन्तोऽदस्शब्दः-अदस+सि इति स्थिते अदसो दः सेस्तु डौ / 2 / 1 / 43 / त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् , सेस्तु डौ स्यात् / असौ / सर्वत्र स्यादावत्त्वे कृते अद+औ इति स्थिते मोऽवर्णस्य / 2 / 1 / 45 / ___ अवर्णान्तस्य त्यदादेरदसो दकारस्य मकारः स्यात् / "मादुवर्णोऽनु' इति एकमात्रिकस्य स्थाने आसन्न एकमात्रिको द्विमात्रिकस्य स्थाने च द्विमात्रिक उकार्ः। अमू / अद+जस् इति स्थिते जस इत्वे एकारादेशे च बहुष्वेरीः / 2 / 1 / 49 / Page #102 -------------------------------------------------------------------------- ________________ (79) बहुष्वर्थेषु वर्तमानाददसो मकारात् परस्यैकारस्य ईकारः स्यात्। अमी / अमुम् अमू अमून् / अद+TA इति स्थिते इनादेशे प्राप्ठे ___प्रागिनात् / 2 / 1 / 48 / अदसो मकारात् परस्य वर्णमात्रस्य स्थाने इनादेशात् प्राग उ इत्यादेशः स्यात् / पश्चाद् 'टः पुंसि ना ' इति नादेशे अमुना अमूभ्याम् अमीभिः / अमुष्मै अमूभ्याम् अमीभ्य्ः। अमुष्मात् अमूभ्याम् अमीभ्यः / अमुष्य अमुयोः अमीषाम् / अमुष्मिन् अमुयोः अमीषु / अक्प्रत्ययान्तस्य तु सौ .. अमुको वाऽकि / 2 / 1 / 44 / त्यदादीनामदसः सौ परे असुक इति वा निपात्यते / असुकः असकौ अमुकौ अमुके / अमुकम् अमुकौ अमुकान् / अमुकेन अमुकाभ्याम् अमुकरित्यादीनि सर्ववद्रूपाणि / इति व्यानान्तपुंलिङ्गप्रकरणं समाप्तम् / Page #103 -------------------------------------------------------------------------- ________________ (80) अथ व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् / हकारान्तः स्त्रीलिङ्ग उपानच्छब्दः .. नहाहोर्धतौ / 2 / 1 / 85 / .. नहेर्ब्रस्थानीयस्याहरूपादेशस्य च धातोः सम्बन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथासंख्यं धकार-तकारादेशौ स्याताम् / उपानद् उपानत् उपानही उपानहः / उपानहम् उपानही उपानहः / उपानहा उपानद्याम् उपानद्भिः / उपानहे उपानद्याम् उपानद्यः / उपानहः उपानद्भथाम् उपान्द्भ्य्ः। उपानहः उपानहोः उपानहाम् / उपानहि उपानहोः उपानत्सु / सम्बोधनं प्रथमावत् / वकारान्तो दिवशब्दः दिव औः सौ / 2 / 1 / 117 / ... दिवोऽन्तस्य स्थाने सौ परे . औरित्यादेशः स्यात् / यत्वे योः दिवौ दिवः / दिवं दिवौ दिवः / दिवा / उपदान्तेऽनत् / 2 / 1 / 118 / ___पदान्ते वर्तमानस्य दिवोऽन्त्यस्य उ इत्यादेशः स्यात्, स चोकारो दीर्घो न स्यात / द्युभ्यां द्युभिः / दिवे धुभ्यां धुभ्यः / दिवः धुभ्यां धुभ्यः / दिवः दिवोः दिवाम् / दिवि दिवोः धुषु / है द्यौः दिवौ दिवः / एवं सुदिव्-प्रिय्दिव्-प्र्भृत्य्ः। रेफान्तो नित्यं बहुवचनान्तः स्त्रीलिङ्गश्चतुर्शब्दः Page #104 -------------------------------------------------------------------------- ________________ ( 43) त्रि- चतुरस्ति - चतसृ स्यादौ / 2 / 1 / 1 6 3 1 स्त्रियां वर्तमानयोः त्रि- चतुरोः स्थाने तिसृ चतसृ इत्यादेशौ स्याताम् / तत्रस्थः ऋकारः ऋद्वद् भवतीति न अरादेशः / च्त्स्र्ः। चतस्रः / चतसृभिः / चतसृभ्यः / चतसृभ्यः / चतसृणाम् / चतसृषु / एवं त्रिशब्दस्यापि तिस्रः / तिस्रः / तिसृभिः / तिसृभ्यः / तिसृणाम् / तिसृषु / स्त्रियामिति त्रिचतुरोः विशेषणत्वेन प्रियास्त्रयो: यस्या इत्यत्र समुदायस्य स्त्रीत्वेऽपि त्रिशब्दस्य पुंस्त्वाद् नादेशः, तत्र प्रियत्रिः प्रियत्री प्रियत्रयः / प्रियत्रिं प्रियत्री प्रियन्त्रीः / प्रियत्र्या प्रियत्रिभ्यां प्रियत्रिभिः / प्रियध्यै प्रियत्रये प्रियत्रिभ्यां प्रियत्रिभ्यः / प्रियत्र्याः प्रियत्रेः प्रियत्रिभ्यां प्रियत्रिभ्यः / प्रियत्र्याः प्रियत्रेः प्रियज्योः प्रियत्रीणाम् / प्रियत्र्यां प्रियत्रौ प्रियत्रयोः प्रियत्रिषु इति मतिवद्रूपाणि / यदा च प्रियास्तिस्रो यस्येति विग्रहावस्थायां समुदायस्य पुंस्त्वेऽपि त्रिशब्दस्य स्त्रीत्वाद्भवत्येवादेशः / प्रियतिसा निमंतिस्रौ प्रिंयतिखः / प्रियतित्रं प्रियतिखौ प्रियतिस्रः / प्रियतित्रा प्रियतिसृभ्यां प्रियतिसृभिः / प्रियतिस्त्रे प्रियतिसृभ्यां प्रियतिसृभ्यः / प्रियतिस्रः प्रियतिसृभ्यां प्रियतिसृभ्यः / प्रियतिस्रः प्रियतित्रोः प्रियतिसृणाम् / 1 प्रियतिस्त्रि प्रियतिस्रोः प्रियतिसृषु / प्रियास्तिस्री यस्य तदिति क्लीबे तु - प्रियति प्रियत्रि, प्रियतिसृणी प्रियति सृणि / द्वितीयायामप्येवम् / सम्बोधने प्रियंतिसः प्रियत्रि, प्रियतिसृणी प्रियति सृणि 6 Page #105 -------------------------------------------------------------------------- ________________ ( 2) टादौ स्वरे विकल्पेन पुंवद्भावभवना प्रियतिसृणा उभयत्रापि सदृशम् / प्रियतिसृभ्यां प्रियतिसृभिः / प्रियतिस्त्रे प्रियतिसृणे प्रियतिसभ्यां प्रियतिसभ्यः / प्रियतिस्रः प्रियतिसृणः प्रियतिसृभ्यां प्रिय्तिस्भ्य्ः। प्रियतिस्रः प्रियतिसृणः प्रियतिस्रोः प्रियतिसृणोः प्रियतिसृणाम् / प्रियतिस्त्रि प्रियतिसृणि प्रियतिस्रोः प्रियतिसणोः प्रियतिसृषु / एवं प्रियचतुर्शब्दस्यापि / गृ कृ पू इत्यादीनां धातूनां क्विपि इर् उरादेशे gira kir pur इत्यादिशब्दानां भ्वादिधातुत्वात् " पदान्ते ' इति दीर्धे गीगिरौ गिरः / गिरं गिरौ गिरः / गिरा गीयो गीभिः / गिरे गीर्यो गीर्यः / गिरः गी(c) गीर्यः / गिरः गिरोः गिराम् / गिरि गिरोः गीर्ष / एवं कीः किरौ किर्ः। पू: पुरौ पुरः / धूः धुरौ धुरः इत्यादीनि / धकारान्तः समिध शब्दः- तृतीये वा प्रथमे च समित् समिद्, समिधौ समिधः / समिधं समिधौ समिधः / समिधा समिद्भयां स्मिद्भिः। समिधे समिद्भयां समिद्भयः / समिधः समिद्भयां स्मिद्भ्य्ः। समिधः समिधोः समिधाम् / समिधि समिधोः समित्सु / हे समित् समिधौ स्मिध्ः। भकारान्तः ककुभशब्दः- ककुप् ककुब् ककुमो ककुमः / ककुभं ककुभौ ककुभः / ककुभा ककुब्भ्यां ककुभिः / ककुभे ककुब्भ्यां ककुब्भ्यः / ककुभः ककुब्भ्यां क्कुब्भ्य्ः। ककुभः ककुभोः ककुभाम् / ककुभि ककुभोः ककुप्सु / हे ककुप् ककुब ककुभौ क्कुभ्ः। दकारान्ताः त्यद्-तद्-यद्-एतद्दशब्दाः, तेषाम् 'आ द्वेरः / इत्यत्त्वे ऽलुगस्येत्यादिना अकारलोपे / 'आत् ' इति स्त्रियामापि Page #106 -------------------------------------------------------------------------- ________________ ( 83) " 'दीर्घयान्' इति सेर्बुकि स्या त्ये त्याः / त्यां त्ये त्याः // त्यया त्याभ्यां त्याभिः / त्यस्यै त्याभ्यां त्याम्यः / त्यस्याः स्याभ्यां स्याभ्यः / त्यस्याः त्ययोः त्यासाम् । त्यस्यां स्ययोः त्यासु / एवं सा ते ताः / या ये याः / एषा एते एताः / ताम् एते एताः / अन्वादेशे एनाम् एने एनाः / एनया / एनयोः / एतया एताभ्यां एताभिः / शेषं त्यद्वत् / किमूशब्दस्य तु कादेशे का के काः / कां के काः / शेषं सर्वावत् / मकारान्त इदम्शब्दः-- -- अयमियं पुंस्त्रियोः सौ ' इति इयमादेशे इयं इमे इमाः / इमाम् इमे इमाः / अन्वादेशे एनाम् एने एनाः / अनया एनया आभ्याम् आमिः / अस्यै आभ्याम् आम्यः / अस्याः आभ्याम् आभ्यः / अस्याः अनयोः एनयोः आसाम् / अस्याम् अनयोः एनयोः आसु / चकारान्तस्त्वच्शब्दः - चजः कगम ' इति कत्वे स्वक् त्वंग् स्वचौ त्वचः / त्वचं त्वचौ त्वचः / त्वचा त्वग्भ्यां त्वग्भिः / त्वचे त्वग्भ्यां त्वग्भ्यः / इत्यादीनि / एवं ऋच् / सृज्शब्दस्य सृट् सृड् सृजौ सृजः / सृजं सृजौ सृजः / सृजा सृड्भ्यां सृभिरित्यादीनि / पकारान्तो नित्यं बहुवचनान्तः अपूशब्द: " अपः / 1 / 4 / 8 / अपशब्दस्थस्य स्वरस्य दीर्घः स्यात् शेषे घुटि परे / आपः / अपः / अद्भिः / अद्भ्यः / अद्द्भ्यः / अपाम् / अप्सु / शोभना Page #107 -------------------------------------------------------------------------- ________________ (28) आपो यस्यासौ स्वापू स्वापौ स्वापः / स्वापं स्वापौ स्वपः / स्वपा स्याम् / अत्र अपोऽद्भे / 2 / 1 / 4 / अशब्दस्य तदतत्सम्बन्धिनि भादौ स्यादौ परे अद् इत्यादेशः स्यात् / स्वद्भिः / स्वपे स्वद्भयां स्वद्भ्यः / स्वपः स्वद्भयां स्वद्भ्यः / स्वपः स्वपोः स्वपाम् / स्वपि स्वपोः स्वप्सु / हे स्वप् स्वापौ स्वापः / शकारान्तो दिशशब्द:- दिश् + सि इति स्थिते ऋत्विग्दिश् दृश्स्पृश्त्र ज्द वृषुष्णिहो गः / 2 / 1 / 69 / एषामन्तस्य पदान्ते गः स्यात् / सेलुकि दिक् दिग् दिशौ दिशः / दिशं दिशौ दिशः / दिशा दिग्म्यां दिग्भिः / दिशे दिग्भ्यां दिग्भ्यः / दिशः दिग्भ्यां दिग्भ्यः / दिशः दिशोः दिशाम् / दिशि दिशो दिक्षु / हे दिक् दिग् दिशौ द्विशः / एवं दृक् दृग् दृशौ dRshH। ऋत्विक्,g ऋत्विजौ ऋत्विज्ः। स्पृक् स्मृग् स्पृशौ स्पृशः / स्रुक् स्रग् स्रजौ त्रजः / दधृग् दक्षक दधूषौ द्धृस्स्ः। उष्णिक्,g उष्णिहौ उष्णिहः इत्यादीनि / षकारान्तः त्विषाब्दः - तृतीये वा प्रथमे च त्विट् विड् त्विषौ त्विषः / त्विषं त्विषौं स्विषः / त्विषा स्विड्भ्यां त्विभिः / त्विषे त्विद्भ्यां त्वियः / त्विषः त्विद्भ्यां स्विड्भ्यः / त्विषः त्विषोः त्विषाम् / त्विषि त्विषोः त्विट्स त्वित्सु / हे त्विट् स्विड् त्विषौ त्विषः / षका 1 1 Page #108 -------------------------------------------------------------------------- ________________ (81) रान्त आशिषशब्द:- षत्वस्यासिद्धत्वात् रुस्वे पदान्ते' इति दीर्धे च आशीः आशिषौ आशिषः / आशिषम् आशिषौ आशिषः / आशिषा आशीर्ष्याम् आशीभिः / आशिषे आशीभ्याम् आशीर्व्यः / आशिषः आशीर्ष्याम् आशीयः / आशिषः आशिषोः आशिषाम् / आशिषिः आशिषोः आशी:षु aashissssuH। सकारान्तः स्त्रीलिङ्गः अदस्शब्दः- सौ तु पुंलिङ्गवद् असौ द्विवचनादौ ' आ द्वेरु, लुगस्यादेत्यपदे : आत् / 'समा; नीनां तेन दीर्घः ' पश्चात् विभक्तिकार्यम् अमू.. अमूः / अमुम् अमू अमूः / अमुया अमूभ्याम् अमूभिः + अमुष्य अमूम्याम अमूभ्यः / अमुष्याः अभ्याम् अभूभ्य्। अभुष्याः अमुखोः अभूषाम् / अमुष्याम् अमुयो अमूषु / इति व्यानान्तस्त्रीलिङ्गप्रकरणं समाप्तम् / Page #109 -------------------------------------------------------------------------- ________________ (89) अथ व्यञ्जनान्ता नपुंसकलिङ्गाः / रकारान्तो वाशब्द:- वाः वारी वारि 'जस्-शसोः shiH। पुनरप्येवम् / वारा वायों वार्मिः / वारे वार्यों वाय्ण्। वारः वाया वार्यः / वारः वारोः वाराम् / वारि वारोः वार्षु अत्र रुसम्बन्धिनो रेफस्याभावाद् विसर्गामावः / हे वाः वारी वारि। नित्यबहुवचनान्तः चतुशब्दः- चत्वारि / चत्वारि / च्तुर्भिः। चतुर्थ्यः / चतुर्यः / चतुर्णाम् / चतुर्यु नकारान्तोऽहनशब्दः- स्यमोलपि रो लुप्यरि' इति अन्तस्य सारादेशे तस्य च विसर्गे अहः / 'ईडौ वा ' अहनी भहनी, अहानि / पुनरप्येवम् / ' अनोऽस्य ' इत्यकारलोपे अह्ना अहोम्याम् अहोभिः। अहने अहोभ्याम् अहोभ्य्ः। अह्नः अहोम्याम् अहोभ्यः / अह्नः अह्नोः अनाम्। अहनि अनि अनोः अहःसु अहस्सु / हे अहः हे अह्नी अहनी हे अहानि / नकारान्तो नामन्शब्दः- नाम नामनी, नाम्नी नामानि / नाम नाम्नी, नामनी नामानि / नाम्ना नामभ्यां नामभिः / नाम्ने नामभ्यां नामभ्यः / नाम्नः नामभ्यां नामभ्यः / नाम्नः नाम्नोः नाम्नाम् / नाम्नि, नामनि नाम्नोः नामसु / नाम्नो नकारस्य क्लीबे सम्बोधने वा लुग् इति हे नामन् हे नाम, हे नाम्नी हे नामनी, हे नामानि / ब्रह्मन्-चर्मन्-कर्मन्-प्रभृतीनां 'न वमन्तसंयोगात्' इति निषेधाद् नानोऽकारस्य लुगिति ब्रह्म ब्रह्मणी ब्र्ह्मान्नि। Page #110 -------------------------------------------------------------------------- ________________ (17) ब्रह्म ब्रह्मणी ब्रह्माणि / कर्म कर्मणी कर्माणि / इत्यादीनि / / व्योमन्शब्दस्य तु नामन्वत् / स्यदादीनां तु स्यमोठेपि सेरमावाद् आ द्वेरः / इत्यत्त्वं न ' विरामै वा ' त्यद् त्यत्, द्विवचनादौ अत्त्वे त्ये त्यानि पुनरप्येवम् / एवं तत् ते तानि / यद् ये यानि / एतद् एते एतानि / किं के कानि / इदम् इमे इमानि / / इदम् इमे इमानि / शेषं पुलिङ्गवत् / चकारान्तः प्रत्यच्शब्द:प्रत्यक प्रत्यग्, ' अच्च् प्राग' इत्यादिनाऽचश्चत्त्वे पूर्वस्य च दीधे प्रतीची / शौ तु 'धुटां प्राग् / इति नोऽन्तादेशे ऽतवर्गस्य , इत्यादिना नकारस्य प्रकारे प्रत्यश्चि / प्रत्यग् प्रतीची प्रत्यश्चि / पूजायां तु प्रत्यङ् प्रत्यञ्ची प्रत्यश्चि / शेषं पुंवत् / जगद् . जगतः जगती जगन्ति / पुनरप्येवम् / महत महद् महती महान्ति / पयः पयसी पयांसि 'शिढें ' इत्यादिनाऽनुस्वार्ः। वचः वचसी वचांसि / यशः यशसी यशांसि / तेजः तेजसी तेजांसि / तेजोभ्यां तेजोभिरित्यादीनि / सकारान्तोऽदसूशब्दः- अद्ः। द्विवचनादौ 'आ ढेरः ' इत्यत्त्वे ' मोऽवर्णस्य ' इति दो मत्त्वे ऽमादुवर्णोऽनु' इत्युवणे अमू / 'जस्-शसोः शिः ' इति शौ कृते ' स्वराच्छौ, इति नान्तादेशे नि दीर्घः / इति दीर्धे ' मादुवर्णोऽनु , इत्युवर्णे अमूनि / पुनरप्येवम् / शेषं पुंलिङ्गवत् / . इति व्यञ्जनान्तनपुंसकलिङ्गप्रकरणं समाप्तम् / Page #111 -------------------------------------------------------------------------- ________________ (18) अथ युष्मदस्मदोः प्रक्रिया । युष्मदस्मदोस्त्रिषु लिङ्गेषु समानानि रूपाणि, अलिङ्गत्वात् / युष्मद्+सि इति स्थिते त्वमहं सिना प्राक् चाकः / 2 / 1 / 13 / युष्मदस्मदोस्तदतत्सम्बन्धिना सिंना सह क्रमेण त्वम् अहम् इत्यादेशौ स्याताम् / तौ चाकः प्रसङ्गेऽकः प्रागेव स्याताम् / स्वम् अहम् / औप्रत्यये मन्तस्य युवावौ द्वयोः / 2 / 1 / 10 / द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारावसानस्यावयवस्य तदतत्सम्बन्धिनि स्वरादौ स्यादौ परे युव आबू इत्येतावादेशौ क्रमेण स्याताम् / युव+अद्+औ, आव+a+औ ' लुंगस्य इत्यादिना पूर्वस्याकारस्य लुकि युवद् + औ, आवद् + औ इति स्थिते अमौ मः / 2 / 1 / 16 / " युष्मदस्मद्भयां परयोः तदतत्सम्बन्धिनोः अम् औ इत्येतयोः स्थाने m इति व्यञ्जनमात्रादेशः स्यात् / युष्मदस्मदोः / 2 / 1 / 6 / युष्मदस्मदोस्तदतत्सम्बन्धिनिं व्यञ्जनादौ परे आकारो ऽन्तादेशः स्यात् / दीर्घे युवाम् / आवाम् / Page #112 -------------------------------------------------------------------------- ________________ -यूयं वयं जसा / 2 / 1 / 13. युष्मदस्मदोस्तदतत्सम्बन्धिना जसा सह यूर्य वयम इत्यादेशी क्रमेण स्याताम् / यूयम् / वयम् / अप्रत्यये परे . त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् / 2 / 1 / 11 / / ___एकत्वविशिष्टार्थे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य तदता सम्बन्धिनि स्यादौ परे प्रत्ययोत्तापदयोश्च परयोः क्रमात् त्वम इत्येतौ सस्वरावादेशौ स्याताम् / व+अद्+अम् / म+अद् अम् इति स्थितेऽकारस्य लुकि अमो. मादेशेऽन्नस्य चाऽऽत्त्वे त्वाम् माम् / युवाम् / आवओण्म् / . शसो नः / 2 / 1 / 17 / युष्मदस्मद्भयां परस्य तदतत्सम्बन्धिनः शसः स्थाने न इत्यादेशः स्यात् / ' युष्मदस्मदोः' इत्यात्त्वे युष्मान् / अस्मान् / बङ्योसि य्ः।2।1।7। - युष्मदस्मदोस्तदतत्सम्बन्धिषु यहि ओस इत्येतेषु परेषु यकारोऽन्तादेशः स्यात् / दकारस्य यकारे शेषं पूर्ववत् त्वया म्या। भ्यामि युवावादेशेऽन्तस्य आत्त्वे युवाम्याम् / आवाभ्याम् / युष्माभिः / अस्माभिः / .. ......... जर तुभ्यं मह्यं. ड्या / 2 / 1 / 14 / . युष्मदस्मदोः स्वान्यसम्बन्धिना चतुर्येकवचनेन प्रत्ययेन Page #113 -------------------------------------------------------------------------- ________________ (9.), सह तुभ्यं मह्यम् इत्यादेशो क्रमेण स्याताम् / तुभ्यम् / मह्यम् / सुवाम्याम् / आवाभ्याम्। अभ्यम् भ्यसः / 2 / 1 / 18 / 'युष्मदस्मदोः परस्य स्वान्यसम्बन्धिनः चतुर्थीबहुवचनस्य म्यसोऽम्यम् आदेशः स्यात् / शेषे लुक् / 2 / 1 / 8 / - यस्मिन् प्रत्यये परे युष्मदस्मदोरात्त्वयत्त्वादिकार्यमुक्तं ततोऽन्यः शेषः / तस्मिन् शेषे परे तयोरन्तस्य लुक् स्यात् / युष्मभ्यम् / अस्मभ्यम् / उसेश्चात् / 2 / 1 / 19 / युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो सेस्तत्सहचरितपञ्चमीबहुवचनस्य भ्यसश्च स्थाने अद् इत्यादेशः स्यात / अकारों व्यम्जनादित्वनिवृत्यर्थः / त्व-मादेशे अकारलुकि शेषे च लुकि पुन: अकारलुकि त्वत् / म्त्। युवाभ्याम् / आवाभ्याम् / युष्मत् / अस्मत / - तव मम डसा / 2 / 1 / 15 / __युष्मदस्मदोस्तदतत्सम्बन्धिना उसा सह क्रमेण तव ममादेशी स्याताम् / अकः प्राग् / तव / मम / ओसि युवावादेशेऽन्त्यस्य च यत्वे युवयोः / आवयोः / Page #114 -------------------------------------------------------------------------- ________________ आम आकम् / 2 / 1 / 20 / युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिन आमः स्थाने आकम् आदेशः स्यात् / 'शेषे लुक्' इति दलोपे युष्माकम् / अस्माकम् / त्वयि / मयि / युव्योः। आव्योः। युष्मासु / अस्मासु / अथानयोर्गौणत्वे रूपाणि निरूप्यन्ते- त्वां मां वाऽतिक्रान्तः इति विग्रहे युष्मदस्मदोरेकलेट वर्तमानत्वेन सर्वत्र स्यादौ त्व-मादेशभवनात् समासे अतित्वद् अतिमद् इत्येवंरूपो शब्दों ज्ञातव्यो, ततोऽग्रे स्यादयः / अतित्वच्छब्दस्य रूपाणि- अतित्वम् अतित्वाम् अतियूयम् / अतित्वाम् 2 अतित्वान् / अतिस्वया अतित्वाभ्याम् अतित्वामिः / अतितुभ्यम् अतित्वाभ्याम् अतित्वभ्यम् / अतिस्वद् अतित्वाभ्याम् अतित्वत् / अतितव अतित्वयोः अतित्वाकम अतित्वयि अतित्वयोः अतित्वासु / अतिमच्छब्दस्य-अत्यहम् अतिमाम् अतिवयम् / अतिमाम् अतिमाम् अतिमान् / अतिमया अतिमाभ्याम् अतिमाभिः / अतिमह्यम् अतिमाभ्याम् अतिमम्पम् / अतिमद् अतिमाभ्याम् अतिमत् / अतिमम अतिमयोः अतिमाकम् / अतिमयि अतिमयोः अतिमासु / युवामावां वाऽतिक्रान्त इति विग्रहे सर्वत्र युवावादेशभवनाद् अतियुवद्-अत्यावद्-शब्दौ बोधव्यौ / अतियुवशब्दस्य रूपाणि- अतित्वम् अतियुवाम अतियूयम् / अतियुवाम् अतियुवाम् अतियुवान् / अतियुवया अतियुवाभ्याम् अतियुवाभिः / अतितुभ्यम् अतियुवाभ्याम् अतियुव्म्य्म्। अतियुवद् अतियुवाम्याम अतियुव्द्|अतित्व् अतियुव्यो। Page #115 -------------------------------------------------------------------------- ________________ (990) अतियुवाकम् / अतियुवयि अतियुवयोः अतियुषासुः / अत्यावच्छब्दरूपाणि- अत्यहम् अत्यावाम् अतिवयम् / अत्यावाम् अत्यावाम् अत्यावान् / अत्यावया अत्यावाभ्याम् अत्यावाभिः। अतिमह्यम् अत्यावाभ्याम् अत्यावभ्यम् / अत्यावद् अत्यावाभ्याम् अत्यावत् / अतिमम अत्यावयोः अत्यावाकम् / अत्यावयि अत्यावयोः अत्यावासु / युष्मानस्मान् वाऽतिक्रान्त इति विग्रहे युष्मदस्मदोर्बहुत्वे वर्तमानत्वात् समासे त्व-म-युवावादेशा न भवन्तीति अतियुष्मद्-अत्यस्मद्-शब्दौ, ततोऽग्रे विभक्तयः / अतियुष्मच्छब्दरूपाणि- अतित्वम् अतियुष्माम् अतियूयम् / अत्तियुष्माम् अतियुष्माम् अतियुष्मान् / अतियुष्मया - अतियुष्माभ्याम् अतियुष्माभिः / अतितुभ्यम् अतियुष्माभ्याम् अतियष्मभ्यम् / अतियुष्मद् अतियुष्माभ्याम् अतियुष्मत् / अतितव अतियुष्मयोः अतियुष्माकम् / अतियुष्मयि अतियुष्मयोः अतियुष्मासु / अत्यस्मच्छब्दस्य-अत्यहम् अत्यस्माम् अतिवयम् / अत्यस्माम् अत्यस्माम् अत्यस्मान् / अत्यस्मया अत्यस्माभ्याम् अत्यस्माभिः / अतिमह्यम् अत्यस्माभ्याम् अत्य्स्म्भ्य्म्। अत्यस्मद् अत्यस्माभ्याम् अत्यस्मत् / अतिमम अपस्मयोः अत्यस्माकम् / अत्यस्मयि अत्यस्मयोः अत्यस्मासु / तथा चोक्तं पाणिनीये समस्यमाने द्वयेकत्व-वाचिनी युष्मदस्मदी / समासार्थोऽन्यसङ्ख्यश्चेद् युवावौ त्वन्मदावपि // 1 // Page #116 -------------------------------------------------------------------------- ________________ वन्मदावाप पायो मह // 4 // सु-जस्-के-उस्म परत आदेशाः स्युः सदैवैते / . स्वाही यूय-ववो तुभयं मह्यं तव-ममावपि // 2 // एते पवादः बाधन्ते युवावौ बिषये स्वके / वन्मदावपि बाधन्ते पूर्वविप्रतिषेधतः // 3 // द्वयेकसंख्यः समासार्थो बलः मुस्स्म्द्स्म्दी। तयोरद्वयेकतार्थवाद न युवावौ त्वमावपि // 4 // अथ तयोरादेशा निरूप्यन्तेपदाधुग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे / 2 / 1 / 21 // द्वितीया चतुर्थी षष्ठी च युनिभक्तिः, तया साकं पदात् परयोर्युष्मदस्मदोः स्थाने क्रमाद् वस्-नसावादेशौ स्याताम् / तच्चेत् पदं युष्मदस्मदो चैक्रस्मिन् वाक्ये स्याताम् / धर्मो वः पापाद् स्क्षतु; धर्मो युष्मान् पापाद् रक्षतु / धर्मो नः सदा सुगति नयतु / धर्मोऽस्मानू सदा सुगति नायतु / धर्मो वो धनं ददातु / धर्मो युष्मभ्यं धनं ददातु / एवं धर्मो नो ज्ञानं ददातु, अस्मभ्यं वा / स्वामी बोललवान् धर्मः, युष्माकं वा / स्वामी नो वीतरामो देवः, अस्माकं वा / पदादिति किम् / युष्मान् रक्षतु / एकवाक्ये इति किम् / ओदनं पच युष्माकं भविष्यति / द्वित्वे वाम्-नौ / 2 / 1 / 22 / ... युग्विआलिद्विवचनैः सह पदात् परयोर्युष्मदस्मद्रोः स्थाने वाम् Page #117 -------------------------------------------------------------------------- ________________ -नौ इत्येतावादेशौ वा स्याताम् / निनोऽयं वा नौ पातु, युवाम् आवां वा / अक्षयसौख्यं वां नौ दद्याद्, युवाभ्याम् आवाभ्याम् वा। जिनोदिते धमें प्रसन्नं मनो वां नौ सदा भूयाद्, युव्योराव्यो। हे-उसा ते-मे / 2 / 1 / 23 / पदात् परयोर्युष्मदस्मदोडें-इसा सह ते मे इत्यादेशौ वा स्याताम् / धर्मस्ते कल्याणं ददातु, तुभ्यं वा। धर्मो मे चारित्रं ददातु, मह्यं वा / जिनसेवा ते धनमस्ति, तव वा / शीलं मे धनमस्ति, .मम. वा। अमा. त्वा-मा / 2 / 1 / 24 / पदात् परयोयुष्मदस्मदोद्वितीयैकवचनेनामा सह त्वा-मा इत्यादेशौ स्याताम् / जिनस्त्वा नरकाद् रक्षतात् , त्वां वा, मा पालेयद्, मां वा। - नित्यमन्वादेशे / 2 / 1 / 31 / / - उक्तस्यानुवचनमन्वादेशः, तद्विषये पदात् परयोयुष्मदस्मदोर्यत् काय कथितं तन्नित्यं स्यात् / यूयं सुशीलास्तस्माद् गुरवोवो मानयन्ति / वयं विनीता अत उपाध्याया नो मानयन्ति / असदिवामन्त्र्यं पूर्वम् / 2 / 1 / 25 / __ युष्मदस्मद्भ्यां पूर्वमामव्यं पदमसदिव स्याद्, अतो वस्नसादयो न स्युः / भो आचार्या युष्मान् रक्षतु धर्मः / Page #118 -------------------------------------------------------------------------- ________________ ____jas विशेष्यं वाऽऽमन्त्र्ये / 2 / 1 / 26 / / .:. युष्मदस्मद्भयां पूर्व विशेष्यं जस्प्रत्ययान्तं सम्बोधनवाचि पदं तद्विशेषणभूते सम्बोधनवाचिनि पदे परेऽसदिव वा स्यात् / विकपार्थो योगारम्भः / जिनाः शरण्या युष्मान् शरणं प्रतिपद्यामहे / पक्षे जिनाः शरण्या वः शरणं प्रतिपद्यामहे / नाऽन्यत् / 2 / 1 / 27 / . युष्मदस्मद्भयां पूर्व जस्प्रत्ययान्तादन्य विशेष्यं सम्बोधनवाचि पदं तद्विशेषणभृते सम्बोधनवाचिनि पदे परेऽसदिव न स्यात्। आचाय भगवन् त्वा शरणं प्रतिपद्ये / आचार्य भगवन् वां शरणं स्वीकुवें। दृश्यर्थैश्चिन्तायाम् / 2 / 1 / 30 / चिन्तायां वर्तमानैदृश्यर्थकधातुभिर्योगे वस्नसादि न स्यात् / मनसा त्वां समीक्षते ध्यायति स्मरति वा / परम्परासम्बन्धेऽपि न स्यात / भक्तस्तव रूपं ध्यायति, अत्र ध्यानेन सह सम्बद्धं रूपं तेन सह सम्बद्धस्य तवेत्यस्य परम्परासम्बद्धत्वाद् न भवति / सपूर्वात् प्रथमान्ताद् वा / 2 / 1 / 32 / पूर्वपदसहितात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे वस्नसादय आदेशा वा स्युः / यूयं विवेकिनस्तद गुरवो वः सम्मानयन्ति, तद् गुरवो युष्मान सम्मानयन्ति वा / Page #119 -------------------------------------------------------------------------- ________________ चाह-ह-वैव-योमे / 2 / 1 / 29 / च अह ह वा एव इत्येतैओंगे सम्बन्धे सति पदात् परयोर्युपदस्मदोर्यदुक्तं तन्न स्यात् / आचार्यस्त्वां मां च रक्षतु / अत्र योगग्रहणेन साक्षात् सम्बन्धे सति निषेधः सूचितः, परम्परासम्बन्धे तु स्यादेव / इति पलिङ्गप्रकरणं समादलम् / Page #120 -------------------------------------------------------------------------- ________________ (97) अथ अव्य्य्प्र्क्र्न्न्म्। . अन्ययान्यलिङगकानि, यदुक्तम्सदृशं त्रिषु लिनेषु सर्वासच विभक्तिः / वचनेषु च सर्वेषु यत्न ज्येति तदव्ययम् // 1 // चाद्योऽस्चे।1।1।31। . सत्त्वं लिङ्गसङ्ख्यावद् , लिङ्ग-सये न विद्यते यस्मिन् तदसद् अद्रव्यम् / तस्मिन्नद्रव्ये वर्तमानाश्चादयोऽव्ययसंक्षकाः स्युः। च वा ह अह एवः एवं नूनं पृथा विना माना स्वस्ति अस्ति दोषा मृपा मिथ्या मिथस् अथ अथो ह्यस् श्वस् उच्चैस् नीचैम् इति चादिः, आकृतिग्न्नोऽय्म्। स्वरादयोऽव्ययम् / 1 / 1 / 30 / स्वरादयः शब्दा अव्ययसंज्ञकाः स्युः / स्वर् अन्तर् प्रातर पुर्वर भूयम् आहोस्वित् सह नमस् ऋते अन्तरण अन्तरा अलम् आराद् दूराद् भृशमित्यादिः / आकृतिगणोऽयम् / स्वरादीनां बाच्यरूपोऽर्थश्चादीनां च धोत्यरूपोऽर्थः / : अध्न्न्-tsvaathaashsH।1|1|32| . धण्यर्जितास्तसुप्रभृतयः शस्पर्यन्ता ये प्रत्ययास्तदन्त नामाव्ययं स्यात् / देवा अजुनतोऽभवन्, अर्जुनप्रक्षेऽभवन्नित्यर्थः / ततः Page #121 -------------------------------------------------------------------------- ________________ (98) तत्र इह क्व कदा एतर्हि अधुना इदानीम् सद्यः परेद्यवि पूर्वेयुः उमयेयुः परुत् परारि ऐषमः कर्हि यथा कथम् पञ्चधा एकधा ऐकध्यम् द्वेधम् द्विः पञ्चकृत्वः सकृत् बहुधा प्राक् दक्षिणतः पश्चात् पुरः पुरस्तात् उपरि उपरिष्टात् बहुशः / अधणिति किम् / पथिद्वेधानि संशयत्रैधानि / आ शस इति किम् / पचतिरूपम् / ये चायतर्गणभूताः प्रादयस्ते धातोः प्रागुपसर्गसञ्जका भवन्ति / प्र परा ap sam anu ava nim nir dus dur vi AG ni adhi api ati su ut abhi prati pari upa zrad antar Avis ete प्रादयो धातोः प्राक् प्रयोक्तव्याः / वत्तस्याम् / 1 / 1 / 34 / वत्-तसि-आमित्येतत्प्रत्ययान्तं नामाव्ययं स्यात् / मुनिना तुल्यं मुनिवद् वृत्त्म्। उरसैका दिग् उरस्तः / आम् तद्धितस्यैव ग्राह्यः उच्च्स्त्राम्। .. क्त्वा-तुमम् / 1 / 1 / 35 / __ क्त्वा-तुम्-अम्-प्रत्ययान्तं नामाव्ययं स्यात् / कृत्वा, कर्तुम्, यावज्जीवम् / - गतिः / 1 / 1 / 36 / गतिसन्क्षकं नामाव्ययं स्यात् / अदः कृत्वा, अत्राव्ययस्वाद् 'अतः कृकमि-'इत्यादिना सकारो न जातोऽतो विसर्ग एव / अव्ययस्य / 3 / 2 / 7 / Page #122 -------------------------------------------------------------------------- ________________ (99) वोपसर्गस्य : परयोर्विकल्पेन कल्पनः वादेशः, अव्ययसम्बन्धिनः स्यादेर्छक् स्यात् / तथा अवोपसर्गस्य तनिक्रीणात्योः . परयोर्विकल्पेन वादेशः, : अप्युपसर्गस्य च धाग्नहोः परयोर्विकल्पेन पि इत्यादेशश्च अवतंसः वतंसः, अवक्रयः वक्रयः; अपिधानं पिधानम्, अपिनद्धः पिनद्धः / केचित्तु सर्वत्रैवेच्छन्ति, तथा चोक्तम् वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः / आपं चैव हसन्तानां यथा वाचा निशा दिशा // 1 // ___इति अव्ययप्रकरणं समाप्तम् / Page #123 -------------------------------------------------------------------------- ________________ (100) अथ स्त्रीप्र्त्य्य्प्र्क्र्न्न्म्। GOOOOO000 आत् / 2 / 4 / 18 स्त्रियां वर्तमानादकारान्ताद् नाम्नः पर आप् प्रत्ययः स्यात् / सुभद्रा / सीता / चन्दना / य्क्स्सा। शाला / माला / माया / दोला। अजादेः / 2 / 4 / 16 / अनादिसम्बन्धिन्यां स्त्रियां वर्तमानेभ्योऽजादिभ्यः पर आए प्रत्ययः स्यात् / जातिलक्षण-वयोलक्षणादिङ्यादिबाधनार्थ व्यन्जनान्तानां चाप्राप्तौ विधानार्थं वचनम् / अजा खट्वा एडका अश्वा चटका मुषिका कोकिला इत्यादौ जातिलक्षणो डीन भवति / बाला वत्सा होडा भन्दा विलाता एषु वयोलक्षणो सीन भवति / कुम्छा उष्णिहा देवविशा एषु व्यन्जनान्तानामपि आब् भवति / ज्येष्ठा कनिष्ठा मध्यमा एषु पुयोगेऽप्याप् / नम्पूर्वाद् मूलादपि आप अमूला। अस्यायत्तक्षिपकादीनाम् / 2 / 4 / 111 / यत्-तत्-क्षिपकादिवर्जितस्य नाम्नोऽकारस्य स्थाने निद्भिनप्रत्ययावयवे आप्परे ककारे परे i: स्यात् / आप्पर इति आबेव परो यस्माद् न विभक्तिः स आप्परः, तस्मिन्नापूपरे इत्यर्थः / Page #124 -------------------------------------------------------------------------- ________________ (101) सर्विका पाठिका कारिका हारिका मद्रिका / अस्येति किम / गोका / निद्भिन्नककार परे इत्येव जीवका नन्दका, अत्राशिषि कन् प्रत्ययः / आप्पर इत्येव / कारकः / इच्चापुंसोऽनिक्याप्परे / 2 / 4 / 107 / / .. अलिङगाच्छब्दात् विहितस्यापः स्थाने इकारो इस्वश्च वा स्यात्, नकारानुबन्धवर्जितप्रत्ययावयवभूते आप्परे ककारे परतः / अल्पा खट्वा खट्विका खट्वका ख्त्त्वाका। गङ्गिका गङ्गका गङ्गाका / कप्प्रत्यये तरादौ च परे पूर्वल्य इस्वो वा भवति / तर-उम-रूप-कल्पादयः त्राद्य्ः। तरादौ च पुंवद् वा वेण्येव वेणिका वेणीका / नदी एव नदिका नदीका / अतिशयेन प्रशस्या श्रेयसी अतिशयेन श्रेयसी श्रेयसितरा श्रेयसीतरा पुंवद्भावे च shreystraa। बहुव्रीही चाबन्तानाबन्तानां वा हस्वः बहुमालाकः बहुमालकः / स्त्रियां नृतोऽस्वस्रादेमः / 2 / 4 / 1 / ___ स्त्रियां वर्तमानाद् नकारान्ताहकारान्ताच्च स्वस्त्रादिवर्जिताद् नाम्नः परो डीप्रत्ययः स्यात् / राज्ञ्यी। द्न्न्द्दिनी। क्रिन्नी। मालिनी / शूनी / कीं / हीं / अस्वस्रादेरिति किम् स्वसा तिस्र श्चतस्त्रश्च ननान्दा दुहिता तथा / ... याता मातेति सप्तैव स्वस्रादय उदाहृताः // 1 // - अधातूदृदितः / 2 / 4 / 2 / Page #125 -------------------------------------------------------------------------- ________________ ( 102 ) धातुवर्जो य उदित् ऋदिच्च प्रत्ययोप्रत्ययो वा तदन्ताद् नाम्नः स्त्रियां ङीप्रत्ययो भवति / भवन्ती / पचन्ती / पठन्ती / वा पादः / 2 / 4 / 6 / पादिति कृतसमासान्तः, तदन्तात् स्त्रियां ङीर्वा स्यात् / द्विपदी द्विपाद / सुपदी सुपाद् / ऋचि पादः पात्पदेति निपातौ त्रिपाद् ऋक्, त्रिपदा गायत्री / द्विपदा / एकपदा । णस्वराघोषाद् वनो रश्च / 2 / 4 / 4 / णकारान्तात् स्वरान्तादघोषान्ताच्च विहितो यो वन्प्रत्ययस्तदन्ताद् नाम्नः स्त्रियां GIH स्यात् / तत्संनियोगे च वनोऽन्तस्य रः स्यात् / वनिति वन्-क्वन् क्वनिपां सामान्येन ग्रहणम् / उणवन् इति स्थिते ' वन्याङ् पञ्चमस्य ' इति णकारस्यात्त्वे उकारस्य च गुणेवादेशे अवावा नरः, स्त्री चेद अवावरी ब्राह्मणी / एवं धाधातोः धीवरी / पाधातोः प्रीवरी / हश्वातोः मेरुहश्वरी इत्यादिः / वा बहुव्रीहेः / 2 / 4 / 5 / बहुव्रीहौ तु वा स्यात् / प्रियावावरी प्रियावावा / ताभ्यां वाप् डित् / 2 / 4 / 15 / मनन्तादनन्ताच्च बहुव्रीहेः स्त्रियामाबू वा स्यात्, सच डित् / सीमा सीमे सीमाः, पक्षे सीमा सीमानौ सीमानः / बहुराजा बहुराजे बहुराजा:, पक्षे बहुराजा बहुराजानौ बहुराजानः / Page #126 -------------------------------------------------------------------------- ________________ 1103) ... वा पाद्ः।2।4।6।.. पादिति बहुव्रीहिनिमित्तकः कृतसमासान्तः पाच्छब्दः, तदन्तात् स्त्रियां ङीर्वा स्यात् / द्विपदी द्विपाद् / त्रिपदी त्रिपाद् / मनः / 2 / 4 / 14 / मनन्तात् स्त्रियां डीन स्यात् / सीमा सीमानौ सीमानः / अनो वा / 2 / 4 / 11 / अनन्ताद् बहुव्रीहेः स्त्रियां डीर्वा स्यात् / बहुराज्ञी बहुराड्यौ बहुराज्यः / पक्षे डाप् बहुराजा बहुराजे बहुरानाः, तस्याप्यमावे बहुरानानौ बहुराजानः / नोपान्त्य्व्त्ः। 2 / 4 / 13 / यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् , तस्मादनन्ताद् बहुव्रीहेः स्त्रियां डीन स्यात् / सुपर्वा सुपर्वाणो सुपर्वाणः / दाम्नः / 2 / 4 / 10 / संख्यादेमन् शब्दान्ताद् बहुव्रीहेः स्त्रियां GIH स्यात्। द्विदाम्नी। त्रिदाम्नी। पूर्व सङ्ख्यावाचिनोऽभावे तु उद्दामानं pazya / ___ aNabeyekaNnasnaTitAm / 2 / 4 / 20 / aN ann eya इकण् नञ् स्नञ् टित् एषांप्रत्ययान्तानां योऽकारस्तदन्ताद् नाम्नस्तेषामेवाणादिसम्बधिन्यां स्त्रियां वाच्यायां ङोः स्यात् / औपमवी / वैदी / सौपर्णेयी / आक्षिकी / स्त्रइन्नी। पौंस्नी जानुनी / पञ्चतयी / उभ्यी। Page #127 -------------------------------------------------------------------------- ________________ (101.) गौरादिभ्यो मुख्यान की / 2 / 4 / 19 / * गौरादिगणपठिताद् मुख्याद नाम्नः स्त्रियां डीप्रत्यथः स्यात्। गौरी। shvlii। न्दी। क्ल्मास्सी। सार्न्ग्गी। नर्तकी / अन्द्द्वाही। अनही / पीपली / आकृलिगणोऽयम् / संख्यादेहायनाद् यसि / 2 / 4 / 9 / संख्यादेहायनान्ताद् नाम्नः स्त्रियां डीप्रत्ययः स्याद्, वयसि गम्यमाने / द्विहायनी / 'चतुस्नेहयनाद् वयसि' इति नस्य णस्वे चतुर्हायणी / त्रिहायणी / पुरुषाद् वा / 2 / 4 / 25 / प्रमाणवाचिपुरुषान्ताद् द्विगोः स्त्रियां कीर्वा स्यात् तद्धितलुकि / द्विपुरुषी द्विपुरुषा प्रिखा। वरुणेन्द्ररुद्रभवशमृडादान् चान्तः / 2 / 4 / 62 / एभ्यो धववाचिनामभ्यस्तद्योगे स्त्रियां DIH स्यात्, तत्संनियोगे आन् चान्तः / वरुणानी / इन्द्रान्नी। रुद्रान्नी। भवानी / shrvaannii। मृडानी / मातुलाचार्योपाध्यायेभ्योडीस्तयोगेवाऽऽन् चान्तः / मातुलानी मातुली / आचार्यानी आचार्त्ती। उपाध्यायानी उपाध्यायी। आर्यसत्रियाद् वा / 2 / 4 / 66 / आभ्यां डीर्वा स्यात्, तत्सन्नियोगे आन् चान्तः स्वार्थे / Page #128 -------------------------------------------------------------------------- ________________ आर्याणी आर्या / क्षत्रियाणी धनिया तुः आर्यस्य स्त्री धार्थी, क्षत्रियी / हिमामययोर्महल्लेथे वाक्ये वीजासंनियोगे चान् / अहद हिमं हिमानी, महदारण्यामध्यानी / यस विषय यवनस्य लिप्तिः यवनाती / यवाद् दोषे दुष्ठा या यवनी / '. विमो समाहारात् / 2 / 4 / 12 / अकारान्तसमाहारद्विगोः स्त्रियां DIH स्यात् / त्रयाणां लोकानां समाहारः त्रिलोकी / पञ्चराजी / पात्राद्यन्तानां ङीन पञ्चपात्रं त्रिभुवनं चतुष्पथम् / अकारान्तादिति पन्चाग्नयः समाहृताः पन्चाग्नि, समाहारस्य नपुंसकत्वं इस्वस्वं च / त्रिफला इति स्वजादिपाठात् / धवाद् योगादपालकान्तात् / 2 / 4 / 59 / धवो भर्ता, तद्वाचिनोऽकारान्ताद् योगात् सम्बन्धात् स्त्रियां वर्तमानाद् नाम्नः परो DIH स्यात् / गणकस्य स्त्री ग्न्न्की। प्रष्ठस्य स्त्री प्रष्ठी / शूद्रस्य स्त्री शूद्री / अपालकान्तादिति किम् / गोपालकस्य स्त्री गोपालिका / एवम् अश्वपालिका / सूर्याद् देवतायां वा / 2 / 4 / 64 / धववाचिनः सूर्यशब्दाद् योगात् स्त्रियां वर्तमानाद् डीर्वा स्यात्, तद्योगे आन् चान्तः / सूर्यस्य स्त्री देवता सूर्याणी सूर्या वा / अन्यत्र मानुष्यां सूरी। Page #129 -------------------------------------------------------------------------- ________________ (106) - जातेरयान्तनित्यस्त्रीशूद्रात् / 2 / 4 / 54 / .. जातिवाचिनोऽकारान्ताद् नाम्नः स्त्रियां GIH स्याद् , न चेत्तद् यान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दश्च स्यात् / तत्र जातिरनुगतसंस्थानव्यङ्या एका यथा गोत्वादिः, सकृदुपदेशव्यङ्यत्वे सत्यत्रिलिङ्गान्या यथा ब्राह्मणी, गोत्रचरणलक्षणाऽपरा यथा कठी; तयाचोक्तम् आकृतिग्रहणा जातिर्लिङ्गानां न च सर्वभाक् / सकृदुपदेशनिर्माह्या गोत्रं च चरणैः सह // 1 // . _ कुक्कुटी / त्त्ती। पात्री / वृषली / नाडायनी / भ्वृची। जातेरिति किम् मुण्डा, शुक्ला / अयान्तेति किम् इभ्या / गवय-हय-मुकय-मनुष्य-मत्स्यानां तु गौरादिपाठाद् गवयी हयी मुकयी ममुषी मत्सी / नित्यस्त्रीति किम् यूका खट्वा / शुद्रेति किम् shuudraa। महाशूद्री इति त्वाभीरजातिविशेषः, पुंयोगे तु महाशूद्रस्य स्त्री महाशूद्री / / वयस्यनन्त्ये / 2 / 4 / 21 / ____ अन्त्यवयोवर्जिताद् वयोवाचिनोऽदन्ताद् नाम्नः स्त्रियां DIH स्यात् / कुमारी / वधूटी / चरटी / तरुणी / अनन्त्य इति किम् स्थविरा / असह-न-विद्यमान-पूर्वपदात् स्वाङ्गादक्रोडादिभ्यः / 2 / 4 / 38 / सह-नञ्-विद्यमान-वर्जितपूर्वपदं यत् कोडादिवर्जस्वाइंतदन्ताद Page #130 -------------------------------------------------------------------------- ________________ ( 107) कारान्तात् स्त्रियां ङीर्वा स्यात् / सुमुखी अतिकेशी पक्षे सुमुखा अतिकेशा / असहननित्यादि किम् सहकेशा, अकेशा, विद्यमानकेशा, कल्याणीक्रोडा इत्यादौ न भवति / अत्र स्वाङ्ग पारिभा-- षिकं ग्राह्यं यदुक्तम् अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते / च्युतं च प्राणिनस्तत् तन्निमं च प्रतिमादिषु // 1 // तेन सुशोफा इति विकारत्वात् , सुस्वेदा इति द्रवत्वात्, सुज्ञाना इत्यमूर्तत्वाद् डीभाजो न भवन्ति / सुकेशी रथ्या, सुमुखी प्रतिमा इत्यादौ स्वस्याङ्गत्वाभावेऽपि पारिभाषिकस्वागत्वाद की। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् / 2 / 4 // 39 // ____ असहादिपूर्वपदेभ्य एभ्यो ङीर्वा स्यात् / सुनासिकी सुनासिका। कृशोदरी kRshodraa। लम्बोष्ठी लम्बोष्ठा / श्लक्ष्णजङ्घी श्लक्ष्णजया / श्वेतदन्ती श्वेतदन्ता / सुन्दरकर्णी सुन्दरकर्णा / वक्रशृङ्गी वक्रशृगा / बलवद्गात्री ब्ल्व्द्गात्रा। शङ्खकण्ठी शङ्खकण्ठा / पूर्वेणैव सिद्धे बहुस्वरस्य संयोगोपान्त्यस्य च स्वाङ्गस्य यदि डीस्तदा एषामेव तेनान्येषां न भवतीति नियमार्थ सूत्रम् / नखमुखादनाम्नि / 2 / 4 / 4 / आभ्यां स्वाङ्गाभ्यामसज्ञायामेव ङीर्वा स्यात् / सूर्पनखी सूर्पनखा / चन्द्रमुखी चन्द्रमुखा / अयमपि नियमार्थस्तेनैतदन्तयोरसञ्ज्ञायामेवेति / सूर्पणखा सञ्ज्ञायाम् / Page #131 -------------------------------------------------------------------------- ________________ ( 108 ) इतोऽक्त्यर्थात् / 2 / 4 / 32 / क्स्यर्थप्रत्ययान्तवर्जितादिकारान्ताद् नाम्नः स्त्रियां ङीर्वा स्यात् / रात्री रात्रिः / धूली धूलिः / शकटी शकटिः / भूमी भूमिरिस्यादिः / भक्त्यर्थादिति किम् कृतिः, अजननिः / मनोरौ च वा / 2 / 4 / 61 / मनुशब्दाद् धवयोगात् स्त्रियां वर्तमानाद् ङीर्वा स्यात्, तत्संनियोगे च औकार एकारश्चान्तादेशः स्यात् / मनोः स्त्री -मनावी मनायी मनुः / पूतक्रतुवृषाकप्यग्निसितकुसिद्धादौ च / 2 / 4 / 60 / धयोगात् स्त्रियां वर्तमानेभ्य एभ्यो ङीर्वा स्यात्, तत्सन्नियोगे चैकारोऽन्तादेशः स्यात् / पूतक्रतोः स्त्री पूत्क्र्तायी। वृषाकपायी / अग्नायी / कुसितायी / कुसिदायी / सपत्न्यादौ / 2 / 4 / 50 / पत्यन्ताद् स्त्रियां नित्यं ङीर्नकारश्चान्तादेशः / समानः पतिर्यस्याः सपत्नी / एकपत्नी / वीरपत्नी इत्यादिः / पतिवत्न्यन्तर्वत्न्यौ भार्या - गर्भिण्योः / 2 / 4 / 53 / भार्या जीवद्भर्तृका, तस्यां वाच्यायां पतिशब्दाद् GIH, प्रकृतेश्च प्रतिवत्नादेशः पतिवत्नी / गर्भिण्यां वाच्यायामन्तर्वच्छब्दाद् GIH, अन्तर्वत्नादेशश्च अन्तर्वत्नी / वीवाहितायां स्त्रियां केवलपति Page #132 -------------------------------------------------------------------------- ________________ (109) शब्दादपि DI न्तादेशश्च क्तव्यः / पल्ली / पाणिगृहीति इत्यादिशब्दा निपातनात् माधवो ज्ञ्येयाः। अशिशुशब्दाद बहुव्रीही अभिधी। नारी-सखी-पशू-श्वश्रूणामपि निपाक्नात् सिद्धिदिर्त्न्या। अश्वः / 2 / 4 / / अन्चन्तात् सिमका DIH स्यात् / सविता प्राग् गच्छति यस्यां सा प्राची दिग् / पश्चाद् गच्छति सा प्रतीची / एवम् उदीची / समीची / प्राची इत्याद्य्ः। स्वरादुतो गुणादखरोः / 2 / 4 / 35 / स्वरात् परोऽर्थादेकवर्णमात्रव्यवहितो य उकारस्तदन्तात् खरुवर्जिताद् गुणवचनाद् नाम्नः स्त्रियां ङीर्वा स्यात् / पट्वी पटुः / मृद्वी मृदुः / तन्वी तनुः / साध्वी साधुः / स्वरादिति किम् पान्न्द्दुर्भूमिः। उदिति किम् शुचिः गुणादिति किम आखुः। अखरोरिति किम् खरुः / उतोऽमाणिनश्चायु-रज्ज्वादिभ्य अङ् / 2 / 4 / 73 / उकारान्तादप्राणिवाचिनो मनुष्यजातिवाचिनश्च नाम्नः स्त्रि-. यामूङ् प्रत्ययः स्याद्, युशब्दान्तं रज्ज्वादिशब्दं च वर्जयित्वा / कुरूः / इक्ष्वाकः / अलावूः / कर्कन्धूः / उदिति किम विट् / युरज्ज्वादिवर्जनाद् अध्वर्युः रज्जुरित्यादौ उङ् न / युवन्शब्दात् . Page #133 -------------------------------------------------------------------------- ________________ तिर्वाच्यः युवतिः / इयां सर्वत्राकारलोपो वक्तव्यः / माजादीनां पक्वादो ऽमाजी पक्वा, कबरी keshpaashH। उपमानसहितादिपूर्वादूरोरुङ करमोरूः / सहितोरूः / वामोरूः। GI-आददीतां के परे ह्रस्वः कचि परे ह्रस्वाभावश्च / अनुक्तं सर्वं सिद्धहेमशब्दानुशासनाद् वेदितव्यम् / इति स्त्रीप्रत्ययप्रकरणं समाप्तम् / Page #134 -------------------------------------------------------------------------- ________________ (111) अथ कारकप्रकरणम् / क्रियाहेतुः कारकम् / 2 / 2 / 1 / . क्रियाया हेतुः कारणं कर्तृ-कर्म-करणादि तत् कारकसश्2a स्यात्। तच्च शक्तिविशेषरूपम्, शक्ति-शक्तिमतोरभेदाद मैत्रादीनां कारकत्वम् / करोतीति कारकमित्यन्वर्थसञ्ज्ञासमाश्रयणेनानाविष्टव्यापाराणां हेत्वादीनां निमित्तमात्रत्वात् कारकसज्ञा न भवति / स्वतन्त्रः कर्ता / 2 / 2 / 2 / क्रियायां हेतुभूतः क्रियासिद्धावपराधीनतया प्रधानीमत प्रकृ. तधात्वर्थव्यापाराश्रयत्वेन विवक्षितः कारकविशेषः कर्तृतज्ञक: स्यात् / जिनेन्द्रेणोपदिष्टं प्र्व्च्न्म्। श्राद्धेन क्रियते जिन्म्न्दिर्म्। नाम्नः प्रथमैक-द्वि-बहौ / 2 / 2 / 31 / एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानाद् नाम्नः परात् क्रमेण सि-औ-जमरूपा प्रथमा विभक्तिः स्यात् |क्र्मादिकार्केस्सु अनुक्तेषु द्वितीयादीनां विधास्यमानत्वेन प्रकृते च विशेषानभिधानेनाविशिष्टार्थमात्रे प्रथमा विज्ञेया / तत्र अर्थो द्विविधः अभिधेयरूपो द्योत्यरूपश्च / तत्राद्यः स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणः पञ्चकः समग्रोऽसमग्रो वा नामार्थः / शब्दस्यार्थे प्रवृत्तौ. निमित्तमतः स्वरूप-जाति-गुण-क्रिया-सम्बन्धादिरूपः स्वार्थः / यत्तदादि Page #135 -------------------------------------------------------------------------- ________________ (112) शब्दाभिधेयं सत्त्वमू विशेष्यं द्रव्यम् / स्त्रीस्व-पुंस्त्व-नपुंसकत्वरूपं DI-आप-उङादिप्रत्ययहेतुभूतं लिङ्गम्, तच्च शब्दधर्मोऽर्थधर्मो वा। संख्या एकत्वद्वित्वादिरूपा / शक्तिः क्रियोत्पत्तौ हेतुभूता कारकस्वरूपा / पञ्चको नामार्थः डित्थः, डवित्थः, गौः, शुक्लः, कारकः, दण्डी इत्यादौ त्वम् , अहम्, पञ्च, कति इत्यादौ चतुष्कः; अलिङ्गत्वात / धवश्च खदिरश्चेत्यादौ चाव्ययस्य धोत्यरूपोऽर्थः / ___आमन्त्र्ये / 2 / 2 / 32 / प्रसिद्धतत्सम्बन्धस्य किमप्यारन्यातुं संमुरवीकरणमामन्त्रणम्, तद्विषय आमन्त्र्यः / तस्मिन्नर्थे वतमानाद् नाम्न एकद्विबहुत्वविशिष्टार्थे सि-औ-जमुलक्षणा प्रथमा स्यात् / हे देव ! / हे देवौ!| हे देवाः / / कर्तुआप्यं कर्म / 2 / 2 / 3 / का स्वक्रियया यद् व्याप्तुमिष्यते तद् व्याप्यं सत् कारक कर्मसङ्ग स्यात् / तच्च निवर्त्य-विकाय-प्राप्यभेदात् त्रिधा भिद्यते / तद्रूपन्यक्त्याऽसत् यत् सआयते सद्वा जन्मना प्रकाश्यते तद् निर्वयम् कटं करोति, पुत्रं प्रसूते / प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापद्यते तद् विकार्यम् काष्ठ भस्म करोति, सुवर्ण कुण्डलं करोति / यत्र तु दर्शनादनुमानाद् वा क्रियाकृतो विशेषो नाप्यते तत् प्राप्यम् आदित्यं पश्यति, ग्रामं गच्छति / कतः किम् माषेष्वश्वं बध्नाति, अत्र कर्मणोऽश्वरूपस्य व्याप्या माषा Page #136 -------------------------------------------------------------------------- ________________ ( 113) न्क्र्तुः। वीति किम् पयसा ओदनं मुङ्क्ते, अत्र करणस्य मा भूत्। पुनस्तत् कर्म त्रिविधम् इष्टमनिष्टमनुभयं च / यदिच्छाविषयीभूतं सदाप्तुं क्रियामारभते तदिष्टं घटादि / यद् द्विष्टं रत् प्राप्यते तदनिष्टं विषादि विषं भक्षयति, अहिं लवयति / यत्र नेच्छा न च द्वेषस्तदनुभयं यथा ग्रामं गच्छन् तृणं स्पृशति / पुनस्तद् द्विविधं प्रधानेतरभेदात्, तच्च द्विकर्मकधातूनां ज्ञेयम् / दुहि-भिलि-रुधिप्रच्छि-चिग्-ब्रुग्-शास्वर्थेषु याचि-जयति-प्रभृतिषु च सत्सु यथा गां दोग्धि पयः, पुरोहितं गां भिक्षयते, व्रजं गामवरुणद्धि, छात्रं पन्यानं पृच्छति, वृक्षं फलान्यवचिनोति, शिष्यं धर्म ब्रूते शास्ति च, क्रुद्धं शान्ति याचते, याचिरिहानुनयार्थस्तेन भिक्ष्यर्थाद् भेद गर्गान् शतं जयति, अमृतमम्भोधि मथ्नाति, देवदत्तं शतं मुस्स्न्नाति। तथा नी-ह-वहि-कृषीणां च ग्राममजां नयति हरति बहति कर्षति वा, तन्दुलान् ओदनं पचति / 'स्मृत्यर्थदयेशां व्याप्यं वा कर्म , मातरं स्मरति, मातुः स्मरति पक्षे स्स्स्स्त्थी। .. कालाध्वभावदेशं वाऽकर्म चाकर्मणाम् / 2 / 2 / 23 / - कालः मुहूर्तादिरूपः, अध्वा गन्तव्यं क्षेत्रं क्रोशादिः, भावः क्रिया, देशों जनपदः, अकर्मकधातूनां योगे यः कालादिराधारःसे कर्मसम्ञो वा स्याद्, अकर्म च कर्माकर्मसंज्ञो युगपद् भवतीत्यर्थः / मासमास्ते, मास आस्य्ते। क्रोशं स्वपिति, क्रोशः सुप्यते / गोदोहमास्ते, गोदोह आस्य्ते। कुरून् आस्ते, कुरव आस्यन्ते / युगपद् Page #137 -------------------------------------------------------------------------- ________________ ( 114) विधानाद् मासमास्यते / पक्षेऽधिकरणत्वाद् मासे आस्ते इत्यादि / 'अविवक्षितकर्माणः सकर्मका अप्यकर्मकाः स्युः' मासं पचति, मास पच्यते, मासे प्च्तीत्यादि। गतिबोधाहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि ह्वा-शब्दाय-क्रन्दाम् / 2 / 2 / 5 / गत्याद्यर्थानां, शब्दः क्रिया येषां ते अथवा शब्दरूपं कर्म येषां ते शब्दकर्माणस्तेषामकर्मकाणां चाणिगवस्थायां यः कर्ता स णौ सति कर्मसन्जः स्याद्, न्यादि धातुं वर्जयित्वा / गच्छति मैत्रो ग्राम, गमयति मैत्रं ग्रामं चैत्र्ः। जानाति शिष्यो धर्म, ज्ञापयति शिष्यं धर्म गुरुः / भुङ्क्ते पुत्र ओदनं, भोजयति पुत्रमोदनं माता / जल्पति जिनदासो द्रव्यं, जल्पयति जिनदासं द्रव्यं जिनदत्तः / शृणोति जिनपालः शब्दं, श्रावयति जिनपालं शब्द ध्र्म्पाल्ः। नित्याकर्मक:- आस्ते कुमारपाल:, आसयति कुमारपालं हेमचन्द्रः / कालाध्वभावदेशैः सर्वेऽपि धातवः सकर्मका एवेत्यन्यापेक्षया नित्याकर्मकत्वं ज्ञ्येय्म्। न्यादिधातूनां वर्जनाद् नयति ग्राममनां मैत्रः, नाययति ग्राममनां मैत्रेण चैत्र इत्यादौ कर्तृत्वात् तृतीयैव / प्रयोजकव्यापारेण प्रयोज्यकर्तुआप्यमानत्वात् कर्मसज्ञा सिद्धैवेति प्रयोजकव्यापारेण व्याप्यमानत्वेन कर्तुर्यदि कर्मसज्ञा तदैषामेवेति नियमार्थ आरम्भस्तेन पचत्योदनं शिवदत्तः, पाचयत्योदनं शिवदत्तेन यज्ञदत्त इत्यादौ पूर्वेणापि कर्मसञ्ज्ञाभावात् Page #138 -------------------------------------------------------------------------- ________________ ( 119 ) कर्तरि तृतीयैव / हृक्रोरणिक्कर्तुर्णौ वा कर्मत्वम् / वहेरपि क्वचिद् वहति भारं तुरङ्गमः, वाहयति भारं तुरङ्गमेण ब्राह्मणः / कर्मणि / 2 / 2 / 40 / गौणाद् नाम्नः कर्मणि कारके द्वितीया स्यात् / आख्यातपदेनासामानाधिकरण्यं गौणत्वम् / घटं करोति / जिनेन्द्रं पश्यति / गुरुं प्रणमति / त्यादि-कृत्-तद्धित-समासादिभिरुक्ते तु कर्मणि प्रथमेव 'उक्तार्थानां नानुप्रयोगः' इति न्यायात् / घटः क्रियते / जिनेन्द्रो दृष्टः / स्नानीयं चूर्णम् / दानीयो मुनिः / गोमान् चैत्रः / शतेन क्रीतः शत्यः / नता देवेन्द्रा यं स नतदेवेन्द्र इत्यादि / नी- हरत्यादीनामुभयकर्मणां धातूनां कर्मणोः प्रधानेतरता, यस्मै क्रियास्स्त्भ्यते तद् दुग्धादि प्रधानं कर्म, यत्तु तत्सिद्धचै क्रियया व्याप्य गवादि तद् गौणम्, गोपालो गां पयो दोग्धि / यदा पयःप्रभृत्यर्था कर्त्रादेः प्रवृत्तिरविवक्षिता तदा गवादेरेव मुख्यता / तत्र दुह्यादीनां गौणे कर्मणि कर्मप्रत्ययो भवति / गोपालकेन गौः पयो दुह्यते / गुरुणा शिष्योऽर्थमुच्यते / 'न्यादीनां धातूनां तु मुख्ये कर्मणि नीयते गौर्द्विजैर्ग्रामम् / उद्यते भारो ग्रामं चैत्रेणेत्यादयः / 1 सर्वोभयाभिपरिणा तसा / 2 / 2 / 35 / 'तस्प्रत्ययान्तै सर्वादिभिर्युक्ताद् गौणाद् नाम्नो द्वितीया स्यात् / सर्वतो ग्रामं नदी वहति / अभितो ग्रामं नदी वहति / उभयतो ग्रामं पर्वताः / परितो जिनेन्द्रमिन्द्राः / Page #139 -------------------------------------------------------------------------- ________________ द्वित्वेऽधोऽध्युपरिभिः / 2 / 2 / 34 / एषां द्वित्वे सति एभियुक्ताद् गौणाद् नाम्नो द्वितीया स्यात्। अधोऽधो ग्रामं वनानि सन्ति / अध्यधि ग्रामं क्षेत्राणि / उपयुपरि श्राद्धं याचकाः पतन्ति / गौणात् समया-निकषा-हा-धिगन्तराऽन्तरेणाति-येन तेनैर्द्वितीया / 2 / 2 / 33 / एभियुक्ताद् गौणाद् नाम्नो द्वितीया स्यात् / समया ग्राम क्षेत्राणि वर्तन्ते / निकषा ग्रामं जिनेन्द्रसमवसरणम् / हा जिनाभक्तं तस्य शोचत इत्यर्थः / धिग् मिथ्यादृष्टिम् / अन्तरा निषधं नीलं च मेरुः / जिनदर्शनमन्तरेण न सम्यगवाप्तिः / अति कुरून् महद् बलं कुर्वतिक्रमेण वृद्धमित्यर्थः / येन पश्चिमां गतः / तेन पश्चिमां नीत्ः। लक्षण-वीप्स्येत्थम्भूतेष्वभिना / 2 / 2 / 36 / लक्षणं चिह्नम्, समुदायस्यावयवशः क्रियाभिः कृत्स्नेन प्राप्तुमिच्छा वीप्सा तत्कर्म वीप्स्यम्, केनचिद् विवक्षितविशेषेण भाव इत्थम्भूतम्, एषु वर्तमानाद् गौणाद् नाम्नोऽभिना युक्ताद् द्वितीया स्यात् / वृक्षमभि विद्योतते विद्युत् / वृक्षं वृक्षमभि सिञ्चति / साधु जिनदत्तो मातरमभि / लक्षणेत्यादि किम् यदत्र ममाभिष्यात् तद् दीयताम् / / भागिनि च प्रतिपर्यनुभिः / 2 / 2 / 37 / . Page #140 -------------------------------------------------------------------------- ________________ (117) स्वीकारविषयीभूतोऽशो- भागस्तत्पतिर्भागी, तस्मिन् लक्षणादिष्वर्थेषु च वर्तमानाद् गौणाद् नाम्नः प्रतिपर्यनुभिर्युक्ताद् द्वितीया स्यात् / यदत्र मां प्रति परि अनु स्यात् योन मम भागस्तद् दीयतामित्यर्थः / वृक्षं प्रति परि अनु विद्योतते विद्युत् / वृक्षं वृक्ष प्रति परि अनु वा सेचनम् / साधु जिनरक्षो मातरमनु प्रति प्रिवा। ___ कालाध्वनोआप्तौ / 2 / 2 / 42 / स्वकीयसम्बन्धिना द्रव्य-गुण-क्रियारूपेण सह सम्बन्धोव्याप्तिरत्यन्तसंयोग इत्यर्थः / तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणाद् नाम्नो द्वितीया स्यात्। मासं गुडधानाः / मासं कल्याणी / मासमधीते / क्रोशं पर्वतः / कोशं कुटिला नदी / क्रोशमधीते / हेतु-कर्तृ-करणेत्थम्भूतलक्षणे / 2 / 2 / 44 / फलसाधनयोग्यः पदार्थो हेतुः, द्रव्यादिसाधारणत्वे सति निर्व्यापारसव्यापारसाधारणत्वं हेतुत्वम्, क्रियासिद्धौ प्रकृष्टोपकारकं नियतव्यापारोपबद्धं करणं क्रियामात्रविषयं व्यापारनियतं चेत्यर्थः, कञ्चित् प्रकारमापन्न इत्थम्भूतः स लक्ष्यते येनेति इत्यम्भूतलक्षणम् , हेत्वादिषु वर्तमानाद् गौणाद् नाम्नस्तृतीया स्यात् / धनेन कुलम् , व्रतेन वा / दण्डेन घटः / पुण्येन दृष्टो जिनः / वस्तुपालेन कृतं जिनमन्दिरम् / कुमारपालेन कृता अहिंसामयी मेदिनी। दात्रेण लुनाति धान्यम् / रजोहरणेन जैनमुनिः रजोहरणज्ञाप्यजैनमुनित्वविशिष्ट इत्यर्थः / ... Page #141 -------------------------------------------------------------------------- ________________ (118) यद्भेदैस्तद्वदाख्या / 2 / 2 / 46 / - यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारैविशेषैस्तद्वतः पदार्थस्य निर्देशः स्यात् तद्वाचिनो गौणाद् नाम्नस्तृतीया स्यात् / अक्ष्णा काणः / पादेन खः / शिरसा खल्वाटः / प्रकृत्या चारुः / गोत्रेण गार्यः / प्रायेणालसः / प्रायेण नैयायिकः / कर्माभिप्रेयः सम्प्रदानम् / 2 / 2 / 25 / कर्मकारकेन क्रियया वा करणभूतेन यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः कारकं सम्प्रदानसम्झं स्यात् / तच्च त्रिविधम् त्यज्यमानरूपेण कर्मणा प्राप्तं सत् प्रेरकम्- देहीति यत् प्रेरयति याचकाय गां ददाति / अनुमन्तृदायकेन अहमिदं ददामीत्युक्ते 'ओम्' इत्यनुमन्यते तत् श्राद्धो गुरवे भिक्षां ददाति / यच्च नानुमन्यते न च निराकरोति तदनिराकर्तृ- जिनायायं ददाति / गुरवे कार्य निवेदयति / पत्ये शेते / युद्धाय संनद्यते / यत्र श्रद्धादिना नानुसम्बन्धस्तत्र षष्ठयेव / राज्ञो दण्डं, रजकस्य वस्त्रं ददाति / चतुर्थी / 2 / 2 / 53 / सम्प्रदानसञ्जकाद् गौणद् नाम्नश्चतुर्थी स्यात् / धर्माय यतते / धनाय गच्छति / जिनभुवनाय सहस्रं ददाति / अपायेऽवधिरपादानम् / 2 / 2 / 29 / Page #142 -------------------------------------------------------------------------- ________________ (119) अपायो विश्लेषो विभागो वा तत्र योऽवधिश्चलत्वेनाचलत्वेन वा विवक्षितः स अपादानसब्ज्ञकः स्याद् , अथवा सावधिकं गमनं तत्र यदवधिभूतम् अपायेनानाधिष्ठितं तस्कारकमपादानं स्यात् / प्रामादायाति / धावतोऽश्वात् पतति इति कायिकोऽपायः / बुद्धिजन्मापायः- अधर्माद् जुगुप्सते विरमति वा, धर्मात् प्रमाद्यति, चौरेभ्यो बिभेति, यवेभ्यो गां रक्षति निवारयति वा, उपाध्यायादन्तर्धत्ते / पञ्चम्यपादाने / 2 / 2 / 69 / ... अपादाने वर्तमानात् कारकात् पञ्चमी स्यात् / अरण्यादागच्छति / चौरम्यो रक्षति / कुण्डाद् निष्काशयति / __ शेषे / 2 / 2 / 01 / कर्मादिभ्योऽन्यः स्वस्वामिभावादिसम्बन्धः शेषः, तस्मिन् वर्तमानाट् गौणाद् नाम्नः षष्ठी स्यात् / राज्ञः पुरुषः / पित्रोरेतत् पूजनम् / गुरूणां वचनं पथ्यम् / कर्मादिकारकाणामपि सम्बन्धमात्रविवक्षया षष्ठी भवत्येव माषाणामश्नीयात् , सुभाषितस्य शिक्षते, सतां गतमित्यादौ सतामपि कर्मादीनामविवक्षा / क्रियाश्रयस्याधारोऽधिकरणम् / 2 / 2 / 30 / क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारः स अधिकरणसञ्जकः स्यात् / सप्तम्यधिकरणे / 2 / 2 / 95 / Page #143 -------------------------------------------------------------------------- ________________ अधिकरणकारकेथे वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् / तच्च षड्विधम्- औपश्लेषिकं वैषयिकमभिव्यापकं सामीप्यक नैमित्तिकमौपचारिकं च / तत्रैकदेशमात्रसंयोग उपश्लेषस्तन भवमोपलेकिम्- मट्वायां शेते, कटे आस्ते। अनन्यत्रभावो विषयस्तस्मै प्रभवति वैषयिकम्- भुवि मनुष्याः, दिवि वैमानिकाः सन्ति / ययोराधाराधेययोः सर्वावयवसंयोगस्तदभिव्यापकम्-तिलेषु तैलम, दनि घृतम् / आधेयसन्निधिमात्रं सामीप्यकम्- गङ्गायां घोषः, वटे गावः / निमित्तमेव नैमित्तिकम् - शरदि पुष्प्यन्ति वनानि / उपचारः प्रयोजनं यस्य तदौपचारिकम्- मम मुष्टिमध्ये राजाऽस्ति, अगुल्या अग्रे करिणां शतम् / यद्भावो भावलक्षणम् / 2 / 2 / 106 / यस्य क्रिययाऽन्या क्रिया लक्ष्यते ज्ञायते वा ततः सप्तमी स्यात् / गोषु दुह्यमानासु जिनदत्तो गतः / देवे वर्षति श्राद्धः स्माग्त्ः। सप्तमी चाविभागे निर्धारणे / 2 / 2 / 109 / जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् वर्तमानाद् गौणाद् नाम्नः सप्तमी वा स्याद्, अविभागे अवयवावयविनोः कथञ्चिदैक्ये शब्दाद् गम्यमाने स्ति। नृणां नृषु वा क्षत्रियाः शूराः / गवां गोषु वा कृष्णा बहुक्षीराः / गच्छतां गच्छत्सु वा धावनक्रियाकर्ता shiighrtrH। Page #144 -------------------------------------------------------------------------- ________________ सामीश्वराधिपतिदायादसाक्षितिभूमस्तैः / 2 / 2 / 98 / एभिर्योगे गौणाद् नाम्नः षष्ठी सप्तमी च स्यात् / गवां गोषु वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, . पृथा-नाना पञ्चमी च / 2 / 2 / 1.1.3 / आभ्यां योगे गौणाद् नाम्नः पञ्चमी तृतीया च स्यात् / पृथग् जिनदत्ताद् जिनदत्लेन वा। नाना जिनपालाद् जिनपालेन वा। विना ते तृतीया च / 2 / 2 / 115 / .... विनायोगे ते द्वितीया-पन्चम्यौ तृतीया च स्यात् / विना धर्म धर्माद् धर्मेण वा कुतः सुखम् / / ऋते द्वितीया च / 2 / 2 / 114 / ऋते वर्जनार्थकमव्ययम्, तदद्योगे गौणाद् नाम्नो द्वितीया फचमी च स्याताम् / ऋते पुण्यं निर्धनत्वम् / ऋते सम्यग्दर्शनज्ञान-चारित्रेभ्यो न मुक्तिः। . .. ... . . उपान्वध्याङ्-वसः / 2 / 2 / 21 / उप अनु अधि AG एभिर्युक्तस्य वसतेसधारः कर्मसन्ज्ञः स्यात् / उपवसति धर्मपालो ग्रामम् / एवमनुवसति, अधिवसति, आवसति / . अधेः शी-स्थाऽऽस आधार्ः।2।2।20। Page #145 -------------------------------------------------------------------------- ________________ (122) अधिपूर्वाणां शीड्-स्थाऽऽस्धातूनामाधारः कर्म वा स्यात् / अधिशेते अधितिष्ठति अध्यास्ते वा स्वर्ग स्वर्गे वा देवः / / vaabhinivishH| 2 / 2 / 22 / अभिनीत्येतत्समुदायपूर्वस्य विश्वातोराधारः कर्म वा स्यात / ग्राममभिनिविशते / 'व्यवस्थितविभाषाश्रयणात् क्वचिन्न निःश्रेयसि अभिनिविशते / ___ सहार्थे / 2 / 2 / 45 / सहार्थः- तुल्ययोगो विद्यमानता च, तत्र गम्यमाने गौणाद् नाम्नस्तृतीया स्यात् / पुत्रेण सहागतः पिता। शिष्येण सार्धमागतो गुरुः / नयनाभ्यां साकं श्लक्ष्णा दन्ताः / शिष्यैः सहावश्यक करोति गुरुः / दामः सम्पदानेऽधम्य आत्मने च / 2 / 2 / 12 / सम्पूर्वाद् दाम्धातोरधर्म्यरूपे सम्प्रदाने वर्तमानाट् गौणाद् नाम्नस्तृतीया स्यात्, तत्संनियोगे च दाम आत्मनेपदं स्यात / दास्या सम्प्रयच्छते कामुकः / धम्र्ये तु भार्यायै सम्प्रयच्छति / कृतायैः / 2 / 2 / 47 / निषेधार्थककृतादिभिर्योगे गौणाद् नाम्नस्तृतीया स्यात् / कृतं तेन / अलं प्रसङ्गेन / किं गतेन / शक्तार्थवषड्नमः स्वस्तिस्वाहास्वधाभिः / 2 / 2 / 68 / Page #146 -------------------------------------------------------------------------- ________________ (123) ... एभिर्योगे गौणाद् नाम्नश्चतुर्थी स्यात् / शक्तो जिनदत्तः शिवदत्ताय / वषड् इन्द्राय / नमो जिनेन्द्राय / स्वस्तिशब्दः क्षेमार्थः स्वस्ति श्रीविजयधर्मसुरये, आशिष्यपि स्वस्ति सङ्घाय भूयाद् / अग्नये स्वाहा / पितृभ्यः स्वधा / रुचिकॢप्यर्थधारिभिः प्रेयविकारोत्तमणेषु / 2 / 2 / 55 / रुच्यर्थकैः कॢप्यर्थकैर्धारिणा च योगे यथासङ्ख्यं प्रेये विकारे उत्तमणे चार्थे वर्तमानाद् गौणाद् नाम्नश्चतुर्थी स्यात् / देवदत्ताय रोचते जैनधर्मः तस्याभिलाषमुत्पादयतीत्यर्थः / मूत्राय कल्पते यवागूः / सहस्रं धारयति चैत्रो मैत्राय, उत्तम) धनस्वामी पूर्व परस्य ऋणदाता, ऋणग्राहकस्त्वधमर्णः / प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः / 2 / 2 / 75 / ___ प्रभृत्यर्थैरन्यार्दिक्शब्दैर्बहिर् आराद् इतर इत्येतैर्युक्ता गौणाद् नाम्नः पञ्चमी स्यात् / कार्तिक्याः प्रभृति / वसन्तादारभ्य / - अन्यो विष्णुदत्ताद जिनदत्तः / भिन्नः शिवदत्ताद् विष्णुदत्तः / ग्रामात् पश्चिमायां दिशि वसति / पूर्वोऽवस्या गोनर्दः / बहिआमाद् वटः / आराद् ग्रामात् क्षेत्रम् / इतरश्चैत्रात् / . . . . . 'गुणादस्त्रियां नवा / 2 / 2 / 77 / हेतुभूताद् गुणवाचिनः स्त्रीलिङ्गे वर्तमानाद् गौणाद् नाम्नः पञ्चमी वा स्यात् / जाड्याद् जाडयेन वा बद्धः / प्रज्ञायाः प्रज्ञया / वा मुक्तः / Page #147 -------------------------------------------------------------------------- ________________ (114) कृत्याज्य वा / 2 / 2 / 88 / / कृत्यप्रत्ययान्तस्य कर्तरि षष्ठी वा स्यात् / मया मम वा पूज्या विन्य्ध्र्म्सूर्य्ः। कर्तरि / 2 / 2 / 86 / कृत्प्रत्ययान्तस्य कर्तरि षष्ठी नित्यं स्यात् / भवतः शायिका / चैत्रस्य स्वापः / देवदत्तस्य भोजनम् / जिनदत्तस्य पठनम् / कर्मणि कृतः / 2 / 2 / 83 / . . कृदन्तस्य सम्बन्धिनि कर्मणि गौगाद् नाम्नः षष्ठी स्यात् / तीर्थस्य कर्ता / ग्रामस्य गमनम् / ओदनस्य पाकः / तृन्नुदन्ताव्यय-क्वस्वानातृश्-शतृ-डि-णकच-खल्वर्थस्य / 2 / 2 / 90 / ____ तृनन्तस्योदन्तस्याव्ययस्य क्वसोरानस्यातृशः शतुर्णकचः खल्वर्यस्य च प्रत्ययस्य कर्मकोंः षष्ठी न स्यात् / वदिता जनापवादान् / शत्रून् जिष्णुः / देवार्चनं कृत्वा / ओदनं भोक्तुम् / पायं पायं पयो गच्छति / तपः तेपिवान् / प्रवचनं विद्वान् / आनेति कानशानाऽऽनशां ग्रहणम्, पटं चक्राणः / ग्राम पवमानः / ओदनं पचमानः / सूत्रमधीयन् / पटं कुर्वन् / परीषहं सासहिमुनिः / घटस्य पूरकः / सुकरो घटस्त्वया / द्विषो वाऽनशः / 2 / 2 / 84 / Page #148 -------------------------------------------------------------------------- ________________ अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् / चौरस्य चौरं का द्विषन् / वैकत्र द्वयोः / 2 / 2 / 85 / .... द्विकर्मकधातोर्द्वयोः कर्मणोरेकस्मिन् षष्ठी वा स्यात् / अजाया ग्रामं नेता / अजां ग्रामं नेता। ग्रामस्याजां नेता / ग्राममजां नेता / क्तयोरसदाधारे / 2 / 2 / 91 / सतो वर्तमानादाधाराच्चान्यत्रार्थे विहितौ यौ क्त-क्तवतू तयोः कर्मकोंः षष्ठी न स्यात् / कुलालेन घटः कृतः / कुलालो घटं कृतवान् / असदाधार इति किम् राज्ञां ज्ञातः, इदमेषां शयितमित्यादौ षष्ठयेव / 'तृप्तार्थधातूनां करणे वा षष्ठी' फलानां फलैर्वा तृप्त्ः। हेत्वस्तृतीयाद्याः / 2 / 2 / 118 / / - हेतुनिमित्तं तदर्थैः शब्दैर्युक्तात् तैरेव समानाधिकरणाद् गौणाद नाम्नस्तृतीयाद्या विभक्तयः स्युः / विद्यया हेतुना, विद्यायै हेतवे, विद्याया हेतोः, विद्याया हेतोः, विद्यायां हेतौ वा वसति / एवं निमित्त-कारण-प्रयोजनादयः प्रयोक्तव्याः / ___ सदिः सर्वाः / 2 / 2 / 119 / ___ हेत्वर्थैर्युक्तीत् तैरेव समानाधिकरणाद् गौणात् 'सर्वोदेर्नाम्नः सर्वा विभक्तयः स्युः / को हेतुः, कं हेतुम् , केन हेतुना, कस्में Page #149 -------------------------------------------------------------------------- ________________ ( 121 ) हेत, कस्माद् हेतोः कस्य हेतोः, कस्मिन् हेतौ वा वसति / एवं निमित्तादीनां योगेऽपि / आङाऽवधौ / 2 / 2 / 70 / AGA युक्तादवधिवाचिनो गौणाद् नाम्नः पञ्चमी स्यात् / आ पाटलिपुत्राद् वृष्टो मेघः पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा मेघो वृष्ट इत्यर्थः / आ बालेभ्यो जिनभक्तिः / आ आङ्ग्लभूमेर्विजयधर्मसूरीणां कीर्तिः / पर्यपाभ्यां वज्यें / 2 / 2 / 71 / आभ्यां युक्ताद् वर्जनीयेऽर्थे गौणाद् नाम्नः पञ्चमी स्यात् / परि त्रिगर्तेभ्यो वृष्टो मेघः, अप त्रिगर्तेभ्यो वृष्टो मेघः त्रिगर्ते मुक्त्वा वृष्ट इत्यर्थः / आख्यातर्युपयोगे / 2 / 2 / 73 / आख्याता वक्ता, नियमपूर्वकविद्याध्ययनमुपयोगः, आख्यातृवाचिनो गौणाद नाम्नो नियमपूर्वक विद्याग्रहणविषये पञ्चमी स्यात् / उपाध्यायादिन्द्रविजयादधीते निधानविजयः / उपयोग इति किम् नटस्य गाथां शृणोति / तादर्थ्ये / 2 / 2 / 55 / कञ्चित् पदार्थं निष्पादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य वस्ताद सम्बन्धविशेष इत्यर्थः तस्मिन् द्योत्ये गौणाद् नाम्न Page #150 -------------------------------------------------------------------------- ________________ (127) श्चतुर्थी स्यात् / संयमाय श्रुतं धत्ते / धर्माय संयमम् / धर्म मोक्षाय / धनं दानाय मुक्तये वा। . .. क्रुद्-दुहेआऽसूयार्थैर्य प्रति कोपः / 2 / 2 / 27 / क्रधाद्यर्थानां धातूनां योगे यं प्रति कोपः स सम्प्रदानसज्ञः स्यात् / चैत्राय क्रुध्यति / जिनदत्ताय द्रुह्यति / धर्मपालायर्ण्यति / पार्श्वदत्तायासूययति / अत्र सिंहावलोकनन्यायो द्रष्टव्यः / नोपसर्गात् क्रुद्-द्रुहा / 2 / 2 / 28 / उपसर्गात् पराम्यां क्रुद्-द्रुहिभ्यां योगे यं प्रति कोपस्तत् सम्प्रदानसम्झं न स्यात् / चैत्र्म्भिक्रुध्य्ति। ऋस्स्भ्द्त्त्म्भिद्रुति। गम्ययपः कर्माधारे / 2 / 2 / 74 / प्रयोगेऽपठितस्य यबन्तस्य कर्मवाचिन आधारवाचिनश्च गौणाद् नाम्नः पञ्चमी स्यात् / प्रासादात् प्रेक्षते प्रासादमारुह्य प्रेक्षत इत्यर्थः / श्वशुराद् जिहेति श्वशुरं वीक्ष्य जिहेतीत्यर्थः / आसनात् प्रेक्षते आसने उपविश्य प्रेक्षत इत्यर्थः / तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि / 2 / 2 / 66 / हितार्थेश्च सुखार्थेभद्राद्यर्थैर्युक्ताद् गौणाद् नाम्न आशिषि चतुर्थी वा स्यात्। हितं जीवानां जीवेभ्यो वा भूयात्। सुखं प्रजानां प्रनाम्यो वा भूयात् / भद्रं शासनस्य शासनाय वा / आयुर्देवदत्तस्य देवदत्ताय वा भूयात् / क्षेमं कल्याणं श्राद्धानां श्राद्धेभ्यो वा भूयात् / अर्थश्चैत्रस्य चैत्राय वा भूयाद् / Page #151 -------------------------------------------------------------------------- ________________ (128) ___लद्युक्ते हेतौ / 2 / 2 / 100 / तेन व्याप्येन युक्ते तद्युक्ते हेतौ वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् / चर्मणि दीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् / केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः // 1 // षष्ठी वाऽनादरे / 2 / 2 / 108 / अनादरे गम्यमाने यद्भावो यस्य भावस्य लक्षणं तद्वाचिनो गौणाद नाम्नः षष्ठी वा स्यात् / राजा बहुष्वसाधुषु वदत्सु प्रात्राजीत् / बहुषु साधुषु वदत्सु स्वयमार्यो भगवान् साधुमार्गेग गतवान् / एवं बहुषु साधुषु वदत्सु अनार्योऽनार्यमार्गेण ग्त्वान्। पक्षे बहूनां साधूनां वदतामिति षष्ठी / कर्ता कर्म च करणं सम्प्रदानं तथैव च / अपादानाधिकरणमित्याहुः कारकाणि षट् // 1 // द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा / उक्तकर्तृप्रयोगे तु प्रथमैव प्रयुज्यते // 2 // यदा कर्तरि तृतीया कर्मणि प्रथमा तदा / उक्तकर्मप्रयोगे तु क्यो न स्याञ्च परस्मैपदम् // 3 // इति कारकप्रकरणं समाप्तम् / 1 गुद-मेदान्तरालाङ्गं सीमेति प्रोच्यते बुधैः / पुष्कलको मृगभेदः स्याद् कन्योऽसौ गन्धहेतुकः / / Page #152 -------------------------------------------------------------------------- ________________ ( 129) अथ स्मास्प्र्क्र्न्न्म्। समर्थः पदविधिः / 7 / 4 / 122 / _____ यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो ज्ञातव्यः, विधीयत इति विधिः पदानां पदयोः पदस्य वा विधिः पदविधिः; स पुनः समासादिः समर्थः shktH। विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो नाम शक्तो बोद्धव्यः / तच्च सामर्थ्यमेका भावलक्षणम्, एकार्थीभावश्च परस्परान्वयित्वेन मिलितानां पदानामेकक्रियाऽन्वयित्वरूपम् / अथवा समर्थानां सम्बद्धार्थानां परस्परं संसृष्टार्थानां पदानां विधिः समर्थपदविधिर्बोद्धव्यः / .... नाम नाम्नैकार्थे समासो बहुलम् / 3 / 1 / 18 / नाम नाम्ना सह.परस्परान्वयरूपे ऐकार्थ्यरूपसामयें सति समाससंज्ञं. बहुलं स्यात् / लक्षणमधिकारश्चेदं सूत्रं तेन यत्र विशेषसन्ज्ञाऽभावः तत्रानेनैव समासविधिः / विस्पष्टं पटुः विस्पष्टपटुः इत्यादिः / नामेति किम् ,चरन्ति मावो धनमस्य / नाम्नेति किम्, चैत्र: पचति / क्वचिदनामापि, भाति अर्को यत्र तद् भात्य: नभः / क्वचिदनाम्नाऽपि अनुव्यचलत् / ऐकायें / 3 / 2 / 8 / / ऐकार्यमैकपद्यमेकविभक्तिकत्वं च तन्निमित्तस्य स्यादेविभक्ते Page #153 -------------------------------------------------------------------------- ________________ ( 130 ) लुक् स्यात् / पूर्वं भूतः - भूतपूर्वः / राज्ञः पुरुषः- राजपुरुषः / बहुलाधिकारात् क्वचिदिवेन समासो विभक्तेरलोपश्च जीमूतस्येव इत्यादि / समासश्चतुर्धा - अव्ययीभाव तत्पुरुष द्वन्द्व-बहुव्रीहिभेदात् / अयं च प्रायोवादः - भूतपूर्वः, हन्भूः, कारभूः, आयतस्तु, विस्पष्टपटुरित्यादीनां समस्यमानत्वेऽप्यसंग्रहात् / तथाऽपरोऽपि प्रायोवाद:पूर्वपदप्रधानोऽव्ययीभावः, उत्तरपदप्रधानस्तत्पुरुषः, उभयपदप्रधानो द्वन्द्वः, अन्यपदप्रधानो बहुव्रीहिश्चेति; उन्मत्तगङ्गमित्यादावव्ययीभावेऽपि पूर्वपदप्राधान्याभावादव्ययीभावलक्षणस्याव्याप्तेरन्यपदप्रधानरूपबहुव्रीहिलक्षणस्यातिव्याप्तेश्च, एवं सूपप्रति इत्यत्रोत्तरपदार्थप्राधान्यात् तत्पुरुषलक्षणस्यातिव्याप्तिरव्ययीभावलक्षणस्याव्याप्तिश्च, अर्धपिप्पलीत्यत्र तत्पुरुषे पूर्वपदप्राधान्यादव्ययीभावलक्षणातिव्याप्तिस्तत्पुरुषलक्षणाव्याप्तिश्च, द्वित्रा इत्यादौ बहुव्रीहौ द्वयपदाथप्राधान्याद् द्वन्द्वलक्षणस्यातिव्याप्तिर्बहुव्रीहिलक्षणस्याव्याप्तिश्च शशकुशपलाशम् इत्यत्र समाहारद्वन्द्वे समाहाररूपान्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिर्द्वन्द्वलक्षणाव्याप्तिश्च / तस्मान्नैतानि अन्यट् भावादीनां लक्षणानि, किन्तु - अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वं तत्पुरुषाधिकारपठितत्वं तत्पुरुषत्वं, द्वन्द्वाधिकार पठितत्वं द्वन्द्वत्वं, बहुव्रीह्यधिकारपठितत्वं बहुव्रीहित्वम् / विभक्ति-समीप - समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-पश्चात् - क्रम - ख्याति - युगपत् - सदृक्- सम्पत् - साकल्यान्तेऽव्ययम् / 3 / 1 / 39 / Page #154 -------------------------------------------------------------------------- ________________ (131) विभक्त्याद्यर्थेषु यदव्ययं तद् नाम्ना सहकार्ये सति पूर्वपदार्थाभिधेये नित्यं समस्यते, स समासोऽव्ययीभावसङ्घकः स्यात् / अत्र विभक्तिपदेन विभक्त्यर्थो ग्राह्यः / स्त्रीष्वधिकृत्य कथा प्रवर्तत इति वाक्येऽधिकरणरूपस्य सप्तम्या अर्थस्य द्योतकमधि अव्ययं स्त्रीनाम्ना सह समस्तम् इति 'ऐकाय इत्यनेन विभक्तेलुपि स्त्री+अघि इति स्थिते प्रथमोक्तं प्राक् / 3 / 1 / 148 / इह समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् प्र्योक्त्व्य्म्। 'द्वन्द्वैकत्वाव्ययीभावौ' इति लिङ्गानुशासनात् क्लीबत्वम्, ततश्च "क्लीबे' इति ह्रस्वे अधिस्त्रि / एवं कुमार्यामिति अधिकुमारि / नित्यसमासाधिकारेऽस्वपदेनैव विग्रहः, न तु समस्यमानाभ्यां पदाभ्याम् / समीपे- कुम्भस्य समीपम् अत्रापि सर्व पूर्वत् समुदितस्य तु विभक्तेः- . अमव्ययीभावस्यातोऽपञ्चम्याः / 3 / 2 / 2 / / अदन्तादव्ययीभावात् परस्य स्यादेरम् स्यात्, पचर्मी त्यक्त्वा / उपकुम्भम् अस्ति पश्यति वा सर्वत्राम् / 'तृतीयायां सप्तम्यां च विकल्पेन अम् कर्तव्यः' उपकुम्भेन उपकुम्भं कृतम्, उपकुम्भे उपकुम्भं निधेहि / ऋद्धराधिक्यं समृद्धिः- कुमारपालस्य समृद्धिः सुकुमारपालम् / ऋद्धेरभावो व्यृद्धि- ब्राह्मणानां व्यद्धि दुर्ब्राह्मणम् / अर्थाभावो नाम वस्तूनामभावः- लुम्पकानामभावो Page #155 -------------------------------------------------------------------------- ________________ (132) निलम्पकम् / अत्ययो नामातीतत्वं विद्यमानस्यातिक्रमः- अतीतानि शीतानि निःशीतं वर्तते / असम्प्रति- वर्तमानकाले उपभोगाभावःकम्बलस्य सम्प्रति उपभोगाभाव इति अतिकम्बलम्-कम्बलमूर्णावस्त्रं तस्यायमुपभोगकालो न भवतीत्यर्थः / पश्चात्- रथस्य पश्चादनुरथं पदातिर्याति / क्रमः-आनुपूर्वी ज्येष्ठस्य क्रमेणेति अनुज्येष्ठं गच्छन्तु भवन्तः-ज्येष्ठानुपूर्व्या गच्छन्तु इत्यर्थः / ख्यातिः-प्रथाइतिहेमचन्द्रम् इतिधर्मसूरि हेमचन्द्रस्य धर्मसूरेश्च ख्यातिरित्यर्थः / योगपद्यमेककालता चक्रेण सहककालं गदा धेहीति सचक्रम्, अत्र 'अकालेऽव्ययीभावे' इति सहशब्दस्य सादेशः / सदृग्व्रतेन सदृशमिति सव्रतम् / सम्पत्-अनुरूप आत्मभाव:- साधूनां ब्रह्मणः सम्पदिति सब्रह्म-साधूनां सम्पन्नं ब्रह्मेत्यर्थः / साकल्यमशेषता-सतृणमभ्यवहरति न किञ्चित् त्यतीत्यर्थः / अन्तःसमाप्तिः सपिण्डैषणमधीते पिण्डैषणापर्यन्तमधीत इत्यर्थः / योग्य्ता-चीप्सा-न्तिवृत्ति-saadRshye। 3 / 1 / 40 / एष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सह समस्यते, सच समासोऽव्ययीभावसञ्जकः स्यात् / योग्यता- रूपस्य योग्यमनुरूपं चेष्टते / वीप्सा अर्थमय प्रति प्रत्यर्थम् / शक्तिमनतिक्रम्य पठतीति यथाशक्ति / शीलस्य सादृश्यम्-सशीलमनयोः smaanshiiltetyrthH| य्थाऽथा।3।1।41 / Page #156 -------------------------------------------------------------------------- ________________ ( 133 ) थाप्रत्ययरहितं यथेत्यव्युत्पन्नं नाम नाम्ना सह समस्यते pUrva'padArthAbhidheye / यथावृद्धं श्राद्धान् आमन्त्रयस्व-ये ये वृद्धास्तान् इत्यर्थः / अथेति किम्, यथा चैत्रस्तथा मैत्रः / पूर्वेणैव सिद्धे - सादृश्यप्रतिषेधार्थं सूत्रम् / 1 यावदिय / 3 / 1 / 31 / यावदित्यव्ययमवधारणे वर्तमानं नाम्ना सह समस्यते स च * समासो ऽव्ययीभावसन्ज्ञकः स्यात् / यावदमत्रं श्राद्धान् भोजय- यावन्त्यमत्राणि सम्भवन्ति तावतो भोजयेत्यर्थः / नित्यं प्रतिनाऽल्पे / 3 / 1 / 37 1 अल्पार्थे वर्तमानेन प्रतिना सह नाम समस्यते स चाव्ययी-भावः / शाकस्याल्पत्वं शाकप्रति / सूपप्रति / इत्यव्ययीभावसमासप्रकरणम् / अथ तत्पुरुषः / श्रितादिभिः / 3 / 1 / 62 / द्वितीयान्तं नाम श्रितादिभिर्नामभिः सह समस्यते, स च समासस्तत्पुरुषसंज्ञः स्यात् / जिनं श्रितः जिनश्रितः / संसारमतीतः संसारातीतः / नरकं पतितः नरकपतितः / पादलिप्तं गमी पादलिप्तगमी / तुहिनमत्यस्तः तुहिनात्यस्तः / प्राप्तापन्नौ तयाऽच्च / 3 / 1 / 63 / Page #157 -------------------------------------------------------------------------- ________________ (134) तया द्वितीयान्तेन नाम्ना प्राप्ताऽऽपन्नौ समस्येते, स च समासस्तत्पुरुषसज्ञः स्यात् / तत्सन्नियोगे चानयोरन्तस्याऽकारादेशः स्यात् / जीविकां प्राप्तः प्राप्तजीविकः / जीविकामापन्नःआपन्नजीविकः / अद्वचनं स्त्रीलिङ्गार्थम् / प्राप्ताजीविका / आपबाजीविका / श्रितादित्वाच्च जीविकां प्राप्तः जीविकाप्राप्तः, जीविकामापन्नः जीविकापन्नः / द्वितीया खट्वा क्षेपे / 3 / 1 / 59 / खट्वेति द्वितीयान्तं नाम नाम्ना सह समस्यते क्षेपे गम्ये / क्षेपो निन्दा स च समासार्थः, तेन विभाषाधिकारेऽपि नित्यसमास एवायम् / खट्वारोहणं च विमार्गप्रस्थानस्योपलक्षणं तेन सर्वाविनीतशिरोमणिः खट्वारूढशब्देनोच्यते / खट्वामारूढः खट्वारूढो जाल्मः-अपथप्रस्थित इत्य्र्थ्ः। कारकं कृता / 3 / 1 / 68 / कर्तृकरणरूपं कारकं तृतीयान्तं कृदन्तेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् / आत्मना कृतमात्मकृतम् / कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति न्यायेन नखैर्निर्भिन्नःनखनिर्भिन्नः / परशुना च्छिन्नः-परशुच्छिन्नः / ___ तृतीया त्त्कृतैः। 3 / 1 / 65 / तृतीयान्तं नाम तत्कृतैर्गुणवचनैर्नामभिः सह समस्यते / तत्कृतैरिति तदर्थकृतस्तेन तृतीयान्तार्थकृतैर्गुणवचनैरिति ग्राह्यम् / Page #158 -------------------------------------------------------------------------- ________________ ( 135 ) शङ्कुलया खण्ड: - शङ्कुलाखण्ड: - इत्यर्थः / किरिणा काणः - किरिकाणः / तत्कृतैरिति किम्, अक्ष्णा काणः / शकुलया कृतः खण्ड धान्येनार्थः - धान्यार्थः / चतुर्थी प्रकृत्या / 3 / 1 / 70 / चतुर्थ्यन्तं विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह मृत्तिका - घटमृ यूपाय दारु समस्यते स च समासस्तत्पुरुषः स्यात् / घटाय त्तिका / कुण्डलाय हिरण्यम् - कुण्डलहिरण्यम् / यूपदारु / हितादिभिः / 3 / 1 / 71 / चतुर्थ्यन्तं नाम हितादिभिर्नामभिः सह समस्यते / साधुभ्यो हितम् - साधुहितम् / श्राद्धाय सुखम् - श्राद्धसुखम् / श्राविकायै रक्षितम्-श्राविकारक्षितम् / भूताय बलि:- भूतबलिरित्यादिः / तदर्थार्थेन / 3 / 1 / 72 / चतुर्थ्यन्तं नाम तदर्थेन चतुर्थ्यर्थेनार्थशब्देन सह नित्यं समस्यते, स च समासस्तत्पुरुषः / वाच्यलिङ्गता / कुमारपालायेदम्-कुमारपालार्थमिदं राज्यम् / श्राद्धायेयं यवागूः - श्राद्धार्था यवागूः / उदकायायम् - उदकार्थो घटः / पञ्चमी भयाद्यैः / 3 / 1 / 73 / पञ्चम्यन्तं नाम भयाद्यैर्नामभिः सह समस्यते स च समासः तत्पुरुषः स्यात् / नरकेभ्यो भयम् - नरकभयम् / धर्मादपेतः Page #159 -------------------------------------------------------------------------- ________________ (136) धर्मापेतः / सुखापेतः / क्ल्प्नाप्रौद्ध्ः। अधर्माद् जुगुप्सुः-अधमजुगुप्सुः / सुखपतित इत्यादिः / __ क्तेनासत्वे / 3 / 1 / 74 / असत्त्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तप्रत्ययान्तेन नाम्ना सह समस्यते, स च तत्पुरुषः / स्तोकान्मुक्तः / अन्तिकादागतः / अभ्याशादागतः / दूरादागतः / विप्रकृष्टादागतः / कृच्छ्रान्मुक्तः / ' असत्त्वे उसेः / इत्यलुक्समासः / ' परःशताद्या निपातनाद् ज्ञेयाः ' शतात् परे, सहस्रात् परे, लक्षात् परे; परः शताः, परस्सहस्राः, परोलक्षा इत्यादयः / / षष्ठ्ययत्नाच्छेषे / 3 / 1 / 76 / शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते, न चेत् स शेषो यत्नाद् विहितः स्यात् / कर्मसज्ञायां सिद्धायां पक्षे च कर्माविवक्षायां सम्बन्धमात्रविवक्षया षष्ठ्यां सिद्धायां सत्यां या सूत्राप्यस्य कर्मसञ्ज्ञा विकल्पिता पक्षे च षष्ठी कृता -सा सर्वा षष्ठी यत्नषष्ठी, यत्नात् शेषे षष्ठी जातेति यत्नशेषषष्ठी कथ्यते / ' नाथः , ' स्मृत्यर्थदयेशः ' इत्यादिना यत्नाद् विहितः शेषः-यत्नशेष इत्यर्थः, तं यत्नशेषं वर्जयित्वा या षष्ठी तदन्तं नाम समस्यत इत्यर्थः / राज्ञः पुरुषः-राजपुरुषः / गृहस्थानां गृहम्-गृहस्थगृहम् / गवां क्षीरम्-गोक्षीरम् / अयत्नादिति किम्, मातुः स्मारकः, सर्पिषो नाथकः अत्र संम्बन्धषष्ठी, न कृद्न्त्र्म्निमित्ता। Page #160 -------------------------------------------------------------------------- ________________ (137) कृति / 3 / 1 / 77 / 'कर्मणि कृतः / ' कर्तरि / एतत्सूत्रद्वयेन कृत्प्रत्ययनिमित्ता या षष्ठी उका तदन्तं नाम नाम्ना सह समस्यते / सिद्धसेनस्य कृतिः-सिद्ध्सेन्कृतिः। गणधराणामुक्तिः-गणधरोक्तिः / इध्मवृश्चनः / पलाशशातनः / - सप्तमी शौण्डायैः / 3 / 1 / 88 / सप्तम्यन्तं नाम शौण्डादिभिर्नामभिः सह समस्यते, सच तत्पुरुषसज्ञः स्यात् / अक्षेषु शौण्ड:-अक्षशौण्डः, इह शौण्डशब्दो व्यसने वर्तते / अंक्षधूर्तः / अक्षकितवः / वृत्तौ प्रसक्तिक्रियाया अन्तर्भावाद् अक्षादिष्वधिकरणे स्प्त्मी। बहुवचनमाकृतिगणार्थम् / 'काकाद्यानां क्षेपे गम्यमाने समासो वाच्यः' तीर्थ काक इव-तीर्थकाकः इत्यादि / 'पात्रेसमितादयो निपातनात् साधवः' पात्रे एव समिता न तु कायें इति पात्रेसमिताः, पात्रेबहुलाः, गेहेशूर इत्याद्य्ः। अनावाहितः-आहिताग्निरित्यादौ पूर्वप्रयोगः क्वचिद् द्रष्टव्यः / नञ् / 3 / 1 / 51 / नमिति नाम नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् / नञ् द्विविधः, यदुक्तम् उभौ नौ समाख्यातौ पर्युदासप्रसज्यको / पर्युदासः सद्गग्राही प्रसज्यस्तु निषेधकृत् // 1 // Page #161 -------------------------------------------------------------------------- ________________ ( 138 ) प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता / पर्युदासः स विज्ञेय उत्तरपदगतो नञ् // 2 // अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता / प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् // 3 // न मनुष्यः - अमनुष्यः, न सूर्य पश्यन्तीति - असूर्यम्पश्या राजदाराः / पुनरपि तत्सदृश- तद्विरुद्ध-तदन्य- तदभावभेदात् स नञ् चतुर्धा / न ब्राह्मणः अब्राह्मण: ब्राह्मणसदृश इत्यर्थः / न धर्मोऽधर्मः तद्विरुद्ध इत्यर्थः / न वायुः अवायुः वायुभिन्नः पदार्थ इत्यर्थः / न वचनमवचनं वचनाभाव इत्यर्थः / प्रथमत्रयाणां पर्युदासे चतुर्थस्य प्रसज्ये चान्तर्भावः / नञत् / 3 / 2 / 125 / नञशब्दस्य स्थाने अकारादेशः स्यादुत्तरपदे परे / अब्राह्मणः । अहिंसा / असत्यम् / अस्तेयम् / नखादयः / 3 / 2 / 128 / नखादयः शब्दा अकृतनञकारादेशा निपात्यन्ते / नास्य खं विद्यते इति नखः / न भ्राजत इति नम्राट् / न पातीति नपात् / न विदन्तीति नवेदाः / सत्सु साधुः सत्यः, न सत्यः असत्यः, न असत्यः नासत्यः / न मुञ्चतीति नमुचिः / नास्य कुलमस्तीति नकुलः / न पुमान् न स्त्रीति नपुंसकः / न क्षरति क्षीयते वेति नक्षत्रम् / न क्रामतीति नः / नास्मिन् अकं दुःखमस्तीति Page #162 -------------------------------------------------------------------------- ________________ नाकः / न विद्यन्ते नाः श्रियः छन्दांसि वा यस्येति नग्नः / न गच्छतीति नगः / न अगः नागः / एवं नमेरुः, ननान्दा, नभागः, नान्तरीयः / नवाद इत्यादयः / / अन् स्वरे / 3 / 2 / 129 / . स्वरादावुत्तरपदे परे ननित्यस्य अनित्यादेशः स्यात् / न विद्यते अन्तो यस्येति अनन्तः / न अश्वः-अनश्वः / ने अज्:अन्ज्ः। ' इति नन्समासप्रकरणम् / . विशेषणं विशेष्येणैकार्थ कर्मधारयश्च / 3 / 1 / 96 / भेदकं विशेषणं, भेद्यं विशेष्यम् / भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नथें वृत्तिरैकार्थ्यं सामानाधिकरण्यम् / विशेषणवाचि नाम विशेष्यवाचिना समानाधिकरणेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषसज्ञः सन् कर्मधारयसब्ज्ञः स्यात् / नीलं च तदुत्पलं चेति नीलोत्पलम् / रक्तं च तत् कमलं च रक्तकमलम् / कृष्णा चासौ शाटी च कृष्णशाटी / पुमांश्चासौ गौश्च पुङ्गवः / विशेषणमिति किम् ,तक्षकः सर्पः / विशेष्येणेति किम्, लोहितः तक्षकः / विशेषण-विशेष्ययोः सम्बन्धिशब्दत्वेनैकतरो. पादानेनैव सिद्धे उभयोरुपादानं परस्परव्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यात् / Page #163 -------------------------------------------------------------------------- ________________ ( 140 ) उपमानं सामान्यैः / 3 / 1 / 101 / उपमीयतेऽनेनेत्युपमानम् / उपमानवाचि नामैकार्थी सामान्य- वाचिभिरेव नामभिः समस्यते स च तत्पुरुषः सन् कर्मधारयः - स्यात् / उपमानोपमेयो भयगतसाधारणधर्मः सामान्यम् / शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा / घनश्यामः / उपमानमिति किम्, देवदत्तः श्यामा । सामान्यैरिति किम्, पर्वता इव बलाहकाः / उपमेयं व्याघ्राद्यैः साम्यानुक्तौ / 3 / 1 / 102 / उपमेयवाचि नाम सामर्थ्यादुपमानवाचिभिर्व्याघ्रादिभिः सह समस्यते स च तत्पुरुष कर्मधारयसञ्ज्ञः स्यात् / न चोपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते / व्याघ्र इव व्याघ्रः, पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः / पुरुषसिंहः / साम्यानुक्ताविति किम, पुरुषो व्याघ्र इव शूरः / पुंवत् कर्मधारये / 3 / 2 / 57 / 1 उन्तवर्जा परतः स्त्री कर्मधारये समासे रूयेकार्थे उत्तरपदे परे पुंवद् भवति / प्रतिषेधनिवृत्त्यर्थमिदम् / कल्याणी चासौ प्रिया चकल्याणप्रिया / मद्रिका चासौ भार्या च मद्रकभार्या / माथुरवृन्दारिका / चन्द्रमुखभार्या / ङस्युक्तं कृता / 3 / 1 / 49 / Page #164 -------------------------------------------------------------------------- ________________ (141) कृत्प्रत्ययविधायके सूत्रे उसिना पञ्चम्यन्तेन नाम्ना यदुक्तं तद् स्युक्तम् / ङस्युक्तं नाम कृत्प्रत्ययान्तेन नाम्ना सह नित्यं समस्यते, स च समासस्तत्पुरुषसञो भवति / कुम्भं करोतिकुम्भकारः / शरलावः / 'तृतीयोक्तं तु वा समस्यते' मूलकोपदंश मुक्ते, मूलकेनोपदशं भुङ्क्ते वा / प्रादयो गत्याद्यर्थे प्रथमान्तेन, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तेन, अवादयः क्रुष्टाद्यर्थे तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थे चतुर्थ्यन्तेन, निरादयः क्रान्ताद्यर्थे पञ्चम्यन्तेन समस्यते, स च स्मास्स्त्त्पुरुस्स्ः। प्रगत आचार्य्ः-प्राचार्य्ः। खट्वामतिक्रान्तः-अतिखट्वः / कोकिलया अव्क्रुस्स्त्त्ः-अव्कोकिल्ः। अध्ययनाय परिग्लान:-पर्यध्ययनः / कौशाम्ब्या निष्क्रान्तःनिष्कौशाम्बिः / सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् / 3 / 1 / 99 / . अनेकस्य कथन्चिदेकत्वं समाहारः / सल्यावाचि नाम परेणं नाम्ना सह समस्यते, सञ्जाविषये तद्धितविषये उत्तरपदे च परे समाहारेऽभिधेये च, स च तत्पुरुषः कर्मधारयश्च स्याद्; अयमेव समासोऽसञ्ज्ञायां द्विगुश्च स्यात् / सञ्जाविषये- पञ्च च ते ग्रामाश्च-पञ्चग्रामाः, सप्तर्षयः / तद्धितविषये-द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः, पन्चनापितिः / उत्तरपदे- पञ्च गावो धनमस्य पञ्चगवधनः, dshgraamdhnH। समाहारे-पञ्चानां पूलानां समाहारःपञ्चपूली, पन्चफली / समाहारे चेति किम् , अष्टौ प्र्व्च्न्मात्र्ः। Page #165 -------------------------------------------------------------------------- ________________ (142) कोः कत् तत्पुरुषे / 3 / 2 / 130 / स्वरादावुत्तरपदे परे तत्पुरुषसमासे कुशब्दस्य कदादेशः स्यात् / कुत्सितमन्नम्-कदन्नम् / कदश्वः / रथ-चदे / 3 / 2 / 131 / कुशब्दस्य रथे वदे चोत्तरपदे कदादेशः स्यात् / कद्रयः / कद्वदः / काऽक्ष-पथोः / 3 / 2 / 134 / कुशब्दस्य कादेशः स्यादनयोः परयोः / काक्षः / कापथः / 'पुरुषे वा' कापुरुषः, कुपुरुषः / 'अल्पार्थस्यापि कोः काऽऽदेश कामधुरम् अल्पमधुरमित्यर्थः / का-कवौ वोष्णे / 3 / 2 / 137 / - उष्णे उत्तरपदे का-कवौ वाऽऽदेशौ स्याताम्। ईषदुष्णम्कोष्णम्, कवोष्णम् / पक्षे यथाप्राप्तमिति तत्पुरुषे क्दुस्स्न्न्म्। . बहुव्रीहौ कूस्स्न्न्ः। परतः स्त्री पुंवत् स्येकार्थेऽनूङ् / 3 / 2 / 49 / अन्यतो विशेष्यवशात् स्त्रीलिङ्गः स्त्रियां वर्तमाने तुल्याधिकरणे उत्तरपदे परे पुंवत् स्यात् / न तून्ग्न्त्ः। दर्शनीया भार्या यस्य स दर्शनीयभार्यः / पट्वी भार्या यस्य स पटुभार्यः / परतः स्त्रीत्यादि किम् , गङ्गाभार्यः, गृहिणीनेत्रः / अनूङिति किम् , ब्र्ह्म्ब्न्धूमार्य्ः। Page #166 -------------------------------------------------------------------------- ________________ (143) क्यङ्-मानि-पित्तद्धिते / 3 / 2 / 50 / क्यङ्प्रत्यये मानिनि चोत्तरपदे परे पित्तद्धिते च परत: स्त्री पुंवत् स्याद् , अनूङ् / श्येनी इवाचरति-श्येतायते, एनीवाचरतिएतायते / दर्शनीयां मन्यते-दर्शनीयमानी अयमस्याः / दर्शनीयकल्पा / अजथ्यं यूथम् / . नाप्पियादौ / 3 / 2 / 53 / पूरण्यप्प्रत्ययान्ते स्त्रयेकार्थे उत्तरपदे प्रियादौ च पुंवद्भावो न भवति / कल्याणी पञ्चमी यासु ताः कल्याणीपञ्चमा रात्र्य्ः। कल्याणीप्रिया यस्य स कल्याणीप्रियः / एवं प्रियासुभगः, भव्याप्रियः / प्रिया, भक्ति, मनोज्ञा, सुभगा, दुर्भगा, क्षान्ता, कल्याणी, 'चपला, सचिवा, समा, वामा, कान्ता, बाला, तनया, दुहित, स्वस इत्यादिप्रियाद्य्ः। तद्धिताककोपान्त्यपूरण्याख्याः / 3 / 2 / 54 / तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्स्यो यासां ताः पूरणप्रत्ययान्ताः सज्ञाश्च परतः स्त्री पुंवद् न भवति / मद्रिका भार्या यस्य स म्द्रिकामाय्ः। लाक्स्सिकाभार्य्ः। अककारिका भार्या यस्य स कारिकामायः, हारिकामार्य्ः। पूरणीद्वितीया भार्या यस्य स द्वितीयभार्यः, प्न्य्च्मीभार्य्ः। आख्यादत्ता भार्या यस्य स दत्ताभार्यः / तद्धिताकविशेषणं किम्, पाका मार्या यस्य स पाकभार्यः / स्वाङ्गाद कीर्जातिश्चामानिनि / 3 / 2 / 56 / Page #167 -------------------------------------------------------------------------- ________________ (144) स्वाङ्गाद विहितो यो ङोस्तदन्तो जातिवाची च परतः स्त्री पुंवद् न भवति, मानिनि परे न / दीर्घकेशी भार्या यस्य स दीर्घकेशीभार्यः / एवं च्न्द्र्मुखीभार्य्ः। जातिः- ब्राह्मणी भार्या यस्य स ब्राह्मणीभार्यः / अमानिनीति किम् , दीर्घकेशमानिनी / कठमानिनी इत्यादि। तद्धितः स्वरवृद्धिहेतुररक्तविकारे / 3 / 2 / 55 / स्वरस्थानाया वृद्धेहेतुभूतो रक्तविकाराच्चान्यत्रार्थे विहितो यस्तद्धितस्तदन्तः परतः स्त्री पुंवद् न भवति / मैथिली भार्या यस्य स मैथिलीभार्यः / एवं माथुरीमार्यः / वैदर्भीभार्यः / तद्धित इति किम् , कुम्भकारी मार्या यस्य स कुम्भकारभार्यः / वृद्धिहेतुरिति किम्, शोभनतरा भार्या यस्य स शोभनतरभार्यः / अन्ये तु वृद्धिहेत्वोस्तद्धितप्रत्यययोः ब्णितोरेव प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीमार्यः इत्यादिर्भवति / अरक्तेति किम् , कषायेण रक्ता काषायी, काषायी वृहतिका यस्य स काषायवृहतिकः, लोहस्य विकारो लौही, सा ISA यस्य स लौहेषः / इति तत्पुरुषसमासपकरणम् / Page #168 -------------------------------------------------------------------------- ________________ . (145) अथ बहुव्रीहिसमासप्रकरणम् / एकार्थे चानेकं च / 3 / 1 / 22 / एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थं समानाधिकरणमिति यावद् / एकमनेकं चैकार्थी नामाव्ययं च नाम्ना सह समस्तं भवति द्वितीयाद्यन्तस्यान्यपदस्यार्थे वाच्ये सति स च समासो बहुत्रीहिसको भवति / प्राप्तमुदकं यमसौ प्राप्तोदको ग्रामः, ऊढो रथो येन स ऊढरथोऽनड्वान्, उपहृतो बलिर्यस्मै स उपहृतबलिर्यक्ष:, उद्धृत ओदनो यस्याः सा उद्धृतौदना स्थालि, श्रीसः पुरुषा यस्मिन् स वीरपुरुषो रणः, चित्रा गावो यस्य स चित्रदेवदत्तः / अनेकं शोभना सूक्ष्मा जटा केशा यस्यासौ सुसूक्ष्मजटकेशः, सुलभमजिनं वासो यस्मिन् तत् सुलभाजिनवासः क्षेत्रम् । अव्ययम्- उच्चैर्मुखं यस्य स उच्चैर्मुखः, एवं नीचैर्मुखः, कर्तुकामः, अन्तरङ्गम् / व्यधिकरणत्वेनाव्ययस्य प्राप्त्यभावाद् चपदेन तदनुकर्षणम् / बहुव्रीहिर्द्विविधः - तद् गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च / प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुणसंविज्ञानो यथा लम्बकर्णश्चैत्रः; यत्र न ज्ञायते सोऽतद् गुणसंविज्ञानो यथा पीत-समुद्रः / 'उष्ट्रमुखादयो बहुव्रीहिसमासान्ता निपातनाद वेदितव्याः " उष्ट्रस्य मुखभित्र मुखं यस्य स उष्ट्रमुखः, अत्र व्यधिकरणसमासो मुखशब्दस्येवशब्दस्य च लोपश्च निपातनात् विधेयः / एवं 10 Page #169 -------------------------------------------------------------------------- ________________ हरिणाक्षी, मनाइयोधस्मिन् गणे एव्याः / प्रादिपूर्व धातुजं पदं समस्यते, विकल्पेन उत्तरपदलोपश्च / प्रपतितानि पर्णानि यस्य स प्रपर्णः, न विद्यमानः पुत्रो यस्य स अपुत्रः, पक्षे अपतितपर्णः, अविद्यमानपुत्र इति / सहस्तेन / 3 / 1 / 24 / तुल्ययोगे विद्यमानार्थे च वर्तमानं सहेति नाम तृतीयान्तेन नाम्ना समस्यते, अन्यपदार्थे स च बहुव्रीहिः / तुल्ययोगो द्र्व्य्गुन्न्क्रिय्या। पुत्रेण सह गोमान सपुत्रो गोमान् , पुत्रेण सह स्थूलः सत्रः स्थूलः, पुत्रेण सहागतः सपुत्र आगतः / विद्यमानता-सह कर्मणा वर्तत इति सकर्मा जीवः, सलोमकः पुरुस्स्ः। सहेति किम्साकं पुत्रेण / ____ सहस्य सोऽन्यार्थे / 3 / 2 / 143 / - उत्तरपदे परे बहुव्रीहौ सहस्य स आदेशो वा स्यात्। सपुत्रः, स्च्छात्र्ः। विशेषण-सर्वादि-संख्यं बहुव्रीहौ / 3 / 1 / 150 / विशेषणं सर्वादि संख्यामचि च बहुव्रीहौ प्राग् निरतति / चित्र, कालकण्ठः, मोक्षबुद्धिः, सर्वशुक्लः, त्रिकृष्णः / प्रियशब्दो . वा प्राग निपतति' गुडप्रियः, प्रियगुडः / gar3हवादिभ्यः / 3 / 1 / 156 // Page #170 -------------------------------------------------------------------------- ________________ (147) ... एम्यः सप्तम्यन्तं बहुवीहौ वा प्राक् निपतति / विशेषणत्वात् सप्तम्यन्तस्य पूर्वेण पूर्व निपाते नित्यं प्राप्ते योगो बिकल्पार्थः / कण्ठेगडः गडकण्ठः / 'प्रहरणार्थादिन्द्वादिगणाच्च सप्तम्यन्तं प्राक् न निपतति असिपाणिः, इन्दुमौलिः / ताः / 3 / 1 / 151 / तान्तं बहुव्रीही सर्वत्र प्राक् प्रयोक्तव्यम् / कृतकटः / 'आहिताग्न्यादिषु तु क्तान्तं वा प्राक् प्रयोजनीयम्' आहितामिः, भग्न्याहितः / एवं 'प्रहरणार्थादपि क्तान्तं विकल्पेन पूर्व पातनीयम् उद्यतामिः, अस्युद्यनः / उद्यतमुशलः, मुसोबत इत्यादि / "मातिवाचि-कालवाचि-सुखादिभ्योऽपि क्तान्तं वा पूर्व पातनीमम खजूरजग्धी, मासजाता, सुख्नाता। पक्षे जग्धखजूरा, नातमासा, नात्सुखा। .... द्विपदाद् धर्मादन् / 7 / 3 / 141 / धर्मशब्दान्ताद द्विपदाद बहवीहेरन भवति / शोमनो मा~ 'यस्य स सुधर्मा जइन्ः। द्विपदादिति किम्- परमः स्वो धर्मों यस्य स परमस्वधर्मः / जायाशब्दस्य बहुव्रीहौ जानिरादेशो वक्तव्यः / युवतिनानिः / . . : ... ..... सुपूत्युत्सुरभेर्गन्धादिदुः गुणे / 7 / 3 / 144 / / एभ्वः पराद् गुणाथै वर्तमानाद् गन्धशब्दाद् बहुव्रीहो इद् मवति / मुगन्धि, पूनिगन्धि, उद्गन्धि, सुरमिगन्धि वस्तु / गुण . . . Page #171 -------------------------------------------------------------------------- ________________ इति किम्- द्रव्येऽथें वर्तमानाद् न भवति शोभना गन्धा द्रव्याणि यस्य स सुगन्ध आपणिकः / 'आहार्ये गुणे वा इद् वक्तव्यः' शोभनो गन्धो यस्य तत् सुगन्धि सुगन्धं shriirm। 'अल्पार्थाद् गन्धशब्दाद् विकल्पेनेद् वाच्यः' सूपगन्धि, घृतगन्धि भोजनम् / 'उपमानार्थात् माद् गन्धशब्दादपि उत्पलगन्धि मुखम् / 'सम्पूर्वात् प्रपूर्वाच्च जानुशब्दस्य बहुव्रीहौ जुज्ञावादेशौ वाच्यौ' संज्ञः, संज्ञः, प्रजुः, प्रज्ञः / 'मन्दाल्पाभ्यां पराद् मेधाशब्दस्यापि बहुव्रीहौ अस् समासान्तो वाच्यः' मन्दा मेधा यस्यासौ मन्दमेधा एवमल्पमेधाः / स्त्रियाम्धसो n / 7 / 3 / 169 / / . स्त्रियां वर्तमानस्योधसो बहुव्रीहौ न स्यात् / कुण्डमिवोधी यस्याः सा कुण्डोध्नी गौः। स्त्रियामिति किम्- कुन्न्द्दोधागोमात्र्ः। 'खर-खुरशब्दात् परस्य नासिकाशब्दस्य सज्ञायां नसादेशः स्यात् खरणाः, खुरणाः / 'उपसर्गात् परस्य नासिकाया नसादेशो वाच्यो अदुव्रीहौ' प्रणसं मुख्म्। 'वेरुषसर्गात्तु नासिकाया खु-ख-या आदेशा बोध्याः विगता नासिका यस्यासौ विखुः, विखः, विनः / धनु:शब्दस्य बहुव्रीहौ धन्वन् वक्तव्यः' पुष्पधन्वा / सक्थ्यक्ष्णः स्वाङ्गे / 7 / 3 / 126 / साहायौ~ यो सक्थ्यक्षी तदन्ताद् बहुव्रीहेष्टो भवति / दीर्घसाथी, विशालाक्षी / स्वाङ्ग इति किम्- दीर्घसक्थि शकटम् / प्रमाणीसंख्याद् DA / 7 / 3 / 128 / Page #172 -------------------------------------------------------------------------- ________________ प्रमाण्यन्ताले सत्याच जाहले मति ने स्त्रीप्रमाणा गृहस्थाः, द्वित्राः / जातेरीयः सामान्यवति / 7 / 3 / 139 / जात्यन्ताद् बहुव्रीहेरीयो भवति saamaanyaashrye'nypdaayeN| वैश्यनीतीचा, क्षविधनातीयः / सामान्यवतीति किम्- बहुजातिप्रामः / 'हस्स्यादिव दुपमानात् परस्य सोः संख्यायाध परस्म बहुमीही पादस्य पाद् वक्तव्यः व्याघ्रपाद् / सुपाद् / द्विपाद् / इति भुमोरिस्मास्प्क्र्न्न्म्। ऋ Page #173 -------------------------------------------------------------------------- ________________ (190), अथ द्व्न्द्व्स्मास्प्र्क्र्न्न्म्|... चार्थे द्वन्द्वः सहोक्तौ / 3 / 1 / 117 // चार्थे वर्तमानं नाम नाम्ना सह सहोक्तिविषये समस्यते, स च समासो द्वन्द्वसनो भवति / समुच्चयान्वाचयेतरेतरसमाहारभेदात् चतुर्विधश्चार्थः / अनेकस्य क्रियाकारकादेरेकस्मिन्नर्थे तुल्यबलतया दौकनं समुच्चयः / यथा विप्रः पठति पचति च, चैत्रो मैत्रश्च पठति / गुणप्रधानभावमात्रविशेषः 'समुच्चय एवान्वाचयो यथा हे बटो भिक्षामट, गां चानय / समुच्चयान्वाचयरूपे चार्थेऽन्योन्यापेक्षाभावाद् न भवति समासः / द्वयोस्तु इतरेतरसमाहारयोर्भवति / अन्योन्यसापेक्षाणामेव द्रव्याणामुद्भूतावयवभेदसमूह इतरेतरयोगः / अजयपालश्च विजयपालश्च जीवादिपदार्थ जानीत इति अजयपालविजयपालौ जीवादिपदार्थ जानीतः / धवश्च प्लक्षश्च धवलक्षौ, धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः; अत्रावयवानामुद्भूतत्वात् तन्निबन्धनं द्वित्वं बहुत्वं च भवति |न्य्ग्भूताव्य्व्भेद्ः समूहः समाहारः / धवश्च खदिरश्चानयोः समाहारः धवखदिरम्, घवश्च पलाशश्च न्यग्रोधश्चैषां समाहारः धवखदिरन्यग्रोधम् / अत्रावयवानां न्यग्भूतत्वात् समुदायस्य च प्राधान्यात् त्स्यैक्त्वाच्चैक्व्च्न्म्। पदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः / चैत्रमैत्रौ Page #174 -------------------------------------------------------------------------- ________________ (151) घटं कुचैन्द्रो द्वर्थी मैत्रशब्दोऽर्थः चकारेण तु लक्ष्यतेऽयमर्थः / समानानामर्थेनैकः शेषः / 3 / 1 / 118 / समानार्थानां शब्दानां सहोत्तौ गम्यमानायामेकः शिष्यते '-र्थादन्ये लुप्यन्ते / वक्रश्च कुटिलश्व वक्रौ कुटिलो वा / अ समानानामिति किम् - प्लक्षन्यग्रोधौ / सहोक्ताविति किम् - वक्रध कुटिलश्च दृश्यः / स्यादावसंख्येयः / 3 / 1 / 119 / / सर्वस्यां स्यादौ विभक्तौ तुल्यरूपाणां सहोकौ गम्यमाना यामेकः शिष्यते, संख्येयवाचि शब्दरूपं वर्जयित्वा / अक्षश्च शकटः, अक्षश्च देवनः, अक्षश्च विभीतक इति अक्षाः / एवं घटाः पटा देवा इत्यादयः / 'त्यदादिभिरन्येन सहोत्तौ त्यदादिरेवैकः शिष्यते सच चैत्रश्व तौ / 'भ्रात्रर्थस्य स्वस्रर्थेन सहोत्तौ भ्रात्रर्य एकः शिष्यते " 'पुत्रार्थस्य दुहित्रर्थेन सहोत्तौ पुत्रार्थश्चैकः शिष्यते' भ्राता च स्वसा च भ्रातरौ पुत्रश्च दुहिता च पुत्रौ / 'मातृशब्देन सहोत्तौ पितृशब्द एको वा शिष्यते' माता च पिता च पितरौ मातापितरौ वा / , वृद्धो यूना तन्मात्रभेदे / 3 / 1 / 124 / वृद्धप्रत्ययान्तस्य युवप्रत्ययान्तेन सहोकौ वृद्धप्रत्ययान्त एकः शिष्यते तन्मात्रभेदे एव न तु प्रकृतिभेदेऽर्थभेदे वाऽन्यस्मिन् भेदे Page #175 -------------------------------------------------------------------------- ________________ सति / गायव गोषणच गाग्यौं / तम्मात्रभेद इति किम्गार्यवास्यायनौ / पुरुषः खिया / 3 / 1 / 126 / पुरुषशब्दः प्राणिनि पुंसि वर्तते / रूढस्त्रीवाचिना सहोक्तो पुरुष एकः शिष्यते, तन्मात्रभेदे / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / 'क्लीव नामाक्लीबेन सहोतावेकं शिष्यते तन्मात्रभेदे, तच शिष्टमेकार्थ वा भवति' शुक्लं च शुक्लश्च शुक्ले वा। विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः / 3 / 1 / 130 / ___ द्रव्यं गुणक्रियांवत् / विरोधिवाचिनामद्रव्यांणां स्वजातीयैरेवारब्धो द्वन्द्व एकार्थो वा भवति / सुखं च दुःखं च सुखदुःखे सुखदुःखं वा / प्राणितूर्याङ्गाणाम् / 3 / 1 / 137 / प्राणितूर्ययोरङ्गार्थानां स्वजातीयारब्धो द्वन्द्व एकार्थों नित्यं भवति / कर्णनासिकम् / मार्दगिकपाणविकम् / सेनाङ्गवाचिनां क्षुद्रजन्तुवाचिनां च स्वैर्द्वन्द्व एकार्थो नित्यं भवति / रथाश्चाश्वाश्च स्थाश्वम् , यूकालिक्षम् / 'येषामध्येतृणां निकटः पाठस्तेषां स्वैर्द्वन्द्व एकार्थः स्यात् , पदकक्रमकम् / 'जातिवैराणामपि' अहिनकुलम् / यतिब्राह्मणम् / पाच्यशूद्रस्य / 3 / 1 / 143 / यैर्मुक्ते पात्रं संस्कारेण शुध्यति ते शूद्राः, पात्रमहन्तीति Page #176 -------------------------------------------------------------------------- ________________ (151) चायाः / पात्राशूद्रवाचिनां स्वैर्द्वन्द्र एकापतिः / तसायस्कारम् / रजकतन्तुवायम् / एकवद्भावे नपुंसकत्वं यदुक्तम्" द्वन्द्वैकत्वाऽभ्ययीभावौ क्रियान्ययविशेषणे / कृत्याः क्तानाः खलञिनः भावे आ त्वात् समूहः " // 1 // द्वन्द्वैकत्वम् - सुखदुःखम् / अव्ययीभावः- दण्डादण्डि / क्रियाया अन्ययस्य च यद् विशेषणं तद्वाचि नाम-साधु पचति, प्राग रमणीयम् / मावे विहिताः कृत्यः, तप्रत्ययः, आनेति कान- आनशौ, अनडपि इत्येते प्रत्ययाः तदन्तं च- चैत्रेण कार्य कर्तव्यं कृतं पेचानं पच्यमानं लवनं स्थानं इत्यादयः / खलप्रत्ययान्तम्- दुराढ्यंभवं मैत्रेण / जिन् सांराविणम् / ' भावे स्वतलू ' इत्यारभ्य 'ब्राह्मणस्त्वः ' इति त्वमभिव्याप्य ये प्रत्ययास्तदन्तं च नाम नपुंसकं भक्तीत्यर्थः / लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराच्यमेकम् / 3 / 1 / 1601 लघ्वक्षरं सखिवर्जितमिकारोकारान्तं स्वराद्यकारान्तमल्पस्वरं पून्यवाचि चैकं द्वन्द्वे प्राक् प्रयोक्तव्यम् / लघ्वक्षरम् - शरशीर्षम् / असखीदुत- अग्नीषोमो, पटुगुप्तौ / स्वराद्यत् - अस्त्रशस्त्रम्, उष्ट्रखरम्, उष्ट्रशशकम् / अश्वरथेन्द्राः इन्द्ररथाश्वाः अत्रैकस्यैव नियमः 'स्पर्धे परम् ' इति न्यायात् / अल्पस्वरम् - लक्षन्यग्रोधौ, धवखदिरलाशाः / अर्च्यम् - श्रद्धामेधे / एकमिति किम् - शङ्खदुन्दुभि वीणाः, वीणादुन्दुभिशङ्खा नाऽत्र वीणाशङ्खयोर्युगपत् पूर्वनिपातः / आ द्वन्द्वे / 3 / 2 / 39 / Page #177 -------------------------------------------------------------------------- ________________ . विद्यायोनिमन्यानिमित्तालामृकारान्तानां यो द्वन्द्वस्तस्मिन् सत्युत्तापले अरे पूर्वन्यात् भवति / होता च पोताच होतापोतारौ / माता च पिता च मातापितरौ / यातान्नान्द्रौ। पुत्रशब्दे परेऽपि द्वन्द्वे ऋकारस्याकारो भवति पितापुत्रौ / वेदसहश्रुतलवायुदेवतानाम् / 3 / 2 / 41 / एषां द्वन्द्वे पूर्वपदस्य आ भवति उत्तरपदे परे / येषां साहवर्षे लोके प्रसिद्धं वेदे च सहभावेन निर्देशः कृतस्ते vedshshrutaaH। इन्द्रासोमौ / इन्द्रावृहस्पती / वायुवर्जनाद् वायवनी / I: पोमवरुणेऽनेः / 3 / 2 / 42 / . अग्निशब्दस्येकारादेशो भवति षोमे वरुणे च परे, वेदसहश्रुतावायुदेवतानां द्वन्द्वे / अग्नीषोमौ / अग्नीवरुणौ / दिवो द्यावा / 3 / 2 / 44 / - देवताद्वन्द्वे उत्तरपदे परे दिवो द्यावादेशो भवति / यौश्च भूमिश्च द्यावाभूभी। 'पृथिवीशब्दे उत्तरपदे दिवस-दिवः इत्येतावादेशौ वा भवतः दिवस्पृथिव्यौ, दिवापृथिव्यौ, द्यावापृथिव्यौ / 'मातृपित्रोर्द्वन्द्वे ऋकारस्यार वोभयोः पदयोनिपात्यः' मातरपितरयोः, मातापित्रोः। परस्परान्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि / 3 / 2 / 1 / अपुंसि प्रयुज्यमानानां परस्परादीनां सम्बन्धिनः स्यादेः स्थाने Page #178 -------------------------------------------------------------------------- ________________ वाऽऽमादेशो भवति / एते च परस्परादयः स्वभावादेकत्वस्ववृत्तयः कर्मव्यंतिहारविषयाः / अन्योऽन्यमेकक्रियाकरणं कर्मन्यति हारः / इमे सख्यो कुले वा परस्परां परस्परं वा भोजयतः / हमे सख्यौ कुले वाऽन्योऽन्यमन्योऽन्यां वा भोज्य्त्ः|आमिः सीमिः इतरेतरां वा इतरेतरेण भोज्यते इत्यादि। .. ... अथालुप्समासः.. असत्त्वे उसेः / 3 / 2 / 10 / / असत्त्वे विहितो यो ङसिस्तस्योत्तरपदे परे लुब् न भवति / स्तोकान्मुक्तः / कृच्छ्रान्मुक्तः / . ओजोऽसहोऽम्भस्तमस्तपसष्टः / 3 / 2 / 12 / एभ्यः परस्य तृतीयैकवचनस्य टाप्रत्ययस्य लुब् न भवति / ओजसाकृतम् / अञ्जसाकृतम् / सहसाकृतम् / अम्भसाकृतम् / तमसाकृतम् / तपसाकृतम् / 'पुंसोऽनुजे, जनुषोधे, आत्मनश्य पूरणप्रत्ययान्ते उत्तरपदे टाप्रत्ययस्य लुग् न वाच्यः' / पुंसाऽनुजः / जनुषाऽन्धः / आत्मनाद्वितीयः / परात्मभ्यां ङः / 3 / 2 / 17 / आभ्यां परस्य चतुर्येकवचनस्योत्तरपदे परे सम्झायां लुन् न भवति / परस्मैपदम् / आत्मनेपदम् / तत्पुरुषे कृति / 3 / 2 / 20 / Page #179 -------------------------------------------------------------------------- ________________ ( 196 ) अकारान्ताद् व्यञ्जनान्ताच्च परस्य सप्तम्याः कृदन्तं uttara"par3हें परे तम्पुरुष समासे लुब् न भवति / स्तम्बेरमः / कर्णेजपः / मनिहुतम् / अपो य-योनि-प्रति-चरे / 3 / 2 / 28 / अस्मात् परस्य सप्तम्या यप्रत्यये योनि - मति-चरेषु चोत्तरपदेषु लुब् न भवति / अप्सु भवः असभ्यः / अप्सुयोनिः / अप्सुमतिः / अप्सुचरः / 'मध्यादन्ताच्च सप्तम्या गुरौ परे कुरा न - वाच्यः' मध्ये गुरुः / अन्तेगुरुः / अमूर्धमस्तकात् स्वाङ्गादकामे / 3 / 2 / 22 / मूर्ध - मस्तकवर्जितात् स्वाङ्गवाचिनोऽद्द्व्यन्जनात् परस्याः सप्तम्याः कामवर्जित उत्तरपदे परे लुब् न स्यात् / उरसिलोम । शिरसिशिखः / उदरेमणिः / कण्ठे कालः / पश्यद् - वाग् दिशो हर - युक्ति - दण्डे / 3 / 2 / 32 / हर - युक्ति - दण्डे उत्तरपदे एभ्यः परस्या षष्ठ्या लुब्न भवति / पश्यतोहरः / वाचोयुक्तिः / दिशोदण्डः / ' देवानांप्रिय इत्यटुव् निपात्यः' / ऋदुदित्तरतमरूपकल्पब्रुवचे लड्गोत्रमतहते वा ह्रस्वश्च / 3 / 2 / 63 / परतः स्त्रीलिङ्ग ऋदुदित् शब्दस्तरादिप्रत्यये बुवादावुत्तरपदे च परे ह्रस्वान्तः पुंवञ्च वा भवति / पचन्तितरा, पचत्तरा, पचन्ती Page #180 -------------------------------------------------------------------------- ________________ ((.117) तरा / श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा विकषिरूफ, विद्वद्रूपा, विदुषीरूपा / पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा / पचन्ति - 'ब्रुवा, पंचबुवा, पचन्तीबुवा / पचन्ति चेली, पचचेली, पचन्तीचेली // . पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीमोत्रा / पचन्तिमता, पचन्ती, पचन्तीमता / पचन्तिता, पचद्धता, पचन्तीहता / 'गौणस्याक्किपो गोशब्दस्य ज्याद्यन्तस्य चान्ते वर्तमानस्यापि ह्रस्वो वेदितव्यःपञ्च गावो यस्य स पञ्चगुः, अतिकुमारिः, अतिखट्वः / 'ङयन्तस्यैकस्वराणां विकल्पेनान्येषां नित्यं ह्रस्वस्तरादिषु परेषु वेदितव्यः, त्रिद्वरा, स्त्रीतरा / गौरिखमा / 'महच्छब्दस्योत्तरपदे क्वचिद् DA वाच्यः' महावीर, महाकरः / 1375 गोस्तत्पुरुषा / 7 / 3 / 105. 1 गोशब्दान्तात् तत्पुरुषादड् भवति / राज्ञो गौः राजगवी / राजन्सनेः / 7 / 3 / 106 / एतदन्तात् तत्पुरुषादड् भवति / पहचानां सज्ञां समाहर:: पञ्चराजी / राज्ञः सुखा राजसखः / ऋक्पूः पथ्यपोऽत् / 7 / 3 / 76 / ऋगायन्तात् समासाद् भवति / अर्धर्चः / विस्म / लक पनः / द्वीपम् / 'धुरन्ताद्द् वाच्य पूर्वाक्षत्र राजपुरा-1 'उर्गात् परस्याध्वनः समवान्वेभ्यश्च तमसोऽद प्राध्वः, सन्तमसम्, अवतमसम्, अन्धतमसम् / : Page #181 -------------------------------------------------------------------------- ________________ (158) पति-परोऽनोरव्ययीभावात् / 7 / / / 87 / प्रत्यादिपर्वादयन्तादम्ययीभावादद भवति / प्रत्यक्षम् / कोलम् / अन्वक्षम् / 'अन्नन्ताहव्ययीभावादः वाच्यः' उपतक्षम् / गिरि-नदी-पौर्णमास्यानायव्ययश्चमका वा। 7 / 3 / 90 / - एतदन्तात् पञ्चमवर्नवर्गान्ताच्चाव्ययीभावादद् वा भवति / अन्तर्गिरम्, अन्तर्गिरि / उपनदम्, उपनदि / उपपौर्णमासम्, उपपौर्णमासि / उपाग्रहायणम्, उपाग्रहायणि / उपचम्, उपयुक् / 'संख्यार्थात् पराभ्यां नदी-गोदावरीभ्यां तु नित्यं वक्तव्यः / पन्चनदम् , द्विगोदावरम् / जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् / 7 / 3 / 95 / एभ्यः परो य उक्षशब्दस्तदन्तात् कर्मधारयादद् भवति / मातोलः / महोक्षः / वृद्धोक्स्स्ः। स्त्रियाः पुंसो द्वन्द्वाच्च / 7 / 3 / 96 / स्त्रीशब्दात् परो यः पुमान् तदन्ताद् द्वन्द्वात् कर्मधारयाचाद् मपतिः / स्त्रीपुंसौ / स्त्रीपुंसः / 'ऋक्सामे, ऋग्यजुषम्, धेन्वन हो, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम्, नक्तंदिवम्, अहर्दिकम् , उर्वष्ठीवम् , पदष्ठीवम्, अक्षिध्रुवम्, क्षारगवम् / एते. अदन्ता द्वन्द्वे निपात्याः। Page #182 -------------------------------------------------------------------------- ________________ (159) चवर्गदहः समाहारे 71941 समाहारार्थादेतदन्ताद् द्वन्द्वादद् भवति / वाक्स्वचम् । संपद्विपदम् / वाक्तित्वषम् / छ्त्रोपान्ह्म्। द्विगोरनट् 3991 अन्नन्तादहन्नन्ताच्च द्विगुसमाहारादड् भवति / पञ्चानां चक्षणां समाहारः पञ्चतक्षी / द्वयहः / 'खार्यन्ताद् वा वाच्यः द्विखारम्, द्विखारि / नाव: / 7 / 3 / 104 / अर्थात् परो यो नौशब्दस्तदन्तात् समासात् द्विगोश्चाद् भवति / अर्धनावी / पञ्चनावम् / प्राणिनः उपमानात् / 7 / 3 / 111 8 प्राण्यर्थादुपमानात् परो यः श्वा तदन्तात् तत्पुरुषादङ् भवति // व्याघ्रश्वः व्याघ्र इव श्वा इत्यर्थः / ' अहन्नन्तात् तत्पुरुषादड् वाच्यः परमाहः / सर्वाशसंख्याऽव्ययात् / 7 / 3 / 118 / सर्वशब्दादशार्थात् संख्यार्थादव्ययाच परो योऽहनशब्दस्तदन्तात् तत्पुरुषादड् भवति, अहो मादेशच सर्वाह / पूर्वाह्नः / इनः / अत्यही / अतोऽस्य / 2 / 3 / 73 / Page #183 -------------------------------------------------------------------------- ________________ रेफादिमत्तोऽकारान्तात् पूर्वपदात् परस्यानस्य नो N भवति / पराह्नः / अक्ष्णोप्राण्यङ्गे / 7 / 3 / 85 / अप्राण्यङ्गार्थादक्ष्यन्ताददन्तो भवति / लवणाक्षम् / shkttaakssm। संख्यातैकपुण्यवर्षादीर्घाच रात्ररत् / 7 / 3 / 119 / - एभ्यः सर्वांशादेश्च परो यो रात्रिशब्दस्तदन्तात् तत्पुरुषाद् मवति / संख्यातरात्रः / एकरात्रः / पुण्यरात्रः / वर्षारात्रः / दीर्घरात्रः / सर्वरात्रः / पूर्व्रात्र्ः। द्विरात्रः / अतिरात्रः / / नाव्ययात् संख्याया डः / 7 / 3 / 123 / आभ्यां परो यः संख्यावाची शब्दस्तदन्तात् तत्पुरुषाद् हो भवति / अदशाः / निस्त्रिंशः / 'संख्याऽव्ययाभ्यां परो योऽङगुलिस्तदन्तात् तत्पुरुषाद् डो वाच्यः / द्वयङगुलम्, निरालम् / नम्-सु-व्युप-त्रेश्चतुरः / 7 / 3 / 131 / एभ्यः परो यश्चतुःशब्दस्तदन्ताद् बहुव्रीहेरम् भवति / अचतुरः / सुचतुरः / विचतुरः / उपचतुराः / त्रिचतुराः / - वयसि दन्तस्य दवः / 7 / 3 / 151 / .. ___ सुसंख्यापूर्वस्य दन्तस्य बहुव्रीहौ दतु आदेशो भाति, . वयसि गम्ये । शोभना दन्ता व्यस्य स सुदन कुमार्ः। द्विदन Page #184 -------------------------------------------------------------------------- ________________ 9.231) बालः / 'सुपूर्वस्य हृदयस्य बहुवीहौ मित्रेऽर्थे दु:पूर्वस्य चामित्रे हृद् निपात्यः' / सुहृद् मित्रम् । दुर्हृदमित्रः / इनः कच् / 7 / 3 / 170 / ' इन्नन्ताद्बहुव्रीहेः स्त्रयर्थात् कच् भवति / बहवो दण्डिनो यस्यां सा बहुदण्डिका सेना / 'ऋकारान्ताद् नित्यदिदन्ताच्च बहुव्रीहेः कच् वक्तव्य:' / बहुकर्तृकः / बहुनदीकः / शेषाद् वा / 7 / 3 / 175 / उक्तातिरिक्ताद बहुव्रीहेः कच् वा भवति / बहुखट्वकः बहुखट्वः / ईयसोः / 7 / 3 / 177 / ईयस्वन्ताद्बहुव्रीहेः कच न भवति / बहुश्रेयसी साध्वी / 'षोडश, षोढा, षड्ढा, षोडत् इत्यादयस्तु निपातनाद् / यत्र नित्यसमासस्तत्रास्पद प्रिहो विधेयो यथा स्त्रियामिति अधिनि / इति समासप्रकरणं समाप्तम् / 11 Page #185 -------------------------------------------------------------------------- ________________ ( 192) अथ तद्धितार्थों निरूप्यते / तद्धितोऽणादिः / 6 / 1 / 1 / इतो वक्ष्यमाणा अणादिप्रत्ययास्तद्धितसञ्जका भवन्ति / पौत्रादि वृद्धम् / 6 / 1 / 2 / पौत्रप्रभृति अपत्यं वृद्धम् / अपत्यवतः परमप्रकृतेर्यत् पौत्राधपत्यं तद् वृद्धसञ्ज्ञकं भवति / गर्गस्यापत्यं पौत्रादि: गार्ग्यः / नडस्यापत्यं पौत्रादिः नाडायनः / पौत्रादीति किम्-गर्गस्यानन्तरापत्यं गार्गिः / वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा / 6 / 1 / 3 / वंश्यः पित्रादिः, ज्यायान् भ्राता वयोधिक इत्यर्थः, स चैकपितृकः एकमातृको वा, प्रपौत्रो मूलप्रकृतेश्चतुर्थः / वंश्ये. ज्येष्ठभ्रातरि च जीवति सति स्त्रीवर्जितं प्रपौत्राद्यपत्यं युवसंज्ञकं भ्व्ति। gAya'sya युवाऽपत्यं गार्या यणः / वंश्यन्यायोभात्रोरितिकिम्गार्ग्यः / जीवतीति किम्-मृते गार्ग्यः / अस्त्रीतिकिम्-स्त्री गार्गी। सपिण्डे वयःस्थानाधिके जीवद् वा / 6 / 1 / 4 / ___ ययोः सप्तम एकः पुरुषस्तो मिथः सपिण्डौ स्त्ः। वयो यौवनादि / स्थानं पिता पुत्रादि c। द्वाभ्यां वयःस्थानाभ्यामधिके सपिण्डे जीवति सति मूलप्रकृतेः स्त्रीवयं प्रपौत्राद्यपत्यं Page #186 -------------------------------------------------------------------------- ________________ (. 163 ) जीवदेव मुवस वा भवति / गार्ग्यस्यापत्यं जीवद् गार्ग्यः गार्ग्ययो वा / वात्स्यः वात्स्यायनः / सञ्ज्ञा दुर्वा / 6 / 1 / 6 / I हठादू या सज्ञा सा दुसन्ज्ञा वा भवति / चैत्रीयाः चैत्राः / त्यदादिः / 6 / 1 / 7 / असौ दुसो भवति / ' दोरीयः' इति ईये त्वदीयः / तदीयः / प्राग् जितादण् / 6 / 1 / 13 / ' तेन जितजयद्दीव्यत्खनत्सु ' इत्येतस्मात् सूत्रात् प्राग - येऽपत्यादयोऽर्थास्तेष्वण् वा भवत्यपवादविषयं मुक्त्वा / 'उपगोरपत्यम् - औपगवः / मञ्जिष्ठेन रक्तम् - माञ्जिष्ठम् / ङसोऽपत्ये / 6 / 1 / 28 / षष्ठ्यन्ताद् नाम्नोऽपत्येऽर्थे यथाविहितमणादयो भवन्ति / * उपगु + अण् इति स्थिते ण इत्सज्ञायां सत्यां वृद्धिः स्वरेष्वादेर्भिणति तद्धिते 17 / 4 / 1 / ञिति णिति तद्धिते परे प्रकृतेः प्रथमस्वरस्य वृद्धिर्भवति / -इत्यादिस्वरस्य वृद्धौ औप + अ इति अस्वयंभुवोऽव् / 7 / 4 / 70 / स्वयंभूवर्जस्योवर्णान्तस्यापदस्य तद्धिते परेऽव् भवति / अवादेशे औपगवः / Page #187 -------------------------------------------------------------------------- ________________ (164) धनादेः पत्युः / 6 / 1 / 14 / / धनादिगणपठिताच्छब्दात् परो यः पतिशब्दस्तदन्तात प्राजितीयेऽर्थेऽन् भवति / धनपतेरपत्यं तत्र भवो वा धानपतः / अश्वपतेः आश्वपतः / अनिदम्यणपवादे च दित्यदित्यादित्ययम पत्युत्तरपदा ज्यः / 6 / 1 / 15 / दित्यादिशब्दात् पत्युत्तरपदाच्चेदमर्थवर्जिते प्राजितीयेऽर्थेऽपस्माद्यर्थस्पे शेऽणोऽपवादस्तद्विषये च ब्यः भवति / दितेरपल्य दैत्यः / अदितेरपत्यमादित्यः / आदित्यो देवता यस्य तद् आदित्ययम् / यमस्वापत्वं याम्य्ः। वृहस्पतिर्देवताऽस्य वार्हस्पत्यम् / इदमर्थवर्जनाद् आदित्यस्येदम्-आदितीयं मण्डलम् / ___ कल्यग्नेरेयण् / 6 / 1 / 17 / आभ्यां प्राजितीये एयण् भवति / कलिदेवताऽस्य तत् 'कालेयम् / आग्नेयम् / उत्सादेर / 6 / 1 / 19 / अस्मात् प्राग्जितीयेऽनिदम्यणपवादे चाञ् भवति / उत्सस्यापत्यम्-औन्सः / तरुण्या अपत्यम्-तारुणः / - अ स्थाम्नः / 6 / 1 / 22 / स्थाम्नः प्रागजितीये अः भवति / अश्वत्थामः / Page #188 -------------------------------------------------------------------------- ________________ ( 165 ) लोम्नोऽपत्येषु / 6 / 1123 / अस्मात् प्राग्जितीये बहूवपत्यार्थे अः भवति / एकत्वे द्वित्वे च बाहवादित्वादिञ् / उडुलोम्नोऽपत्यानि - उडुलोमाः / एकत्वे द्वित्वे च औडुलोमि; औडुलोमी / द्विगोरनपत्ये यस्वरादेर्लुवद्विः / 6 / 1 / 24 / अपत्यार्थादन्यत्र प्रागजितीयेऽर्थे विहितस्य द्विगोः परस्य यकारादेः स्वरादेश्व प्रत्ययस्य लुब् भवति, न तु द्विः / द्वयो रथयोवढा द्विरथः ' रथादू सादेश्व वोद्रङ्गे' इति यः / पञ्चसु कपालेषु संस्कृतः पञ्चकपालः / द्विगोरितिकिम् - पूर्वस्यां शालायां मवःपौर्वशाल: / यस्वरादेरिति किम् - पञ्चम्यो गोभ्य आगतं पञ्चगुमयम् / न प्राग्जितीये स्वरे / 6 / 1 / 135 / गोत्रे उत्पन्नस्य प्रत्ययस्य बहुवचनेषु या हुन् वक्ष्यते सा प्राजितीयेऽर्थे यः स्वरादितद्धितो विधीयते तस्मिन् विषये न भवति / गर्गाणां छात्रा गार्गीयाः / वात्सीयाः / तद्धितयस्वरेऽनाति / 2 / 4 / 92 / व्यब्जनात् परस्यापत्यप्रत्ययसम्बन्धिनो यकारस्य तद्धि यका-रादावाकारवर्जस्वरादौ च प्रत्यये परे लुग् भवति / गायें साधुगर्ग्यः / गर्गाणां समूहो गार्गकम् / यस्वर इति किम्- गार्ग्या दामतं मार्ग्यमयम् / अनातीति किम् - गार्ग्यायणः / Page #189 -------------------------------------------------------------------------- ________________ (166) / अत इञ् / 6 / 1 / 31 / : षष्ठ्यन्ताददन्तादपत्येऽर्थे इमू भवति / दाक्षिः / गर्गादेर्यञ् / 6 / 1 / 42 / एभ्योऽपत्ये वृद्धे यञ् भवति / गर्गस्य वृद्धापत्यं गाग्यः / वात्स्यः / जामदग्न्यः / धौम्य्ः। धानंजय्यः / 'विदादीनामञ्' वाच्यो वृद्धेऽपत्ये विदस्य वृद्धापत्यं वैदः / नडादिभ्य आयनण् / 6 / 1 / 53 / . नड इत्यादिभ्यो वृद्धापत्ये आयनण् भवति / नाडायनः / चारायणः / वृद्धग्रहणादनन्तरापत्ये तु नाडिः, चारिः इत्यादिः। यवित्रः / 6 / 1 / 54 / वृद्धेऽर्थे यौ यभित्रौ तदन्ताद् युवापत्ये आयनण् भवति / .. वृद्धाद् यूनि / 6 / 1 / 30 / - युवापत्ये यः प्रत्ययः स वृद्धप्रत्ययान्ताद् भवति / गर्गस्य युवापत्यं गाआयणः / वत्सल्य वात्स्यायनः / दक्षस्य दाक्षायणा , शिवादेरण् / 6 / 1 / 60 / . शिवादिगणपठितादपत्येऽण् भवति / शैवः, प्रौष्ठः, चाण्ड झ्यादिः / / .. .. ऋषिहष्ण्यन्धककुरुभ्यः / 6 / 1 / 61 / .. ऋषयः प्रसिद्धाः, वृष्णयः अन्धककुरवः इति च वंशाच्या Page #190 -------------------------------------------------------------------------- ________________ ' (.1-67) ऋष्यादिवाचिभ्यो. नामभ्योऽपत्येऽण् भवति / वशिष्ठस्यापत्य वाशिष्ठः / वैश्वामित्रः / वसुदेवस्यापत्यं वासुदेवः / आनिरुद्धः / श्वफलकस्यापत्यं श्वाफलकः / सहदेवस्यापत्यं साहदेवः / नाकुलः / सङ्ख्यासंभद्राद् मातुर्मातुर्च / 6 / 1 / 66 / संख्यावाचिनः शब्दात् संभद्राभ्यां च परो यो मातृशब्दस्तदन्तादपत्येऽर्थेऽण् भवति / मातुश्च मातुरादेशः / द्वयोर्मात्रोरपत्यं द्वैमातुरः / पाण्मातुरः / सांमातुरः / भाद्रमातुरः / / कन्यात्रिवेण्याः कनीनत्रिवणं च / 6 / 1 / 62 / / आभ्यामपत्येऽण् यथासंख्यं च कनीनत्रिवशावादेशौ भ्व्त्ः। कन्याया अपत्यं कानीनः / त्रिवेण्या अपत्यं त्रैवणः / दितेश्चैयण् वा / 6 / 1 / 69 / , . .दितिशब्दाद् मण्डूकशब्दाच्चापत्ये एयण वा भवति / दितेरपत्यं दैतेयः, दैत्यो वा / मण्डूकस्यापत्यं माण्डूकेयः, मान्न्द्दूकिर्वा। मण्डूकस्याणपि माण्डूकः / .. . ...... . याप्त्यूङः / 6 / 1 / 70... . . ड्यन्तादाबन्तात् त्यन्तादूङन्ताच्चापत्ये. एयण भवति / सुपा अपत्यं सौपर्णेयः / विनताया अपत्यं वैनतेयः / युवत्या अपत्यं यौवतेयः / कमण्डल्वा अपत्यं काम्न्न्द्द्लेय्ः। पीलासाल्वाभ्यामणपि पैलेयः पैला / साल्नेय साल्वः / ... Page #191 -------------------------------------------------------------------------- ________________ ( 168 ) द्विस्वरादनद्याः / 6 / 1 / 71 / सद्यर्थवर्जिताद् द्विस्वराद् ज्याप्फ्यूडन्तादपस्य एयण भवति / दत्ताचा अपत्यं दात्तेयः / नद्यर्थवर्जनात् सइप्रः, विधानबलात्पूणापि न / 'शुभ्रादीनामेयणू वाच्यः' शौभ्रेयः / कल्याणादेरिन् चान्तस्य / 6 / 1 / 77 / कश्वाण इत्येवमादीनामपत्येऽर्थे एयण् अन्तस्य चेनादेशो भवति / केचित् कल्याणी इति शब्दं पठन्ति / कल्याणस्यापत्यं काल्याणिनेयः / सौभागिनेयः / दौर्भागिनेयः / बान्धकिनेयः / 'कुलटाशब्दस्य विकल्पेन वाच्यः' कौलटेयः / क्षुद्राभ्य एरणू वा / 6 / 1 / 80 / अङ्गहीना वाऽनियतपुरुषाः स्त्रियः क्षुद्रा इति कथ्यन्ते / क्षुद्रार्थेभ्य: स्त्रीभ्योऽये एरणू वा भवति / काणाया अपत्थं कारः पक्षे काणेयः / दास्या अपत्यं दासेरः, दासेयो वा / 'भ्रातृशब्दाद्व्य ईयश्च स्वसृशब्दाचेयो वक्तव्यः' आतृव्यः भ्रात्रीयः / स्वस्त्रीयः / श्वशुराद् यः' श्वशुर्यः / " मातृपित्रादेर्देयणीयणौ / 6 / 1 / 90 / मातृ-पितृशब्दाभ्यां परो यः स्वसृशब्दस्तदन्तादपत्येऽर्थे जेवणौ भवतः / मातृस्वसुरपत्यं मातृष्वस्त्रेयः, मातृष्वस्रीयः / पैतृष्वसेयः पैतृष्वस्त्रीयः / मातृपितुः स्वसुः / 2 / 3 / 18 / Page #192 -------------------------------------------------------------------------- ________________ ( 199). आभ्यां परस्य स्वसशब्दस्य सत्य समाले पारसे परति / जातौ राक्स्सा॥1।9। / जातौ गम्यमानायां राज्ञोऽपत्येऽथै यो भवति / राज्ञोऽपत्य राजन्यः क्षत्रिया जातिश्चेद् / राज्ञोऽन्य्ः। . मनोर्याषौ पश्चान्तः / 6 / 1 / 94 / . मनुशब्दादपत्येऽर्थे याणौ प्रत्ययो भवतः, जातौ ग्म्यायाम्। तात्यययोगे पश्चान्तादेशः / मनोरपत्यं मानुष्यो मानुषो का। कुमायां तु मनोरफ्त्यं मूलं मापकः / सम्राजः क्षत्रिय / 6 / 1 / 101 / अतः क्षत्रियेऽपत्ये न्यो भवति / साम्राज्यः क्स्स्त्रिय्ः। सेनान्तकारुलक्ष्मणादिश्च / 6 / 1 / 102 / . सेनान्तशब्दात् कार्वर्षशब्दाद् लक्ष्मणशब्दाचापायों इन सम भक्तः / हारिषेषिः, हारिषेण्यः / तान्तुबायिः, तान्त्वाय्ः। लाक्ष्मणिः, लाक्ष्मण्यः / य्ज्मोऽझ्याप्र्न्नान्त्गोप्व्नादे।6।1 / 126 / यमन्तस्यामन्तस्य च बहुगोत्रार्थस्य यः प्रत्ययः स्याखिको लुन् भवति / गर्गाषामक्रयानि लगाः / बिदस्याफ्रयानि विदाः / एकत्वे द्वित्वे तु लुपोऽभवनाद् गायः गाग्यौ~ / kaida vaido। Page #193 -------------------------------------------------------------------------- ________________ ( 1.70.) mRgvtirskRtsvshisstthgotmaatreH| 6 / 1 / 128 / एभ्यो बहुगोत्रार्थस्य प्रत्ययस्य लुब् भवति, न तु स्त्रियाम् / भृगूणामपत्यानि भगवः / अङ्गिरसः / कुत्साः। वशिष्ठाः / गोतमाः / अत्रयः / / ___ यूनि लुप् / 6 / 1 / 137 / यून्युत्पन्नप्रत्ययस्य प्राग् नितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुब् भवति, लुपि सत्यां यः प्राप्नोति स भवेद् / पाण्टाहृतस्यापत्यं पाण्टाहृतिः, तस्य युवापत्यं पाण्टाहृतः, तस्य च्छात्रा इति प्रागनितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णप्रत्ययस्य लुब जातस्ततः 'वृद्धेऽनः' इत्यनेनाञ् पाण्टाहृताः / पाण्टाहति-मिमताभ्यामपत्यमात्रे ण आयनिञ् च वक्तव्यः / राष्ट्रक्षत्रियात् सरूपाद्राजापत्ये दिरञ् / 6 / 1 / 114 / ::. सरूपाभ्यां राष्ट्रक्षत्रियाभ्यां यथासंख्यं राजापत्येऽञ् भवति स च दिः / विदेहानां राना अपत्यं वा वैदेहो बहुत्वे तु विदेहा: राजानोऽपत्यानि वा / पुरुमगधकलिङ्गसूरमसद्विस्वरादण् / 6 / 1 / 116 / * राष्ट्रक्षत्रियार्थेभ्यः सरूपेम्य एभ्यो द्विस्वरेभ्यश्चां भवति / पुरोरपत्यं राजा वा पौरवः / मागधः / कालिङ्गः / सौरमसः / आज्ः। इत्य्प्त्याधिकार्ः। Page #194 -------------------------------------------------------------------------- ________________ रागाही रक्ते / 6 / 2 / 1 / रज्यतेऽनेनेति रागः कुसुम्भादिः, तस्माद् रागविशेषवाचिनस्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्यया भवन्ति / कषायेण रक्तं वस्त्रं काषायम् / मनिष्ठेन रक्तं माञ्जिष्ठम् / कुसुम्भेन रक्तं कसुम्मम् / लाक्षारोचनादिकणू / 6 / 2 / 2 / तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे इकण भवति / लाक्षया रक्त लाक्षिकं वस्त्रम् / रोचनेन रक्तं रौचनिकम् / - नीलपीतादकम् / 6 / 2 / 4 / तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे यथासंख्यमको भवतः / नीलेन रक्तं नीलम् / पीतेन रक्तं पीतकम् / उदितगुरोर्भाद् युक्तेऽब्दे / 6 / 2 / 5 / उदितो गुरुर्वृहस्पतिर्यस्मिन् नक्षत्रे तदर्थादू टान्ताद् युक्ते' ब्दरूपेऽर्थे यथाविहितं प्रत्ययो भवति / उदितगुरुणा पुष्येण युक्तं वर्ष पौषं वर्षम् / - चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते / 6 / 2 / 6 / ....चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद्. टाप्रत्ययान्ताद् युक्ते काले थे। यथाविहितः प्रत्ययो भवति / चन्द्रयुक्तेन, पुष्येण नक्षत्रेण युक्तः महः पौषमहः / पौषी रात्री. मात्र दिनम् / . माघी रात्रिः। Page #195 -------------------------------------------------------------------------- ________________ (171). 'कालवाचिनः शब्दस्याप्रयोगे तु छुन् भवति' अध पुष्यः / अद्य कृतिका / श्रवणाश्वत्थानाम्न्यः / 6 / 2 / 8 / चन्द्रयुक्कात श्रवणादश्वत्थात् टाप्रयवान्ता युक्ते काळेऽर्षे संज्ञायामः भवति / श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिः श्रवणा रात्रिः / अश्वत्थेन चन्द्रयुक्तेन युक्तमहः आश्वत्थमहः / ____ दृष्टे साम्नि नाम्नि / 6 / 2 / 133 / / टाप्रत्ययान्ताद् दृष्टं सामेत्यर्थे यथाविहितं प्रत्ययो भवति / क्रश्चन दृष्टं साम क्रौञ्चं साम, अत्राण / कलिना दृष्टं साम कालेयम्, अत्रैयण / तेन च्छन्ने रथे / 6 / 2 / 131 / तृतीयान्ताच्छन्ने रथेऽर्थे यथाविहितं प्रत्ययो भवति / वस्त्रेणच्छन्नः - वास्त्रो रथः / 'पाण्डुकम्क्लात् तु इन् वाच्यः' पाण्डुकम्बलेन च्छन्नो रथ पान्न्द्दुक्म्ब्ली। साऽस्य पौर्न्न्मासी।6।2। 98 / सेति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं नाम्नि प्रत्ययो मवति, प्रथमान्तं चेत् पौर्न्न्मासी। पौषी पौर्णमासी अस्य सपौषो मासोऽर्धमासो वा / आग्रहायण्यश्वत्थात् त्वत्रायें नित्यं, चैत्रीकार्तिकी-फाल्गुनी-श्रवणाम्बस्तु विकल्पेनेकम वक्तव्यः / आग्रहायकी पौर्णमास्यस्य स आग्राहायणिको मासः / अश्वत्था पौर्ण Page #196 -------------------------------------------------------------------------- ________________ मास्यस्य स aashvtthikH। चैत्री पौर्णमास्यस्य स चैत्रः, चैत्रिको -मासोऽर्धमासो वा। एवं कार्तिकः, कार्तिकिकः / फाल्गुना, - फाल्गुनिकः / श्रावणः, श्रावणिकः / देवता / 6 / 2 / 101 / देवतार्थात् प्रथमान्तात् षष्ठयथें यथाविहितं प्रत्ययो भवति / निनो देवताऽस्यासौ जैनः / शिवो देवताऽस्यासौ शैवः / एवं बौद्धः / श्रीदेवताऽस्य श्रायम् / 'शुक्रात् तु इयो वाच्यः' शुक्रो देवताऽस्य शुक्रियं हविः / 'शतरुद्रात्तु इय ईयश्च नित्यं, महेन्द्रातु वा वाच्यो' शतरुद्रो देवताऽस्य शतरुद्रियं, शतरुद्रीयं हविः, . महेन्द्रो देवताऽस्य महेन्द्रीयं माहेन्द्रम् / षष्ठयाः समूहे / 6 / 2 / 9 / षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययो भवति / चषानां समूहः चाषम् / बकानां समूहो बाकम् / स्त्रीणां समूहः स्त्रैणम् / गवां समूहो गन्यम् / मिक्षाणां समूहो भैक्षम् / गर्भिणीनां समूहो गार्मिणम् / गोत्रोक्षवत्सोष्ट्रटद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् / 6 / 2 / 12 / गोत्रप्रत्ययान्तादुक्षादेश्च षष्ठ्यन्तात् समूहेऽकन् भवति / गर्माणां समूहो गार्गकम् / औपगवानां समूह औपगवकम् / औत कम् / वात्सकम् / औष्ट्रकम् / वार्द्धकम् / आजकम् / औरभ्रकम् / Page #197 -------------------------------------------------------------------------- ________________ (174.) मानुण्यकम् / राजकम् / राजन्यकम् / राजपुत्रकम् / 'केदारात् .ण्योऽकनिकणौ च वाच्यौ' कैदाय,कैदारकम् , कैदारिकम् / 'कवचिहस्तिभ्यामचित्तवाचिनश्चकण वाच्यः / कावचिकम् / हास्तिकम् / अपूपानां समूह आपूपिकम् / शाष्कुलिकम् / 'अनन्पूर्वाद धेनो रिकण् वक्तव्यः धेनूनां समूह;- धेनु+इकण् इति स्थिते / ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्।7।4।71 ऋवर्णोवर्णान्ताभ्यां दोस इसुसन्ताभ्यां शश्वदकरमावर्जात् तान्ताभ्यां च परस्येकस्थस्येतो लुग भवति / धेनुकम् / ब्राह्मणमाणववाडवाद् यः / 6 / 2 / 16 / - एभ्यः समूहे यो भवति / ब्राह्मणानां समूहो ब्राह्मण्यम् / एवं माणव्यं, वाद्द्व्य्म्। 'गणिकाया ण्यो वाच्यः' गणिकानां समूहो गाणिक्यम् / 'पाशादिशब्दाद् गवादेश्च ल्यो वक्तव्यः पाशानां समूहः पाश्या, तृणानां समूहस्तण्या, गवानां समूहो गव्या रथानां समूहो रथ्या, लकारः स्त्रीलिङ्गार्थः / .. ग्रामजनबन्धुगजसहायात् तल् / 6 / 2 / 28 / . एभ्यः समूहे तल् भवति / ग्रामता / जनता / बन्धुता / गजता / सहायता / 'गोरथवाताद् यथासंख्यं बल्कटयलूलं वाच्यम्' गवां समूहः गोत्रा, रथकट्या, वातूलः / 'वादीनामञ् वाच्यः 'शूनां समूहः शौवम् , अह्नां समूहः आह्नम् / 'पशुशब्दात् तु ड्वण वक्तव्यः पशूनां समूहः पार्श्वम् / Page #198 -------------------------------------------------------------------------- ________________ ( 175 ) ! यो योजनाद् युद्धे / 6 / 2 / 113 / योद्धर्थात् प्रयोजनार्थाच्च प्रथमान्ताद् षष्ठ्यर्थे युद्धे यथाविहितं प्रत्ययो भवति / विद्याधरा योद्धारो यस्य युद्धस्य तद् युद्धं वैद्य, एवं सौभद्रम् । भावघञोऽस्यां णः / 6 / 2 / 114 / C भावे घञन्तात् प्रथमान्तादस्यामित्यर्थे णो भवति / प्रकृष्टः पातो यस्यां सा प्रपाता तिथिः / ' श्येनपातातैलंपातेति तु निपात्यौ' श्येनानां पातो यस्यां तिथौ क्रियायां भूमौ क्रीडायां वा सा श्येनपातातिथिः भूमिः क्रिया क्रीडा वा, एवं तैलम्पाता / प्रहरणात् क्रीडायां णः / 6 / 2 / 116 / प्रथमान्तात् प्रहरणार्थादस्यामिति क्रीडायां णो भवति / दण्डः प्रहरणं यस्यां क्रीडायां सा दाण्डा क्रिया / "" विकारे / 6 / 2 / 30 / षष्ठ्यन्ताद् विकारे यथाविहितं प्रत्ययो भवति / सुवर्णस्य विकारः सौवर्णमङ्गुलीयम् / अश्मनां विकार आश्मनः, आश्मः प्राण्यौषधिवृक्षेभ्योऽवयवे च / 6 / 2 / 31 / / षष्ठ्यन्तेभ्यः प्राणिवाचिभ्य औषधिवाचिभ्यो वृक्षवाचिभ्यश्च विकारेऽवयवे चार्थे यथाविहितं प्रत्ययो भवति / कपोतस्य विकासरत् वा कापोतं सक्थि मांसं वा / दूर्वाया विकारोऽवयवो वा भस्म काण्डं वा / एवं बैल्वम् । Page #199 -------------------------------------------------------------------------- ________________ (176) अपुजतोः षोन्तश्च / 6 / 2 / 33 / आभ्यां विकारेऽण् भवति, पश्चान्तः / त्रापुषम् / जातुषम् / उष्ट्रादकञ् / 6 / 2 / 36 / अस्माद् विकारेऽवयवे चाकञ् भवति / उष्ट्रस्य विकारोडवयवो वा औष्ट्रकम् / 'शमीशब्दाद् लो वाच्यः' शामीलं भस्म काण्डं वा / ' पयोद्रोर्यः / पयस्यम्, द्रव्यम् / 'एण्या एयञ् / एण्या विकारोऽवयवो वा ऐणेयं मांसमङ्गम् / शुरुषात् कृतहितवधविकारे दैयञ् / 6 1 1 1 29 // पुरुषशब्दादेष्वर्थेषु समूहे चैयन् भवति / पुरुषाणां कृतो हितं वधो विकारः समूहो वा पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, पौरुषेयो वधो विकारो वा, पौरुषेयः समूहः / अवेर्दुग्धे सोढदूसमरीसम् / 6 / 2 / 64 / अविशब्दाद् दुग्धेऽर्थे एते प्रत्यया भवन्ति / अवेर्दुग्धमविसोडे, अविदूसम्, अविमरीसम् / पितृमातुर्यडुलं प्रातरि / 6 / 2 / 62 / पितृमातम्यां भ्रातर्यर्थे व्यडुलौ भवतः / पितुर्धाता पितृव्यः / मातु ता मातुलः / 'पितृमातृभ्यां पितृमात्रोस्तु डामहद् वाच्या पितुः पिता माता वा पितामहः पितामही, मातुः पिता माता पा मातामहः माताम्ही। Page #200 -------------------------------------------------------------------------- ________________ ( 177 ) राष्ट्रेऽनङ्गादिभ्यः / 6 / 2 / 65 / अङ्गादिवर्जात् षष्ठ्यन्ताद्राष्ट्रेऽर्थेऽण् भवति / शिवस्य राष्ट्र शैवम् / बीरस्य राष्ट्रं वैरम् / कुमारपालस्य राष्ट्रं कौमारपालम् / भारतम् / 'राजन्यादीनामकञ् वाच्यः' राजन्यानां राष्ट्रं राजन्यकम् / निवासादूरभवे इति देशे नाम्नि । 6 । 2 | 69 / षष्ठ्यन्ताद् नाम्नो निवासादूरभवयोर्यथाविहितं प्रत्ययो भवति तदन्तं नाम चेद्रढं देशनाम स्यात् / शिवीनां निवासः शैवं पुरम् / विदिशाया अदूरभवं वैदिशं नगरम् / तदत्रास्ति / 6 / 2 / 70 / तदिति प्रयमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति / प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम / उदुम्बराः सन्ति यस्मिन् औदुम्बरो देशः / तेन निर्वृते च / 6 / 2 / 71 / तृतीयान्ताद् निर्वृत्तेऽर्थे यथाविहितं प्रत्ययो भवति, देशनाम्नि । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी / मध्वादेः / 6 / 2 / 73 / एम्यो निवासाद्य चतुष्के यथायोगं मतुः भवति, देशनाम्नि शिखायाः / 6 / 2 / 76 / मधुमाबू / 12 Page #201 -------------------------------------------------------------------------- ________________ (178) अतश्चातुरर्थिको वलः भवति, देशनाम्नि / शिखावलं पुरम् / ro'shmaadeH।6|2 / 79 / ... अस्माचातुरर्थिको रो भवति, deshnaamni। अश्मनां निवास:आश्मरः / प्रेक्षादेरिन् / 6 / 2 / 80 / अतश्चातुरर्थिक इन् भवति, देशे नाम्नि / प्रेक्षी / फलकी / तृणादेः सल् / 6 / 2 / 81 / अस्माचातुरर्थिकः सल भवति, देशनाम्नि / तृणसा / नदसा / काशादेरिलः / 6 / 2 / 82 / अस्माच्चातुरर्थिक इलप्रत्ययो भवति, देशे नाम्नि / काशिलम् / वाशिलम् / अरीहणादेरकण् / 6 / 2 / 83 / चातुरर्थिकोऽस्मादकण भवति, देशे नाम्नि / आरीहणकम् / खाण्डवकम् / सुपन्ध्यादेयः / 6 / 2 / 84 / अतश्चातुरथिको देशनाम्नि न्यो भवति / सौपन्थ्यम् / सौवन्ध्यम् / . सुतङ्गमादेरिब् / 6 / 2 / 05 / अस्माचातुरथिको देशे नाम्नि इञ् भवति / सौतङ्गमिः / मौन्चित्तिः। . . .. Page #202 -------------------------------------------------------------------------- ________________ (179) बलादेयः / 6 / 24.86 / / अतश्चातुरथिको देशनाम्नि यो भवति / बलस्य मित्रासोऽडूंरमवं वा नगरं बल्यम् / . अहरादिभ्योऽञ् / 6 / 2 / 87 / / अतो देशनाम्नि चातुरर्थिकोऽयं भवति / आहूनम् / लउम्म् / सख्यादेरेयण् / 6 / 2 / 88 / देशे नाम्नि चातुरर्थिक एयण भाति / साखेयः / साखिदुत्तेयः / __ पन्थ्यादेरायनण् / 6 / 2 / 89 / ... __ अतश्चातुरर्थिको देशनाम्नि आयनण् भवति / पान्यायनः / पाक्षायणः / कर्णादेरायनिञ् / 6 / 2 / 90 / चातुरथिको देशे नाम्नि आयनिञ् भवति / कार्णायनिः / चासिस्स्त्थाय्निः। ___उत्करादेरीयः / 6 / 2 / 91 / 'चातुरथिको देशनाम्नि ईयो भ्व्ति। उत्करस्य निवासोऽदूरभवं उत्करीयम् / उत्कराः सन्त्यस्मिन् उत्करीयो deshH। उत्करेण निर्वृत्तमुत्करीयं नगरम् / 'नडादीनां कीयो वाच्यः' नडकीयः, प्ससकीयः / . ..... .. कृशाश्वादेरीयम् / 6 / 2 / 13 . Page #203 -------------------------------------------------------------------------- ________________ ( 180 ) अतश्चातुरर्थिको देशे नाम्ति इयण् भवति / काशश्रीयः / 1 आरिष्ठीयः / ऋश्यादेः कः / 6 / 2 / 94 / चातुरर्थिको देशे नाम्नि को भवति / ऋश्यकः / न्यग्रोधकः / वराहादेः कण् / 6 / 2 / 95 / चातुरर्थिको देशे नाम्नि कण् भवति / वाराहकम् । पालाशकम् / कुमुदादेरिकः । 6 । 2 | 96 / अतश्चातुरर्थिको देशे नाम्नि इको भवति / कुमुदिकम् / इक्कटिकम् । अश्वत्थादेरिकण् / 6 / 2 / 97 / अस्माद् देशे नाम्नि चातुरर्थिक इकण् भवति / आश्वस्थिकम् । कौमुदिकम् / तत्रोद्धृते पात्रेभ्यः / 6 / 2 / 138 / पात्रार्थात् सप्तम्यन्तादुद्धृतेऽर्थे यथाविहितं प्रत्यया भवन्ति / शरावे उद्धृतः शाराव ओदनः / 'सप्तम्यन्तात् स्थण्डिलशब्दात् शेते व्रतीत्यर्थे यथायोगं प्रत्ययो वाच्यः' स्थण्डिले शेते स्थाण्डिलो भिक्षुः / निर्जीवस्थानं स्थण्डिलमुच्यते / तद् वेश्यधीते / 6 / 2 / 117 / तदिति द्वितीयान्ताद् वेत्ति अधीते वेत्यर्थयोर्यथाविहितं + Page #204 -------------------------------------------------------------------------- ________________ ( 181) प्रत्ययो भवति / व्याकरणं वेत्ति वाऽधीते ऐकायें , इति विमके पि व्याकरण अण् इति स्थिते ____ वा पदान्तात् प्रागैदौत् / 7 / 4 / 5 / ... निति णिति तद्धिते परे इवोवर्णयोवृद्धिप्राप्तो सत्यां तयोरेन स्थाने यो यकारवकारौ पदान्तौ जातो ताभ्यां यकारवकाराम्यां माम् यथासंख्यमैदौती भवतः / वैयाकरणः / एवं न्यायमधीते वेत्ति का नैयायिकः / न्यायादेरिकण् / 6 / 2 / 118 / ... अतो वेत्त्यधीते वेत्यर्थे इकण भवति / नैयायिकः / नयासिकः / सैद्धान्तिकः / पदक्रमशिक्षामीमांसासाम्नोऽकः / 6 / 2 / 126 / एभ्यो वेत्त्यधीते वेत्यर्थेऽः भवति / पदं वेत्त्यधीते वेति पदकः, एवं क्रमकः, शिक्षकः, मीमांसकः, सामकः / ___ संख्याकात् सूत्रे / 6 / 2 / 128 / संख्यावाचकात् परो यः कः तदन्तात् सूत्रार्थाद वेत्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति / अष्टकाः पाणिनीयाः / प्रोक्तात् / 6 / 2 / 129 / . प्रोकार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति / गोतमेन प्रोक्तं गौतमम्, गौतम वेत्त्यधीते वेति गौतमः / Page #205 -------------------------------------------------------------------------- ________________ ( 142 ) " संस्कृते भक्ष्ये / 6 / 2 / 140 / सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे यथाविहितं प्रत्ययो भवति / भ्रष्ट्रे संस्कृता अपूपा भ्राष्ट्रा: / 'क्षीरशब्दादेयण, दधिशब्दाच्चैकण् बकव्यः' क्षीरे संस्कृता सैरेयी यवागूः, दनि संस्कृतं दाधिकम् / 'अन्यत्रार्थेऽपि कचित् यथाविहितं प्रत्यया भवन्ति चक्षुषा गृह्यते चाक्षुषं रूपम्, अश्वेनोद्यते आश्वो रथः, दृषदि पिष्टा दार्षदाः उदुखले क्षुण्णः औदुखलः, चतुर्भिरुह्यते चातुरं शकटम्, चतु दश्यां दृश्यते चातुर्दशम् इत्यादयः / Page #206 -------------------------------------------------------------------------- ________________ ( 183) अथ shessaadhikaarH| शेषे / 6 / 3 / 1 / सोऽपत्ये' इत्यतोऽपत्यार्थमारभ्य संस्कृते भ्क्स्स्ये। इति संस्कृतभक्ष्यार्थ यावद् येऽर्थास्तेभ्योऽन्योऽर्थः शेषः / प्रागनितीये शेषेऽर्थे इतोऽनुक्रम्यमाणं ज्ञातव्यम् / नद्यादेरेयण् / 6 / 3 / 2 / भस्मात् प्रागनितीये शेषेऽर्थे एयण भवति / नद्यां भवो जातो वा नादेयः / वने भवो वानेयः / शेष इति किम्-समूहे तु नदीनां समूहो नादिकम् / 'दूरादेत्यः' दूरे भवः दूरेत्यः / 'पारायारादीनः / पारावारे भवः पारावारीणः / घुमागपागुदप्रतीचों यः / 6 / 3 / 8 / दिवशब्दात् प्राच अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽय यो भवति / दिवि भव दिव्यं सुखम्, पाच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् / 'ग्रामशब्दात्तु एयक, ईन, यश्च प्रामे भवो ग्रामेयकः, ग्रामीणः, ग्राम्यः / कुल्कुक्स्सिग्रीवाच्छ्वाऽस्य्ल्न्ग्कारे।6।3 / 12 // एभ्यो यथासंख्यं शेषेऽथें एयव. भवति / कुले जातः Page #207 -------------------------------------------------------------------------- ________________ ( 184) कौलेयकः श्वा / कुक्षौ भवः कौक्षेयकोऽसिः / ग्रीवायां भवो अवेय्कोऽल्न्ग्कार्ः। दक्षिणापश्चात्पुरसस्त्यण् / 6 / 3 / 13 / एभ्यः शेषेऽर्थे त्यण भवति / दक्षिणस्यां दिशि भवो दाक्षिणात्यः / पश्चाद् भवः पाश्चात्यः / पुरो . भवः पौरस्त्यः / 'निशब्दाद् अवेऽथे, निस्शब्दाच्च गतेऽथें त्यच् वाच्यः / नित्य ध्रुवमित्यर्थः / वणेभ्यो निर्गतो निष्ट्यश्चण्डालः / क्वेहामात्रतसस्त्यच् / 6 / 3 / 16 / एभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् भवति / क्व भवो जातो वा क्वत्यः / इह भवो जातो वा इहत्यः / अमा भवोऽपात्यः / तत्र भवस्तत्रत्यः / कुत आगतः कुतस्त्यः / ऐपमो-ह्यः-श्वसो वा / 6 / 3 / 19 / एभ्यः प्राग्जितीये शेषे त्यच् वा भवति / ऐषमस्त्यम्, ऐषमस्तनम् / ह्यस्त्यम् , ह्यस्तनम् / श्वस्त्यम् , श्वस्तनम् / शकलादेर्यत्रः / 6 / 3 / 27 / अस्माद् यान्तात् शेषेऽञ् भवति / शाकल्ये जातः shaaklH। वृद्धेऽत्रः / 6 / 3 / 28 / वृद्धेमन्तात् शेषेऽच् भवति / दाक्षौ भवः दाक्षः / भवतोरिकणीयसौ / 6 / 3 / 30 / Page #208 -------------------------------------------------------------------------- ________________ ( 185) अतः शेषेऽथे इकणीयसौ भक्तः / भवतोऽयं भावका 'ऋवर्णोवर्ग' इत्यादिनेकण इकारस्य लुक / भक्त इदं भवदीयम् / 'परजनराजभ्यस्तु अकीयो वाच्यः परस्यायं परकीयः, जतस्येदं मनकीयम् , राज्ञोऽयं राजकीयः / दोरीयः / 6 / 3 / 32 // दुसञ्जकात् शेषेऽयें ईयो भवति / देवदत्तस्यायं देवदत्तीयः, तस्यायं तदीयः / राष्ट्रेभ्यः / 6 / 3 / 44 / राष्ट्रभ्यो दुसज्ञकेभ्यः शेषेऽकम् भवति / अभिसाराणामयमाभिप्तारकः / पृथिवीमध्याद् मध्यमश्चास्य / 6 / 3 / 64 / ... अतो देशार्थात् शेषे ईयो भवति प्रकृतेमध्यमादेशश्च / मध्यमीयः / वा युष्मदष्मदोऽजीनौ युष्माकास्माकं चास्यैकत्वे तु तवकममकम् / 6 / 3 / 67 / युष्मदस्मद्भयां शेषेऽर्थे वाऽजीननौ तत्सन्नियोगे च यथासख्यं युष्मदस्मदोयुष्माकास्माकावादेशौ,एकत्वे तु तवकममकावादेशौ भ्वाः। युवयोयुष्माकं वेदं यौष्माकं, यौष्माकीणं पक्षे युष्मदीयम् / तवेर्द तावकं, तावकीनं पक्षे त्वदीयम् / आवयोरस्माकं वेदमास्माकम्, भास्माकीनं पक्षे दुसज्ञत्वादीयः अस्मदीयम्, ममाय मापक मापकीनः, पक्षे मदीयः / Page #209 -------------------------------------------------------------------------- ________________ ( 186 ) अमोऽन्तावोस्धसः / 6 / 3 / 74 / एम्यः शेषेऽमो भवति / अन्तमः, अवमः, अधमः / पश्चादाद्यन्ताग्रादिमः / 6 / 3 / 75 / पश्चाद् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमो भवति / पश्चाद्भवः पश्चिमः, आदौ भव आदिमः अन्ते भवोऽन्तिमः, अग्रे भवोऽग्रिमः / मध्याद् म: / 6 / 3 / 76 / मध्यशब्दाच्छेषेऽये मो भवति / मध्यमः / अध्यात्मादिभ्य इकण् / 6 / 3 / 78 / एभ्यः शेषेऽथें इकण भवति / आत्मनीत्यध्यात्मं तत्र भवमाध्यात्मिकम् एवमाधिदैविकम, आधिभौतिकम् और्ध्वदेहिकम् इत्यादि / " .1 वर्षाकालेभ्यः । 6 | 3 / 80 / वर्षाशब्दात् कालविशेषवाचिनश्च शेषेऽर्थे इकण् भवति / वर्षायां भवं वार्षिकम् ; मासे भवं मासिकम, संवत्सरे भवं सांवसरिकं प्रतिक्रमणम् / 'निशाप्रदोषात् आभ्यां तु वा; निशायां 'भवं नैशं नैशिकं वा, एवं प्रादोषं प्रादोषिकम् / श्वसस्तादिः / 6 / 3 / 84 / अस्मात् कालार्थाच्छेषे इकणू वा स्यात् स च तादिः / श्वो भवः शौवस्तिकः / Page #210 -------------------------------------------------------------------------- ________________ (147) चिरपरुत्परारेः नः / 6 / 3 / 85 / .. - एभ्यः कालार्थाच्छेषेऽर्थे लो वा भवति / चिरत्नम्, पर लम्, परारित्नम् / पूर्वाणापराह्णात् तनट् / 6 / 3 / 87 / आभ्यां वा तनड् भवति / पूर्वाह्ने भवः पूर्वाह्नतनः अत्र 'कालात्तनतर-' इत्यादिना सप्तम्या वा लुक् पूर्वाहणेतनः / एवं अपराह्नतनः, अपराह्नतनः / सायंचिरंमाणे गेऽव्ययात् / 6 / 3 / 88 / ' एभ्योऽययाच कालार्थाच्छेषे तनड् नित्यं स्यात् / सायं.. तनम्, चिरंतनम् , प्रागेतनम् , प्रमेसनम्, दोषातनम् , दिवातनम्, ह्यस्तनम्, श्वस्तनम्, सनातनम्, पुरातनम्, 'पुराशब्दाद नोऽपि पुराणम् / ___भर्तुसन्ध्यादेरण् / 6 / 3 / 89 / नक्षत्रार्थाहत्वर्थात् सन्ध्यादेश्व कालार्थाच्छेषेऽऽण् भवति / पुण्ये भवः पौषः, ग्रीप्मे भवः ग्रष्मः, सन्ध्यायां भवः सान्ध्यः, अमावास्यायां भवोऽमावास्यः / 'हेमन्तस्य तु वाऽण् , तद्योगे च तटक' हेमन्ते भवो हैमनो, हैमन्तः पक्षे हैमन्तिकः / 'प्रावृष एण्यः' प्रावृस्सेन्न्य्ः। तत्र कृतलब्धक्रीतसंभूते / 6 / 3 / 94 / Page #211 -------------------------------------------------------------------------- ________________ ( 188) सप्तम्यन्ताद वर्षेषु यथायोगमणादय एयणादयश्च भवन्ति / उत्से कृतो लब्धः क्रीतः संभूतो वा भौत्सः / बहिः कृतः लब्धः क्रीतः संभूतो वा बाह्यः / नद्यां कृतो रब्धः क्रीतः संभूतो वा नादेयः / एवं राष्ट्रीयः, पारीणः, दाक्षिणात्यः, ग्रैष्मः, 'प्रावृषेण्यः, नैशः, नैशिकः / कुशले / 6 / 3 / 95 / सप्तम्यन्तात् कुशलेऽथे यथाविहितमणेयणादयश्च भवन्ति / माथुरः, नादेयः / जाते / 6 / 3 / 94 / सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयश्च भवन्ति / माथुरः, औत्सः / 'प्रावृषस्तु जातेऽये इको वाच्यः प्रावृषि जातो प्रावृस्सिक्ः। कालाद् देये ऋणे / 6 / 3 / 113 / सप्तम्यन्तात् कालार्थाद् देये ऋणे यथाविहितमणादयो भवन्ति / मासे देयं ऋणं मासिकम् , एवं वार्षिकम् / ___साधुपुष्यत्पच्यमाने / 6 / 3 / 117 / कालविशेषवाचिनः सप्तम्यन्तात् साधौ पुष्यति पच्यमाने वार्थे यथाविहितं प्रत्ययो भवति / हेमन्ते साधु हैमन्तिकम् / वसन्ते पुष्यति वासन्ती कुन्दलता / शरदि पच्यन्ते शारदाः शालय उते।6।3।118। Page #212 -------------------------------------------------------------------------- ________________ ( 189 ) कालार्थात् सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययो भवति / शरदि उप्ताः शारदाः शालयः / हेमन्ते उप्ता हैमनाः, हैमन्ताः, हैमन्तिका यवा: 'ग्रीष्मवसन्ताभ्यां तृप्तेऽर्थे अकञ् वा वाच्यः' ग्रीको उसे ग्रैष्मकं, ग्रैष्मं वा / वसन्ते उप्तं वासन्तकं वासन्तं वा धान्यम् / व्याहरति मृगे / 6 / 3 / 121 / सप्तम्यन्तात् कालार्थात् व्याहरति मृगेऽर्थे यथाभिहितं प्रत्ययो भवति / निशायां व्याहरति नैशो, नैशिको वा शृगालः / . एवं प्रादोषिकः, प्रादोषः / जविनि च / 6 / 3 / 122 / जयः प्रसहनमम्यासः स विद्यते यस्यासौ जयी / सप्तम्यन्तात् कालवाचिनो जयिन्यर्थे भवाविहितं प्रत्ययो भवति / निशासहचरितमध्ययनमपि निशा, तस्यां नयी नैशो नैशिको वा / भने / 6 / 3 / 123 / : सप्तम्यन्ताट् भवेऽर्थे यथाविहितं प्रत्ययो भवति / खन्ने भवः स्रौघ्नः नद्यां भवो नादेयः, हेमन्ते भवो हैमनो हैमन्तो हैमन्तिको वा / " दिमादिदेहांशाद् यः / 6 / 3 / 124 / दिगादिभ्यो देहावयववाचिभ्यश्च सप्तम्यन्तेभ्यो भने यो भवति / दिशि भवो दिश्यः / मूर्ध्नि भवो मूर्धन्यः / ' वर्गान्तातु: ईयो वाच्यः कवर्गे भवः कवर्गीय: / 'जिह्वामूलाङ्गुलिभ्यां मध्य Page #213 -------------------------------------------------------------------------- ________________ ( 190 ) - शब्दाच्चापि' जिह्वामूले भवः जिह्वामूलीयः अङ्गुलौ भवः अङ्गुलीयः मध्ये भवो मध्यीयः / ' गम्भीरपञ्चजनवहिर्देवात् ज्यो - बोध्यः गम्भीरे भवो गाम्भीयः, एवं पाञ्चजन्यः, बाह्यः, दैव्यः / तत आगते / 6 / 3 / 149 / 1 पञ्चम्यन्तादागतेऽर्थे यथापूर्वोक्तं प्रत्ययो भवति / कुमारपालादागतः कौमारपालः सचिवः, जिनांदागतं जैनं शासनम्, नया आगतो नादेयः, ग्रामादागतो ग्राम्यः / हेतुभ्यो रूप्यमय वा । 6 । 3 । 156 | नृवाचिभ्यो हेत्वर्थाच्च तत आगतेऽर्थे रूप्यमयटौ वा भवतः / जिनदत्तादागतं जिनदत्तरूप्यम्, जिनदत्तमयम्, जिनदत्तीयं वा / एवं समरूप्यं, सममयं समीयम् / प्रभवति / 6 / 3 / 157 / पञ्चम्यन्तात् प्रभवत्यर्थे यथोक्तं प्रत्ययो भवति / हिमवतः प्रभवति हैमवती गङ्गा, एवं काश्मीरी वितस्ता / ' त्यदादिभ्यस्तु 'प्रभवत्यर्थे मयड् वाच्यः' तस्माद प्रभवति तन्मयम् / भवन्मयी / तस्येदम् / 6 / 3 / 160 / षष्ठ्यन्तादिदमित्यर्थे यथोक्तं प्रत्ययो भवति / तवेदं त्वदीयम, पूर्णचन्द्रस्येदम् पूर्णचन्द्रीय सारस्वतम् उपगोरिदमौपगवम्, - नद्या इदं नादेयम् / तेन प्रोक्ते / 6 / 3 / 181 / Page #214 -------------------------------------------------------------------------- ________________ (191) तृतीयान्तात् प्रोक्ते इत्यर्थे यथाविहितं प्रत्ययो भवति / भद्रमाहुना प्रोक्तानि वस्तूनि भाद्रबाहवानि व्स्तूनि। तीर्थङ्करण प्रोक्का तैर्थङ्करी त्रिपदी / गणधरेण प्रोक्तं गाणधरं द्वादशाङ्गम् / पाणि निना प्रोक्तं पाणिनीयम्, हेमचन्द्रेण प्रोक्तं हेमचन्द्रीयम्, वृहस्प तिना प्रोक्तं वार्हस्पत्यं शास्त्रम् / / उपज्ञाते / 6 / 3 / 191 / / - प्रथमतः प्रागुपदेशेन विना ज्ञातमुपज्ञातम् / उपजाते टान्ताद् यथाविहितं प्रत्ययो भवति / पाणिनिना उपज्ञातं पान्निनीय्म्। श्रेयांसेनोपज्ञातं श्रेयांसीयं दानम् , जिनेन्द्रेणोपज्ञातं जैनेन्द्र च्याकरणम् / कृते / 6 / 3 / 192 / - तृतीयान्तात् कृतेऽर्थे यथोक्तं प्रत्ययो भवति / सिद्धसेनेन कृतः सिद्धसेनीयः स्तवः / इष्टकाभिः कृत ऐष्टकः प्रासादः / एवं माक्षिकम् / अमोऽधिकृत्य ग्रन्थे / 6 / 3 / 198 / द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययो भवति / सुभद्रामधिकृत्य कृतो ग्रन्थः सुभद्रीयः / / .. गच्छति पथिदूते / 6 / 3 / 203 / / - अमन्ताद् यथोक्तं प्रत्ययो भवति / गमनकर्ता चेत् पन्या दूतो वा / मथुरां गच्छति यः पन्था दूतो वा माथुरः, एवं स्रोत Page #215 -------------------------------------------------------------------------- ________________ ( 192) भजति / 6 / 3 / 204 / द्वितीयान्ताद् भनत्यर्थे यथाविहितं प्रत्ययो भवति / स्रुघ्नं मनति, जिनं भनति, बुद्धं भवति, विष्णुं भजति, शिवं भजति, कपिलं मनति वा स्रौनः, जैनः, बौद्धः, वैष्णवः, शैवः, कापिलो वा। इति शेषाधिकारः / प्राग्जितीयार्थोऽपि समाप्तः / ___ इकण् / 6 / 4 / 1 / ___ इतः 'तमर्हति' यावद् इकणधिकृतो वेदितव्यः / अधिकारार्थमिदम् / तेन जितजयद्दीव्यत्स्वनस्सु / 6 / 4 / 2 / तृतीयान्तादेप्वथेषु इकण भवति / अनितं, जयति, दीव्यति वाऽऽक्षिकम् , कुद्दालेन खनति कौदालिकः / / संस्कृते / 6 / 4 / 3 / / तृतीयान्तात् संस्कृते इकण् भवति / दध्ना संस्कृतं दाधिकम् , विद्यया संस्कृतो वैधिकः / उपाध्यायेन संस्कृत औपाध्यायिको विशालविजयः / जयन्तविनयेन् संस्कृतो नायन्तविनयिकश्चमरेन्द्रविजयः / संसृष्टे / 6 / 4 / 5 / तृतीयान्तात् संसृष्टेऽर्थे इकण भ्व्ति। मिश्रणमात्रं स्ण्सृस्स्त्तार्थ्ः। दना संसृष्टं दाधिकम् / 'लवणशब्दात्तु a: वाच्यः' लवणेन संसृष्टो छावणः सूआः / ' चूर्णमुद्गाभ्यामिनणौ ? चूर्णेन संसृष्टा: चूर्णिनः / मुद्रेन संसृष्टा मौद्गी। Page #216 -------------------------------------------------------------------------- ________________ ( 193 ) व्यञ्जनेभ्य उपसिक्ते / 6 / 4 / 8 / तृतीयान्ताद् व्यञ्जनवाचिन upasikte'rthe iN bhavati / व्यञ्जनं सूरादि / सूपेनोपसिक्तः सौपिकः, तिलेनोपसिक्कं तैलिकं शाकम् / तरति / 6 / 4 / 9 / तृतीयान्तात् तरत्यर्थे इकण् भवति / उडुपेन तरति औडपिकः / तुम्बेन तरति, तउम्बिकः, एवं घाटिकः, दार्तिकः / ' नौद्विस्वरादिकः ' नावा तरति नाविकः / बाहुभ्यां तरति बाहुकः / चरति / 6 / 4 / 11 / टान्ताच्चरत्यर्थे इकण् भवति / हस्तिना चरति हास्तिकः / दध्ना चरति भक्षयति दाधिकः / ' पदिको निपात्यः पादाभ्यां चरति पदिकः / वेतनादेर्जीवति / 6 / 4 / 15 / वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकणं भवति / वेतनेन जीवति वैतनिकः पण्डितः, वादेन जीवति वादिकः, कलहेन जीवति कालहिकः / ' क्रयविक्रयादिको वाच्यः' क्रयविक्रयेण जीवति क्रयविक्रयिक आङ्ग्लदेशः, क्रयेण जीवति क्रयिका इदानींतनी भारतभूः, विक्रयेण जीवति विक्रयिकः जर्मनदेशः / ' आयुधादीयक्ष' आयुधेन जीवति आयुधीयः, आयुधिकः / निर्वृत्तेऽक्षद्यूतादेः / 6 / 4 / 20 / 13 Page #217 -------------------------------------------------------------------------- ________________ ( 194) अक्षयूत इत्यादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकण भवति / अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् , जङ्घाप्रहतेन निवृत्तं जावाप्रहतिकम् / भावार्थादिमो वाच्यः / पाकेन निवृत्तं पाकिमम् / हरत्युत्सङ्गादेः / 6 / 4 / 23 / उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे भावे इकण भवति / उत्सङ्गेन हरति औत्सकिम्, एवमौडुपिकम् / ओजःसहोऽम्भसो वर्तते / 6 / 4 / 27 / __ तृतीयान्तेभ्य ओज इत्यादिभ्यो वर्ततेऽर्थे इकण भवति / ओजसा बलेन वर्तते औजसिकः, साहसिकः, आम्भसिकः / रक्षदुञ्छतोः / 6 / 4 / 30 / . द्वितीयान्ताद् रक्षदुब्छतोरिकण भवति / नगरं रक्षति नागरिकः / बदरमुञ्छति बादरिकः / पक्षिमत्स्यमृगार्थाद् घ्नति / 6 / 4 / 31 / / पक्ष्यर्थमत्स्यार्थमृगार्थवाचिम्यो द्वितीयान्तेभ्यो ऽनत्यर्थे इकण् भवति / पक्षिणो हन्ति पाक्स्सिक्ः। मत्स्यान् ध्नन्ति मात्स्यिकाः / मृगान् हन्ति मार्गिकः / हरिणं हन्ति हारिणिकः / परिपन्थात् तिष्ठति c।6।4।32। / . द्वितीयान्तात् परिपथात् तिष्ठति प्रति चार्थे इकण् भवति / परिपन्थान् हन्ति पारिपाधिकः, परिपन्य तिष्ठति पारिपान्थिक्चउर्ः। Page #218 -------------------------------------------------------------------------- ________________ ( 195) अवृद्धगृहति गर्थे / 6 / 4 / 34 / / द्वितीयान्ताद् वृद्धिवर्नाद् गृह्णत्यर्थे इकण भवति / योऽसौ गृह्णाति स चेद् निन्द्यो भवेत् / द्विगुणं गृह्णाति द्वैगुणिकः, त्रैमुणिकः / अवृद्धेरिति किम्-वृद्धिं गृह्णातीति वाक्यमेव / / परदारादिभ्यो गच्छति / 6 / 4 / 38 / परदारादिभ्यो द्वितीयान्तेभ्योः गच्छत्यर्थे इकण् भ्व्ति। परदारान् गच्छति पारदारिकः, गुरुतल्पं गच्छति गौरुतल्पिकः, भ्रातजायां गच्छति भ्रातृजायिक्ः। 'पश्चात्यनुपदात् ' अनुपदं धावति आनुपदिकः / .. ... मुस्नातादिभ्यः पृच्छति / 6 / 4 / 42 / सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण भवति / सुस्नातं पृच्छति सौस्नातिकः, सुखरात्रिं पृच्छति सौखरात्रिकः / प्रभूतादिभ्यो ब्रुवति / 6 / 4 / 43 / :: प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुक्त्यर्थे इकण भवति / प्रमृतं ब्रूते प्राभूतिकः, पर्याप्तं ब्रवीति पार्याप्तिकः / वैपुलिकः / / समूहार्थात् समवेते / 6 / 4 / 46 / समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेतेऽर्थे इकण भवति / समूह समवैति सामूहिकः / समानं समवैति सामाजिकः / 'पर्षदो ण्यः' पर्षदि समवैति पार्षद्यः / . ........ / Page #219 -------------------------------------------------------------------------- ________________ ( 196 ) धर्माधर्माच्चरति / 6 / 4 / 49 / आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इक भवति / धर्मे चरति धार्मिकः, अधर्मं चरति आधर्मिकः / धर्म्ये / 6 / 4 / 50 / षष्ठ्यन्ताद् धर्म्येऽर्थे इकण् भवति / ' न्यायानुवृत्त आचारो धर्मः, तस्मादनपेतं धर्म्यम्' शुल्कशालाया धर्म्यं शौल्कशालिकम् / अवक्रये / 6 / 4 / 53 / षष्ठ्यन्तादवक्रयेऽर्थे इकण् भवति / अवक्रयो भाटकम्, आपणस्यावक्रय आपणिकः / शकटस्यावक्रयः शाकटिकः / तदस्य पण्यम् / 6 / 4 / 54 / तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् भवति / तच्चेत् प्रथमान्तं पण्यं भवेत् / अपूपाः पण्यं विक्रेयमस्य आपूपिकः / शिल्पम् । 6 । 4 | 57 / प्रथमान्तात् षष्ठ्यर्थे इकण् भवति / तच्चेत् प्रथमान्तं शिल्पं भवेत् / नृत्तं शिल्पमस्य स नार्तिकः / अध्यापनं शिल्पमस्य स आध्यापनिकः / शीलम् / 6 / 4 / 59 / प्रथमान्ताच्छीलार्थात् षष्ठ्यर्थे इकण् भवति / पठनं शीलमस्य पाठनिकः / ईर्ष्या शीलमस्य स ऐष्यिको ब्राह्मणः / क्षमा शीलमस्य सक्षामिको जैनमुनिः / Page #220 -------------------------------------------------------------------------- ________________ ( 197 ) प्रहरणम् / 6 / 4 / 62 / - प्रथमान्तात् षष्ठ्यर्थे इण भवति / तच्चेत् प्रहरणं प्रथमान्तं भवेत् / असिः प्रहरणमस्यासौ आसिकः, चाक्रिकः, मौष्टिक, थानुष्कः / ' शक्तियष्टिभ्यां तु टीकण वाच्यः शक्तिः प्रहरणमस्यासौ शाक्तीक एवं याष्टीकी / ' नास्तिकास्तिकदैष्टिकानि तदस्येत्यथें निपात्यानं नास्ति स्वर्गपुण्यादि इत्येषं मतिर्थस्यासौ नास्तिको जगन्मिथ्यावादी / आस्तिको जैनमुनिः, दैष्टिकः / भक्ष्यं हितमस्मै / 6 / 4 / 69 / प्रथमान्तादस्मै इति चतुर्थ्यर्थं इकण् भवति / तच्चेत् प्रथमान्तं मक्ष्यं हितं भवेत् / अपूपा भक्ष्यं हितमस्मै आपूपिकः, शाकुलिकः तांत्रिकः / नियुक्तं दीयते / 6 / 4 / 70 / प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण् भवति / तच्चेत् प्रथमान्तं I नियुक्तं दीयते / अग्रभोजनं नित्यं दीयतेऽस्मै स आग्रभोजनिकः // तंत्र नियुक्ते / 6 / 4 / 74 / सप्तम्यन्ताद् नियुक्ते इकण् भवति / शुल्कशालायां नियुक्तः शौल्कशालिकः / साधारणद्रव्यरक्षायां नियुक्तः साधारणद्रव्यरक्षिकः देवद्रव्यरक्षायां नियुक्तो दैवद्रव्यरक्षिकः, रक्षा नाम योग्यस्थाने वयः / निकटादिषु वसति / 6 / 4 / 77 / सप्तम्यन्तेभ्य एम्यो वसत्यर्थे इकण् भवति / अरण्ये वसति Page #221 -------------------------------------------------------------------------- ________________ ( 198) आरण्यिकः / उपाश्रये वसति औपाश्रयिकः / वृक्षमूले वसति वार्डमूलिकः / 'सतीर्थ्य इति तु निपातनात् ! समाने तीर्थे-गुरौ वसति सतीर्थ्यः / .. चन्द्रायणं च चरति / 6 / 4 / 02 / .. - अतो गोदानादिभ्यश्च द्वितीयान्तेभ्यश्वरत्यर्थे इकण भवति / चन्द्रायणं चरति चान्द्रायणिकः / गोदानं चरति गौदानिकः / आदित्यवतिकः / .... क्रोशयोजनपूर्वाच्छताद् योजनाचा.... . भिगमाहे / 6 / 4 / 86 / क्रोशशत-योजनशताभ्यां योजनाच्च पञ्चम्यन्तादभिगमाहेऽये इकण भवति / क्रोशशतादभिगमनमर्हति क्रौशशतिकः, योजन शतादभिगमनमर्हति यौ ननशतिको जैनभिक्षुः, योजनादभिगमनमर्हति यौजनिकः / - संशयं प्राप्ते ज्ञेये / 6 / 4 / 93 / . संशयमिति द्वितीयान्तात् प्राप्तेऽर्थे इकण भवति, प्राप्तं चेद् ज्ञेयं भवेत् / संशयं प्राप्तः सांशयिको दिगम्बरशिवभूतेरर्थः / .. .. तस्मै योगादेः शक्ते / 6 / 4 / 94 / योगादिभ्यश्चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण भवति / योगाय शक्तो यौगिको जयन्तविजयो मुनिः, सन्तापाय शक्तः सान्तापिको ज्वरः / . Page #222 -------------------------------------------------------------------------- ________________ ( 199) यज्ञानां दक्षिणायाम् / 6 / 4 / 96 / यज्ञवाचिभ्यः षष्ठयन्तेभ्यो दक्षिणायामर्थे इकण भवति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी / वाजपेयिकी / . काले कार्ये च भववत् / 6 / 4 / 98 / कालवाचिनः सप्तम्यन्ताद् देये कायें चार्थे भववत् प्रत्यया भवन्ति / वर्षासु भवमित्यत्र यथा ' वर्षाकालेभ्यः 'इतीकणं, एवं वर्षासु देयं वा कार्य तत्रार्थेऽपि वार्षिकं देयं कार्यं वा / तेन हस्ताद् यः / 6 / 4 / 101 / .तृतीयान्ताद् हस्तशब्दाद् देये कायें चार्थे यो भवति / हस्तेन देयं कार्य वा हास्त्यम् / . . .., शोभमाने / 6 / 4 / 102 / - तृतीयान्ताच्छोभमाने इकण भ्व्ति। शीलेन शोभते शैलिकी राजीमती / कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकम् / वास्त्रयुगिक शरीरम् / कालात् परिजय्यलभ्यकार्यसुकरे / 6 / 4 / 104 / तृतीयान्तात् कालविशेषवाचिनः परिजय्ये लभ्ये कार्य सुकरे चार्थे इकण भवति / मासेन परिजय्यो रोगो मासिकः / मासेन लयं वेतनं मासिकं वेतनम् / मासेन कार्यः प्रासादो मासिकः / मासेन सुकरं मासिकं व्रतम् / संवत्सरेण कार्यो ग्रन्थः सांवत्सरिको ग्रन्थः / Page #223 -------------------------------------------------------------------------- ________________ (200) निर्वृत्ते / 6 / 4 / 105 / तृतीयान्ताद् निर्वृत्तेऽर्थे इकण भवति / अहा निवृत्तमाह्निकम् / मासिकम् / तं भाविभूते / 6 / 4 / 106 / द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण् भवति / मासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः / तस्मै भृताधीष्टे च / 6 / 4 / 107 / चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण भवति / मासाय भृतो मासिकः, मासायाधीष्टो मासिकोऽध्यापकः / वेतनेन क्रीतो भृत उच्यते, सत्कारपूर्व व्यापारितस्त्वधीष्टः कथ्यते / सोऽस्य ब्रह्मचर्यतद्वतोः / 614 / 116 / प्रथमान्तात् कालविशेषवाचिनोऽस्येति षष्ठयर्थे i.Na भवति ब्रह्मचर्यै ब्रह्मवारिणि चार्थे / मासोऽभ्य ब्रह्मचर्यस्य तद् मासिक ब्रह्मचर्यम् , एवं वार्षिकम् , मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी / वार्षिको ब्र्ह्म्चारी। प्रयोजनम् / 6 / 4 / 117 / प्रथमान्तादस्येति षष्ठयर्थे इकण भवति / प्रथमान्तं प्रयोअनं चेत् / जिनमहः प्रयोजनमस्य तद् जैनमहिकं देवागमनम्, निनशासनोद्धारः प्रयोजनमस्याः सा जैनशासनोद्धारिकी इदानीतनी देवद्रव्यचर्चा विजयधर्मसूरीणाम् / समयात् प्राप्तः / 6 / 4 / 124 / Page #224 -------------------------------------------------------------------------- ________________ (201) प्रथमान्तात् समयादस्येति षष्ठ्यर्थे इंकण भवति / प्रथमान्ने चेत् प्राप्तं भवति / समयः प्राप्तोऽस्थासौ सामयिको विवादः / त्रिंशद्विशतेर्डकोऽसंज्ञायामाईदर्थे / 6 / 4 / 129 / त्रिशद्विशतिशब्दाभ्यामाअहंदाद् योऽर्थो वक्ष्यते तत्र डकप्रत्ययो भवति, असज्ञाविषये / त्रिंशता क्रीतं त्रिशकम् / विंशत्या क्रीतं विंशति+डक इति स्थिते विशतेस्तेर्डिति / 7 / 4 / 67 / अपदस्यास्य तेर्डिति परे तद्धिते लुगू भवति / विशकम् / सङ्ख्याडतेश्चाशत्तिष्टेः कः / 6 / 4 / 130 / शदन्त-त्यन्त-ष्टयन्तवर्जितायाः सख्याया डत्यन्तात् त्रिंशद्विशतिभ्यां चाहदर्थे को भवति / द्वाभ्यां क्रीतं द्विकम्, बहुभ्यां क्रीतं बहुकम्, एवं यावत्कम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् / अशत्तिष्टेरिति किम-चात्वारिंशत्कम्, साप्ततिकम्, पाष्टिकम् / 'वातोरिकः / यावतिकमपि / 'शतशब्दाद् येको वाच्योर शतेन क्रीतः शत्यः, शतिकः / 'सूर्यात् तु वाऽञ् वकव्यः' सूर्पण कृतं सौ सौपिकम् / अनाम्न्यद्विः प्लुप् / 6 / 4 / 141 / ___ द्विगोराईदर्थे जातस्य प्रत्ययस्य लुब् भवति स च पित्त अनानि न तु द्विः / द्वाभ्यां कंसाभ्यां क्रीतं द्विकसम् / अना म्नीति किम्-पञ्चभिः लोहितः क्रीतं पाश्चलोहिंतिकम् / अद्वि Page #225 -------------------------------------------------------------------------- ________________ ( 252 ) रिति किम- द्वाभ्यां सूर्पाभ्यां क्रीतं द्विसूर्पमत्रान इकणो वा लुब् जातः, पुनश्च द्विसूर्पेण क्रीतं द्विसौर्पिकमत्र न लुब् / मूल्यैः क्रीते / 6 / 4 / 150 / मूल्यार्थात् तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयो भवन्ति / प्रस्थेन क्रीतं प्रास्थिकम्, त्रिंशता क्रीतं त्रिंशकम् / तस्य वापे / 6 / 4 / 151 / षष्ठ्यन्ताद् वापेऽर्थे यथाविहितं प्रत्ययो भवति, वापः क्षेत्रम् / प्रस्थस्य वापः प्रास्थिकं क्षेत्रम्, द्रोणस्य वापः द्रोणिकम् / 'हेतौ संयोगोत्पाते / 6 / 4 / 153 / षष्ठ्यन्ताद् हेत्वर्थे यथोक्तमिकणादयो भवन्ति / यो हेतुः सचेत् संयोग उत्पातो वा / संयोगः - सम्बन्धः, उत्पातः शुभाशुभसूचको भूविकारः / शतस्य हेतुः शत्यः शतिको वा राजसंयोगः / समग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः / पुत्राद येयौ पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः, पुत्रीयः / वातपित्तश्लेष्म सन्निपाताच्छमनकोपने / 6 / 4 / 152 / " एम्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिकण् भवति / वातस्य शमनं कोपनं वा वातिकम् एवं पैत्तिकम्, श्लेष्मिकम् सान्निपातिकम् / " लोकसर्वलोकात् ज्ञाते / 6 / 4 / 157 / Page #226 -------------------------------------------------------------------------- ________________ ( र ' : आभ्यां षष्ठ्यन्ताभ्यां ज्ञातेऽर्थे यथोक्तं प्रत्ययो भवति / लोकस्य ज्ञातो लौकिकः, सर्वलोकस्य ज्ञातः सार्व्लौकिक्ः। .... तं पचति द्रोणाद् वाऽञ् / 6 / 4 / 161 / द्वितीयान्ताद् द्रोणशब्दात् पचत्यर्थेऽञ् वा भवति / द्रोणं पचति द्रौणी, द्रौन्निकी। smbhvdvhrtoshc| 6 / 4 / 162 / द्वितीयान्ताद् नाम्नः सम्भवति अवहरति पचत्यर्थे चेकणादयों भवन्ति / आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः, अतिरेकेण धारणमवहरः / प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिका कटारः / खारीकः / कौद्द्विक्ः। वंशादेर्भाराद् हरद्वहदावहत्सु / 6 / 4 / 166 / वंशादिपराद् भारशब्दाद् हरति वहति आवहति चार्थे यथाविहितं प्रत्यया भवन्ति / वंशभारं हरति वहति आवहति : वांशमारिका, एवं कौटभारिकः / / .. मानम् / 6 / 4 / 169 / ... प्रथमान्तात् षष्ठयर्थे यथाविहितं प्रत्यया भवन्ति / प्रथमान्तं . चेद् मानं भ्वेत्। प्रस्थः मानमस्य प्रास्थिको राशिः, एवं द्रौणिक, खारीक्ः। / तमर्हति / 6 / 4 / 177 / Page #227 -------------------------------------------------------------------------- ________________ ( 204 ) द्वितीयान्तादत्यर्थे पूर्वोक्ताः प्रत्यया भवन्ति / श्वेतपटमर्हति चैतपटिकः / सहस्रमर्हति साहस्रः / शिक्षामर्हति शैक्षिकः / इकणधिकारः समाप्तः 1 यः / 7 / 1 / 1 / इत उर्ध्व यदनुक्रमिष्यामस्तत्र ईयप्रत्ययादवग् योऽधिकृत वेदितव्यः / वहति रथयुगप्रासङ्गात् / 7 / 1 / 1 / एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यो भवति / रथं वहति रथ्यः / युगं वहति युग्यः / प्रासङ्गं वहति प्रासङ्ग्यः / ' धुरो येयण् धुरं वहति धुर्यः, धौरेयः / हलसीरादिकण् ' / 7 / 1 / 6 / वह इक भवति / हलं वहति हालिकः, एवं सैरिकः / ' शकटशब्दादण् वाच्यः' शकटं वहति शाकटो गौः / विध्यत्यनन्येन / 7 / 1 / 8 / द्वितीयान्ताद् विध्यत्यर्थे यो भवति, न चेदात्मनोऽन्वेन करणेन विध्येत् / पादौ विध्यति पद्यः कण्टकः / अनन्येनेति किम् - चौरं विध्यति चैत्रः / धगण लुब्धरि / 7 / 119 / Page #228 -------------------------------------------------------------------------- ________________ द्वितीयान्ताभ्यामाभ्यां लब्धर्यर्थे यो भवति / धनं लब्धा घन्यः, एवं गण्यः / न्यायार्थादनपेते / 7 / 1 / 13 / . पन्चम्यन्ताभ्यामाभ्यामनपेतेऽर्थे यो भवति / न्यायादनपेत न्याय्यम्, एवमर्थ्यम् / 'मतमदाभ्यां षष्ठयन्ताभ्यां करणे यो वाच्या मतस्य मदस्य वा करणं मत्यं मद्यम् / तत्र साधौ / 7 / 1 / 15 / सप्तम्यन्तात् साधावर्थे यो भवति / सभायां साधुः स्भ्य्ः। ईयः / 7 / 1 / 28 / आ तदो वक्ष्यमाणेष्वर्थेषु ईयोऽधिकृतो वेदितव्यः / उव्र्न्न्युगादेय्ः। 7 / 1 / 30 / उवर्णान्ताद् युगादेश्चातदोऽर्थेषु यो भवति / शङ्कवे हितं शव्यम् / युगाय हितं युग्यम्, हविषे हितं हविष्यम् / तस्मै हिते / 7 / 1 / 35 / चतुर्थ्यन्ताद् हितेऽर्थे यथाधिकृतं प्रत्ययो भवति / वत्साय, हितं. वत्सीयम् , युगाय हितं युग्यम् / 'पाद्याध्यौ~ तु तदर्थे यान्तो निपात्यो / पादार्थ पाद्यमुदकम् , अर्घार्थमयं रत्नम् / .. अव्यजात् थ्य, 7 / 1 / 38 / आभ्यां तस्मै हिते' थ्यब् भवति / अक्ये हितमविश्यम् / बनायै हितमजथ्यम् / Page #229 -------------------------------------------------------------------------- ________________ (206) : पञ्चसर्वविश्वाजनात् कर्मधारये / 7 / 1 / 41 / पन्चादिपराज्जनात् कर्मधारयवृत्तेस्तस्मै हितेऽर्थे ईनो भवति / सर्वे च ते जनाश्च सर्वजनाः, तेभ्यो हितं सर्वजनीनम् / एवं पञ्चजनीनम् / विश्वजनीनम् / 'महत्सर्वादिकण / महांश्चासौ जनश्च महाजनः, तस्मै हितं माहाजनिकम्, एवं सार्वजनिकम् / 'सर्वशब्दात् तस्मै हितेऽर्थे णो वा वाच्यः' सर्वस्मै हितः सार्वः, सर्वीयो वा। परिणामिनि तदर्थे / 7 / 1 / 44 / चतुर्थ्यन्ताच्चतुर्थ्यर्थे परिणामिनि यथाधिकृतं प्रत्ययो भवति / अङ्गाराय परिणमति आङ्गारीयं काष्ठम् / शङ्कव्यं दारु / परिखाऽस्य स्यात् / 7 / 1 / 48 / स्यन्तादतः षष्ठयर्थे परिणामिनि एयण भवति / परिखा आसां स्यात् पारिखेय्य इष्टकाः / अत्र च / 7 / 1 / 49 / .. - परिखायाः स्यादिति सम्भाव्यायाः प्रथमान्ताया अत्रेति सप्तम्यर्थे एयण् भवति / परिखा अस्यां स्यात् पारिखेयी भूः / तद् / 7 / 1 / 50 / / :: स्यादिति सम्भाव्यात प्रथमान्तात् षष्ठ्यर्थे परिणामिनि सप्तम्य च यथाधिकृतं प्रत्यया भवन्ति / प्राकार आसां स्यात् Page #230 -------------------------------------------------------------------------- ________________ (207) प्राकारीया इष्टकाः, परशुरस्य स्यात् परशव्यमयः, प्रासादो स्मिन् स्यात् प्रासादीयो देशः / ईयाधिकारः स्माप्त्ः। तस्याहे क्रियायां वत् / 7 / 1 / 51 / ' तस्येति SaSThayantAdaheM'rthe वत् भवति, अर्ह चेत् क्रिया मवेत् / राज्ञोऽहं राजवट वृत्तम् , साधोरर्ह साधुवत् / / स्यादेरिवे / 7 / 1 / 52 / स्याद्यन्तादिवाथै सादृश्ये वत् भवति / तच्चेत् सादृश्य क्रियाविषयं भवति / श्वान इव युध्यन्ते श्ववद् युध्यन्ते, देवमिव देवक्त् पश्यति मुनिम् / तत्र / 7 / 1 / 53 / __ सप्तम्यन्तादिवार्थे वद् भवति / वाराणस्यामिव वाराणसीवत् प्रयागे प्रासादः / तस्य / 7 / 1 / 54 / . . तस्येति षष्ठ्यन्तादिवाथै वद् भवति / रत्नलालस्येव रत्नलालवत् भृगुलालस्य स्वभावः / भावे त्वतल / 7 / 1 / 55 / / षष्ठयन्ताद् भावेऽर्थे त्वतलौ भवतः / शब्दस्यार्थे प्रवृत्तिहेतुगुणो भावः / स च जातिगुणक्रियाद्रव्यस्वरूपादिरूपः / गोत्वम्, शुक्लत्वम्, कारकत्वम्, दण्डित्वम्, खत्वम् / गोता, शुक्लता, कारकता, दण्डिता; ख्ता। / Page #231 -------------------------------------------------------------------------- ________________ ( 208) पृथ्वादेरिमन् वा / 7 / 1 / 58 // पृथु इत्येवमादिभ्यः षष्ठयन्तेभ्यो भावेऽर्थे इमन् वा भवति / पृथोर्भावः पृथु+इमन् इति स्थितेपृथुमृदुभृशकशदृढपरिवृढस्य ऋतो र्ः।7। 4 / 39 / एषामृकारस्येम्नि ण्यादौ च परे रो भवति / प्रथु+इमन् इति स्थिते ज्यन्तस्वरादेः / 7 / 4 / 43 / - तृप्रत्ययस्यान्त्यस्वरादेश्वांशस्येम्नि णौ इष्ठे ईयसौ च परे लुम् भवति / उकारलोपे प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् / एवं नदिमा, मृदुत्वम् , मृदुता, मार्दवम् / बहुलस्य भावः बहुल+इमन् इति स्थितेप्रियस्थिरस्फिरोरुगुरु कस्येमनि च प्रास्थास्फावरगरवंत्रपद्राघवर्षवृन्दम् / 7 / 4 / 38 / . प्रियादीनां यथासम्भवमिमनि ण्यादौ च यथासंख्यं प्राइत्याद्यादेशा भवन्ति / वंहिमा / एवं प्रियस्य भावः प्रेमा, स्थिरस्य भावः स्थेमा, वरिमा, गरिमा, त्रपिमा, द्राघिमा, वर्षि, वृन्दिमा / बहोर्भावः बहु+इमन् इति स्थिते भूलुक्चेवर्णस्य / 7 / 4 / 41 / होरीयसौ इमनि च परे भूगदेशो भवति / अनयोरिवर्णस्य Page #232 -------------------------------------------------------------------------- ________________ ( 209 ) लुक् च / भूमा / पक्षे सर्वत्र त्वतलौ / ' वर्णदृढादिभ्यष्टयण् वा शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता / शितेर्भावः शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम् / दृढस्य भावः दाम्, द्रढिमा दृढत्वम्, दृढता पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च / 7 / 1 / 60 / 5. पत्यन्ताद् राजान्ताद् गुणोऽङ्गं प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेव भावे क्रियायां च व्यण् भवति / अधिपतेर्भावः कर्म वा आ धिपत्यम्, अधिपतित्वम्, अधिपतिता / एवमाधिराज्यम्, अधिराजत्वम्, अधिराजता / मौढ्यम्, मूढत्वम् मूढता / राज्यम्, राजत्वम्, राजता / काव्यम्, कवित्वम्, कविता / अर्हतस्तो न्त् च / 7 / 1 / 61 / अतस्तस्य भावे कर्मणि च ट्यण भवति / तद्योगे तस्य न्तादेशः / अर्हतो भाव आर्हन्त्यम्, अर्हत्त्वम्, अर्हत्ता / ' सहायशब्दात्तु वा व्यण् बोध्यः ' साहाय्यम्, साहायकम् सहायत्वम् सहायता / " युवादेरण् / 7 / 1 / 67 / एम्यो भावे कर्मणि चां भवति / यूनो भावः यौवनम् युवत्वम्, युक्ता / वर्षाल्लघ्वादेः / 7 / 1 / 69 / समीपे येषाम् इउऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि 14 Page #233 -------------------------------------------------------------------------- ________________ घाण भवति / शुचे वः कर्म वा शौचम्, शुचित्वम् , shucitaa। ' पटोर्भावः कर्म वा पाटवम्, पटुत्वम्, पटुता / बन्धो वो वा कर्म बान्धवम् , बन्धुत्वम् , बन्धुता / पितुर्भावः कर्म वा पैत्रम्, पितृत्वम्, पितृता। योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकन् / 7 / 1 / 72 / -- त्र्यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम् , तद् गुरु यस्य तस्माद् युपान्त्यात् सुप्रख्यवर्जात् तस्य भावे कर्मणि चाकन् भवति / रमणीयस्य भावः कर्म वा रामणीयकम् , रमणीयस्वम्, रमणीयता / एवम् आचार्यकम् , आचार्यत्वम् , आचार्यता / शाकटशाफिनौ क्षेत्रे / 7 / 1 / 78 / षष्ठयन्तात् क्षेत्रेऽर्थे एतौ भवतः / इक्षूणां क्षेत्रम् इक्षुशाकटम्, इक्षुशाकिनम् , शाकस्य क्षेत्रं शाकशाकटम्, शाकशाकिनम् / 'धान्यवाचिभ्यः षष्ठ्यन्तेभ्यस्तु क्षेत्रे ईनञ् वाच्यः' मुदानां क्षेत्र मौद्गीनम, एवं कौलत्थीनम् , कौद्रवीणम् / 'नीहिशालिभ्यामेयण ' व्रीहीणां क्षेत्रं त्रैहेयम्, शालीनां क्षेत्रं शालेयम् / ___ यवयवकपष्टिकाद् य्ः।7।1 / 81 / एभ्यस्तस्य क्षेत्रेऽथे यो भवति / यवानां क्षेत्रं यव्यम, एवं यवक्यम्, षष्टिक्यम् / 'वाऽणुमाषात् / अणूनां क्स्सेत्र्मान्न्वीन्म्। अणव्यम्, माषाणां क्षेत्रं. माण्यम, माषीणम्, यो वा भवनात् se Inan / Page #234 -------------------------------------------------------------------------- ________________ (211) अलाब्बाश्च कटो रजसि / 7 / 1 / 84 / अलावूशब्दात् चकारादुमाभङ्गातिलेभ्यश्च तस्य स्नस्यर्थे कटो माप्ति / अलावूनां रजः अलाबूकटम्, एवमुमाकटम् , भङ्गाकटम् , तिलकटम / बील्वादेः कुणः पाके / 7 / 1 / 87 / षष्ठयन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणो भवति / पीलूनां पाकः पीलुक्कुणः, एवं शमीकुणः, कर्कन्धूकुणः / कर्णादेर्मुले जाहः / 7 / 1 / 88 / षष्ठयन्तेभ्यः कर्णादिभ्यान्तस्य मूले जाहः प्रत्ययो भवति / कायोर्मुलं कर्याजाहम् , एवमक्षिजाहम् / 'कुलशब्दाजपेथे ईनन् वाच्यः कुलस्य जल्पः कौलीनः / 'पक्षशब्दात् मूलेऽर्थे तिर्वाच्यः पक्षस्य मूलं पक्षतिः / हिमादेलुः सहे / 7 / 1 / 90 / - अतस्तस्य सहेऽर्थे एलुर्भवति / हिमं सहमानो हिमेलुः / ... घीतोष्णवृषादालरसहे / 7 / 1192 / ... एभ्यस्तस्यासहमानेऽर्थे आलर्भवति / शीतस्यासहः शीतालुः, पामुष्णालुः, तृषालुः / विस्तृते शालशकटौ / 711 / 12 / .अतो विस्तृतेऽर्थे शालशङ्कटौ भवतः / विस्तृतः विशाल, विशङ्कटः / कटोऽपि विकटः / Page #235 -------------------------------------------------------------------------- ________________ ( 212) संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे / 7 / 1 / 125 / ___समः संकीर्णेऽथे, प्रात् प्रकाशेऽर्थे, उतोऽधिके, नेः समीपे च कटो भवति / संकटः संकीर्णः, प्रकटः प्रकाशः, उत्कटोऽधिकः, निकटः समीप इत्यर्थः / ___ अवात् कुटारश्चावनते / 7 / 1 / 126 / अवशब्दादवनतेऽर्थे कुटारकटौ भ्व्त्ः। अवनत इति अवकुटारः, अवकटः / नासानतितद्वतोष्टीटनाटभ्रटम् / 7 / 1 / 127 / अवाद् नासानतौ तद्वति चार्थे टीटनाटभ्रटा भवन्ति / नासाया नमनम्-अवटीटम् , अवनाटम् , अवभ्रटम्; तद्योगाद नासिका, पुरुषोऽपि तथोच्यते--अवटीटा, अवनाटा, अवभ्रटा नासिका / अरटोटः, अवनाटः, अवभ्रटः पुरुषः / नेरिनपिटकाश्चिचिचिकश्चास्य / 7 / 1 / 128 / निशब्दाद् नासानतौ तद्वति चार्थे इन पिट क इत्येते प्रत्यया भवन्ति / तयोगे च नेर्यथासंख्यं चिक चि चिक इत्येते आदेशा भवन्ति / चिकिनम् , चिपिटम् , चिकं नासानमनम् / चिकिना चिपिटा, चिक्का नासिका / चिकिनः, चिपिटः, चिक्कः पुरुषः / 'निशब्दाद् नीरन्धेऽय नासानतितद्वतोश्चार्थे विडविरीसौ प्रत्ययों वाच्यौ / निविडाः, निविरीसाः केशाः / निविडम्, निविरीसम् नासिकानमनम्, निविडा निविरीसा नासिका, निविडः निविरीसो नरः अवनतनासिकावानित्यर्थः / Page #236 -------------------------------------------------------------------------- ________________ ( 213) लिबालश्चक्षुषि cipilacul चास्य / 7 / 1 / 130 // ... क्लिन्नशब्दाच्चक्षुष्यर्थे लो भवति / तत्सन्नियोगे च क्लिनशब्दस्य चिलू पिलू चुल् इत्येते आदेशा भवन्ति / चिलम् , पिल्लम्, चुल्लं च्क्स्सुः। ... अवेः संघातविस्तारे कटपटम् / 7 / 1 / 132 / अतः षष्ठयन्तात् संघाते विस्तारे चार्थे यथासंख्यं कटपटौ मवतः / अवीनां संघातोऽविकटः / अवीनां विस्तारोऽविपटः / 'उपत्यकाधित्यके निपात्यौ' उपत्यका पर्वतासन्ना भूः, अधित्यका पर्वताधिरूढा भूः। - पशुभ्यः स्थाने गोष्ठः / 7 / 1 / 133 / . पशुवाचिभ्यः षष्ठयन्तेभ्यः स्थानेऽर्थे गोष्ठो भवति / अश्वानां स्थानमश्वगोष्ठम् / महिषीगोष्ठम् / / तिलादिभ्यः स्नेहे तैलः / 7 / 1 / 136 / - षष्ठयन्तेभ्यस्तिलादिभ्यः स्नेहेऽर्थे तैलो भवति / तिलानां लेहः तिलतैलम्, सर्षपतैलम् , एरण्डतैलम् / 'कर्मणि घटते इत्यय कर्मठः / / तदस्य संजातं तारकादिभ्य इतः / 7 / 1 / 138 / प्रथमान्तेभ्यस्तारकादिभ्यः षष्ठयर्थे इतः प्रत्ययो भवति / चारका संजाता अस्येति तारकितं नमः / पुष्पाणि संनातान्यस्य पुस्स्पित्स्त्रुः। Page #237 -------------------------------------------------------------------------- ________________ (214) प्रमाणान् मात्रट् / 7 / 1 / 140 / प्रथमान्तात् प्रमाणवाचिनः पष्ठ्यर्थे मात्रड् भवति / जानुनी प्रमाणमायामोऽस्य जानुमात्रमुदकम् / एवं रज्जुमात्री, तन्मात्री भूमिः / 'हस्तिपुरुषाभ्यामणपि वाच्यः' हस्ती प्रमाणमस्य हस्तिमात्रम्, हास्तिनम् , हस्तिदघ्नम् , हस्तिद्वयाम् / पुरुषमात्रम, पौरुषम, पुरुषदघ्नम्, पुरुषद्वयसम् / ___ वोर्ध्व दनदद्वयसद् / 7 / 1 / 142 / ऊर्ध्वं यत् प्रमाणं तदर्थात् प्रथमान्ताद् षष्ठ्यर्थे दनवयसटी वा भवतः, पक्षे मात्रट् / अरुः प्रमाणमस्य उरुघ्नम्, उरुद्वयसम्, उरुमात्रं जलम् / ऊर्ध्वमिति किम्-रज्जुः प्रमाणमस्या रज्जुमात्री भूमिः। मानादसंशये लुप् / 7 / 1 / 143 / यःप्रसिद्धो मानवाची शब्दो हस्तवितस्त्यादिने तु रज्ज्वादिः, स लक्षणया प्रमाणे वर्तते; तस्मात् परस्य मात्रडादेः प्रत्ययस्यासंशये गम्ये लुब् भवति / हस्तः प्रमाणमस्य हस्तः, एवं वितस्तिः / मानादिति किम्-उरुमात्रम् / असंशय इति किम्-हस्तमात्रं स्यात् / 'मानार्थान्ताद् द्विगोस्तु संशयेऽसंशये च लुब वाच्यः' द्विप्रस्थः, द्विप्रस्थः स्यात् / मात्रट् / 7 / 1 / 145 / . Page #238 -------------------------------------------------------------------------- ________________ (2.16) प्रथमान्ताद् मानवाचिनः षष्ठ्यर्थे मात्र मति संशयेऽर्थे / प्रस्थमात्र स्यात् / इदंकिमोऽतुरियकिय चास्य / 7 / 1 / 148 / मानार्थे वर्तमानाभ्यामाभ्यां षष्ठ्यथ मयेऽभिवति / तद्योगे चानयोर्यथासंख्यमियकियौ / इदं मानमस्य इयान्, किं मानमस्य कियान् पटः / .. यत्तदेतदो डावादिः / 7 / 1 / 149 / मानवृत्तिभ्यः प्रथमान्तेभ्य एभ्यः षष्ठयर्थेऽतुप्रत्ययो भवति, स च डावादिः / यत् तद् एतत् प्रमाणमस्य स यावान् तावान् , एतावान् / यत्तत्किमः संख्याया डतिर्वा / 7 / 1 / 150 संख्यारूपमानार्थवृत्तिभ्यः प्रथमान्तेभ्यो यत् तत् किम् इत्येतेभ्यः षष्ठ्यर्थे डतिर्वा भवति / या सा का संख्या मानमेषां यति तति कति, पक्षे यावन्तः तावन्तः कियन्तः / अवयवात् तयट् / 7 / 1 / 11 / अवयववाचिनः संख्यार्थात् स्यन्तात् षष्ठ्यर्थे तयड् भाति / चत्वारोऽवयवा अस्याः सा चतुष्टयी, एवं पञ्चतयी / 'द्वित्रिम्यामयड् वा ' द्वाववयवावस्य तद् द्वयं, द्वितयम् / त्रयोऽवयवा अस्य त्रय, त्रितयम् / संख्यापूरणे डट् / 7 / 1 / 165 / Page #239 -------------------------------------------------------------------------- ________________ .. संख्यावाचिनः संख्या पूर्यते येनेत्यर्थे डट् प्रत्ययो भवति / एकादशानां पूरणः एकादशः, एवं द्वादशः / द्वादशी, त्रयोदशी, cturdshii। . . . विशत्यादेवा तमट् / 7 / 1 / 156 / संख्यावाचिनो विंशत्यादेः संख्यापूरणे तमड् भवति वा / विशतेः पूरणः विंशः, विंशतितमः / त्रिंशत्तमः, triNshH। एकविंशतितमः, ekviNshH। ___ स्स्स्स्त्त्यादेर्स्न्ग्ख्यादेः।7।1 / 158 / नास्ति संख्यावाची आदिरवयवो यस्य तस्मात् षष्टयादेः संख्यापूरणे तमड् भवति / षष्टेः पूरणः षष्टितमः / सप्ततेः पूरणः सप्ततितमः / असंख्यादेरिति किम्-एकषष्टः / - नो मट् / 7 / 1 / 159 / असंख्यादेर्नान्तसंख्यायाः संख्यापूरणे मड् भवति / पन्चानां पुरकः पञ्चमः / एवं सप्तमः, अष्टमः, नवमः, दशमः / अस्ण्ख्यादेरित्येव्-dvaadshH। पित् तिथट् बहुगणपूगसङ्घात् / 7 / 1 / 16 / / बहुगणपूगसंघेभ्यः पूरणेऽर्थे तिथट् प्रत्ययो भवति स च पित् / बहूनां पूरकः बहुतियः, एवं गणतिथः, प्रगतिथः, sngghtiyH। atoriyaT / 7 / 1 / 161 / Page #240 -------------------------------------------------------------------------- ________________ (217) अत्वन्तात् संख्यापूरणे इथट् प्रत्ययो भवति, स च पित् / इयतां पूरणः इयतियः, तावतिथी, यावतिथः / षट्कतिकतिपयात् थट् / 7 / 1 / 162 / एभ्यः संख्यापूरणे थड भवति / षण्णां रणी षष्ठी, एवं कतियः, कतिपयथः / .. ... ___ च्तुर्ः। 7 / 1 / 163 / अतः संख्यापूरणे षड् भवति / चतुर्णा पूरकः चतुर्थः / चतुर्थी तिथिः / येयौ चलुक् च / 7 / 1 / 164 / / चतुरः संख्यापूरणे येयो भवतः, तद्योगे चस्य लुक् / चतुर्गा पूरणः तुर्यः, तुरीय्ः। इस्तीयः / 7 / 1 / 165 / द्विशब्दात् संख्यापूरणे तीयो भवति / द्वयोः पूरकः द्वितीय्ः। ___ प्रेस्तु च / 7 / 1 / 166 / त्रिशब्दात् पूरणेऽर्थे तीयो भवति, तद्योगे च त्रेस्तृरादेशः / त्रयाणां पूरकः तृतीय्ः। पूर्वमनेन सादेवेन् / 7 / 1 / 167 / पूर्वमित्यमन्तात् केवलात् सपूर्वाचानेनेति टार्थे कर्तरीन माति / कृतः पूर्वमनेनेति कृतपूर्षी कटम्, भुकं पूर्वमननति अंकपर्षी धनम् / पीतपूर्वी पयः / . . Page #241 -------------------------------------------------------------------------- ________________ (216) .... इन्द्रियम् / 7 / 1 / 174 / इन्द्रशब्दादियो निपात्यते / इन्द्रस्य लिङ्गमिन्द्रियम् / तेन वित्ते चञ्चुचणौं / 7 / 1 / 175 / तृतीयान्ताद् वित्तेऽर्थे चन्चुचणौ भवतः / विद्यया क्तिः विद्याचन्चुः, विद्याच्न्न्ः। पूरणाद् ग्रन्थस्य ग्राहके को लुक् चास्य / 7 / 1 / 176 / पुरणप्रत्ययान्तात् तृतीयान्ताद् ग्रन्थस्य ग्राहकेऽर्थे को भ्व्ति। तद्योगे च पुरणप्रत्ययस्य लुक् / द्वितीयेन रूपेण ग्रन्थस्य ग्राहक: द्विकः shissyH। सोऽस्य मुख्यः / 7 / 1 / 190 / .. प्रथमान्तात् षष्ठ्यर्थे को भवति / प्रथमान्तं चेद मुख्यं भवेत् / रत्नलालो मुख्योऽस्य स रत्नलालकः तीर्थप्रवासः / उन्मनस्यथें उत्कः, उत्सुकः / साक्षाद् द्रष्टा साक्स्सी। तदस्यास्त्यस्मिन्निति म्तुः।7।2।1। तदिति प्रथमान्तादस्येति SaSThayatha'sminniti सप्तम्यर्थे वा मतुः प्रत्ययो भवति / यत् प्रथमान्तं तच्चेदस्तीति / गावोऽस्य सन्तीति गोमान् जिनदत्तः, वृक्षा अस्मिन् सन्तीति वृक्षकाम पर्वतः, एवं धनवान् , प्लक्षवान् H / अस्तीति वतमानकालोपादान Page #242 -------------------------------------------------------------------------- ________________ भतभविष्यतोनं भवति / गांवोऽस्वाऽऽसन् मविष्यन्ति वेति वोक्क मेव / इतिकरणाद् विषयनियमः-. . भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि / * . संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः // 1 // . भूम्नि गोमान्, निन्दाया~ कुष्ठी, प्रशंसायां रूपवती कन्या, नित्ययोगे क्षीरिणों वृक्षाः, अतिशायिनि उदरिणी स्त्री, संसर्गे दण्डी / भूमादिविषयनियमोऽपि प्रायिकः तेन व्याघ्रवान् पर्वत इत्यादौ सत्तामात्रेऽपि / मत्वर्थान्ताद् मत्वर्थीयप्रत्ययों न भवति तथा चाहुः... शैषिकाच्छषिकों नेष्टः स्वरूपः प्रत्ययः क्वचित् / .... समांनवृत्तौ मत्वर्थाद मत्वर्थीयोऽपि नेप्यते // 1 // विरूपप्रत्ययस्तु भवत्येव दण्डिमती शाला / विरूपप्रत्ययोऽपि समानवृत्तौ न भवति-दण्डोऽस्यस्य दण्डिकः सोऽस्ति अस्येति इन्मतू न स्याताम् / 'असन्ज्ञाभूतात् कर्मधारयात् मत्वर्थीयो न भवति / वीराश्च ते पुरुषाश्च वीरपुरुषास्ते सन्ति यस्मिन् ग्राम 'गुणे गुणिनि . चार्थे ये शब्दा वर्तन्ते तेभ्योऽपि मत्वर्थीयो न मवति / शुक्लो वर्णोऽस्यास्तीति प्रत्ययमन्तरेण तेषाममिघाने सामर्थ्यदर्शनाद्, गुणमात्रवृत्तिभ्यस्तु भवत्येव रूपवती सीता है। मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मों का / 2 / 1 / 94 // : मश्वावर्णश्चेति मावर्गौ तौ प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मो वो भवति / किमस्या Page #243 -------------------------------------------------------------------------- ________________ (220) स्तीति किंवान् / मकारोपान्त्याद्-शमीवान् / अवर्णान्तात्-वृक्ष वान् / अवर्णोपान्त्यातू-अहर्वान् / अपन्चमवर्गात-मरुत्वान् / न स्तं मत्वर्थे / 1 / 1 / 23 / सान्तं तान्तं च मत्वर्थे परे पदं न भवति / मरुत्वान्, yshsvii। नाम्नि / 2 / 1 / 15 / सन्ज्ञायां मतोर्मकारस्य वो भवति / अहीवती, ऋषीक्ती नाम नद्यौ / 'चर्मण्वत्यादयः सञ्ज्ञायां निपात्यन्ते' चर्मण्वती, अष्ठीवान् , चक्रीवान्, कक्षीवान् , रुमण्वान् / 'उदकशब्दस्य मत्वन्तस्याब्धौ वाच्ये सज्ञायां च उदन्वान् निपात्यः' उदन्वान् घटः, समुद्रः, मेघश्च / उदन्वान् ऋषिः, आश्रमश्च / 'राजन्वान् सुराज्ञि ' राजन्वत्यः प्र्जाः। नावादेरिकः / 7 / 2 / 3 / . नौरित्यादिभ्यो मत्वर्षे इको भवति / नाविकः पक्षे आ यविधेः मतोरप्यधिकाराद् नौमान् / - शिखादिभ्य इन् / 7 / 2 / 4 / शिखादिभ्यो मस्वयं इन् भवति / शिखी, shikhaavaan। माली, माग्वान्। ... ब्रीशादिभ्यस्तौ / 7 / 2 / 5 / ... ब्रीह्यादिभ्यो मस्वथें इन्हको भवतः / व्रीहिकः, ब्रीही, मीहिमान् / Page #244 -------------------------------------------------------------------------- ________________ (221) अतोऽनेकस्वरात् / 7 / 2 / 6 / / अकारान्तादनेकस्वराद् मत्वर्थे इनिको भवतः / दण्डिकः,. दण्डी, द्न्न्द्द्वान्। एवं छत्री, छत्रिकः, छत्रवान् / व्रीह्यर्थतुन्दादेरिलश्च / 7 / 2 / 9 / व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इल इकेनौ च भवतः / शालिलः, शालिकः, शाली, शालिमान् / तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान् / 'विवृद्धोंपाधिकात् स्वाङ्गात् मत्वर्थे पूर्वोकाः प्रत्यया वाच्याः' महान्तौ कणा स्तोऽस्य कर्णिलः, कर्णिका, कर्णी, कर्णवान् / एवमोष्ठिला, ओष्ठिकः, ओष्ठी, ओष्ठवान् / 'वृन्दशब्दादारको वाच्यः' वृन्दारकः, वृन्दवान् / ... फलबर्हाच्चेनः / 7 / 2 / 13 / / आभ्यां शृङ्गाच्च मत्वर्थे इनो भवति / फलानि सन्त्यस्य फलिनः, फलवान् / बहिणः, ब्र्ह्वान्। शृङ्गिणः, शृङ्गवान्, शृङ्गात्तु आरकोऽपि शृङ्गारकः / . मरुत्पर्वणस्तः / 7 / 2 / 15 / मरुत्पर्वभ्यां मत्वर्थे तः प्रत्ययो भवति / मरुत्तः, मरुत्वान् / पर्वतः, पर्ववान् / ... व्लिव्त्तितुन्न्द्देर्भ्ः। 7 / 2 / 16 / / ____मत्वर्थे एभ्यो भो भवति / वलिमः, वटिमः, तुन्न्द्दिम्ः। वलिमान्, वटिमान् , तुण्डिमान् / Page #245 -------------------------------------------------------------------------- ________________ ( 222) ऊर्णाऽहंशुभमो युस् / 7 / 2 / 17 / . एम्यो मत्वर्थे युस् भवति / ऊर्णाऽस्यास्तीति उर्णायुः, "एवमहंयुः, शुभंयुः / कंशंभ्यां युस्तियस्तुतवभम् / 7 / 2 / 18 / आभ्यां मत्वर्थे युस् ति यस तु.त व भ इत्येते प्रत्यया भवन्ति / कंयुः, कंतिः, कंयः, कंतुः, कंव:, कंभः / शंयुः, शंतिः, शंयः, शन्तुः, शन्तः, शवः, शंभः / .. प्राण्यङ्गादातो लः / 7 / 2 / 20 / आकारान्तात् प्नाण्यङ्गवालिनो मत्वर्थे लो भवति / चूडाऽस्त्यस्येति चूडालः, चूडावान / शिखालः, शिखावान् / बलवातदन्तललाटादूलः / 7 / 2 / 19 / - एभ्यो मत्वर्थे उलो भवति / बलमस्यास्तीति बलूलः, बल- . वान्, वातूलः, वातवान् / दन्तूलः, दन्तवान् / ललाटूलः, ललाटवान् / सिध्मादिक्षुद्रजन्तुरुभ्यः / 7 / 2 / 21 / सिध्मादिगणात् क्षुद्रनन्तुवाचिभ्यो रुगच्च मत्वर्थे लो भवति / सिध्मानि सन्न्यान्य सिध्मलः, सिममान् / क्षुद्रनन्तःएकालः, युकावान् / रुक्-मूल, मूळवान् / प्रज्ञापर्णोदकफेनाल लेलौ। 7 / 2 / 22 / Page #246 -------------------------------------------------------------------------- ________________ / एभ्यो मलथे लैलो भवतः / प्रज्ञालः, प्रजिलः, प्र्ज्ञ्यावान्। 'पर्णल:: पर्णिलः, प्र्न्न्वान्। उदकलः, उदकिलः, उद्क्वान्। फेनलः, फेनिलः, फेनवान् / वाच आलादौ / 7 / 3 / 24 / / - क्षेपे गम्ये मस्वः द्वाक्शब्दादेतौ भवतः / वाचाल, बाचात्त्ः। ग्मिन् / 7 / 2 / 25 / वाक्छब्दाद् मत्वर्थे रिमन् भवति / वाग्मी, वाग्वान् / मध्वादिभ्यो / 7.12 / 26... ... एभ्यो मत्वर्थे रः प्रत्ययो भवति / मधुरः स्वरः / महत् खं कण्ठोऽस्त्यस्य खरः / मुख्र्ः। कृष्यादिभ्यो बलच / 7 / 2 / 27 / / एभ्यो मत्वर्षे बलच् भवति / कृषीवलः कुटुम्बी / आसुती / क्ल्प्पाल्ः। ... . .... / .. लोमपिच्छादे शलम् / 7 / 2 / 28 / लोमादिभ्यः पिच्छादिभ्यश्च यथाख्यं मत्वर्थे श इलब्ध साति / छोमामि सन्यस्येति लोमशः, ब्रोमवान् / एवं मिरिशः, गिरिमान् / पिच्छिलः, पिच्छवान् / उरसिलः, उरस्वान् / :: मोकादे|7AR Page #247 -------------------------------------------------------------------------- ________________ (224) - अङ्ग इत्यादिभ्यो मत्वर्थे नो भवति / अङ्गना / पामनः / वामनः / प्रज्ञाश्रद्धा वत्तेर्णः / 7 / 2 / 33 / एभ्यो मत्वर्थे णो भवति / प्रज्ञाऽस्त्यस्य प्राज्ञः, प्रज्ञावान् / श्राद्धः, श्रद्धावान् / आर्चः, अर्चावान् / वार्तः, वृत्तिमान् / 'उन्नतोपाधिकाद् दन्ताद् डुरोवाच्यः' उन्नता दन्ताः सन्त्यस्य द्न्तुर्ः। मेधारथाद् नवेरः / 7 / 2 / 41 / आभ्यां मत्वर्थे इरो वा भवति / मेधिरः, मेधावान् , मेधावी। रथिरः, रथिकः, रथी, र्थ्वान्। कृपाहृदयाभ्यामालुर्वाच्यः कृपालुः, कृपावान् / हृदयालुः, हृदयवान्, हृदयिकः, हृदयी / 'केशाद् मत्वथ वो वा वाच्यः , केशाः सन्त्यस्य केशवः, केशी, केशवान् , keshikH। अस्तपोमायामेधास्रजो विन् / 7 / 2 / 47 / असन्तेभ्यः तपसादेश्च मत्वर्थे विन् भवति / तेजस्वी, यशस्वी, तपस्वी, मायावी, मेधावी, स्रग्वी, तेजस्वान् इत्यादिः / - .. आमयाद् दीर्घश्च / 7 / 2 / 48 / / अतो मत्वर्थे विन् भवति, तद्योगे दीर्घश्च / आमयावी, आमयवान् / स्वाद मिनीशे / 7 / 2 / 49 / Page #248 -------------------------------------------------------------------------- ________________ (11) ईशेऽर्थे मत्वर्थेऽतो मिन् भवति, प्रकृतेश्च दीर्घ्ः। स्वमस्त्यस्येति स्वामी, अन्यस्तु स्ववान् / 'गोः' गोमी, गोमान् / गुणादिभ्यो यः / 7 / 2 / 53 / गुणादिशब्देभ्यो मत्वर्थे यो भवति / गुणाः सन्त्यस्य गुण्यः, गुणवान् / हिम्यः, हिमवान् पर्वतः / इनः पक्षे मतुर्न भवति / 'पूर्णमासोऽण' पूर्णमासोऽस्यामस्तीति पौर्णमासी / नात्र पक्षे म्तुः। 'मालाशब्दात् क्षेपे इन् वाच्यः' माली, क्षेपाभावे मालावान् / . वर्णाद् ब्रह्मचारिणि / 7 / 2 / 69 / ..... वर्गशब्दाद् मत्वर्थे इन् भवति, ब्रह्मचारिणि अभिधेये / / वर्णो ब्रह्मचर्यमस्यास्तीति वर्णी ब्र्ह्म्चारी|.. - इति म्त्व्र्थाधिकार्ः। ...... . प्रकारे जातीय्र्। 7 / 2 / 75 / ... ... .. प्रथमान्तात् षष्ठ्यर्थे जातीयर् भवति, यत् प्रथमान्तं तश्चेत् प्रकारो भवेत् / पटुः प्रकारोऽस्य, प्त्तुजातीय्ः। एवं मृदुजातीयः / नानाजातीयः / . ......... ...... कोऽण्वादेः / 7 / 2 / 76 / . एग्यः प्रथमान्तेभ्यः षष्ठ्यर्थे को भवति, प्रथमान्तं चेत् प्रकारः / अणुः प्रकारोऽस्य अणुकः, स्थूलकः / , भूतपूर्वे चरन् / 7. / 3 / 74 / - भूतपूर्वार्थे वर्तमानात् स्वार्थे चन्ट् भवति, स च पित् / पूर्व 15 Page #249 -------------------------------------------------------------------------- ________________ ( 226 ) भूतो भूतपूर्वः, भूतपूर्व आढ्य आढ्यचरः / पकारः पुंवद्भावार्थः भूतपूर्वा आढ्या आढ्यचरी / षष्ठ्या रूप्यप्चरद् / 7 / 2 / 80 / षष्ठ्यन्ताद् भूतपूर्वेऽर्थे एतौ भवतः / जिनदत्तस्य भूतपूर्वः जिनदत्तरूप्यः, जिनदत्तचरः / व्याश्रये तमुः / 7 / 2 / 81 / पष्ठ्यन्ताद् व्याश्रये गम्ये तसुर्भवति / नानापक्षाश्रयो व्याश्रयः / विद्वांसो धर्मसूरितोऽभवन् देवद्रव्यचर्चायां-धर्मसूरिक्षावलम्बिनो विद्वांस इत्यर्थः / रोगात् प्रतीकारे / 7 / 2 / 82 / षष्ठ्यन्ताद्रोगार्थात् प्रतीकारेऽर्थे तसुः प्रत्ययो भवति / प्रवाहिकाया अपनयनं प्रवाहिकातः कुरु / एवं प्रच्छर्दिकातः कुरु- रोगस्य चिकित्सां कुर्वित्यर्थः / पयभेः सर्वोभये / 7 / 2 / 83 / सर्वोभयार्थे यथासंख्यमाभ्यां तसुर्भवति / परितः सर्वत इत्यर्थः / अभितः उभयत इत्यर्थः / आद्यादिभ्यः / 7 / 2 / 84 / संभवद्विभक्त्यन्तेभ्य आद्यादिभ्यस्तसुर्भवति / आदौ आदेः आदये आदिना वेति आदितः / एवं मध्यतः, अन्ततः भग्रतः, पार्श्वतः पृष्ठतः, मुखतेः / , Page #250 -------------------------------------------------------------------------- ________________ (227) किमद्वयादिसर्वाधवैपुल्यबहोः पित् तस् / 7 / 2 / 89 / किंशब्दाद् द्वयादिवनितेभ्यः सर्वादिभ्योऽवैपुल्यार्थाद बहोश्च 'पञ्चम्यन्तात् तस् , स च पिद् भवति / कस्मादिति कुतः / सर्वस्मात् सर्वतः / विश्वतः / बहुभ्यो बहुतः / इतोऽत:कुतः / 7 / 2 / 90 / ___एते तस्प्रत्ययान्ता निपातनीयाः / अस्मादिति इदंशब्दस्य 'ऽइ. आदेशे इतः / एतस्मादिति एतच्छब्दस्य अकारादेशे अतः / कस्मादिति किंशब्दस्य 'कु' आदेशे कुतः / भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थाद् / 7 / 2 / 91 / भवतु आयुष्मद् दीर्घायुस् देवानांप्रिय इत्येतैः सह समानाधिकरणेभ्यः किमद्वयादिसर्वाद्यवैपुल्यबहुभ्यः सर्वस्याद्यन्तेभ्यः पित् तस् वा भवति / स भवान् , ततो भ्वान्। ते भवन्तः, ततो भवतः / स आयुष्मान्, तत आयुष्मान् / तमायुष्मस्तम्, तत आयुष्मन्तम् / तेनायुष्मता, तत आयुष्मता / तस्मै आयुष्मते, तत आयुष्मते / तस्मादायुष्मतः, तत आयुष्मतः / तस्यायुष्मतः, तत आयुष्मतः / तस्मिन्नायुष्मति, तत आयुष्मति / स दीर्वायुः, ततो दीर्वायुः। स देवानांप्रियः, ततो देवानां प्रिय ' इत्यादिः / एवमेभ्यस्त्रप्रत्ययोऽपि वा बोध्यः स भवान् , तत्र भ्वान्। तं भवन्तम्, तत्र भवन्तम् / स आयुष्मान , तत्रायुष्मान् / स दीर्घायुः, तत्र दीर्घायुः / स देवानीप्रियः, तत्र देवानांप्रिय इत्यादिः। Page #251 -------------------------------------------------------------------------- ________________ ( 228 ) क्वकुत्राह / 7 / 2 / 93 / कुत्र अत्र इह इत्येते शब्दाः ऋचन्ता निपात्यन्ते / कस्मि-न्निति क्क, कुत्र / एतस्मिन्निति अत्र / अस्मिन्निति इह / सप्तम्याः / 7 / 2 / 94 / / सप्तम्यन्तेभ्यः किमद्वयादिसर्वाद्यत्रैपुल्यवहुभ्यः त्रव् भवति / कस्मिन्निति कुत्र / सर्वस्मिन्निति सर्वत्र / तस्मिन्निति तत्र / बहुषु इति बहुत्र / कियत्तत्सर्वेकान्यात् काले दा / 7 / 2 / 95 / एभ्यः सप्तम्यन्तेभ्यः कालेऽभिधेये दाप्रययो भवति / करिमन् काले कदा, एवं यदा तदा सर्वदा, एकदा, अन्यदा / साधुनेदानीं तदानीमेतर्हि / 7 / 2 / 96 / काले वाच्ये एते निपात्यन्ते / सर्वस्मिन् काले सदा / अस्मिन् कालेऽधुना इदानीम् / तस्मिन् काले तदानीम् / एतस्मिन् काले तर्हि / सोस्परेद्यव्यह्नि / 7 / 2 / 97 / एते काले निरात्यन्ते / समानेऽहि सद्यः / अस्मिन्नहनि अद्य / परस्मिन्नहि परेद्यवि / पूर्वापराधरो त रान्यान्यतरेतरादेद्युस् / 7 / 2 / 98 / एभ्यः सप्तम्यन्तेभ्योऽह्नि कालेऽर्थे एवम् भवति / पूर्वस्मि Page #252 -------------------------------------------------------------------------- ________________ ( 229 ) ननि पूर्वेद्युः, एवमपरेद्युः, अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेसुः इतरेद्युः / उभयशब्दाद घुसे सौ वाच्यौ उभयद्युः, उम येद्युः / ' वर्षेऽर्थे एमः परत् परारि एने त्रयो निंपात्याः' / अनद्यतने हिः / 7 / 2 / 101 / सप्तम्यन्तादनद्यतन कालार्थात् कि द्वादिसर्वद्यो उल्य होः हिः प्रत्ययो भवति, अनद्य ने / वन् काले इति कर्हि, एवं यर्हि, एतर्हि, तर्हि, अमुर्हि, बहुर्हि / प्रकारे था / 7 / 2 / 102 / प्रकारार्थे वर्तमानात् संभवत्स्याद्यन्तात् किपट्र्यादिसर्वाद्यवैपुल्यवहोर्था भवति / सर्वप्रकारेणेति सर्वथा एवं यथा, तथा, उपयथा, अन्यथा, अपरथा / 'कथमित्थम् ' केन प्रकारेण कथम्, अनेन प्रकारेण इत्थम् / संख्याया धा / 7 / 2 / 104 / प्रकारे वर्तमानात संख्यावाचिनो धाप्रत्ययो भवति / एकेन प्रकारेण एकधा / कतिभिः प्रकारैः कतिधा / द्वेधा, त्रेधा / 'एकशब्दाद् ध्यमञपि' ऐकध्यम् - एकेन प्रकारेणेत्यर्थः / विचाले च / 7 / 2 / 105 / एकस्याने की भावोऽनेकस्य चैकीभावो विचारः, तस्मिन् गम्यमाने संख्यावाचिनो धा वा भवति / एको राशिः द्वौ द्विघा Page #253 -------------------------------------------------------------------------- ________________ ( 230 ) वा क्रियते अनेकमेकमेकवा वा करोति / 'एकाद् ध्यमञपि अनेकमेकमैकध्यं करोति / द्वित्रेमधौ वा / 7 / 2 / 107 / प्रकारे वर्तमानाभ्यां द्वित्रिभ्यां विचाले च गम्ये एतौ वा भवतः / द्वैधम्, द्वेषा, द्विधा; त्रैधम्, त्रेधा, त्रिधा भुङ्क्ते / एकराशि द्वौ करोति द्वैधं द्वेधा, द्विधा वा करोति / एवं त्रैधं, त्रेधा, त्रिधा / तद्वति धण् / 7 / 2 / 108 / प्रकारवति विचालयति चार्थे द्वित्रिभ्यां घण् भवति / द्वैधानि, त्रैधानि / कृत्वस् / 7 / 2 / 109 / वारे वारे वर्तमानात् संख्यार्थाद् वारवति धात्वर्थे कृत्वस् भवति / पौनःपुन्यं वारः / पञ्चवारं भुङ्क्ते पञ्चकृत्वो भुङ्क्ते / एवं षट्कृत्वः इत्यादि / द्वित्रिचतुरः सुच् / 7 / 2 / 110 / वारेऽर्थे वर्तमानेभ्य एभ्यः सुच् भवति / द्विः, त्रिः, चतुमुङ्क्ते / एकात् सकृच्चास्य / 7 / 2 / 111 / वारार्थादेकशब्दात् सुच् भवति, प्रकृतेश्च सकृदादेशः / एकारमिति सकृद् भुङ्क्ते, करोति, गच्छति / Page #254 -------------------------------------------------------------------------- ________________ (22) ऊर्ध्वादिरिष्टातावुपश्चास्य / 7 / 2 / 114 / दिग्देशकालेषु वर्तमानादूर्ध्वशब्दात् प्रथमा-पञ्चमी-सप्तम्यन्ताद् रिरिष्टातौ प्रत्ययो भवतः, ऊर्ध्वस्य copaadeshH। ऊर्वा दिग्, ऊओ देशः कालो वा रमणीयः, उपरि उपरिष्टाद र्म्न्नीय्ः। ऊर्ध्वाया दिशः, ऊर्ध्वाद् देशात् कालाद् वाऽऽगतः उपरि आगतः उपरिष्टाद् वा। ऊ यां दिशि, ऊर्वे देशे काले वा वाति उपरि उपरिष्टाद् वसति / पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् / 7 / 2 / 115 / दिगदेशकालवृत्तिभ्यः प्रथमापञ्चमीसप्तम्यन्तेभ्य एभ्यः अस् अस्ताच्च भवति, यथासंख्यं चैषां पुर् अव अध् चादेशाः / पूर्वा दिग् देशः कालो वेत्यादि पुरः, अवः, अधः, पुरस्ताद., अवस्ताद्, अधस्ताद् रम्यमागतो वासो वा / परावरात् स्तात् / 7 / 2 / 116 / आभ्यां दिगादिवृत्तिभ्यां प्रथमाद्यन्ताभ्यां स्तात् प्रत्ययो भवति / परस्ताद् रमणीयम् , परस्तादागतः, परस्ताद् वति / एवम् अवरस्तात् / .. दक्षिणोत्तराचातस् / 7 / 2 / 117 / आभ्यां पूर्वोक्तार्थाभ्यां स्वार्थेऽतस् भवति / दक्षिणतः, उत्तरतः / . . अघरापराच्चात् / 7 / 2 / 118 / .. Page #255 -------------------------------------------------------------------------- ________________ ( 232 ) , आभ्यां पूर्वोक्तार्थाभ्यां स्वार्थे आत् भवति चकाराद् दक्षिणोजराभ्यां च / अपरस्य पश्चादेशः / अधरात् पश्चात्, दक्षिणात् उत्तरात् / आही दूरे / 7 / 2 / 120 / दूरदिग्देशार्थात् प्रथमासप्तम्यन्ताद् दक्षिणादा आहिश्व भवति / दक्षिणा, दक्षिणा हि रम्यं वासो वा / ' उत्तराद् वा वाच्यौ' उत्तरा, उत्तराहि पक्षे उत्तरतः उत्तराद् रम्यं वासो वा / अदूरे एन: / 7 / 2 / 122 / अधेरदूरे वर्तमानाद् दिगाद्यर्थे वर्तमानाच्च प्रथमासप्तम्यताद् दिक्शब्दाद् नो भवति / पूर्वेणास्य रमणीयम् / कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तच्चे चिः / 7 / 2 / 126 / कर्मार्थात् करोतिना योगे कर्त्रर्थाच्च स्वस्तिभ्यां योगेऽभूततवे गम्यमाने चिवः प्रत्ययो भवति / अशुक्लं शुक्लं करोति शुक्लीकरोति पटम् / अशुक्लः शुक्लो भवति शुक्कीभवति परः / शुक्लीस्याद् वस्त्रम् / ईश्त्राववर्णस्यानव्ययस्य / 4 / 3 / 111 / इ अव्ययवर्जितस्यावर्णान्तस्य च्वौ परे ईर्भवति / मालीस्यात् / अरुर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्चौ / 7 / 2 / 127 / एषां परेऽन्तस्य लुग् भवति / अनरुः अरुः करोति / Page #256 -------------------------------------------------------------------------- ________________ (233) अरूकरोति 'दीर्घश्च्वियङ्यक्येषु च ' इति दीर्घः / अरूस्यात् , अरूभवति / एवमुन्मनीभवति, स्यात् , करोति / चक्षूस्यात्, चैतीभवति, रहीस्यात् , रजीस्यात् / 'इसुप्तन्तस्य च्वौ बहुतं लुग् वाच्यः सीकरोति, सीभवति, सीस्यात् / धनूकरोति, धनूभवति, धनूस्यात् / क्वचिच्च न भवति-सर्भिवति इत्यादिः / ....... व्यञ्जनस्यान्त IH / 7 / 2 / 129 / ... व्यन्जनान्तस्य च्चौ परे बहुलमीकारोऽन्तो भवति / दृस्स्दीम्व्ति। व्याप्तौ स्सात् / 7 / 2 / 130 / - चिविषये सादिः सात् प्रत्ययो भवति |अभूत्त्द्भाव्स्य् चेत् सर्वात्मना द्रव्येण सह सम्बन्धो गम्येत / सर्व काष्ठमनग्निमनिं करोति अग्निसात् करोति काष्ठम् / एवग्निसाद् भवति, अग्निसात स्यात् सर्व काष्ठपनग्निरग्निर्भवति, स्याद् वेत्यर्थः / तत्राधीने / 7 / 2 / 132 / / सप्तम्यन्तादधीनेऽर्थे कृम्वस्तिसंपद्योगे स्सात् प्रत्ययो भवति / राज्ञि आयतं राजसात् करोति, राजसाद् भवति, रानसात् स्यात्, राजसात् संपद्यते / 'देये त्रा च ' राज्ञि अधीनं देयं करोति राजत्रा करोति, देवत्रा करोति / तीयशम्बबीजात् कुगा कृषौ डाच् / 7 / 2 / 135 // Page #257 -------------------------------------------------------------------------- ________________ ( 234 ) तीयान्ताच्छम्बबीजाभ्यां च कृगा योगे कृषौ विषये डाच् भवति / द्वितीयाकरोति द्वितीयवारं कर्षतीत्यर्थः / शम्बाकरोति क्षेत्रम् - अनुलोमकृष्टं पुनस्तिर्यक् कर्षतीत्यर्थः / बीजाकरोतिउप्ते सति पश्चाद् बीजैः कर्षतीत्यर्थः / प्रियसुखादानुकूल्ये / 7 / 2 / 140 / 1 आभ्यां कृगा योगे आनुकूल्ये गम्ये डाच् भवति / प्रियाकरोति, सुखाकरोति गुरुम् / 'दुःखात् प्रातिकूल्ये डाच् वाच्यः दुःखाकरोति शत्रुम् / बह्वरूपार्थात् कारकादिष्टानिष्ठे प्रशस् / 7 / 2 150 / कारकवाचिभ्यां बह्वल्पार्थाभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये पित् शस् वा भवति / बहु अतिथिभ्यो ददाति बहुशो ददाति धनम् / अल्पं ददाति अल्पशो ददाति धनं चण्डालाय / ग्रामे बहु बहुशो ददाति / श्राद्धे अल्पमल्पशो ददाति / संख्यैकार्थाद् वीप्सायां शस् / 7 / 2 / 151 / संख्यावाचिन एकत्वविशिष्टार्थवाचिनश्च कारकार्थाद् वीप्सायां शस् वा भवति / एकैकं ददाति एकशो ददाति / द्वौ द्वौ ददाति द्विशो ददाति / त्रिशो ददाति / माषं माषं ददाति माषशो ददाति / संख्यैकार्थादिति किम् - माषौ माषौ दत्ते / वर्णाव्ययात् स्वरूपे कारः / 7 / 2 / 156 / Page #258 -------------------------------------------------------------------------- ________________ (115) स्वरूपार्थवृत्तिभ्यो वर्णवाचिभ्योऽव्ययेभ्यश्च कारो भवति / / अकारः, इकारः, ओंकारः, चकारः, नमस्कारः / 'रशब्दादेको वा वाच्यः' रेफः, र्कार्ः। नामरूपभागाद् धेयः / 7 / 2 / 158 / स्वार्थे धेयः प्रत्ययो भवति / नामधेयम् , रूपधेयम् , भागधेयम् / 'नवशब्दात् स्वार्थे ईन तन ल य इत्येते प्रत्यया नवशब्दस्य च नू आदेशो वाच्यः' नवीनम्, नूतनम्, नूत्नम्, नव्यम् / 'देव.. शब्दात् स्वार्थे तल' देव्ता। प्रज्ञादिभ्योऽण् / 7 / 2 / 165 / एभ्यः स्वार्थेऽण् भवति / प्रज्ञ एव प्राज्ञः, वणिगेव वाणिनः / विनयादिभ्यः / 7 / 2 / 169 / एभ्य इव.ण स्वार्थे भवति / विनय एव वै यिकः / * सामायिकम् / प्रकृते मयट् / 7 / 3 / 1 / / प्राचुर्येण प्राधान्येन वा कृतं प्रसनम् / तदर्थे वर्तमानात् स्वार्थे मयड् bhavati / prcurmnnmnnmym| pracura प्रानं वा दधि दधिमयम् / पूजामयम् / अस्मिन् / 7 / 3 / 2 / / Page #259 -------------------------------------------------------------------------- ________________ ( 236 ) प्रकृतेऽर्थे वर्तमानादस्मिन्नित्यर्थे मयड् भवति / प्रकृतमन्नमस्मिन् अन्नमयं भोजनम् / प्रधाना अपृपा यस्मिन् तद् अपूपमयं पर्व / निन्द्ये पाशप् / 7 / 3 / 4 / निन्द्येऽर्थे वर्तमानात् स्वार्थे पाशबू भवति / निन्द्यो क्याकरणो वैयाकरणपाशः / नैयायिकपाशः / प्रकृष्टे तमप् / 7 / 2 / 5 / प्रकृष्टेऽर्थे वर्तमानाद् नाम्नः तमप् प्रत्ययो भवति / अयमेषां 1 प्रकृष्टः शुक्लः शुकृतमः / एवं साधकतमः, कारकतमः, उपकारक तमः / - द्वयोर्विभज्ये च तरप् / 7 / 3 / 6 / द्वयोर्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् द्वयोर्विभज्ये च वर्तमानात् तरप् प्रत्ययो भवति / अनयोरयं प्रकृष्टः पटुः पटुतरः सुकुमारतरः, साङ्काश्येभ्यः पाटलिपुत्रका आढ्यतराः / क्वचित् स्वार्थेऽपि अभिन्नमेवाभिन्नतरकम्, उच्चैस्तराम् / गुणाङ्गाद् वेष्ठेयसू / 7 / 3 / 9 / गुण एवाङ्गं प्रवृत्तौ हेतुर्यस्य तस्मात् तमप्तरपोर्विषये यथा" संख्यमिष्ठ ईयसुश्च भवतः / अयमेषामतिशयेन पटुरिति पटिष्ठ: पटुतमः / अयमनयोरतिशयेन पटुरिति पटीयान् पटुतरः // अयमेषामनयोर्वाऽतिशयेन प्रशस्य इति इष्ठेयसौ परे - " प्रशस्यस्य भ्रः / 7 / 4 / 34 / Page #260 -------------------------------------------------------------------------- ________________ अस्य णीष्ठेयसुषु परेषु श्रादेशो भवति / श्रेष्ठः, श्रेयान् / वृद्धस्य च ज्यः / 7 / 4 / 35 / अस्य प्रशस्यस्य च णीष्ठेयसुषु ज्यादेशो भवति / ज्येष्ठःर् बयमेषामतिशयेन वृद्धः ज्येष्ठः / 'ईयसौ तु अनयोः ज्यायान् इति निपात्यः अयमनयोरेषां वाऽतिशयेनान्तिक इति इष्ठेयसौ pare___ बाढान्तिकयोः साधनेदौ / 7 / 4 / 37 / अनयोआदौ परे यथासंख्यं साधनेदावादेशौ भवतः / नेदीयान् , नेदिष्ठः / अयमेषामनयोर्वाऽतिशयेन युवा इति इष्ठेयसौ परे अल्पयूनोः कन् वा / 7 / 4 / 33 / / - अनयोर्णीष्ठेयसुषु परेषु कन् वा भवति / कनिष्ठः, क्नीयान्। पक्षे युक्न्+इष्ठ इति स्थितेस्थूलदूरयुवहस्वक्षिपक्षुद्रस्यान्तस्थादेर्गुणश्च नामिन्ः॥7॥4॥42॥ एषामिमनि णीष्ठेयसुषु च परेषु अन्तस्थादेवयवस्य लुग नामिनश्च गुणो भवति / यविष्ठः, यवीयान् / एवं स्थविष्ठः, स्थवीयान / दविष्ठः, दवीयान् / हसिष्ठः इसीयान् / क्षेपिष्ठः क्स्सेपीयान्। क्षोदिष्ठः, क्षोदीयान् / 'णीष्ठेयसुषु विन्मतोटुंब वाच्यः अयमेषामनयोर्वाऽतिशयेन स्रग्वी रजिष्ठः, सजीयान् / एवं स्वविधा स्वचीयान् / अतिशयेन गुरुः गरिष्ठः, गरीयान् / .. : Page #261 -------------------------------------------------------------------------- ________________ ( 238 ) त्यादेश्च प्रशस्ते रूपप् / 7 / 3 / 10 / त्याद्यन्ताद् नाम्नश्च प्रशस्तेऽर्थे रूपप भवति / प्रशस्तो वैयाकरणो वैयाकरणरूपः / नैयायिकरूपः / पचतिरूपम् / पश्यतिरूपम् / अतमवादेरषदसमाप्ते कल्पपदेश्यप्रदेशीयर् / 7 / 3 / 11 / , ईषदपरिसमाप्तावर्थे वर्तमानात् तमत्राद्यन्तवर्जितात् त्याद्यन्ताद् नाम्नश्च कल्पपू देश्यपू देशीयर् प्रत्यया भवन्ति / ईषदपरिसमाप्तं पचति पचतिकल्पम् पचतिदेश्यम्, पचतिदेशीयम् / ईषदपरिसमाप्ता पवी - पटुकल्पा, पटुदेश्या, पटुदेशीया ' क्यङ्मानिपि - तद्धिते ' इति पुंवद्भावः / 'ईषदपरिसमाप्तेऽर्थे नाम्नः प्राक् बहुप्रत्ययो वाच्यः' ईषदसमाप्तः पटुः बहुपटुः / त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोक् / 7 / 3 / 29 / त्याद्यन्तस्य सर्वादीनां च स्वराणां मध्ये योऽन्त्यः स्वरः तस्मात् पूर्वोऽक् भवति / कुत्सितमज्ञातमल्पं वा पचति पचतकि सर्वकः / युष्मदस्मदोस्सोभादिस्यादेः / 7 / 3 / 30 / अनयोः शब्दयोः सकारौकारभकार दिवर्जितस्याद्यन्तयोः स्वराणां मध्येऽन्त्यात् स्वरात् प्रागक् भवति / त्वयका, मयका / युष्माकम् अस्माकम् / असोभादिस्यादेरिति किम् - युष्मकासु, युवकयोः, युवकाभ्याम् / avyayasya ko da ca / 7 / 3 / 31 / dU Page #262 -------------------------------------------------------------------------- ________________ ( 239) avyayasya स्वराणां मध्येऽन्त्यात् स्वरात् प्राक् कप्रत्ययो मवति, तद्योगे को d च भवति / उच्चकैः, नीचकैः, धकिद् / कुत्सिताल्पाज्ञाते / 7 / 3 / 33 / एप्वर्थेषु वर्तमानाद् नाम्नो यथायोगं कबादयो भवन्ति / कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः / अनुकम्पायां तद्युत्कनीतौ च गम्यमानायां नाम्नो यथायोगं कबादयो भवन्ति / अनुकम्पितः पुत्रः पुत्रकः / स्वपिषकि पुत्रक / एहकि कर्दमकेन दिग्धकोऽसि पुत्रक / अजाते|नाम्नो बहुस्वरादियेकेलं वा / 7 / 3 / 35 / अजातिमनुष्यनाम्नो बहुस्वरादनुकम्पायां एते प्रत्यया वा मवन्ति / देवदत्तियः, देवदत्तिकः, देवदत्तिलः, देवदत्तकः / पूर्वपदस्य वा / 7 / 3 / 45 / अनुकम्पायां स्वरादौ प्रत्यये परे पूर्वपदस्य लुग्वा भवति / दत्तियः, देवियः, एवं देविकः, देविलः 'द्वितीयात्स्वरादूर्ध्वम् / इति लुकि सत्याम् / 'हस्वेऽर्थे यथायोगं कबादयो वाच्याः स्वः पटः पटकः / एवं पुस्तककम / वैकाद् द्वयोनिर्धार्ये डतरः / 7 / 3 / 52 / समुदायादेकदेशो जातिगुणक्रियाद्रव्यैर्बुद्धया पृथक् क्रियमाणो निर्धार्यः / द्वयोरेकस्मिन् निर्धार्येऽर्थे एकशब्दाद् डतरो वा Page #263 -------------------------------------------------------------------------- ________________ ( 240 ) भवति / भवतोः एकतरः कठः पटुर्गन्ता मैत्रो दण्डी वा, पक्षे एककः / यत्तत्किमन्यात् / 7 / 3 / 53 / एम्यो द्वयोरेकर निर्धार्येऽर्थे वर्तमानेभ्यो डतरः प्रत्ययो मवति / यतरो भवतोः कठः ततरो भवतोः पटुः / कतरो भवतो. गन्ता / अन्यतरो भवतो देवदत्तो दण्डी वा / बहूनां प्रश्ने तमश्र वा / 7 / 3 / 54 / बहूनां मध्ये निर्धार्येऽर्थे वर्तमानेभ्य एभ्यो डतमो वा भवति, उतरश्च / यतमो यतरो वा भवतां कठस्ततमस्ततरो वाऽऽगच्छतु / कतरः, कतमः, अन्यतमः, अन्यतरः / पक्षे यकः, सकः, ककः, अन्यकः / 1 / इति तद्धितप्रकरणं समाप्तम् / इति पूर्वार्ध: Page #264 -------------------------------------------------------------------------- ________________ अर्हम् धमदीपिकाव्याकरणस्य सूत्रानुक्रमणिका . . (पूर्वार्धस्य ) अ a. पा. सू. पृ... अं अः अनुस्वारविसौं / 1 / 1 / / 9 / / 2 अंः क)( पशषसाः शिट् / 1 / 1 / 16 / 4. अः स्थाम्नः / 6 / 1 / 22 / 164. अक्ष्णोऽप्राण्यने / 7 / 3 / 85 / 160 भघोषे प्रथमोऽशिटः / 1 / 3 / 50 / 17 अचः . . / 1 / 4 / 69 / 70 अच् c प्राग् दीर्घश्व . . / 2 / 1 / 104 / 70 अनातेर्ननाम्नो-येकेलं गाः / 7 / 3 / 35 / 239 अजादेः . . . / 2 / 4 / 16 / 100 भश्चः .. ... / 2 / 4 / 3 / 109 अञ्चोऽनर्चायाम् .: / 4 / 2 / 46 / 70 अणनेयेकणूनश्2अटिताम् / 2 / 4 / 20 / 103 Page #265 -------------------------------------------------------------------------- ________________ a. पा. सू. पृ. अत AH स्यादौ जस्भ्याम्ये / 1 / 4 / 1 / 26 अत इञ् / 6 / 1 / 31 / 166 अतः स्यमोऽम् / 1 / / 17 / 49 अतोऽति रोरुः / 1 / 3 / 20 / 22 अतोऽनेकस्वरात् / 7 / 2 / 6 / 221 अतोऽहस्य / 2 / 3 / 73 / 159 अत्र च / 7 / 1 / 49 / 206 अदसो दः सेस्तु डौ / 2 / 1 / 43 / 78 अदीर्घाद् विरामैकव्यञ्जने / 1 / 3 / 32 / 7 अदूरे एनः / 7 / 2 / 122 / 232 अदेतः स्यमोलुक् / 1 / 4 / 44 / 28 अदोमुमी / 1 / 2 / 35 / 12 अधरापराच्चात् / 7 / 2 / 118 / 231 अधणूतस्वाद्याशसः / 1 / 1 / 32 / 97, अधातुविभक्तिवाक्यमर्थवन्नाम / 1 / 1 / 27 / 24 अधातूदृदितः / 2 / 4 / 21 101 अधेः शीङ्स्थास आधारः / 2 / 2 / 20 / 121 अध्यात्मादिभ्य इकण् / 6 / 3 / 78 / 186 अनक् / 2 / 1 / 3 / 66 अनडुहः सौ / 1 / 4 / 72 / 56 Page #266 -------------------------------------------------------------------------- ________________ m . ... . a. पा. सू. पृ. अनतो लुप् ... / 1 / 4 / 59 / 50 अनद्यतने हिः. ... / 7 / 2 / 101 / 329 अनवर्णा नामी . . / 1 / 1 / 6 / 2 अनाङ्माङो दीर्घाद् वा च्छः / 1 / 3 / 28 / 18 अनामस्वरे नोऽन्तः / 1 / 4 / 64 / 90 अनाम्न्यद्विः प्लुप् / 6 / 4 / 141 1 201 अनिदम्यणपवादे-यः / 6 / 1 / 15 / 164 : अनो. वा. . . . . . . / 2 / 4 / 11 / 103 अनोऽस्य . .. / 2 / 1 / 108 // 61 अन् स्वरें / 3 / 2 / 129 / 139 अन्यो घोषवान् अंपः / 1 / 4 / 88.83 अपक्ष्मान्तस्थो धुट् / / 1 / 1 / 12 / 3 अपायेऽवधिरपादानम् / 2 / 2 / 29 / 118 अपोऽद् भे / 2 / 1 / 4 / 24 अपो ययोनिमतिचरे / / 3 / 2 / 28 / 156 अप्रयोगीत् अभ्यम् भ्यतः / 2 / 1 / 18 / 90 अम्वादेरत्वसः सौ . . / 1 / 4 / 90 / 73 अम्व्य्यीमास्यातोऽप्न्य्च्म्याः। 3 / 2 / / 2 / 131 Page #267 -------------------------------------------------------------------------- ________________ . .. . . a. पा. सू. पृ. अमा त्वामा / 2 / 1 / 24 / 94 अमूर्धमस्तकात्-कामे / 3 / 2 / 22 / 156 अमोऽधिकृत्य ग्रन्थे / 6 / 3 / 198 / 191 अमोऽन्तावोऽधसः / 6 / 3 / 74 / 186 अमौ मः / 2 / 1 / 16 / 88 अयमियं पुस्त्रियोः सौ / 2 / 1 / 38 / 64. अरीहणादेरकण्... / 6 / 2 / 83 / 78 अर्मनश्चक्षु-चौ . / 7 / 2 / 127 / 232 अरोः सुपि रः / 1 / 3 / 17 / 18 आउं च / 1 / 4 / 39 / 39 अर्हतस्तो न्तु च / 7 / 1 / 61 / 209 अहम् अलाब्वाश्च कटो रजसि , / 7 / 1 / 84 / 211 अल्पयूनोः कंन् वा . / / 4 / 33 / 237. अवक्रये / 6 / 4 / 53 / 196 अवयवात् तयट् / 7 / 1 / 151 / 215 अवर्णभोभगोऽघोलुंगसन्धिः / 1 / 3 / 22 / 22 अवर्णस्यामः साम् / 1 / 4 / 15 / 29 अवर्णस्येवर्णादिनैदोदरल् . / 1 / 2 / . 6 / / 9. अवात् कुटारश्चावनते / 7 / 1 / 126 / 212 Page #268 -------------------------------------------------------------------------- ________________ अवृद्धेर्गृह्णति ग : अवेः संघातविस्तारे कटपटम् अवेर्दुग्धे सोढदूसमरीसम् अध्यजात् ध्यप् अध्ययस्य अव्ययस्य को द अश्वत्थादेरिकण अष्ट और्ज शसोः असत्त्वे उसेः अह्नः 22 ( 5 ) आ आख्यातर्युपयोगे अरिसात् a. पा. 1 / 4 / / 7 / 1 / / 6 / 2 / / 7 / 1 / / 2 / / 3 / / 6 / 2 / / 7 / 1 / 4 / 3 / 2 असं दिवामन्त्रयं पूर्वम् असुको वाकि अस्तपोमायामेवात्रजो विन् / 7 / 2 / / 7 / 3 / अस्मिन् अस्यायत्तत्क्षिपकादीनाम् 2 / 4 / / 7 / 4 / अस्वयम्भुवोऽव् अहरादिभ्योऽञ् 6 / 2 / 2 / 1 / 2 / 1 / 2 / 1 / 2 / 2 / / 2 / 2 / / / / / / सू. पृ. 34 / 199 132 / 213 64 / 176 38 / 206 7 / 98 31 / 238 97 / 180 53 / 63 10 / 156 25 / 94 44 / 78 47 / 224 2 / 236 111 / 100 70 / 163. 87 / 179 74 / 21 73 / 126 *126 70 Page #269 -------------------------------------------------------------------------- ________________ (6) . a. पा. सू. पृ. आत् / 2 / 4 / 18 / 100 आद्यद्वितीयशषप्सा अघोपाः / 1 / 1 / 13 / 3 आद्यादिभ्यः / 7 / 2 / 84 / 226 आ द्वन्द्वे / 3 / 2 / 39 / 153 आ द्वेरः / 2 / 1 / 41 / 35 आपो ङितां ये यास् यास् याम्। 1 / 4 / 17 / 43 आम आकम् / 2 / 1 / 20 / 91 आमन्त्र्ये . . / 2 / 2 / 32 / 112 आमयाद् दीर्घश्च . / 7 / 2 / 48 / 224 आमो नाम् वा / 1 / 4 / 31 / 37 आ रायो व्यञ्जने / 2 / 1 / 5 / 41 आर्यक्षत्रियाद् वा / 2 / 4 / 66 / 104 आही दूरे .. / 7 / 2 / 120 / 2.32 . इच्चापुंसोऽनित्क्याप्परे / 2 / 4 / 107 / 101 इतोऽतः कुतः / 7 / 2 / 90 / 227 इदंकिमोऽतुरिय किय चास्य / 7 / 1 / 148 / 215 इदमदसोऽक्येव / 1 / 4 / 3 / 85 इदुतोऽस्त्रेरीदूत् / 1 / 4 / 21 / 32 इनः kac / 7 / 3 / 170 / 161 Page #270 -------------------------------------------------------------------------- ________________ in डीस्वरे लुक् इन्द्रियम् इन्द्रे च इन्हन्पूषार्यम्णः शिस्योः - a. पा. सू. पृ. / 1 / 4 / 79 / 61 / 7 / 1 / 174 / 218 / 1 / 2 / 30 / 9 / 1 / 4 / 87 / 62 ईडौ वा ईश्च्वाववर्णस्यानव्ययस्य ईदूदेद् द्विवचनम् / 2 / 1 / 109 / 51 / 4 / 3 / 111 / 232 / 1 / 2 / 34 / 12 7 / 1 / 28 / 205 / 7 / 3 / 177 / 161 / 3 / 2 / 42 / 154 ईयसोः I: षोमवरुणेऽग्नेः उः पदान्तेऽभूत् / उत्तोऽनडुचतुरो वः . . उतोऽप्राणिनः-उङ् . उत्करादेरीयः उत्सादेरञ् . . . . उदच उदीच् . उदितगुरोर्भाधुक्तेऽन्दे / 2 / 1 / 118 / 80 / 1 / 4 / 81 / 53 / 2 / 4 / 73 / 109 / 6 / 2 / 91 / 179 / 6 / 1 / 19 / 164 / 2 / 1 / 103 / 72 / 6 / 2 / 5 / 171 / 6 / 3 / 191 / 191 . / 3 / 1 / 101 / 140 उपज्ञाते उपमानं सामान्यैः . Page #271 -------------------------------------------------------------------------- ________________ a. पा. उपमेयं व्याघ्राद्यैः साम्यानुक्तौ / 3 / 1 / उपान्वध्याङ्गवसः / 2 / 2 / 6 / 3 / / 7 / 1 / / 6 / 2 / उप्ते उवर्णयुगादेर्यः उष्ट्रादकञ ऊ उर्णाशुभमो यु ऊर्ध्वाद् रिरिष्टातावुपश्चास्य ( 8 ) ऋ ऋकपूः पथ्यपोऽत् ऋते तृतीयासमासे ऋते द्वितीया च ऋतो दुर ऋतो वा तौ च ऋत्यारुपसर्गस्य ऋत्विजदिश - ष्णिहो ग ऋदुदितः / 7 / 2 / / 7 / 2 / * / 7 / 3 / 1 / 1 / 2 / / 2 / 2 / 1 / 4 / / 1 / 2 ऋदुद्वित्तरतम-हस्त्रश्च ऋदुशनस उरुवंशोऽनेहसश्च सेर्द्दाः। ऋणवर्ण- लुक / / 1 / 2 / / 2 / 1 / / 1 / 4 / 13 / 2 / 1 / 4 / / 7 / 4 / सू. I. 102 / 140 21 / 121 118 / 188 30 / 205 36 / 176. 17 / 222 14 / 231 76 / 157 8 / 114 / 121 37 / 39 11 10 84 70 1. 73 63 / 116 84 / 34 71 174 4 / 9 / 69 / Page #272 -------------------------------------------------------------------------- ________________ (9) a. पा. सू. पृ. / 6 / 4 / 94 / 180 / 6 / 1 / 61 / 166 ऋश्यादेः कः ऋषिवृष्ण्यन्धककुरुभ्यः - ऋ ऋस्तयोः / 1 / 2 / 5 / 11 6. / 1 / 2 / 3 / लतः रल ऋलभ्यां वा लू लूदन्ताः समानाः / / 1 / 7 / 2 / 1 / 4 / 77 1 .. 61 ए ऐ ओ औ सन्ध्य क्षरम् / 1 / 1 / 8 / 2 एकद्वित्रिमात्रा हस्वदीर्घप्लुताः / 1 / 1 / 5.3.2. एकात् सकृच्चास्य / 7 / 2 / 111 / 23. एकाथ चानेकं च / 3 / 1 / 22 / 145 एतदश्च व्यञ्जनेऽनग्नसमासे / 1 / 3 / 46 / 23 .एदापः . - / .1 4 / 42 / 43 एदैतोऽयाय . .. / 1 / 2 / 23 / 8 एरोतः पदान्तेऽस्य लुक् / / 1 / 2 / 27 / 10 एदोद्भ्यां ङसिङसो र: . . / 1 / 4 / 39 / 33 एद बहुस्भोसि ... / 1 / 4 / 4 / 27 Page #273 -------------------------------------------------------------------------- ________________ (10) a. पा. सू. पृ. / 3 / 2 / / 129 / 1 / 2 / 12 / 9 / 6 / 3 / 19 / 184 ऐकायें ऐदौत् सन्ध्यक्षरैः ऐषमोह्यःश्वसो वा ओ ओजोऽञ्जःसहोऽष्टः ओत औः ओदन्तः ओदउतोऽवात् ओमाङि __ औ औता औदन्ताः स्वराः मौरी / 3 / 2 / 12 / 155. / 1 / 4 / 74 / 41 / 1 / 2 / 37 / 13 / 1 / 2 / 24 / / / 1 / 2 / 18 / -10 / 1 / 4 / 20 / 42 / 1 / 1 / 4 / 1 / 1 / 4 / 56 / 49 कंशंभ्यां युस्तियस्तुतवभम् / 7 / 2 / 18 / 222 कन्यात्रिवेण्याः कनीनत्रिवणं c||| 1 / 62 / 167 कर्णादेरायनिन् . . . / 6 / 2 / 90 / 179 कर्णादेर्मूले जाहः . . / 7 / 1 / 8 / 211 काप्यं कर्म / 2 / 2 / 3 / 112 Page #274 -------------------------------------------------------------------------- ________________ ( 11 ) a. पा. / कर्मणि कर्मणि कृतः कर्माभिप्रेयः सम्प्रदानम् कल्यग्नेरेयण् array वोष्णे काक्षपथोः कादिव्यञ्जनम् कारकं कृता कालात् परिजय्यलभ्यकार्यसुकरे / कालाद्देये ऋणे / 2 / 2 / कालाध्वनोर्व्याप्तौ कालाध्वभावदेशं वाऽकर्म चाकर्मणाम् / 2 / 2 / काले कार्ये च भववत् / 6 / 4 / / 6 / 2 / काशादेरिलः किंयत्तत्सर्वैकान्यात् काले दा / 7 / 2 / किमः कस्तसादौ च / 2 / 1 किमद्वयादि - पित् तस् कुमुदादे रिकः कुशले / 2 / 2 / 2 / 2 / 2 / 2 / 6 / 1 / 3 / 2 / 3 / 2 / 1 / 1 / 3 / 1 6 / 4 / 6 / 3 / / / / / / / / / / / 7 / 2 / / 6 / 2 / कुलकुक्षिग्रीवाच्छ्रवास्यलङ्कारे / 6 / 3 / / 6 / 3 / सू. पृ. 40 / 115 83 / 134 2 / 119 17 / 16.4 137 / 142 134 / 142 10 1 3 68 / 13.4 199 104 / 113 / 188 42 / 117 23 / 113 98+199 82 / 178 99 / 228 40 1 66 89 / 227 96/180 12 / 183 95 / 188 Page #275 -------------------------------------------------------------------------- ________________ (12) कृति कृते a. पा. सू. पृ. कृतायैः / 2 / 2 / 47 / 122 / 3 / 1 / 77 / 137 / 6 / 3 / 192 / 191 कृत्यस्य वा / 2 / 2 / 8 / 124 कृभ्वस्तिभ्यां-च्चि: / 7 / 2 / 126 / 232 कृशाश्वादेरीयण / 6 / 2 / 93 / 189 कृष्यादिभ्यो वलच् / 7 / 2 / 17 / 223 केवलसखिपतेरौ / 1 / 4 / 26 / 35 कोः कत् तत्पुरुषे / 3 / 2 / 130 / 142 कोण्वादेः / 7 / 2 / 76 / 225 क्तयोरसदाधारे / 2 / 2 / 91 / 125 क्ताः / / 3 / 1 / 151 / 147 कल्लीतुमम् / / 1 / 1 35 / 98 क्त्वेनासत्वे / 3 / 1 / 74 / 136 क्रियाश्रयस्याधारोऽधिकरणम् / 2 / 2 / 30 / 119 क्रियाहेतुः कारकम् / 2 / 2 / 1 / 111 क्रुद्रुहेआसूयाऽथैर्य prati kopH। 2 / 2 / 27 / 127 क्रुशस्तुनस्तृच पुंसि / 1 / 4 / 91 / 40 क्रोशयोजन-गमाहें / 6 / 4 / 86 / 198 क्लिन्नालश्चक्षुषि-चात्यः / 7 / 1 / 130 / 213 Page #276 -------------------------------------------------------------------------- ________________ क्लीबे क्वकुत्रात्रेह क्वसुष मतौ च . . क्विवृत्तेरसुधियस्तौ . क्वेहामात्रतसस्त्यच क्षुद्राभ्य एरण वा (13) . a. पा. सू. पृ. / 2 / 4 / 17 / 12 / 7 / 2 / 93 / 228 / 2 / 1 / 105 / 76 / 2 / 1 / 18 / 37 / 6 / / 1 / 80 / 168 ख खितिरवीतीय उर् / 1 / 4 / 36 / 34 गच्छति पथि दूते गडदबादेश्च-भ्यः गड्वादिभ्यः / 6 / 3 / 203 / 181 / 2 / 1 / 77 / 56 / 3 / 1 / 156 / 146 गतिः गतिबोधाहारार्थ-क्रन्दाम् / 2 / 2 / 5 / 114 गम्ययपः कर्माधारे / 2 / 2 / 74 / 127 गर्गादेर्यञ् / 6 / 1 / 42 / 166 गिरिनदी-वाद् वा / 7 / 3 / 90 / 158 गुणाङ्गाद् वेष्ठेयसू ... / 7 / 3 / . 9 / 239 गुणादस्त्रियां नवा: / .2 / 2 / 77 / 123 गुणादिभ्यो यः / 7 / 2 / 53 / 225 Page #277 -------------------------------------------------------------------------- ________________ ___ a. पा. सू. पृ. / गुणोऽरेदीत् / 3 / 3 / 2 / 5 गोत्रोक्षवत्सो-दकञ् / 6 / 2 / 12 / 173 मोस्तत्पुरुषात् / 7 / 3 / 105 / 157 गौणात् समया-द्वितीया / 2 / 2 / 33 / 116 गौरादिभ्यो मुख्याद् GIH / 2 / 4 / 19 / 104 मिन् / 7 / 2 / 25 / 223 ग्रामजनबन्धुगजसहायात् तल् / 6 / 2 / 28 / 174 घोषवति / 1 / 3 / 21 / 22 डिडौं ङसेश्चात् / 2 / 1 / 19 / 90 उसोऽपत्ये . / 6 / / 28 / 163 अन्युक्तं कृता / 3 / 1 / 49 / 140 स्त्यिदिति / 1 / 4 / 23 / 32 / 1 / 4 / 25 / 33 DH स्मिन् / 1 / 4 / / 29 डेडसा तेमे / 2 / 1 / 23 / 94 उडस्योर्यातौ / 1 / 4 / 6 / 27 शोः कटावन्तौ शिटि नवा / 1 / 3 / 17 / 19 ज्याप्त्यूङः Page #278 -------------------------------------------------------------------------- ________________ . (15) च . . a. पा. सू. पृ. चनः कगम् ... / 2 / 1 / 86 / 67 चटते सद्वितीये / 1 / 3 / 7 / 20 चतुरः . . . . / 7 / 1 / 163 / 217 चतुर्थी . . / 2 / 2 / 13 / 119 चतुर्थी प्रकृत्या / 3 / 1 / 70 / 135 चन्द्रयुक्तात् काले लुप् त्व्प्र्युक्ते। 6 / 2 / 6 / 171 चरति .. . / 6 / 4 / 11 / 193 चवर्गदषहः समाहारे . . / 7 / 3 / 98 / 151 चादयोऽसत्त्वे. . . . / 1 / 1 / 3.1 / 17 चादिः स्वसेऽनाङ् / 1 / 2 / 36 / 12 चार्थे द्वन्द्वः सहोक्तौ / / 3 / 1 / 117 / 150 चाहहवैवयोगे / 2 / 1 / 29 / 96 चिरपरुत्परारेस्स्नः .. 6 / 3 / / 85 / 147 जयिनि च जराया जरस् वा / / 3 / 122 / 189 / 2 / 1 / 3 / 44 जस्येदोत् / 1 / 4 / जस्विशेष्यं वाऽऽमन्त्र्ये / / 2 / 1. 22 / 32 26 / 95 Page #279 -------------------------------------------------------------------------- ________________ a. पा. / जातमहद्वृद्धादुक्ष्णः कर्मधारयात् / 7 / 3 जातेरयान्तनित्यस्त्रीशूद्रात् जातेरीयः सामान्यवति / 2 / 4 जातौ राज्ञः ट टः पुंसि ना टाङसोरिनस्यौ टायोसि यः टादौ स्वरे वा टौस्यनः टौस्येत् डतिष्णः संख्याया p डत्यतु संख्यात् डित्यन्त्यस्वरादेः डूनः सः त्सोऽश्व दस्तड्ढे ( 11 ) 2 / 7 / 3 / / 6 / 1 / / 1 / 4 1 / 4 / / 1 / 4 / 1 / 4 / 2 / 1 / / 1 / 4 / / 1 / / / / / 1 / 1 / / 2 / 1 / 1 / 3 / / 1 / 3 / ण मसत् परे स्यादिविधौ ca / 2 / 1 / sU. Z. 95 / 158 54 / 106 139 / 149 92 / 169 2 24 / 31 5 / 26. 7 / 89 92 / 17 / 65 19 / 42 . stoc 40 54 / 31 39 / 36 60 / Ras inv 114 / 33 18 / 16 42 / 22 79 Page #280 -------------------------------------------------------------------------- ________________ tata Agate tato हश्चतुर्थः तत्पुरुषे कृति तत्र तत्र कृतलब्धक्रीत संभूते तत्र नियुक्ते तत्र साधौ तत्राधीने तत्रोद्धृते पात्रेभ्यः तदत्रास्ति तदन्तं पदम् तदर्थार्थेन र्य्' ( 2 a. पा. / 6 / 3 / / 1 / 3 / / 3 / 2 / / 7 1 / / 6 / 3 / / 6 / 4 / 7 / 1 / 7 / / 2 / / 6 / 2 / / 6 / 2 / / 1 / 1 / 3 / 1 तदस्य पण्यम् / 6 / 4 / तदस्य संजातं तारकादिभ्य इतः / 7 / 1 / / 7 / 2 तदस्यास्त्यस्मिन्निति मतुः तदः से: स्वरे पादार्था दू तद्धितयस्वरेऽनाति तद्धितः स्वरवृद्धि - विकारे तंद्विताककोपान्त्य - ख्याः तद्धितोऽनादिः तद्भद्वायुष्यमार्थार्थेनाशिषि / / / 1 / 3 / / 7 / 1 / / 2 / 4 / / 3 / 2 / / 3 / 2 / / 6 / 1 / / 2 / 2 / सू. पू. 149 / 190 3 / 14 20 / 159 53 / 207 1 94 / 187 74 / 197 15 / 205 / 233. 138 / 182 77 / 177 20 / 24. 72 / 135 54 / 196 138 / 213 1 / 218 45 / 3.3 50 / 206 92 / 169 55 / 144 54 / 143 1 / 162 66 / 127 Page #281 -------------------------------------------------------------------------- ________________ (18) a. पा. सू. पृ. तयुक्त हेतो / 2 / 2 / 100 / 128 तैति धण / 7 / 2 / 108 / 230 तद् वेत्त्यधीते / 6 / 2 / 117 / 180 तमर्हति / 6 / 4 / 177 / 203 तं पचति द्रोणाद् वाञ् / 6 / 4 / 161 / 203 तं भाविभूते / 6 / 4 / 106 / 200 तरति / / 4 / 9 / 193 तव मम उसा दवर्गस्य श्चवर्ग-चटवर्गों / / 3 / 60 / 11 तस्मै भृताधीष्टे च / / 4 / 107 / 200 तस्मै योगादेः शक्ते / 6 / 4 / 94 / 198 तस्मै हिते / 7 / 1 / 36 / 205 तस्य / 7 / 1 / 54 / .207 तस्य वापे तस्याहे क्रियायां वत् / 7 / 1 / 51 / 207 तस्येदम् / 6 / 3 / 160 / 190 तादयें / 2 / 2 / 14 / 126 ताम्यां वाप डित् / 2 / 4 / 15 / 102 तिरसस्तियति / 3 / 2 / 124 / 71 तिलादिभ्यः स्नेहे तैलः / 7 / 1 / 136 / 213 तीयशवबीनात् कृगा कृषौ द्दान्। 7 / 2 / 139 / 233 Page #282 -------------------------------------------------------------------------- ________________ तीयं डिस्कायें वा तुभ्यं मह्यं ङया तुल्य स्थानास्यप्रयत्नः स्वः तृणादेः सल् तृतीयस्तृतीयचतुर्थे तृतीयस्य पञ्चमे तृतीया तत्कृतैः तृन्नुदन्ताव्यय-खलर्थस्य ( 19 ) तृस्वसृनप्तृ - घुट्यार् तेन च्छन्ने रथे a. पा. 1 / 4 / / 2 / 1 / ! 1 1 / / 6 / 2 / / 1 / 3 / / 1 / 3 / / 3 / 1 / / 2 / 2 / 1 / 4 / / 6 / 2 / तेन जितजयद्दीव्यत्खनत्सु / 6 / 4 / तेन निर्वृत्ते च तेन प्रोक्ते तेन वित्ते चचुचणौ तेन हस्ताद् यः तौ मुमो व्यञ्जने स्वौ तः सौ सः त्यदादिः / 2 / 1 / त्यदामेन देत दो - वृत्त्यन्ते त्यादिसर्वा देः स्वरेष्वन्त्यात् पूर्वोऽक् / 7 / 3 त्यादेव प्रशस्ते रूपप् / / 7 / 3 / / 6 / 2 / / 6 / 3 / / 7 / 1 / / 6 / 4 / / 1 / 3 / / 2 / 1 / / 6 / 1 1 sU. 14 / pR.. 31 14 / 17 / 81 / 178 49 / 1 / 7 14 134. 124 40 172 192 71 / 177 181 / 190 61 / 90 / 38 / 131 / 2 / 175 / 218 101 / 199 1 18 42 / 68 m mh khh 7 / 163 33 / 69 29 / 238 10 / 238. Page #283 -------------------------------------------------------------------------- ________________ (20) - a. pA. sU. pR.पुजतोः षोऽन्तश्च / / 2 / 33 / 176 त्रिचतुरस्तिसृचतसृ स्यादौ / 2 / 1 / 1 / 81 त्रिंश द्विशतेर्डकोऽसंज्ञायाम् / 6 / 4 / 129 / 201 त्रेस्तु च / 7 / 1 / 166 / 217. त्रेस्त्रयः / 1 / 4 / 34 / 36 व्यन्त्यस्वरादेः / 7 / 4 / 43 / 208 त्वंमहं सिना प्राक् चाकः / 2 / 1 / 12 / 68 त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् / 2 / 1 / 11 / 89. थो न्थ् / 1 / 4 / 78 / 61 दक्षिणापश्चात्पुरसस्त्यण . / / 3 / 13 / 184 दक्षिणोत्तराच्चातस् / 7 / 2 / 117 / 231 - दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् / 1 / 4 / 63 / 51 दन्तपादनासिका-शकन वा / 2 / 1 / 101 / 75 दामः सम्प्रदानेऽधर्म्य आत्मने c। 2 / 2 / 12 / 122 दाम्नः / 2 / 4 / 10 / 103. दिगादिदेहांशाद् यः / 6 / 3 / 32 / 185 दितेश्चैयण वा / / / 69 / 167. दिव औ सौ . / / 1 / 117 / 80 Page #284 -------------------------------------------------------------------------- ________________ (11) ___ a. पा. सू. पृ. दिवो द्यावा / 3 / 2 / 14 / 154 दीर्घो ड्याब्ब्यञ्जनात् सेः / 1 / 4 / 45 / 42 दी? नाम्न्यतिसूचतसृषः !? / 4 / 47 / 26 हम्पुनवर्षाकारैर्भुवः / 2 / 1 / 19 / 38 दृश्यर्थैश्चिन्तायाम् / 2 / 1 / 30 / 95 दृष्टे साम्नि नाम्नि / 6 / 2 / 133 / 172. देवता / 6 / 2 / 101 / 173 दो मः स्यादौ / 2 / 1 / 39 / 65 दोरीयः / 6 / 3 / 32 / 185 धुप्रागपागुदकप्रतीचो यः / / 3 / 8 / 183 द्वयोविभन्ये तरेर / 7 / 3 / 6 / 236 द्विगोः समाहारात् / 2 / 4 / 22 / 105 द्विगोरनपत्ये वृद्धिः / 6 / 1 / 24 / 165 द्विगोरननोऽट् / 7 / 3 / 44 / 154 द्वितीया खट्वा क्षेपे / 3 / 1 / 19 / 134 द्वित्रिचतुरः सुच् / 7 / 2 / 110 / 230 द्वित्रेधमधौ वा / 7 / 2 / 107 / 230 द्वित्वेऽधोऽध्युपरिभिः / 2 / 2 / 34 / 116. द्वित्वे वाम्-नौ / / 1 / 30 / 99 द्विपदाद् धर्मादन् / / 1 / 141 / 147 Page #285 -------------------------------------------------------------------------- ________________ द्विषो वाऽसृशः द्विस्वरादनद्याः द्वेस्तीयः ध धनगणान्धरि धनादेः पत्युः धर्माधर्माच्चरति धवाद् योगादपालकान्तात् धातोरिवर्णो-स्वरे प्रत्यये धुटस्तृतीयः न नखमुखादनाम्नि नखादयः नञत् नव्ययात् सङ्ख्याया डः नञ नञ्सुव्युपत्रेश्चतुरः नडादिभ्य आयन मथादेरे यण् ( 22 ) a. पा. / 2 / 2 / ! ऊ / 1 / 6 3 / 1 / / 6 / 4 / 6 / 4 / 2 / 4 / / 2 / 1 / / 2 / 1 / 7 / / 2 / 4 / / 3 / 2 / / 3 / 2 / / 7 / 3 / / 1 / 1 / / 7 / 3 / / 6 / 1 / / 6 / 3 / सू. पृ. 84 / 124 71 / 168 32 / 185 9 / 204 14 / 164 49 / 196 59 / 56 36 14 50 / 76 / 61 / 108 128 / 138 125 / 138 123 / 160 11 / 137 131 / 160 63 / 166 2 / 183 Page #286 -------------------------------------------------------------------------- ________________ (23) __a. पा.. सू. पृ.. न नाङिदेत् / 1 / 4 / 27 / 34 नपुंसकस्य शिः / 1 / 4 / 85 / 49 न प्राग्जितीये स्वरे / 6 / 1 / 135 / 165 नवभ्यः पूर्वेभ्य i-वा . / 1 / 4 / 16 / 31 न वमन्तसंयोगात् न शात् न स्तं मत्वर्थे / 1 / 1 / 23 / 220 नहाहोर्धतो / 2 / 1 / 85 / 8.. नान्यत् / 2 / 1 / 27 / 95. नाप्प्रियादौ / 3 / 2 / 13 / 143 नाम नाम्नैकायें समासो भुल्म्। 3 / 1 / 18 / 129 नामव्ये / 2 / 1 / 92 / 59 नामरूपमागाद् धेयः / 7 / 2 / 158 / 235. नामिनो लुग् वा नाम्नः प्रथमैकद्विबही / 2 / 2 / 31 / 111 नाम्नि / 2 / 1 / 95 / 220 नाम्नो नोऽनहः / 2 / 1 / 91 / 59 नाम्यन्तस्थाकवर्गात्-न्तरेऽपि / 2 / 3 / 15 / 28 नावादेरिकः / 7 / 2 / 3 / 220 नाव: / 7 / 3 / 123 / 160 Page #287 -------------------------------------------------------------------------- ________________ (24) . a. पा. सू. पृ. नासानति तद्वतो-अटम् / 7 / 1 / 127 / 212 नासिकोदरौष्ठ-कण्ठात् / 2 / 4 / 39 / 107 निकटादिषु वसति / 6 / 4 / 77 / 197 नित्यदिद्विस्वराम्बार्थस्य हूस्व्ः। 1 / 4 / 43 / 43 नित्यमन्वादेशे / 2. / 1 / 25 / 94 नित्यं प्रतिनाऽल्पे / 3 / 1 / 31 / 133 नि दीर्घः / 1 / 4 / 85 / 49 निन्द्ये पाशप / 7 / 3 / 4 / 236 निय आम् / 1 / 4 / 11 / 37 नियुक्तं दीयते / 6 / 4 / 70 / 197 निवृत्त / 6 / 4 / 105 / 205 nivRtta'kSayUtAdeH / 6 / 4 / 20 / 193 निवांसादूरभवे इति देशे नाम्नि। 6 / 2 / 69 / 177 नीलपीतादकञ् / 6 / 2 / 4 / 171 / 1 / 4 / 48 / 39 नृहेतुभ्यो रूप्यमयटौ वा / / 3 / 156 / 190 ननः पेषु वा / 1 / 3 / 10 / 16 नेमार्थप्रथम-कतिपयस्य वा / 1 / 4 / 10 / 31 नेरिनपिटकाश्चिचिचिकश्चास्य 7 / 1 / 128 / 212 नोऽङ्मादेः / 7 / 3 / 29 / 223 नुर्वा Page #288 -------------------------------------------------------------------------- ________________ . a. .पा. सू. पृ. / 2 / 2 / 28 / 127 / 2. / 4 / 13 / 103 / 1 / 3 / 8 / 16 .. नोपसर्गात् क्रुद्रुहा नोपान्त्यवतः नोऽप्रशानोऽनुस्वारा-परे नः शि च. न्यायादेरिकण न्यायार्थादनपेते न्समहतोः / / 6 / 2 / 118 / 181 / 7 / 1 / 13 / 205 / 1 / 4 / 86 / 73 पक्षिमत्स्यमृगार्थाद् नति / 6 / 4 / 31 / 194 पञ्चको वर्गः / 1 / 1 / 12 / 3 पञ्चतोऽन्यादेर-दः / 1 / 4 / 58 / 49 पञ्चमी भयाद्यैः / 3 / 1 / 73 / 135 पञ्चम्यपादाने / 2 / 2 / 10 / पञ्चसर्वविश्वाज्जनात् क्र्म्धार्ये। 7 / 1 / 41 / 206 पतिराजान्तगुणा-कर्मणि च / 7 / 1 / 60 / 209 पतिवन्यन्तर्वन्यौ -ण्योः / 2 / 4 / 53 / 108 पयिन्मथिनृभुक्षः सौ / 1 / 4 / 76 / 61 pdkrmshikssaamiimaaNsaasaamno'kH| 6 / 2 / 126 / 181 '. पदस्य / 2 / 1 / 89 / 55 Page #289 -------------------------------------------------------------------------- ________________ (26) * .. a. पा. सू. पृ. पदाधुगविभक्त्यै-बहुत्वे / 2 / 1 / 21 / 93 पदान्तादृवर्गादनामनगरीनवतेः / 1 / 3 / 63 / 15 पदान्ते / 2 / 1 / 64 / 76 पन्थ्यादेरायन / 6 / 2 / 89 / 179 परतः स्त्री पुंक्त स्व्येकार्थेऽनूडू / 3 / 2 / 49 / 142 परदारादिभ्यो गच्छति / / 4 / 28 / 195 परस्परान्योन्ये-पुसि / 3 / 1 / 1 / 154 परात्मभ्यां डे / 3 / 2 / 17 / 155 परावरात् स्तात / 7 / 2 / 116 / 231 परिखाऽस्य स्यात् / 7 / 1 / 18 / 206 परिणामिनि तदर्थे / 7 / 1 / 44 / 206 परिपन्थात् तिष्ठति च / / 4 / 32 / 194 पर्यभः सर्वोभये / 7 / 2 / 83 / 226 पशुभ्यः स्थाने गोष्ठः / / 7 / 1 / 133 / 213 पश्यद्वाग्दिशो हरयुक्तिदण्डे / 3 / 2 / 32 / 156 पयिशूद्रस्य / 2 / 1 / 143 / 152 पितृमातुर्व्यडुलं प्रातरि / / 2 / 62 / 176 पोल्यादेः कुणः पाके / 7 / 1 / 87 / 211 पुमोऽशिट्यघोषेऽख्यागि रस / 1 / 3 / 9 / 16 पुंवत् कर्मधारये / 3 / 2 / 17 / 140 Page #290 -------------------------------------------------------------------------- ________________ (17) __a. पा. सू. पृ. पुंसः / 3 / 3 / 3 / 17 पुंसोः पुमन्स् पुरुषात् कृतहितवधषिकारे caiyny। 6 / 2 / 29 / 176 पुरुषाद् वा / 2 / 4 / 60 / 108 पुरुषः स्त्रिया / 3 / 1 / 126 / 152 प्रतक्रतुवृषाकप्यग्नि-दादौ च / 2 / 4 / 60 / 108 पूर्वापराधरोत्तरा-धुस् / 7 / 2 / 98 / 228 पूर्वावराधरेभ्योऽस-चैषाम् / 7 / 2 / 115 / 231 पूर्वाणापराह्णात् तनट / 6 / 3 / 83 / 183 पृथग् नाना पञ्चमी च / 2 / 2 / 98 / 121 पृथुमृदुभृश-ऋतो रः / 7 / 4 / 39 / 205 पृथ्वादेरिमन् वा / 7 / 1 / / 58 / 208 पृथ्वीमध्याद् मध्यमश्वास्य / 6 / 3 / 64 / 186 पौत्रादि वृद्धम् / / 1 / 2 / 162 प्रकारे जातीयर / 7 / 2 / 75 / 226 प्रकारे था / 7 / 2 / 102 / 229 प्रकृते मयट् / 7 / 3 / 1 / 235 प्रकृष्टे तमप् / 7 / 2 / 5 / 136 प्रज्ञादिभ्योऽण् प्रज्ञापर्णोदकफेनात लेलो / 7 / 2 / 22 / 222 Page #291 -------------------------------------------------------------------------- ________________ प्रज्ञाश्रद्धाचवृत्तेर्णः प्रतिपरोऽनोरव्ययीभावात्... प्रथमादधुटि शछः प्रथमोक्तं प्राक्कू प्रभवति प्रभूतादिभ्यो ब्रुवति प्रभृत्यन्यार्थदिक्शब्द - दितैरैः प्रमाणाद् मात्रट् प्रमाणीसङ्ख्याद् डः प्रयोजनम् प्रशस्यस्य श्रः प्रहरणम् प्रागिनाद् प्राग् जितादण् प्राणितूर्याङ्गाणाम् ( 28 ) प्राणिन उपमानात् प्राण्यङ्गादातो लः a. / 7 / 2 / / 7 / 3 / / 1 / 3 / / 3 / 1 / / 6 / 3 / पा. / 7 / 1 / 6 / 4 / 1 / 1 / / 6 / 1 / 3 / 1 / / 7 / 3 / / 7 / 2 / प्राण्योषधिवृक्षेभ्योऽवयवे च / 6 / 2 / / 3 / 1 / प्राप्तापन्नौ तयाच्च प्रियसुखादानुकूल्ये / 7 / 2 / / 6 / 4 / / 2 / 2 / / 7 / 1 / / 7 / 3 / / 6 / 4 / सु. पृ. 33 / 224 83 / 198 84 14 148 / 131 157 / 190 43 / 195 71 / 123 140 / 213 128 / 148 117 / 200 34 / 236 62 / 197 48 / 79 7 / 163 138 / 152 111 / 159 20 / 222 31 / 176 63 / 133 140 / 234 Page #292 -------------------------------------------------------------------------- ________________ (29) प्रियस्थिरस्फिर-वृन्दम् प्रेक्षादेरिन् प्रोक्तात् प्लुतोऽनितो / 7 / 4 / 38 / 208 / 6 / 2 / 80 / 178 / 6 / 2 / 129 / 191 / 1 / 2 / 32 / 13 . फलबर्हाच्चेनः / 7 / 2 / 13 / 221 बलादेयः बहुप्वेरीः बहूनां प्रश्ने-वा बह्वल्पार्थात्-प्शस् बाढान्तिकयोः साधनेदौ ब्राह्मणमाणमार्3अवादयः / 6 / 2 / 86 / 174 / 2 / 1 / 49 / 78 / 7 / 3 / 54 / 240 / 7 / 2 / 150 / 234 / 7 / 4 / 37 / 237. / / 2 / 16 / 174.. भक्ष्यं हितमस्मै भगति मर्तुसन्ध्यादेरकण् मतोरिकणीयसौ / 6 / 4 / 69 / 197 / / 3 / 104 / 192 / / 3 / 89 / 187 / / / 30 / 184 Page #293 -------------------------------------------------------------------------- ________________ (30) . a. पा. सू. पृ. भवत्वायुष्मदीर्घायु:-आद् / 7 / 2 / 91 / 227 / / 3 / 123 / 189 मागिनि च प्रतिपर्यनुभिः / 2 / 2 / 37 / 116 भावघमोऽस्यां णः / 6 / 2 / 114 / 175 मावे त्वतलौ . / 7 / 1 / 65 / 207 मिस ऐस् / 1 / 4 / 2 / 27 भूतपूर्वे चरट् / 7 / 2 / 78 / 225 भूलक् चेवर्णस्य / 7 / 4 / 41 / 208 भृग्वङ्गिरस्-गोतमात्रेः / / 1 / 128 / 170 / 2 / 1 / 53 / 58 भ्वादेर्दादेघः / 2 / 1 / 83 / 56 . भ्रश्नोः मध्याद्मः मध्वादिभ्यो रः मध्वादेः मनयवलपरे हे मनोरो च वा मनोर्याणौ षश्चान्तः मनः . / 6 / 3 / 76 / 186 / 7 / 2 / 26 / 223 / 6 / 3 / 76 / 186 / 1 / 3 / 15 / 19 / 2 / 4 / 61 / 108 / / 1 / 94 / 169 / 2 / 4 / 14 / . 103 Page #294 -------------------------------------------------------------------------- ________________ मन्तस्य युवावौ द्वयोः मरुपर्वणस्तः मातृपितुः स्वसुः मातृपित्रादेयणीयौ मात्रट् मानम् मानात् संशये लुप् मावर्णान्तोपान्ता-वः मासनिशासनस्य-वा मुहद्रुहष्णुहप्णिहो वा मूल्यैः क्रीते मेवारथाद् नवेरः मो नो म्वोच मोऽवर्णस्य म्नां धुड्वर्गेऽन्त्योऽरदान्ते _a. पा. सू. पृ. / 2 / 1 / 10 / 8 / 7 / 3 / 15 / 221 / 2 / 3 / 18 / 168 / 6 / 1 / 90 / 168 / 7 / 1 / 145 / 214 / 6 / 4 / 169 / 203 / 7 / 1 / 143 / 214 / 2 / 1 / 94 / 219 / 2 / 1 / 100 / / 2 / 1 / 84 / 57 / 6 / 4 / 150 / 202 / 7 / 2 / 41 / 224 / 2 / 1 / 67 / 66 / 2 / 1 / 15 / 7. / 1 / 3 / 39 / 15 य यनसृजमृजराजभ्राज-शः षः / 2 / 1 / 87 1 17 यज्ञानां दक्षिणायाम् / 6 / 4 / 91 / 284 ymno'shyaaprnnaantgopvnaadeH| 1 / 1 / 12.6 / 169 Page #295 -------------------------------------------------------------------------- ________________ a. पा. सू. पृ. यनिमः यत्तत्किमन्यात् / .7 / 3 / 13 / 240 यत्तस्किमः सङ्ख्याया डतिर्वा / 7 / 1 / 150 / 215 यत्तदेतदो डावादिः / 7 / 1 / 149 / 215 यथाऽया / 3 / 1 / 41 / 132 यद्भावो भावलक्षणम् / 2 / 2 / 106 / 120 यदैइस्तद्वदाख्या / 2 / 2 / 46 / 118 ययो चलुक् च / 7 / 1 / 164 / 217 यरलवा अन्तस्थाः यवयवकषष्टिकादयः / 7 / 1 / 81 / 20 यस्वरे पादः पदणिक्यघुटि / 2 / 1 / 102 / 68 यावदियत्त्वे / 3 / 1 / 31 / 133 युजचक्रुञ्चो नो ङः / 2 / 1 / 71 / 67 युञोऽसमासे / 1 / 4 / 71 / 17 युवादेरण् / 7 / 1 / 67 / 209 युष्मदस्मदोः / 2 / 1 / 6 / 88 युष्मदस्मदोऽसोमादिस्यादेः / 7 / 3 / 30 / 238 यूमि लुप् / / 1 / 137 / 170 यूयं वयं जसा / 2 / 1 / 13 / 89 yogytaaviipsaamitidhRttisaadRshy| 3 / 1 / 40 / 132 Page #296 -------------------------------------------------------------------------- ________________ (33) ___ a. पा. सु. पृ. योद्धृप्रयोजनाद् युद्धे / / 2 / 113 / 175 योपान्त्याद् गुरूपोत्तमा-दकञ् / 7 / 1 / 72 / 210 वृवर्णाल्लध्वादेः / 7 / 1 / 19 / 209 वः पदान्तात् प्रागैदौत् / 7 / 4 / 5 / 181 रक्षदुञ्छतोः / 6 / 4 / 30 / 194 रथवदे . . / 3 / 2 / 131 / 142, रघुवर्णानो ण एक-शसान्तरे / 2 / 3 / 63 / 29 रागाहो रक्ते / 6 / 2 / 1 / 171 राजन्सखेः / 7 / 3 / 106 / 157 | राष्ट्रक्षत्रियात्-द्विरन् / 6 / 1 / 114 / 170 राष्ट्रनिङ्गादिभ्यः / / 6 / 2 / 65 / 177 राष्ट्रभ्यः / / 3 / 44 / 185 रुचिक्लप्यर्थधारिमिः-मणेषु / 2 / 2 / 65 / 123 रोगात् प्रतीकारे / 7 / 2 / 82 / 226 रो रे लुग दीर्घश्वादिदुतः / 1 / 3 / 41 / 22 रोर्यः लक्षणवीप्स्येस्भूतेष्वमिना / 2 / 2 / 36 / 116 Page #297 -------------------------------------------------------------------------- ________________ (34) लध्वक्षरासखी-मेकम् / लाक्षारोचनादिकम् लि लो छुक् .. . छुगस्यादेत्यपदे लुगातोऽनापः लोमपिच्छादेः शेलम् लोम्नोऽपत्येषुः . a. पा. सू. पृ. / 3 / 1 / 160 / 153 / 6 / 2 / 2 / 171 / 1 / 3 / 65 / 15 / 1 / 3 / 13 / 19. / 2 / 1 / 113 / 26 / 2 / 1 / 107 / 22 / 7 / 2 / 28 / 223 / / 1 / 23 / 165 वत्तस्याम् वयसि दन्तस्य दतः वयस्यनस्ये वराहादेः कणे वरुणेन्द्र-चान्तः वर्णादब्रह्मचारिणि वर्णाव्ययात् सरूपे कारः वर्षाकालेभ्यः वहति रथयुगप्रासङ्गात् पाच आलाटो: / 1 / 1 / 34 / 98 / 7 / 3 / 151 / 160 / 2 / 4 / 21 / 106 / 6 / 2 / 95 / 180 / 2 / 4 / 62 / 104 / 7 / 2 / 69 / 225 / 7 / 2 / 196 / 234 / 6 / 3 / 8. / 186 / 7 / / 2 / 204 / 7 / 2 / 24 / 223 Page #298 -------------------------------------------------------------------------- ________________ a. पा. सु. पृ. चाऽदौ वान्यतः पुमांष्टादौ स्वरे चा पादः वा बहुव्रीहे: वाऽभिनिविशः चाऽम्शसि चा युष्मदस्मदो-ममकम् वारे कृत्वस् वाः शेषे वाऽष्टन AH स्यादौ वाहर्पत्यादयः विकारे / 1 / 4 / 62 / 11 / 2 / 4 / . 6 / 102 / 2 / 4 / 5 / 102 / 2 / 2 / 22 / 122 / 2 / 1 / 65 / / 17 / / 3 / 67 / 185 / 7 / 2 / 109 / 230 विचाले च विध्ययनन्येन .. विनयादिम्यः विना ते तृतीया च विभक्तिसमीप-व्ययम् बिरामे वा ., विरोधिनामद्रव्याणां-वैः विशतेस्तेडिति / 1 / 4 / 52 / 63 / 1 / 3 / 18 / 33 / 6 / 2 / 30 / 179 / 7 / 2 / 105 / 229 / 7 / 1 / 8 / 201 / 7 / 2 / 169 / 2.35 / 2 / 2 / 115 / 121 / 3 / 1 / 39 / 130 / 1 / 3 / 11 / 56 / 3 / 1 / 130 / 152 / 7 / / 67 / 2.1 Page #299 -------------------------------------------------------------------------- ________________ (36) . a. पा. सू. पू. विशत्यादेवा तमटू / 7 / 1 / 156 / 216 विशेषणं विशेष्येणै-श्च / 3 / 1 / 96 / 139 विशेषणसर्वादिसंख्यं बहुव्रीहो / 3 / 1 / 150 / 146 वृद्धस्य च ज्यः / 7 / 4 / 35 / 237 वृद्धाद् यूनि / / 1 / 30 / 266 वृद्धिरारदोत् / 3 / 3 / 1 / / 6 वृद्धिः स्वरेष्वादेङ्गिति तद्धिते / / / 4 / / 163 वृद्धेनः / / 3 / 28 / 184 वृद्धो यूना तन्मात्रभेदे / 3 / 1 / 124 / 151 वेतनादेर्जीवति / / 4 / 15 / 193 वेदसहश्रुतावायुदेवतानाम् / 3 / 2 / 41 / 154 वेयुवोऽस्त्रियाः / / 4 / 30 / 17 वैविस्तृते सालशौ / 7 / / / 123 / 219 वैकत्र द्वयोः . / 2 / 2 / 85 / 125 वैकाद् द्वयोनिर्धायें डतरः / 7 / 3 / 52 / 239 voz2a दघ्नट् द्वयसट् / 7 / 1 / 142 / 214 वोशनसो नश्चामध्ये सौ / 1 / 4 / 80 / 78 वंशादेर्भाराद् हरदहदावहत्सु / 6 / 4 / 166 / 203 वंश्यन्यायोभ्रात्रो-युवा / 6 / / 3 / 162 व्यञ्जनस्यान्त IH / / 2 / 129 / 236 Page #300 -------------------------------------------------------------------------- ________________ व्यञ्जनेभ्य उपसिक्ते न्यत्यये लुग् वा व्याप्तौ स्सात् व्याश्रये तमुः व्याहरति मृगे बीयर्थतुन्दादेरिलश्च ब्रीह्यादिभ्यस्तो ___ a. पा. सू. पृ. / / 4 / 8 / 193 / 1 / 3 / 66 / 21 / 7 / 2 / 130 / 233 / 7 / 2 / 81 / 226 / / 3 / 121 / 189 / 7 / 2 / 9 / 221 / 7 / 2 / 5 / 220 शकलादेयत्रः / 6 / 3 / 27 / 184 शक्तार्थवषड्नमः-स्वधाभिः / 1 / 2 / 18 / 122 शषसे शषसं वा सोऽता सश्च नः पुंसि / 1 / 4 / 49 / 26 शसो नः / 2 / 1 / 17 / 89 शाकटशाकिनी क्षेत्रे / 7 / 1 / 78 / 210 शिखादिभ्य इन् / 7 / 2 / / 4 / 220 शिखायाः / 6 / 2 / 16 / 177 शिट्यघोषात् / / 1 / 3 / 55 / 10 शिहेर्नुस्वारः / / 1 / 3 / 40 / 18 शिसम् / / 4 / 57 / 196 Page #301 -------------------------------------------------------------------------- ________________ शिवादेरणू शीतोष्ण तृषादार सहे शीलम् शेषाद् वा शेषे शेषे शेषे लुक् शोभाने श्रवणाश्वत्थान्नाम्न्यः श्रितादिभिः श्धन्युवन्मघोनो-व उः श्वसस्तादिः षट्कतिकतिपयात् थट् षष्ठी वाडनादरे षष्ट्रय यत्नाच्छेषे षष्ट्यादेरसङ्ख्यादेः षष्ठ्या धम्यें षष्ठ्या रूप्यपूचरटौ ( 28 ) a. पा. / 6 / 1 / | 7 1 / / 6 / 4 / / 7 / 3 / / 2 / 2 / / 6 / 3 / 2 / 1 / 6 / 4 / / 6 / 2 / / 3 / 1 / 1 / 2 / 1 / / 6 / 3 / / 7 / 1 / 2 / 2 / 3 / 1 L / / / / 7 / 1 / / 6 / 4 / / 7 / 2 / सू. प्र. 60. / 166 92 / 211 59 / 196 175 / . 161 81 / 119 1 / 183 8 / 90 102 / 199 1 8 / 172 62 / 133 I 84 / 186 1.62 / 217 108 / 128 76 / 136 198 / 216 50 / 196 80 / 226 Page #302 -------------------------------------------------------------------------- ________________ (39) षष्ठ्याः समूह पि तवर्गस्य a. पा. सू. पृ. / 6 / 2 / 9 / 173 / 1 / 3 / 64 / 15 सक्थक्षणः स्वाङ्गे / 7 / 3 / 126 / 148 सख्यादेरेयण . . / 6 / 2 / 88 / 179 सख्युरितोऽशावत् / 1 / 4 / 83 / 34 सङ्ख्याकात् सूत्रे / 6 / 2 / 128 / 181 सङ्ख्याडतेश्वाशत्तिष्टेः कः / 6 / 4 / 1.30 / 201 सङ्ख्यातैकपुण्य-रात्ररत् : / 7 / 3 / 119 / 16. सङ्ख्यादेर्हायनाद् वयसि / 2 / 4 / 9 / 104 सङ्ख्यानां र्णाम् / 1 / 4 / 33 / 63 सङ्ख्यापूरणे डट् / 7 / 1 / 155 / 215 संख्याया धा / 7 / 2 / 104 / 219 सङ्ख्या समाहारे च-यम् / 3 / 1 / 99 / 1.41 सङ्ख्यासम्भद्रा मातुर्मातुर् च / 6 / 1 / 16 / 167 सङ्ख्यैकार्थाद् वीप्सायां शस् / 7 / 2 / 151 / 234 संज्ञा दुर्वा / / 1 / 6 / :1622, . सदाऽधुनेदानींतदानीमेतर्हि / 7 / 2 / / 16 / 228 सद्योऽद्यपरेद्यन्यहि . . 7 / 2. / 17 / 228 सपत्न्यादौ : : / 2 / 4 / 10 / 108 Page #303 -------------------------------------------------------------------------- ________________ (10) . a. पा. सु. पृ. सपिण्डे वयःस्थानाधिके जीव्द्वा। 6 / 1 / 4 / 162 सपूर्वात प्रथमान्ताद् वा / 2 / 1 / 32 / 95 सप्तमी चा वमागे निर्धारणे / 2 / 2 / 109 / 120 सप्तमी शौण्डायै / 3 / 1 / 88 / 137 सप्तम्यधिकरणे / 2 / 2 / 95 / 119 सप्तम्याः / 7 / 2 / 94 / 228 ममयात् प्राप्तः समर्थः पदविधिः / 7 / 4 / 122 / 129 समानादमोऽमः . / 1 / 4 / 46 / 26 समानानां तेन दीर्घः / 1 / 2 / / 9 समानानामर्थेनैकः शेषः / 3 / 1 / 118 / 151 समूहार्थात् समवेते / / 4 / 46 / 195 सम्प्रोन्नेः संकीर्ण-समीपे / 7 / 1 / 125 / 212 सम्रानः क्षत्रिये / 6 / / / 101 / 169 सर्वादिविष्वगदेवाद-न्यो / 3 / 2 / 122 / 71 सर्वादेः सर्वाः / 2 / 2 / 119 / 125 सर्वादेः स्मैस्मातौ / 1 / / 7 . 29 सर्वोशसङ्ख्याध्ययात् / 7 / 3 / 118 / 159 सर्वोमयाभिरिणा तसा / 2 / 2 / 35 / 115 सस्य शषौ / 1 / 3 / 15 / 61 Page #304 -------------------------------------------------------------------------- ________________ सहसमः सध्रिसमि सहस्तेन / 3 / 1 / 24 / 111 सहस्य सोऽन्यार्थे सहार्थे / 2 / 2 / 15 / 122 साधुपुष्यत्पच्यमाने / 6 / 3 / 117 / 188 सायंचिरंप्राणेप्रगेऽव्ययात् / / 3 / 88 / 180 साऽस्य पौर्णमासी / / 2 / 98 / 172 सिद्धिः स्याद्वादात् / 1 / 1 / 2 / 3 सिध्मादिक्षुद्रनन्तुरुग्भ्यः / 7 / 2 / 21 / 222 सुतङ्गमादेरिन् / 6 / 2 / 85 / 178 सुपन्ध्यादेर्व्यः / / 6 / 2 / 84 / 178 सुपूत्युत्सुरभेर्गन्धादिद् गुणे / 7 / 3 / 144 / 147 सुस्नातादिभ्यः पृच्छति / 6 / 4 / 42 / 195 सूर्याद् देवतायां वा / 2 / 4 / 14 / 105 सेनान्तकारुलक्ष्मणादिञ् च / 6 / 1 / 102 / 169 सो रुः सोऽस्य ब्रह्मचर्यतद्वतोः / / 4 / 116 / 200 सोऽस्य मुख्यः / 7 / 1 / 190 / 218 संशयं प्राप्ते.ज्ञेये / 6 / 4 / 93 / 198 संस्कृते . . . / / 4 / 3 / 192 संस्कृते भक्ष्ये / 6 / 2 / 14. / 182 Page #305 -------------------------------------------------------------------------- ________________ (42) __a. पा. सु. पृ. संसृष्टे !6 / 4 / 5 / 192 स्त्यादिविभक्तिः / / 1 / 19 / 24 स्त्रिया डितां वा दैदास्दास्दाम् / 1 / 4 / 28 / 45 स्त्रियां नृतोऽस्वस्रादेर्जीः / 2 / 4 / 1 / 101 स्त्रियाः पुंसो द्वन्द्वाच्च / 7 / 3 / 96 / 158 स्त्रियामूधसो न / 7 / 3 / 169 / 148 स्त्रियाम् / 1 / 4 / 93 / 4 // नीदूनः / 1 / 4 / 29 / 46 स्थूलदरयुवहस्व--नामिनः / / 4 / 42 / 337 स्यादावसत्ययः / 3 / 1 / 119 / 151 स्यादेरिव / 7 / 1 / 12 / 207 स्रंसध्वंस्क्वस्सनडुहो दः / 2 / 1 / 68 / 55 स्वतन्त्रः कर्ता / 2 / 2 / 2 / 111 स्वराच्छौ / 1 / 4 / 65 / 49 स्वरादयोऽव्ययम् .. / 1 / 1 / 30 / 97 स्वरादुतो गुणादखरोः / 2 / 4 / 35 / 115 स्वरेभ्यः / 1 / 3 / 25 / 17 स्वरे वा ... / / 3 / 24 / / स्वरे वाऽनक्षे / / 1 / 2 / 29 / 9 स्वाङ्गाद की तिश्चामानिनि / 3 / 2 / 11 / 143 Page #306 -------------------------------------------------------------------------- ________________ स्वाद मिन्नीशे स्वामीश्वराधिपति-प्रसूतैः स्वैरस्वैर्यक्षौहिण्याम् . स्सटि समः ____a. पा. स. पृ. / 7 / 2 / 49 / 224 / 2 / 2 / 98 / 121 / 1 / 2 / 15 / 10 हनो नो नः / 2 / 1 / 112 / 62 हरत्युत्सङ्गादेः / 6 / 4 / 23 / 194 हलसीरादिकण् / 7 / 1 / / / 204 हितादिभिः / 3 / 1 / 71 / 139. हिमादेछुः सहे / 7 / 1 / 90 / 211 हेतुककरणेत्यम्भूतलक्षणे / 2 / 2 / 14 / 117 हेतौ संयोगोत्पाते / 6 / 4 / 153 / 202 हेत्वस्तृतीयाद्याः / 2 / 2 / 118 / 125 हो धुटपदान्ते / 2 / 1 / 82 / 57 इस्वस्य गुणः / 1 / 4 / 41 / 33 हस्वाद् णनो द्वे / 1 / 3 / 27 / 17 इस्वापश्च / 1 / 4 / 32 / 27 Pooooo धर्मदीपिकायाः पूर्वाधस्य / सूत्रानुक्रमणिका smaaptaa। 00000000000000000000 Page #307 -------------------------------------------------------------------------- Page #308 -------------------------------------------------------------------------- ________________ azuddham sadbha चवर्ण दीघः स्वरे - वर्णस्थ बाक वाङ वर्तमानात तत स्यात क्तमानस्य है: ज्ञकारः * कोलिलः गणनां पूर्वार्धस्य शुद्धिपत्रकम् / शुद्धम् सद्भू चवर्ग दीर्घः स्वैर - वर्णस्य वाक् वाङ् वर्तमानात् तत् स्यात् वर्तमानस्य टेः पू. 1 00 12 14 14 14 14 14 16 13 षकार: 15 भवाञ्शूरः, भवान्च्यूरः 15 पुंस्कोकिलः ङणनां 17 फं... 10 17 17 .. OM 11 12 V 18 .12 3 12 Page #309 -------------------------------------------------------------------------- ________________ अशुद्धम् लुफ अघोर् अत्र O क्रोष्ट्रोः तचोऽभावाद् घति श्रिय श्रिय भ्रः भ्रवः भ्रभ्यः -यत्र नसादेशः लीबन्ते दीघः ऋवद् काय यवनी ( 46 ) शुद्धम् लुकू अघोर अत्र 1 / 1 / 27 / क्रोष्ट्रोः क्रोष्ट्वोः तृचोऽभावाद् धृति श्रियं श्रियै इन्द् भ्रः भ्रुवः भ्रूभ्यः प्रियाष्टाः प्रियाष्टानः 0 नैसादेशः क्विबन्ते दीर्घः ऋद्वद् कार्य यवानी pR. 22 23 24 28 40 8? 45 47 47 48 48 48 19 81 94 105 25 19 18 13 18 64. 15 14 65. 17 71 2 tth 20 16 Page #310 -------------------------------------------------------------------------- ________________ 172 177 . (47) azuddham zuddham तुरंगमेण ब्राह्मणः तुरङ्गमं ब्राह्मणः बहुषु साधुषु बहुष्वसाधुषु 128 द्वितीयभायः द्वितीयामार्यः 143 क्रश्चन दृष्ट कुश्चेन दृष्टं तण्या तृण्या 0द्यर्थ. पाच्यं प्राच्यं 183 ध्रवेऽयें समीपे यषां लध्वादिः समीपे येषां 209 परणी पूरणी 2174 षष्ठयथ षष्ठ्यर्थे 21816 मत्वय मत्वथें 224. . 11 पयः पर्यः 226 13 कि द्वयादि सर्वाद्यो0 किमद्वयादिसर्वाद्यवै* 229 5 dhruve'rthe Page #311 -------------------------------------------------------------------------- Page #312 -------------------------------------------------------------------------- ________________ (P) // aIm // namo नमः श्रीप्रभुधर्मसूरये / * धर्मदीपिका उत्तरार्द्धम् / 'अथाख्यातप्रक्रिया निरूप्यते क्रियार्थो धातुः / 3 / 3 / 3 / किया. प्रवृत्तिर्व्यापार इत्यर्थः सोऽर्थो येषां तेषां धातुसज्ञा) भवति / ते च त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदि नश्चेति / y न. प्रादिरप्रत्ययः / 3 / 3 / 4 / चाद्यन्तर्गणो यः प्रादिः स धातोरवयवो न भवति / इङितः कर्तरि / 3 / 3 / 22 / इकारेतो ङकारेतश्च धातोः फलवति कर्तरि सति 'आत्मनेपर्3हे भवति / इंगितः / 3 / 3 / 95 / Page #313 -------------------------------------------------------------------------- ________________ ईकारेतो गकारेतश्च धातोः कर्तर्यात्मनेपदं वा भवति / शेषात् परस्मै / 3 / 3 / 100 / पूर्वोक्तनिमित्तरहिताद् धातोः कर्तरि परस्मैपदं भवति / नवाऽऽद्यानि शतृत्वसू च परस्मैपदम् / 3 / 3 / 19 / सर्वासां विभक्तीनां मध्ये आद्यानि नव नव वचनानि शतृक्वसू च प्रत्ययौ परस्मैपदं भवति / पराणि कानानशौ चात्मनेपदम् / 3 / 3 / 20 / सर्वासां विभक्तीनां मध्ये पराणि नव नव वचनानि कानानशौ च प्रत्ययौ आत्मनेपदं भवति / वर्तमानातिव्, tas, anti; siv , thas , tha; miv , vas , mas / te, Ate, ante se, Athe, ve e, vahe, mahe / 3 / 3 / 6 / तिवादीनां वर्तमानासम्ज्ञा भवति, केषांचिद् मते एषां सज्ञा लट् / प्रारब्धापरिसमाप्तो वर्तमानस्तदर्थाद् धातोर्वर्तमाना विधेया। त्रीणि त्रीण्यन्ययुष्मदस्मदि / 3 / 3 / 17 / ... सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं भवन्ति / प्रथमपुरुष-मध्यम: पुरुषोत्तमपुरुष इति अन्य-युष्मदस्मदां यथाक्रमं नामान्तराणि / अन्यस्मिन् वाच्ये-स पचति, तौ पचतः, ते पचन्ति / युष्मदि Page #314 -------------------------------------------------------------------------- ________________ ( 3 ) स्वं पचसि, युवा पचयः, यूयं पचथ / अस्मदर्थे - अहं पचामि, आर्वा पचावः, वयं पचामः / एवं सर्वत्र / द्वयोः त्रयाणां व युगपद् योगे सूत्रापेक्षया पराश्रितमेव वचनम् - स च त्वं च पचथः, अत्र पचत इति न भवति, सूत्रे युष्मदः परपठितत्वेन तदाश्रितस्यैव द्विवचनस्य भवनात् / स च त्वं चाहं च पचामः / एकद्विबहुषु / 3 / 3 / 18 / अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तानि एकद्विबहुष्वर्थेषु यथासंख्यं भवन्ति / अर्थादेकस्मिन्नर्थे एकवचनं द्वयोर्द्विवचनं बहुषु च बहुवचनम् / 'भू सत्तायाम् ' भू इति परस्मैपदिनो धातोः कर्तरि तिवादयो भवन्ति / तत्रैकत्वविवक्षायां भू+तिव् इति स्थिते चकारो वित्कार्यार्थः / कर्तर्यनद्भयः शव् / 3 / 4 / 71 / अदादिवर्जाद् धातोः कर्तरि शव् प्रत्ययो भवति शिति परे / शकारवकारौ शिद्वित्कार्यार्थी / भू+a+ति इति स्थितेगुणोऽदोत् / 3 / 3 / 2 / .. भर् एत् ओत् एते प्रत्येकं गुणसञ्ज्ञा भवन्ति / नामिनो गुणोऽक्ङिति / 4 / 3 / 1 / किङिर्जिते प्रत्यये परे नाम्यन्तस्य धातोर्गुणो भवति, स चासन्नः / भो+a+ति अवादेशे भवति / द्वित्वविवक्षायां भवतः / बहुत्वे भव+अन्ति ' कुपस्यादेत्यपदे ' भवन्ति / मध्यमपुरुषैकव 3 Page #315 -------------------------------------------------------------------------- ________________ चने भवसि, द्विवचने भवथः, बहुवचने भवथ / उत्तमपुरुषैकवचने मव मि इति स्थिते मव्यस्याः / 4 / 2 / 113 / धातोविहिते वादौ मादौ प्रत्यये परेऽकारस्याकारो भवति / भवामि, भवावः, भवामः / अन्यपुरुषेऽन्यत्वं युष्मदस्मच्छब्दापेक्ष तथा च भवच्छब्देनोच्यमानो न युष्मदर्थः / भवान् भवति, मान्तौ भवतः, भवन्तो भवन्ति / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने / 5 / 4 / 28 / / विधिः क्रियायां प्रेरणा, यस्याः प्रेरणायाः प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् , यस्यां प्रेरणायां प्रत्याख्याने कामचारस्तदामन्त्रणम् , सत्कारपूर्विका प्रेरणा अधीष्टम् , संप्रधारणा संप्रश्ना, याचा प्रार्थनम् / विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु मसमीपञ्चम्यौं भवेताम् / सप्तमी यात् यातां युस् , यास् यातं यात, यां याव याम / ईत ईयाताम् इरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि / 3 / 3 / 7 / यातादीनां सप्तमीसम्ज्ञा भवति, अन्येषां मते विधिलिजान्जा / भव+यात् इति स्थिते ." या सप्तम्याः / 4 / 2 / 122 / ... अकारात् परस्य सप्तम्या याशब्दस्या इंकारादेशो भवति / 6 . Page #316 -------------------------------------------------------------------------- ________________ - . . 4 अक्षण - 4 - .... (5) * अवर्णस्येवर्णादिना ' इति भवेत् , भवेताम् / भव+युस् इति 'स्थिते ऽयाम्युसोरियमियुसौ / 4 / 2 / 123 / __ अकारात् परयोर्यामियुसोर्यथासंख्यमियमियुसौ भवतः / भवेयुः / भवेः, भवेतम्, भवेत / भवेयम् , भवेव, भवेभ / . . . . . . . . पञ्चमी तुव् , ताम् , अन्तु; हि, तम् , त; आनिव, आव , आमव् / ताम् , आताम् , अन्ताम् ; स्व, आथाम, ध्वम्, ऐव, आघहै, आमहइन् / 3 / 3 / / तुवादीनां पञ्चमीसज्ञा भवति / वकारा विकार्यार्थाः / भवतु / आशिषि तुयोस्तातङ् / 4 / 2 / 119 / आशीरथयोस्तुह्योस्तातङ् वा भवति / भवतात्, भवताम्, भवन्तु / .अतः प्रत्ययाल्लुक / 4 / 2 / 5 / . धातोः परो योऽदन्तप्रत्ययस्तस्मात् परस्य हेलुग भवति / भव, भवतात्, भवतम्, भवत / भवानि, भवाव, भवाम । प्र भवानि, अन्तर्+भवानि इति स्थिते अदुरुपसर्गान्तरो गहिनुमीनानेः / शश:377 Page #317 -------------------------------------------------------------------------- ________________ दुवर्जितोपसर्गस्थादन्तःशब्दस्थाच रघुवर्णात् परस्य णोपदेशस्य धातोः हिनुमीनानीनां च नकारस्य णो भवति / प्रभवाणि, अन्तर्भवाणि / दुर्वर्जनात् दुर्भवानि / प्र+नि+भवति इति स्थिते अकखाद्यपान्ते पाठे वा / 2 / 3 / 80 / / पाठे धातूपदेशे ककारादिः खकारादिः षकारान्तश्च यो धातुस्तदन्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः परस्य ने कारस्य णो वा भवति / प्रणिभवति पक्षे प्रनिभवति / , प्रैषाऽनुज्ञाऽवसरे कृत्यपञ्चम्यौ / 5 / 4 / 29 / न्यत्कारपूर्विका प्रेरणा प्रैषः, कामचारोऽनुज्ञा, अवसरः प्राप्तकालता / एप्वर्थेषु धातोः कृत्यप्रत्ययाः पञ्चमी च भवति / __ अनद्यतने ह्यस्तनी / 5 / 2 / 7 / आन्याय्यादुत्यानादान्याय्याच्च संवेशनादहरुभयतः सार्धरात्रं वाऽद्यतनकालः तस्मिन्नसति भूतेऽर्थे वर्तमानाद् धातोः ह्यस्तनी विभक्तिर्भवति / बस्तनी दिव् , ताम्, अन्; सिव्, तम् , त; अम्ब् , व, म / त, आताम् , अन्त; थास्, आथाम् , ध्वम् / i, वहि, महि / 3 / 3 / 9 / इमानि वचनानि शस्तनी भवन्ति, पाणिनीये त्वेषां सज्ञा ल्कू। एकत्वाविवक्षायां भू+a+di iti sthite Page #318 -------------------------------------------------------------------------- ________________ aD धातोरादिस्तिन्यां चामाङा / 4 / 4 / 29 / ... ह्यस्तन्यामद्यतन्या क्रियातिपत्तौ च परे धातोरादिरडू भवति / न तु माङो योगे / a+भू+a+दि इति स्थिते गुण अभवद् , अभवताम्, अभवन् / अभवः, अभवतम् , अभवत / अभवम्, अमवावं, अभवाम / एताः शितः / 3 / 3 / 10 / वर्तमाना सप्तमी पञ्चमी ह्यस्तनी एताः शितो भवन्ति शकारानुबन्धा वेदितव्या इत्यर्थः / तेन जुहोतीत्यादयः सिद्धाः / प्रोक्स्से।5।2।12। / मूतनिधानपरोक्षार्थाद् धातोः परा परोक्षा भवति / परोक्षा Nava , atus , us, thava , athus, a, gaMva, va, ma / e, Ate, ire; se, Athe, dhve; e, vahe, mahe / 3 / 3 / 12 / - ete णवादयः प्रत्ययाः परोक्षासज्ञा भवन्ति, पाणिनीये तु लिटसंज्ञा / भू+णव् इति स्थिते णकारवकारौ न्निद्वित्कार्य्यों। द्विर्धातुः परोक्षा प्राक्तु स्वरे स्व्र्विय्ः। 4 / 1 / 1 / परोक्षायां ङ च प्रत्यये धातुर्द्धिर्भवति / स्वर दौ द्वित्वनिमित्ते प्रत्यये परे तु स्वरस्य क र्यात् प्रमेव / भू+भू+a इति स्थिते द्वितीयतुर्ययोः पूर्वी / 4 / 1 / 42 / धातोद्वित्वे सति पूर्वस्य हिती स्व याने आयपूर्यस्य च Page #319 -------------------------------------------------------------------------- ________________ स्थाने तृतीयश्च आसन्नो भवति / इति भकारस्य बकारे बू+भू+a इति स्थिते भूस्वपोरदुतौ / 4 / 1 / 70 / पोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमदुतौ भवतः // ब+भू+ अ इति स्थिते ऽधातोरिवणो वर्ण- इत्यादिना उवादेशे सतिभुवो वः परोक्षाऽयतन्योः / 4 / 2 / 43 / वकारान्तस्य भुव उपान्त्यस्य परोक्षायामद्यतन्यां च उद् भवति / बभूव / 2 1 इन्ध्यसंयोगात् परोक्षा विद्वत् / 4 / 3 / 21 / इन्धेर संयोगान्ताच्च धातोः परा याऽवित् परोक्षा सा कि भवति / बभूवतुः बभूवुः / ब+भू+थव् इति स्थिते - स्त्रसृष्टभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः / 4 / 4 / 81 / स्कृगः खादिवर्जेभ्यः सर्वधातुभ्यश्च व्यञ्जनादेः परोक्षाया इड् भवति / शेषं पूर्ववत् बभूविथ, बभूवथुः बभूव / बभूव बभूविव, बभूविम / आशिष्याशीः- पञ्चम्यौ / 5 / 4 / 38 // आशीविशिष्टार्थाद धातोराशीः पञ्चमी च भवति / 9 आशीः क्यात्, क्यास्ताम्, क्यासुस् क्यास्, क्यास्तम्, क्यास्त क्यासिम क्यास्व क्यास्य / सीष्ट, सीयास्ताम् सीरना; सीष्ठासू, सीर्यास्थाम, सीध्वम्; सीय, सीवहि, सीमहि । 3 । 3 । 13| Page #320 -------------------------------------------------------------------------- ________________ इमानि वचनानि आशीः भवन्ति, पाणिनीये शास्त्रे आशीलिङसन्ज्ञा / कित्त्वाद् गुणाभावः / भूयात् , भूयाखाम, भूयासुन मूया:; भूयास्तम्, भूयास्त; भूयासम्, भूयास्व, भूयास्म / अनद्यतने श्वस्तनी / 5 / 3 / 5 / / नास्त्यद्यतनो यस्मिन् तस्मिन् vaya'tyarthe वर्तमानाद् धातो: परा श्वस्तनी भवति / श्वस्तनी ता, नारौ, तारस : तासि, तास्थस, तास्था तारिम, तास्वस, तास्मस् / ता, तारौ, तारस् ; तासे, तासाथे, - तावे; ताहे, तास्वह, तास्महे / 3 / 3 / 14 / / - इमानि वचनानि श्वस्तनी भवन्ति, पाणिनीये मते मां लुट् सञ्ज्ञा / भू+ता इति स्थिते स्ताद्यशितोऽत्रोणादेरिट् / 4 / 4 / 32 / ...... .. धातोः परस्य सादेः तादेश्वाशित आदिरिड् भवति / गुणे:वादेशे च भविता, भवितारौ, भवितारः / भवितासि, भवितास्था, भवितास्थ; भवितास्मि, भवितास्त्रः, भवितास्मः / . . भ्विस्स्य्न्ती। 5 / 3 / 4 / वर्यदर्थाद् धातोः परा भविष्यन्ती भवति / 'क्रियायां क्रियार्थायां तुम्. णकच् भविष्यन्ती / 63RI यस्माद् धातोस्तुमादिविधानं तद्धातुवाच्या क्रिया H .. Page #321 -------------------------------------------------------------------------- ________________ (10) प्रयोजनं यस्याः तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोः तुम्-णकच्-भविष्यन्त्यो भवन्ति / भविष्यन्ती स्यति, स्यतस्, स्यन्ति; स्यसि, स्यस्थस्, स्यथ: स्यामि, स्यावस् , स्यामस / स्यते, स्येते, स्यन्ते; स्यसे, स्येथे, स्यध्वे स्ये, स्यावहे, स्यामहे / 3 / 3 / 15 // भविष्यति, भविष्यतः, भविष्यन्ति / भविष्यसि, भविष्यथा, भविव्यथ / भविष्यामि, भविष्यावः, भविष्यामः / / सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः / 5 / 4 / 9 / सप्तम्या अर्थो निमित्तं हेतुफल-कथनादिसामग्री / कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्तिः क्रियातिपत्तिः, तस्यां सत्यां भविष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति / क्रियातिपत्तिः स्यत्, स्यताम् , स्यन् ; स्यम्, स्यतम्, स्यत स्यम्, स्याव, स्याम्। स्यत, स्येताम्, स्यन्त; स्यथास, स्येथाम, स्यध्वम् ; स्ये, स्यावहि, स्यामहि // 3 // 3 // 16 // इमानि वचनानि क्रियातिपत्तिः भवन्ति, पाणिनीये लङ् इति स्न्य्ज्ञ्या। 'अड् धातोरादि' इति अडागमे इटि गुणेऽवादेशे च अभविष्यत्, अभविष्यताम् , अभविष्यन् / अभविष्यः, अभविप्यतम्, अभविष्यत / अभविष्यम्, अभविण्याव, अभविष्याम / अभविष्यद् युद्धशान्तिरिदानी समयं वस्तु समागमिष्यत् / Page #322 -------------------------------------------------------------------------- ________________ अद्यतनी 15 / 2 / 4 / भूतेऽर्थे वर्तमान d धातोरद्यतनी भवति / अद्यतनी दि, ताम, अन्; सि, तम् , त; अम्, व, म / त, आताम, अन्त; थास्, आथाम्, ध्वम् i, वहि, महि / / 3 / 3 / 11 / इमे प्रत्यया अद्यतनी भवन्ति, पाणिनीये तन्त्र एषां बुडिति सन्ज्ञा / भू+दि इति स्थिते सिजद्यतन्याम् / 3 / 4 / 53 / धातोः परः सिच् भवति, अद्यतन्यां परस्याम् / भू++दि इति स्थिओ-' अड् धातोरादिः / इत्यादिनाऽडागमे अभूमि-दि इति स्थितेपिवैतिदाभूस्थः सिचो लुप् परस्मै न चेद्द्। 4 / 3 / 66 / देति दासज्ञा धातवो ग्राह्याः / pib iN dA भू स्था इत्येतेभ्यः परस्य परस्मैपदस्य सिचो लुब् भवति / लुब्योगे न चेत्त्। सिंचो लुपि गुणे प्राप्ते.-- ____भवतेः सिज्लपि / 4 / 3 / 12 / भुवः सिचो लुपि गुणो न भवति / अभूत् , अभूताम्,अभू+ अन् इति स्थिते उवादेशे उपान्त्यस्योत्त्वे अभूवन् / अभूः, अमृतम्, अमृत / अभूवम्, अभूव, अभूम / 'भूङ् प्राप्तौ' इति त्वात्मनेपदीति भवते, भव+आते इति स्थिते Page #323 -------------------------------------------------------------------------- ________________ आतामाते आथामाथे आदिः / 4 / 2 / 121 / अकारात् परेषामेषामात i: भवति / ' अवस्येवर्णादिना / 'इत्येकारे भवेते, भवन्ते / भवसे, भोथे भवध्वे / भवे, भवावहे, भवामहे / सप्तम्यां भवेत भवेयाताम् भवेरन् / भवेथाः भवेयाथाम् , मध्वम् / भवेय, भवेवहि, भवेमहि / पञ्चन्यां भवताम्, भवेताम्, 'भवन्ताम् / भवस्व, भवेथाम् , भवध्वम् / भवै, भवावहै, भवामहै / ह्यस्तन्याम्-अडागमे अभवत, अभवेताम्, अभवन्त / अभवथा:, अमवेथाम् , अभवध्वम् / अभवे, अभवावहिः अभवामहि / परोक्षायाम्-बभूवे, बभूवाते, बभूविरे / बभूविषे ऽस्क्रसृवृ- इतीड , बभूवाथे, बभूविध्वे पक्षे ... हान्तस्थानीड्भ्यां वा / 2 / 1 / 81 / - हकारादन्तस्थायाश्च परो यो जिरिड् च ताभ्यां परासां परोक्षाऽद्यतन्याशिषां धो Dh वा भवति / बभूविढ्वे / बभूवे, बभू विवहे, बभूविमहे / आशिषि भविषीष्ट, भविषीयास्ताम्, भविषीरन् / भविषीष्ठाः, भविषीयास्थाम् , भविषीढ्वम् , भविषीध्वम् / भविषीय, भविषीवहि, भविषीमहि / श्वस्तन्या --भविता,भवितारौ,भवितारः / भवितासे, भवितासाथे, भविताध्वे / भविताहे, भवितास्वहे, भवितास्महे / भविष्यन्त्याम्-भविष्यते, भविष्येते, भविष्यन्ते / भविष्यसे, भविष्येथे, भविष्यध्वे / मविष्ये, भविष्यावहे, भविष्यामहे / क्रियातिपत्तौ-अभविष्यत, 'अमविष्ये Page #324 -------------------------------------------------------------------------- ________________ tAma, abhvissynt| abhaviSyathAH, abhaviSyethAm , abhvissydhvm| अभविष्ये, अभविष्यावहि, अभविष्यामहि / अद्यतन्याम्-अडा. गमे सिचि इटि गुणे च अभविष्ट, अभविषाताम् , ' अभविष+अन्त. इति स्थिते _. अनतोऽन्तोऽदात्मने / 4 / 2 / 114 / -- अनतः परस्यात्मनेपदस्यान्तोऽद् भवति / अभविषत / अभविष्ठाः, अभविषाथाम , अभविध्वम् अभ्विव्म्। अभविषि, अभः' विष्वहि,अभविष्महि / 'पां प्राने परस्मैपदी, वर्तमानकालविवक्षायां वर्तमानायां शवि प्रा+a+ति इति स्थिते- ........ / श्रौतिकवुधिवुपाघ्राध्मास्थाम्नादामदृश्यतिशदसदः. शकृधि. पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदम् / 4 / 2 / 108 // अत्यादौ शिति परे श्रौत्यादिनां श इत्यादयो यथाक्रममादेशा भवन्ति / पिबादेशेः पिबति, पिबतः, पिबन्ति / पिबसि, पिबथा, पिबथ / पिबामि, पित्रावः, पिनामः / सप्तम्यां पिबेत् / ' पिबेताम् , पिबेयुः। पिबेः, पिबेतम्, पिबेत / पिबेयम्, पिवेव पिबेम |प्न्य्च्म्यां पिबतु पिबतात्, पिबताम्, पिबन्तु / पिबतात् पित्र, पिबतम् , पिबत / पिबानि, पिबाव, पिबाम / ह्यस्तन्यामपिबत्, अपिबताम्, अपिबन् / अपिबः, अपिबतम्, अपिब्त्। अपित्रम्, अपिनाक, अपिबाम / परोक्षायां पा+णव् इति स्थिते. द्वित्वे पा+ट्र्+गव् इति स्थिते Page #325 -------------------------------------------------------------------------- ________________ इस्वः / 4 / 1 / 3.9 / धातोर्द्वत्वे सति पूर्वस्य हूस्वो भ्व्ति। प+पा+णव् इति स्थिते आतो णव औः / 4 / 2 / 120 / आकारान्तधातोः परस्य णव औ इत्यादेशो भवति / पपौ / प+पा+अतुस् इति स्मिते इडेत्पुसि चातो लुक् / 4 / 3 / 94 / कित्यशिति स्वरे इटि एति पृसि च परे आदन्तस्य धातो. राकारस्य लुग् भवति / पपतुः, पपुः / पपा+थ इति स्थितेसृजिशिस्कृस्वरात्वतस्तृनित्यानिटस्थवः / 4 / 4 / 78 / सृजिशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्य थव आदिरिड् वा भवति / आकारलुकि पपिथ पक्षे पपाथ, पपथुः, पप / पपौ, पपिप, पपिम / आशिषि-या यात् . इति स्थिते गापास्थासादामाहाकः / 4 / 3 / 96 / एषामन्तस्य विडत्याशिषि परे e: भवति / पेयात्, पेयास्ताम् , पेयासुः / पेयाः, पेयास्तम्, पेयास्त / पेयासम्, पेयास्त्र, पेयास्म / श्वस्तन्यां पा+ता इति स्थिते, इटि प्राप्ते एकस्वरादनुस्वारेतः / 4 / 4 / 56 / Page #326 -------------------------------------------------------------------------- ________________ ( 15 ) एकस्वरादनुस्वारतो धातोर्विहितस्य स्ताद्यशित आदिरिड् न भवति / पाता, पातारौ, पातारः / पातासि, पातास्थः, पातास्य / पातास्मि पातास्वः पातास्मः / भविष्यन्त्याम् पास्यति, पास्यतः, पास्यन्ति / पास्यसि, पास्यथः, पास्यथ / पास्यामि, पास्यावः, पास्यामः / क्रियातिपत्तौ - अपास्यत्, अपास्यताम्, अपास्यन् / अपास्यः, अपास्यतम्, अपास्यत / अपास्यम्, अपास्याव, अपास्याम । अद्यतन्यां दिपरे सिचि अडागमे सिचो लुपि इडाभावे च अपात्, अपाताम्, अपा+अन् इति स्थिते सिज्विदोऽभुवः / 4 / 2 / 92 / सिचः प्रत्ययाद् विदश्च धातोः परस्यानः पुस् भवति / न तु भुवः / अपुः / अपाः, अपातम्, अपात / अपाम्, अपाव, अपाम / अथ शिष्यबुद्धिवैशद्यार्थमनिट्प्रकरणमुच्यते-- श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः / उद्दन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे // 1 // पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः / द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः // 2 // सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयो युजिर्यजिः / बुञ्जिरञ्जिरुनयो निजिर्विज्जुः षञ्जिभञ्जिभजयः सृजत्यजी // 1 // स्कन्दिविद्यविद्ल वित्तयो नुदिः स्विद्यतिः शदिसदी मिदिछिदी / तुदी पहिदी खिदिक्षुदी राधिसाधिसुधयो युधिव्यधी // 4 // ? Page #327 -------------------------------------------------------------------------- ________________ बन्धिबुध्यरुधयः धिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती / आपिना तपिशपिक्षिपिछुपो लुम्पतिः सृपिलिपी वपिस्वपी // 5 // यभिरभिलभियमिरमिनमिगमयः krshilishirushirishidishtidshyH| सशिमृशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविष्लकृषितुषिदुषि पुषयः // 6 // श्लिष्यतिविषिरतो घसिवसती रोहति हिरिही अनिड् गदितौ / देग्धिदोग्धिलिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः // 7 // अनिट्कारिकायाः संक्षेपतोऽर्थः प्रदर्श्यते-दर्शितात् परे ये स्वरान्ता धातवस्ते सर्वेऽनिटः स्युः, ये च दर्शिताः श्चि आदयस्ते सेटः, दीर्घोकारान्ते दीर्घकारान्ते च युजादौ च सर्वे सेटः / पाठेधातुपाठेऽर्यादुपदेशावस्थायां ये एकस्वरा अनुस्वारेतश्च धातवस्ते सर्वेऽनिटो भवन्ति / व्यञ्जनान्ते तु ये दर्शितास्ते सर्वेऽनिटः स्युरन्ये सेटः स्युरिति / नां गन्धोपादाने-वर्तमानकालविवक्षायां तिवि शवि श्रौतिकृवु ' इत्यादिना निघ्रादेशे निघ्रति, जिघ्रतः, जिघ्रन्ति / जिघ्रसि,, निघ्रयः, जिघ्रथ / जिघ्रामि, जिघावः, निघ्राम्ः। सप्तमी निघ्र्त्। पञ्चमी. जिघ्रतु / शस्तनी अडागमे अजिघ्रत्, अजिघ्रताम् , अजिघ्रन् / अजिघ्रः,अजिघ्रतम्, अजिघ्रत / अनिघ्रम्, अजिघ्राव, अनिघाम / परोक्षा-प्रा+णव् द्वित्वे पूर्वस्य हूस्वे ऽद्वितीयतुर्ययोः पूर्वी ' इति षकारस्य गकारे चमी जिप्रतु म, अजिप्रत / द्वितीयतुर्ययोः Page #328 -------------------------------------------------------------------------- ________________ गहोर्जः / 4 / 1 / 40 / द्वित्वे सति पूर्वस्य गकारहकारयो देशो भवति / जघ्रा+णवू इति स्थिते ' आतो णव औः' इति णवः स्थाने औकारादेशे जघ्रौ / ' इडेत्पुसि चातो लुक्' इत्याकारस्य लुकि जघ्रतुः, ज्ः। जघ्रिथ जघ्राथ, जघ्रथुः, ज्घ्र्। जघ्रौ, जघ्रिव, जघ्रिम / आशिषि-- घ्रा+यात् इति स्थिते- संयोगादेर्वाऽऽशिष्येः / 4 / 3 / 95 / / संयोगादेरादन्तस्य धातोः ङिति आशिषि एकारो वा भवति / घेयात् , घेयास्ताम् , घेयासुः। घेयाः प्रेयास्तम् , घेयास्त / प्रेयासम्, नेयास्व, घेयास्म / पक्षे घ्रायात, घ्रायास्ताम्, घ्रायासुः / श्वस्तनी-घाता, घ्रातारौ, घ्रातारः / घ्रातासि घ्रातास्थः घातास्थ / घ्रातास्मि घातास्वः घातास्मः / भविष्यन्तीघास्यति, घ्रास्यतः, घ्रास्यन्ति / नास्यसि, घ्रास्यथः, घ्रास्यथ / घ्रास्यामि, घ्रास्यावः, घ्रास्यामः / क्रियातिपत्तिः-अघ्रास्यत्, अघ्रास्यताम्, अघ्रास्यन् / अघ्रास्यः, अघ्रास्यतम्, अघ्रास्यत / अघ्रास्यम्, अघास्याव, अघ्रास्याम / अद्यतन्याम् धेघाशाच्छासो वा / 4 / 3 / 67 / ... एभ्यः परस्य सिचो लुब् वा भवति प्र्स्मैप्दे। लुब्योमे केह न भवति / अघ्रात्, अघ्राताम्, 'सिनविदोऽभुवः / अधुः। अघ्राः अबातम्, अघ्रात / अघ्राम्, अघ्राव, अघ्राम / पक्षे Page #329 -------------------------------------------------------------------------- ________________ (18) यमिरमिनम्यातः सोऽन्तश्च / 4 / 4 / 86 / एभ्य आकारान्तेभ्यश्च परस्य परस्मैपदे सिच आदिरिडू भवति / एषां च सोऽन्तः / अडागमे अघ्रा+स+i+स+d इति स्थिते सः सिजस्तेर्दिस्योः / 4 / 3 / 65 / सिजन्तादस्तेश्च सकारान्ताद् धातोः परयोः दिस्योरादिरीकारो भवति / इट ईति / 4 / 3 / 71 / इटः परस्य सिन ईति परे लुम् भवति / दीर्घ च कृते अघासीद्, अघ्रासिष्टाम् , अनासिस्सुः। अघ्रासीः, अघ्रासिष्टम्, अघ्रासिष्ट / अघ्रासिषम्, अनासिष्व, अघ्रासिष्म / 'ध्मां शब्दाग्निसंयोगयोः '-धमादेशे धमति / धमेत् / धमतु / अधमत् / अध्मासीत् , अध्मासिष्टाम्, अध्मासिषुः / परोक्षायां द्वित्वे अनादिव्यानस्य लुकि हूस्वे चतुर्थस्य तृतीये णवश्चौकारे दध्मौ, आकारलोपे दध्मतुः, दध्मुः / दध्मिथ, दध्माथ, दध्मथुः, दधम / दध्मौ, दध्मिव, दध्मिम / ध्मेयात्, मायात् / ध्माता / मास्यति / अध्मास्यत् / 'ठां गतिनिवृत्तौ'-'श्रौतिकृवु-' इत्यादिना तिष्ठादेश तिष्ठति / तिष्ठेत् / तिस्स्त्थ्तु। अतिष्ठत् / परोक्षायां 'पः सोऽष्टयैष्ठिवष्वष्कः इति सत्वे स्था+स्था+णव् इति स्थिते अघोषे शिटः / 4 / 1 / 45 / Page #330 -------------------------------------------------------------------------- ________________ ( 19 ) द्वित्वे सति पूर्वस्य शिटस्तत्सम्बन्धिन्ये वाघोषे परे लुग्भवति / थकारस्य तकारे तस्थौ, तस्थतुः, तस्थुः / तस्थिथ तस्थाथ, तस्थथुः, तस्थ / तस्थौ तस्थिव, तस्थिम / स्थेयात् I - स्थाता / स्थास्यति / अस्थास्यत् / अद्यतन्याम् - अस्थात्, - अस्थाताम्, अस्थुः / अस्थाः, अस्थातम्, अस्थात / अस्थाम्, अस्थाव, अस्थाम / 'नां अभ्यासे ' मनादेशे मनति / मनेत् / म्तुः। अमनत् / अम्नासीत्, अम्नासिष्टाम्, अम्नासिषुः / अम्नासीः, अम्नासिष्टम्, अम्नासिष्ट / अम्नासिषम्, अम्नासिष्व, अम्नासिष्म / मनौ, मम्नतुः, मनुः / मम्निय मम्नाथ / म्नायात्, म्नेयात् / नाता / म्नास्यति / अम्नास्यत् / 'दां दाने' यच्छादेशे यच्छति / यच्छेत् / यच्छतु / अयच्छत् / अद्यतन्यां सिज्लुकि अदात्, अदाताम्, अदुः / अदाः, अदातम्, अदात / अदाम्, अदाव अदाम / ददौ, ददतुः ददुः / ददि ददाथ, ददथुः दद । दौ, ददिव, ददिम / देयात्, देयास्ताम्, देयासुः / दाता । दास्यति / अदास्यत् / ' जिं ज्रि अभिभवे - जयति / जयेत् / जयतु । अजयत् / अद्यतन्याम् सिचि अडागमे इति च कृते " " सिचि परस्मै समानस्याङिति / 4 / 3 / 44 / समानान्तस्य धातोः वृद्धिर्भवति, ङिद्भिन्ने परस्मैपदविषये च सिचि परे / षत्वे अजैषीत्, अनैष्टाम्, अजैषुः / अजैषीः, अष्टम्, अजैष्ट / अनैषम्, अजैष्व, अजैष्म / परोक्षायां dvitve ' Page #331 -------------------------------------------------------------------------- ________________ ( 20 ) jergi: सन्परोक्षयोः / 4 / 1 / 35 / द्वित्वे सति पूर्वस्मात् परस्य जेर्गिर्भवति सन्परोक्षयोः परयोः / जि+गि +a इति स्थिते 1 नामिनोऽकलिहलेः / 4 / 3 / 51 / कलिह लिवर्जितस्य नाम्यन्तस्य ञिति णिति प्रत्यये परे वृद्धिर्भवति / जिगाय जिग्यतुः, जिग्यु: / जिगयिथ जिगेथ-जिग्यथुः, जिग्य / जिगाय, निगय जिग्यिव जिग्यिम / 1 1 दीर्घश्वियङ्कक्क्येषु च / 4 / 3 / 108 / धातोरन्त्यस्वरस्य दीर्घो भवति, च्वौ यङि यकि क्येषु यकारादावाशिषि च परेषु / जीयात्, जीयास्ताम् जीयासुः / जेता, जेतारौ, जेतारः / जेष्यति, जेष्यतः, जेष्यन्ति / अजेष्यत् अजेष्यताम्, अजेष्यन् / ज्रयति / जयेत् / जयतु / अज्रयत् / अजैषीत् / जिज्राय जिज्रियतुः जिज्रियुः / जीयात् / त्रेता / जेष्यति / अज्रेष्यत् / 'क्षि क्षये' क्षयति / क्षयेत् / क्षयतु / अक्षयत् / अक्षैषीत्, अक्षैष्टाम्, अक्षैषुः / चिक्षाय चिक्षियतुः 1 चिक्षियः / क्षीयात् / क्षेता / क्षेष्यति / अक्षेष्यत् / 'इं गतौ' अयति / अयेत् / अयतु / | स्वरादेस्तासु / 4 / 4 / 31 / स्वरादेर्धातोर्वृद्धिर्भवति / अद्यतनी - ह्यस्तनी - क्रियातिषत्तिषु Page #332 -------------------------------------------------------------------------- ________________ (21) "परासु / आयत् आयताम् आयन् / ऐषीत्, ऐष्ट m, ऐपुः / 'परोक्षायां द्वित्वे पूर्वस्यास्वे स्वरे खोरियुक् / 4 / 1 / 37 / द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवणोवर्णयोरस्वे स्वरे परे इयुवौ भवतः / इयाय ' योऽनेकस्वरस्य ' इयतुः, इयुः / इयपिफ, इयेथ, इयथुः, इय / इयाय, इपय इयिव, इयिम / एता / एष्यति / ऐष्यत् / 'दु हू~ शुं खं गतौ' / दवति / दवेत् / दवतु / अदवत् / दुदाव, दुदुवतुः, दुदुवुः / दुदविथ दुदोथ / दूयात् / दोता / दोष्यति / अदोष्यत् / अदौषीत् / एवं द्रवति / द्रवेत् / द्रवतु / "अद्रवत् / दुद्राव / द्रुयात् / द्रोता / द्रोष्यति / अदोष्यत् / अद्यतन्याम् मिश्रिद्रुसुकमा कर्तरि ङः / 3 / 4 / 58 / ण्यन्तात् श्रिद्रुनुकमुभ्यश्च धातोः कर्तर्यद्यतन्यां ङो भवति / अदुद्रुवत् अदुद्रुवताम् , अदुद्रुवन् / अदुद्रुवः, अदुद्रवतम् , अदुद्रुवत / अदुद्रुवम्, अदुद्रुवाव, अदुद्रुवाम / शवति / शवेत् / शक्तु / अशवत् / शुशाव / शूयात् / shotaa। शोष्यति / अशोष्यत् / अशोषीत् / स्रवति / स्रवेत् / स्रवतु / अस्रवत् / सुस्राव / स्यात् / स्त्रोता / स्रोष्यति / अस्रोष्यत् / असुनुवत, असुनुवताप, असुनुवन् / 'धुं स्थैर्ये / ध्रवति / ध्रोत्.| ध्रवतु / अध्रवत् / दुधाव / भूधात् |धोता |ध्रोस्स्य्ति / अध्रोष्यत् / अध्रौषीत् / 'सुं prsvaishcryyoH। 2 . Page #333 -------------------------------------------------------------------------- ________________ (22) सवति / सवेत् / सवतु / असवत् / सुसाव / सूयात् / मोता। सोष्यति / असोष्यत् / अद्यतन्याम् धूग्मुस्तोः परस्मै / 4 / 4 / 85 / __ एभ्यः परस्य परस्मैपदविषये सिंच आदिरिडू भ्व्ति। असावीत् , असाविष्टाम, असाविस्सुः। असावीः, असाविष्टम्, असाविष्ट / असाविषम्, असाविष्व, असाविष्म / 'स्मं चिन्तायाम्|-स्म्र्ति / स्मरेत् / स्मरतु / अस्मरत् / परोक्षायां द्वित्वे ऋतोऽत् / 4 / 1 / 38 / द्वित्वे सति पूर्वस्य ऋकारस्यादित्यादेशो भवति / सस्मार / संयोगादृदर्तेः / 4 / 3 / 9 / संयोगात् परो य ऋत् तदन्तस्यार्तेश्च धातोः परोक्षायां गुणो भवति / न तु कोपलक्षितायाम् / सस्मरतुः / सस्मरुः / ऋतः / 4 / 4 / 79 / ऋदन्तात् तृन्नित्यानिटो विहितस्य थव आदिरिड् नः भवति / सस्मर्थ, सस्मरथुः, सस्मर / सस्मार सस्मर, सस्मरिव, स्स्म्रिम्। क्ययङाशीयें / 4 / 3 / 10 / संयोगात् परो य ऋकारस्तदन्तस्यात्तेश्च धातोः क्ये बकि Page #334 -------------------------------------------------------------------------- ________________ आशीर्ये च परे गुणो भवति / स्मर्यात् , स्मर्यास्ताम्, स्मर्यासुः / स्म्र्ता। हनृतः स्यस्य / 4 / 4 / 49 / हन्तेः ऋदन्ताच्च धातोः परस्य स्यप्रत्ययस्यादिरिड्.मयति / स्मरिष्यति / अस्मरिष्यत् / अद्यतन्यां सिचि 'सिचि परस्मै समानस्याङिति ' इति वृद्धौ अस्मार्षीत्, अस्मार्टाम्, अस्मार्षुः / अस्मार्षीः, अस्माष्टम्, अस्मार्ट / अस्मार्षम् , अस्मार्च, अस्मार्म्। शृंधू सेचने' / गरति / गरेत् / गरतु / अगरत् / जगार, जग्रतुः, जाः / जार्थे, नाथुः, जय / जगार जगर, जुमिव जग्रिम / रिः शक्याशीर्ये / 4 / 3 / 110 / ..... ऋदन्तस्य धातोः ऋतः शे क्ये आशीये च परे रिः भ्व्ति। प्रियात् / गर्ता / गरिष्यति / अगरिष्यत् / अगार्षीत् / घरति / घरेत् / घरतु / अघरत् / ज्घार्। घ्रियात् / घर्ता / घरिष्यति / अवरिष्यत् / अघार्षीत् / औस्वृं शब्दोपतापयोः / स्वरति / स्व्रेत्। स्वरतु / अस्वरत् / सस्वार, सस्वरतुः, सस्वरिथ, प्रस्वरिव सस्वरिम / स्वर्यात्, स्वर्यास्ताम्, स्वर्यासुः / / धृगोदितः / 4 / 4 / 38 / धूग्धातोरौदितश्च परस्य स्तायशित आदिरिड् वा भवति / सरिता स्वर्ता / स्यप्रत्यये तु परत्वाद् नित्यमिड् / स्वरिष्यति / भावरिष्यत् / अद्यतन्यामिडागमे अस्वारीत्, अस्वारिष्टाम् , Page #335 -------------------------------------------------------------------------- ________________ ( 24 ) अस्वारिषुः / इडभावे अस्वार्षीत्, अस्वार्थम्, अस्वार्षुः इत्यादयः // 'हूं वरणे' / द्वरति / द्वरेत् / द्वरतु / अद्वरत / दद्वार दद्वरतुः, दद्वरुः / दद्वर्थ / दद्ववि / दद्वरिम । द्वर्यात् / द्वर्ता / द्वरिष्यति / अद्वरिष्यत् / द्वार्षीत् / ' सुं गतौ ' सरति / सरेत् / सरतु / असरत् / ससार / स्त्रियात् / सर्ता / सरिष्यति / असरिष्यत् / सर्त्तर्वा / 3 / 4 / 61 / आभ्यामङ् वा भवति कर्तर्यद्यतन्यां परायाम् / असरत् असरताम्, असरन् / असरः, असरतम्, असरत / असरम्, असराव, अससम / पक्षे अस र्षीत्, असाष्टम्, असार्षुः / असार्षीः, असाष्टम्, असाष्ट / असार्षम्, असा, असा / 'ऋ प्रापणे च' अरति / अरेत् / अस्तु / आरत् / परोक्षायां द्वित्वे ऽऋतोऽद्' इत्यत्त्वे अस्यादेशः परोक्षायाम् / 4 / 1 / 68 / 7 परोक्षायां द्वित्वे पूर्वस्यादेरकारस्याऽऽकारो भवति / उत्तरस्य वृद्धौ ' समानानाम्' इति दीर्घे आर / आरतुः आरुरित्यादौ तु गुणः / ऋनुव्येऽर इट् / 4 / 4 / 80 / एभ्यः परस्य थव आदिरिड् भवति / आरिथ, आरथुः आर / अर्थात् / अर्ता / अरिष्यति / आरिष्यत् / अद्यतन्यां Page #336 -------------------------------------------------------------------------- ________________ (25) 'सर्त्यत्तेर्वा ' आरत्, आरताम्, आरन् / पक्षे आर्षीत्, आम्, आषुः / 'तृ प्लवनतरणयोः / तरति / तरेत् / तरतु / अतरत् / त्तार्। ___स्कच्छृतोऽकि परोक्षायाम् / 4 / 3 / 8 / स्कृ-ऋच्छ-ऋदन्तानां धातूनां सम्बन्धिनो नामिनो गुणो मवति परोक्षायां, न तु कोपलक्षितायाम् / तर+अतुस् तत्रपफलभजाम् / 4 / 1 / 25 / .. एषां स्वरस्यैद् भवति अवित्परोक्षायां सेट्थवि च परे, न तु द्विः / तेरतुः / तेरुः / तेरिय, तेरथुः, तेर / ततार, ततर तेखि तेरिम / __ ऋतां क्ङितीर् / 4 / 4 / 116 / . ऋदन्तस्य धातोः किति ङिति च परे ईरादेशो भवति / तीर्यात् , तीर्यास्ताम् / . वृतो नवाऽऽनाशी:सिपरस्मै च / 4 / 4 / 35 / वृभ्यामदन्तेभ्यश्च परस्येटो दीर्घो वा भवति, परोक्षायामाशिषि परस्मैपदे सिचि च परे न स्यात् / तरीता, तरिता / तरी*ध्यति, तरिष्यति / अतरिष्यत्, अतरीण्यत् / अतारीत् AM तारिष्टांम् , अतारिषुः / 'धे पाने / dhayati / gharaita / ghayata / * aghayata / ... Page #337 -------------------------------------------------------------------------- ________________ ( 26 ) At सन्ध्यक्षरस्य / 4 / 2 / 1 / सन्ध्यक्षरस्य धातोराद् भवति / न शिति / 4 / 2 / 3 / 1 " " सन्ध्यक्षरस्य धातोः शिद्विषये आ न भवति / दधौ / 'इडेऽत्पुसि चातो लुक् ' दधतुः दधुः / दधिय दधाथ । दधिव / दधिम / ' गापास्थासादामाहाकः धेयात् / धाता / धास्यति / अधास्यत् / अद्यतन्यां ' टूवेघाशाच्छासो वा अधात्, अधाताम्, अधुः / अधाः, अधातम्, अघात / अधाम् अधाव, अधाम / सिज्लुगभावे अधासीत्, अघासिष्टाम् अधासिषुः / अधासीः, अधासिष्टम्, अघासिष्ट / अधासिषम् अधासिष्वं, अधासिष्म / " दूधेश्वेर्वा / 3 / 4 / 59 / " आभ्यां कर्तर्यद्यतन्यां ङो वा भवति / अदधत् अदधताम्, अद्ध्न्। अधः, अद्धतम् अद्धत / अधम्, अदधाव, अद्म्। पक्षे पूर्ववत् / 'देऽव् शोधने' / दायति / दायेत् / दायतु / अदाय्त्। ददौ ददतु, दः / ददि ददाथ । दाज्ञाऽभावादेत्त्वाभावः / दायात् / दाता । दास्यति / अदास्यत् / अदासीत् / 'ध्यै चिन्तायाम् ' ध्यायति / ध्यायेत् / ध्यायतु / अध्यायत् / दध्यौ / ध्यायात्, ध्येयात् / ध्याता । ध्यास्यति / अध्यास्यत् / अध्यासीत् / '' हर्षक्षये' / ग्लायति / ग्लायेत् / ग्लायतु / अग्लायत् / जग्लौ Page #338 -------------------------------------------------------------------------- ________________ (27) जग्लतुः, जग्लुः / ग्लायात्, ग्लेयात् / ग्लाता / ग्लास्यति / अग्लास्यत् / अग्लासीत् / 'म्लैं गात्रविनामे' / म्लायति / म्लायेत् / म्लायतु / अम्लायत् / मम्लौ / म्लायात्, म्लेयात् / म्लाता / म्लास्य्ति। अम्लास्यत् / अम्लासीत् / 'औं न्यङ्करणे' / द्यायति / द्यायेत् / द्यायतु / अद्यायत् / दद्यौ / यायाद् घेयात् / याता / द्यास्यति / अद्याख्यत् / अद्यासीत् / एवं 'मैं स्वप्ने' / ' तृप्तौ / 'मैं हैं shbde'| कायति / कायेत् / कायतु / अक्रायत् / चकौ / कायात् / काता / कास्यति / अकास्यत् / अकासीत् / गायति / गायेत्। रायति / रायेत् / 'ष्टयें स्त्यै संघाते च प्रथमः षोपदेशः, द्वितीयस्स्वसोपदेशः / स्त्यायति / स्त्यायेत् / स्त्यायतु / अस्त्यायत् / तस्त्यौ / प्रष्टयायात्, प्रष्टयेयात् / प्रस्यायात्, प्रस्त्येयात् / ' मैं सैं क्स्स्ये'| क्षायति / क्षायेत् / क्षायतु । अक्षायत् / चक्षौ / क्षायात्, क्षेयात् / क्षाता / क्षास्यति / अक्षास्यत् / अक्षासीत् / एवं ' मैं पाके' / श्रायति / श्रायेत् / श्रायतु / अश्रायत् / शश्रौ / श्रायात्, श्रेयात् / श्राता / श्रास्यति / अश्रास्यत् / अश्रासीत् / वें ओवैं शोषणे पायति / पायेत् / पायतु । अपायत् / पपौ / देयत् / पाता / पास्यति / अपास्यत् / अपासीत् / वायति / वायेत् / वायतु / अवायत् / वषइअउ / वायात् / वाता / वास्यति / अवास्यतु / अवासीत् / ' वेष्टने' | स्नायति / सस्नौ / अस्नासीत् / ' फुक्क 1 नीचैर्गतौ' / फक्कति / फक्केत् / फक्तु / अफक्कत् / पफक्क, पफ:, पफक्कुः / फक्क्यात । फक्किता / फक्किष्यति / अफक्विष्यत / 1 1 Page #339 -------------------------------------------------------------------------- ________________ (28) अफक्कीत् / 'तक हसने' / तकति / तकेत् / तकतु / अतकत् / तताक / anaadeshaaderekvynyjnmdhye'tH| 4 / 1 / 24 // अनादेशादियों धातुस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनमध्यगतस्य अविल्परोक्षायां सेटि थवि च परे एकारो भवति / तेकतुः / तेकुः / तेकिथ तेकथुः तेक / तताक, ततक तेकिन तेकिम / तक्यात् / तकिता / त्किस्स्य्ति। अत्किस्स्य्त्। अद्यतन्याम् व्यञ्जनादेवोपान्त्यस्यातः / 4 / 3 / 47 / . व्यञ्जनादेर्धातोरुपान्त्यस्यातः परस्मैपदे सेटि सिचि परे वृद्धिर्वा भवति / अताकीत् , अतकीत्, अतकिषुः / ' तक कृच्छ्रजीवने - - उदितः स्वरान्नोऽन्तः / 4 / 4 / 98 / / उदितो धातोः स्वरात् परो नोऽन्तो भवति / तङ्कति / तङ्केत् / तङ्कतु / अतङ्कत् / ततङ्क, ततङ्कतुः, ततङ्कुः / तङ्क्याद् उदित्त्वाद् 'नो व्यञ्जनस्यानुदितः / इति लग्न भवति / तङ्किता / तङ्किष्यति / अतङ्किण्यत् / अतङ्कीत् / शुक गतौ' / शुकति / शुशोक शुशुकतुः शुशुकुः / अशोकीत् / 'बुक्क भषणे' बुक्कति / अबुक्कीत् / 'उखु राख लाख द्राख प्राखू शोषणालमर्थयोः' Page #340 -------------------------------------------------------------------------- ________________ (29) लघोरुपान्त्यस्य / 4 / 3 / 4 / धातोपान्त्यस्य लघोर्नाभिनो गुणो भवति, अकिति अङिति च प्रत्यये प्रे। ओखति / ओखेत् / ओखतु / औखत् / उवोख उखतुः उखुः / उवोखिए / उखथुः / उख्यात् / ओखिता भोखिष्यति / औखिष्यत् / औखीत् , औखिष्ट m , औखिषुः / ऋदिकरणं मा भवानोखिखत् इत्यादौ हूस्व भावार्थम् / लाखति / लाखेत् / लाखतु / अलाखत् / ललाख / लाख्यात् / लाखिता। लाखिष्यति / अलाखिष्यत् / अलाखीत / 'शाख श्लाख व्याप्तौ। शाखति / शाखेत् / शाखतु / अशाखत् / शशाख / शाख्यात् / शाखिता / शाखिष्यति / अशाखिष्यत / अशाखीत् / 'उख नख णख वख मख रख लख मखु रखु लखु रिखु इख ईखु गतौ' / नखधातुर्नोपदेशस्तेन प्रनखति / णखधातुस्तु णोपदेशस्तस्य 'पाठे धात्वादेओ नः' इति नखति / नखेत् / न्ख्तुः। प्रणखति / प्रणखेत् / प्रणखतु / 'अदुरुपसर्गान्तरो णहिनुमीनानेः / इति णत्वम् / प्राणखत् / . णिति / 4 / 3 / 50 / धातोरुपान्त्यस्यातोऽकारस्य वृद्धिर्भवति, निति णिति च प्रत्यये / ननाख / प्रणनाख / नेख्तुः। नेखुः / प्रणेखतुःट् प्र्न्नेनुः। प्रणख्यात् / प्र्न्न्खिता। प्रणखिष्यति / प्राणखिष्यतः प्राणखीत् / अनखीत , अनासीत् / प्राणाखीत् / mngkhti। mjhet| Page #341 -------------------------------------------------------------------------- ________________ (30) malatu / अमङ्खत् / माङ्ख / मङ्ख्यात् / म्न्ग्खिता। मङ्खिष्यति / अमङ्खिष्यत् / अमङ्खीन् / ईसति / ईवेत् / ईजतु / ऐसत् / परोक्षायाम्-I+णव् इति स्थिते गुरुनाम्यादेरनृच्छ्रोः / 3 / 4 / 48 / गुरुर्नामी आदियस्य तस्मादृच्छृणुवर्जाद् धातोः परस्याः परोक्षाया आम् भवति / आमन्ताच्च परे परोक्षान्ताः कृभ्वस्तयः प्रयुच्यन्ते / आमः कृग्ः।3।3।75 / - आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिन कर्तर्यात्मनेपदं भवति / भवति च न भवतीत्यर्थः / आमः प्राक् धातुर्यदि परस्मैपदी तदाऽनुप्रयुज्यमानात् कृगः परस्मैपदं, यदि चात्मनेपदी तदाऽऽत्मनेपदं, ययुभयपदी तदोभयं भवतीत्यर्थः / ईङ्ख्+आम्+++णव् इति स्थिते ऽऋतोऽत् / इत्यत्त्वे ऽकबर श्चम् / इति चत्वे वृद्धौ ईलाञ्चकार, ईटाञ्चक्रतुः, ईटाञ्चक्रुः / ईटाञ्चकर्थ, ईटाञ्चक्रथुः, ईटाञ्चक्र / ईलाञ्चकार, ईलाञ्चकर, ईलान्चकृव ईलाञ्चकम / मुव्यनुप्रयुज्यमाने ईलाम्बभूव, ईखाम्बभूवतुः, ईलाम्बभूवुः / ईङ्खाम्बभूविथ,ईङ्खाम्बभूवथुः, ईलाम्बभूव / ईलाम्बभूव, ईलाम्बभूविव, ईलाम्बभूविम / अस्यनुप्रयुज्यमाने-ईङ्खामास, ईलामासतुः ईलामासुः। ईवामासिथ, ईलामासथुः, ईलामास्। ईलामास, ईङ्खामासिव, Page #342 -------------------------------------------------------------------------- ________________ (31) ईलामासिम / ईङ्ख्यात् / ईञ्जिता / ईतिष्यति / ऐतिस्स्य्त्। ऐसीद् / 'valga ragu lamu tagu gu zlagu agu vagu magu svagu igu ugu rigu ligu gatau' / valgati / valget / valgatu / avalgat / vavalga / वल्ग्यात् / वलिगता / वलिंगष्यति / अवल्गिष्यत् / अवल्गीत् / रङ्गति / रङ्गेत् / रङ्गतु / अरङ्गत् / ररङ्ग / रङ्ग्यात् / रङ्गिता / रङ्गिष्यति / अर्न्ग्गिस्स्य्त्। अरङ्गीत / इङ्गति / ingget। इङ्गतु / ऐग्त्। परोक्षायां गुरुनाम्यादित्वाद् इङ्गाञ्चकार, इङ्गाचक्रतुः, इङ्गाञ्चक्रुः / इङ्गाम्बभूव / इन्ग्गामास्। इङ्ग्यात् / इन्ग्गिता। इगिष्यति / ऐङ्गिण्यत् / ऐगीत् / उङ्गति / उङ्गेत् / उन्ग्ग्तु। औङ्गत् / उङ्गाञ्चकार / उङ्गाम्बभूव / उङ्गामास / उड्यात् / उगिता / उङ्गिष्यति औगिष्यत् / औङ्गीत / अत्र सर्वत्र उदितत्वान्नोन्ते कृते नकारेस्य ' म्नां धुड्वर्गे' इति निमित्तस्यैवाऽन्त्यो भवति, केषांचिन्मतेऽनुस्वारोऽपि / तङ्गति / तङगेत् / दगातु / अतङ्गत् / ततङ्ग / तङ्ग्यात / तङ्गिता / तशित ध्यति / अतङ्गिष्यत् / अतङगीत् / 'त्वगु कम्पने चा। त्वङ्गति / अत्वङ्गत / तत्वङ्ग अत्वङ्गीत / 'युगु जुगु वुगु व्र्न्ने। युङ्गति / युङ्गेत् / युङ्गतु / अयुङ्गत / युयुङग / युङ्ग्यात / युङ्गिता युङ्गिष्यति / अयुङ्गिष्यत् / अयुङ्गीत् / 'गग्य हसने' / गग्यति / गग्ध / अग्ग्धीत्। 'दघु पालने' / दङ्घति / दद्येत् / दयतु / अदचत् / ददव / दङ्ख्यात् / दविता / दयिष्यति / अदयिष्यत् / अदङ्घीत् / 'शिघु आघाणे' / 'madhu mnnddne| Page #343 -------------------------------------------------------------------------- ________________ (32) laya laghu shossnne|shivti / zighet / शिङ्घतु / ashingght। मङ्घति / लङ्घति / लघति / लघेत / लघतु / अलघत् / ललाघ, लेघतुः, लेघुः / लेघिय, लेघथुः, लेघ / ललाघ ललब, लेघिव, लेघिम / लध्यात् / ल्घिता। लघिष्यति / अलघिष्यत् / अलाघीत्, अलघीत / शुच शोके / शोचति / शोचेत् / शोचतु / अशोचत / शुशोच / शुच्यात / shocitaa। शोचिष्यति / अशोचिष्यत् / अशोचीत् / 'कुच शब्दतारे / 'क्रुञ्च गतौ' / क्रुञ्चति / चक्रञ्च / अक्रुञ्चीत् / क्रुच्यात / 'कुञ्च कौटिल्याल्पीभावयोः / 'न्च अपनयने अपनयनम्-केशादीनां दूरीकरणम् / लु-चति / लुञ्चेत् / लुब्चतु / अलुञ्चत् / लुलुब्च / इन्ध्यसंयोगात् परोक्षा किद्वत् / 4 / 3 / 21 // इन्धिधातोरसंयोगान्ताच्च परा विद्भिन्ना परोक्षा किद्वद् भवति / लुटुम्चतुः, लुलुचुः / लुलुम्चिय / लुच्यात् / लुञ्चिता / लुश्चि.. ष्यति / अलुच्चिष्यत / अलुञ्चीत् / अर्च पूनायाम् / / अर्चति / अचेत् / अर्चतु / आर्चत् / परोक्षायाम् अनातो नश्वान्त ऋदायशौसंयोगस्य / 4 / 1 / 69 / .. ऋदादेरश्नातेः संयोगान्तस्य च परोक्षायां द्वित्वे सति पूर्वस्यात्स्थानादन्यस्यास्य आ भवति, कृताकाराद् नोऽन्तश्च |आन्र्च्, आनर्चतुः, आनषुः / आनर्चिथ, आनचथुः / Anarca / Anarciva, Page #344 -------------------------------------------------------------------------- ________________ (33) आनर्चिमः । अर्ध्यात् / अर्चिताः / अतिष्यति / आर्चिष्यत् / , आर्चीत् / अन्चू गतौ / उदित्करणात् क्त्वाप्रत्यये इविकल्पः / अञ्चति / अन्य्चेत्। अञ्चतु / आञ्चत् / आनञ्च, आनञ्चतुः, आनन्न्बुः / अच्यात् / अचिता / अचिष्यति / आचिष्यत् / आञ्चीत् / वञ्चू चञ्चू तञ्चूत्वल्चू, मञ्च मुञ्चू म्रुचू म्रुच् उलुचू ग्लुचू ग्लुन्चू षश्च गतौ / वञ्चति / वञ्चत् / वञ्चतु / अव: श्चत् / बवञ्च, वबञ्चतुः, काञ्चुः / वच्यात् / वञ्चिता / वञ्चिष्यति / : अवचिष्य / अक्ची / / चञ्चति / तञ्चतिः / त्वञ्चति / मञ्चति / 1 C मुञ्चति / स्रुञ्चति / श्रोचति / म्रोचेत् / म्रोऋतु / अम्रोचत् / मुम्रोच / म्रुच्यात् / श्रोचिता / म्रोचिष्यति / अत्रोचिष्यत् / :: अद्यतन्याम् ऋदिच्छित्रस्तम्भूम्रचूम्लुचूगुचूग्लुचूग्लुञ्चूचो वा / 3 / 4 / 65 / / ऋदितो वातोः व्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ् वा भवति / अम्रुचत् / अम्रोचीत् / म्लोचति / म्लोचेत् / म्लोच्तु। भोचत् / मुम्लोच / स्टुच्यात् / म्लोचिता / म्लोचिष्यति / अम्लोचिष्यत् / amlucat, amlocIt / glocati / - glocet / gloctu| aglocat / nugloca / स्यात् / ग्लोचिता / ग्लोचियति / आलोचिष्यत् / अग्लुक्त्, अम्लोबीत् / स्नुष्वति / बुधत् / तुग्छ / सात् / लुञ्चिताः / T 3 P Page #345 -------------------------------------------------------------------------- ________________ (34) ग्लुञ्चिष्यति / अग्लुञ्चिष्यत् / अङि अग्लुचत् अग्लुञ्चीत् / ग्रुचू ग्लुचू steye / grocati / grocet / grocatu / agrocat / junoca / ग्रुच्यात् / प्रोचिता / ग्रोचिष्यति / अग्रोचिष्यत् / अग्रुचत् , अग्रोचीत् / म्लेच्छ अव्यक्तायां वाचि / म्लेच्छति / म्लेच्छेत् / म्लेच्छतु / अम्लेच्छत् / मम्लेच्छ / म्लेच्छ्यात् / म्लेच्छिता / म्लेच्छिश्यति / अम्लेच्छिष्यत् / अम्लेच्छीत् / लच्छ लाच्छु लक्षणे / लच्छति / लच्छेत् / लच्छतु / अलच्छत् / ललच्छ / लच्छ्यात् / लाञ्च्छति / लाञ्च्छेत् / लाञ्च्छतु / अलाञ्च्छत् / ललाञ्च्छ / अलाञ्च्छीत् / वाच्छु वाञ्च्छायाम् / वाञ्च्छति / वाञ्च्छेत् / वाञ्च्छतु / अवाञ्च्छत् / ववाञ्च्छ / वाच्छ्यात् / वामिच्छता / वाच्छिष्यति / अवाञ्च्छिष्यत् / अवाञ्च्छीत् / आछु आयामे। आञ्च्छति / आच्छेत् / आच्छतु / आञ्च्छत् / आच्छ, आच्छतुः, आञ्च्छुः / आन्छ्यात् / आच्छीत् / ह्रीच्छ लज्जायाम् / ह्रीच्छति / हीच्छेत् / ह्रीच्छतु / अहीच्छत् / निहीच्छ / अहीच्छीत् / मूर्छा मोहसमुच्छ्राययोः / मूर्च्छति / मूछेत् / मूर्च्छतु / अमूर्च्छत् / मुमूर्छ / मूर्ध्यात् / मूछिता / मूछिष्यति / अमूछिष्यत् / अमूर्चीत् / स्फूर्छा स्मूर्छा विस्मृतौ / युछ प्रमादे / युच्छति / युच्छेत् / युच्छतु / अयुच्छत् / युयुच्छ / युच्छ्यात् / युच्छिता / युच्छिष्यति / अयुच्छिष्यत् / अयुच्छीत् / इति छान्ता धातवः / धन धृजु ध्वज ध्वजु धन धनु वन व्रज पस्न गतौ / धर्मति / धर्जेत् / धर्नतु / Page #346 -------------------------------------------------------------------------- ________________ (36) अर्जत् / दधर्न / धज्यात् / धर्जिता / ध्र्मिस्स्य्ति। अधर्जिष्यत् / अधर्नीत् / धृञ्जति / धृजेत् / ' धृञ्जतु / अञ्जत् / / धृञ्ज / ज्यात् / धृञ्जिता / धृञ्जिष्यति / अधृञ्जिष्यत् / अधञ्जीत् / ध्वजति / दध्वज / अध्वाजीत् अध्वजीत् / ध्वञ्जति / अध्वजीत् / ध्रजति / अध्रजीत् अध्राजीत् / ध्रञ्जति / अध्रञ्जीत् / व्न्ति। बजतु / ववाज, ववजतुः, ववजुः / अवाजीत् अवजीत् / व्रजति / प्रजेत् / बनतु / अव्रजत् / वव्राज, वव्रजतुः, वव्रजुः / व्रज्यात् / अनिता / व्रजिष्यति / अवजिष्यत् / अद्यतन्यां 'व्यञ्जनादेर्वोपानत्ययातः' इति वा वृद्धौ प्राप्तायाम्- . __ वदव्रजलूः / 4 / 3 / 48 // वदवजोर्लकाररकारान्तयोश्च धातोरुपान्त्यस्याकारस्य परस्मैपदे -सेटि सिचि परे वृद्धिर्भवति / अव्राजीत् , अब्राजिष्टाम् , अब्राजिषुः / भवानीः, अव्राजिष्टम् , अव्राजिष्ट / अव्राजिषम्, अब्राजिष्य, भवाजिष्म / सज्जति / सज्जेत् / सज्जतु / असज्जत् / ससज / सन्ज्यात् / सज्जिता / स्जिस्स्य्ति। असजिष्यत् / असज्जीत् / भज क्षेपणे च / अनति / अजेत् / अजतु / आजत् / अघक्यबलच्यजेवीं / 4 / 4 / 2 / घञ्-क्यबलच्वर्जितेऽशिति विषये अजेर्वी इत्यादेशो भवति / अनुस्वारः इनिषेधार्थः / विवाय, विव्यतुः, विव्युः / विवयिव Page #347 -------------------------------------------------------------------------- ________________ विवेथ, विव्यथुः, विव्य / विवाय विक्या विव्यिवः / विन्यिमः / वीयात् / वेना / वेष्यति / अवेष्यत् / अवैषीत् / तृप्रत्यये अनप्रत्यये च परे ऽत्रने वा ' इति विकल्पः-प्रवेता प्राजिता / अन्ये तु अनप्रत्यये यकाररहिते व्यजनादौ च सर्वत्र विक्ल्प्मिच्छ्न्ति। तन्मते थवि आजिथ विवयिथ 'विवेथ / आजिव, विव्यिव / आनिम, वित्यिम / अजिता, वेता / अजिष्यति, वेष्यति इत्यादौ रूपद्वयम् / कुजू खुजू स्तेये / कोजति / कोजेत् / कोनतु / अकोजत् / चुकोज / अकोजीत् / खोजति / चुखोज / अखोजीत्। अर्ज सर्न अर्जने / अर्जति / आनर्ज / आर्जीत् / सर्नति / ससर्ज / असीत् / कर्ज व्यथने / खर्ज मार्जने च / खर्जति / पखर्ज / अखर्जीत् / खज म्न्थे। खजु गतिवैकल्ये |ख्न्य्ज्ति / खञ्जतु / अखञ्जत् / चखञ्ज / खळ्यात् / खञ्जिता / खञ्जिष्यति / अख्न्य्जिस्स्य्त्। अखञ्जीत् / एज कम्पने एजति / एजेत् / एजतु / ऐजत् / एजाचकार / एजाम्बभूव / एजामास / पूज्यात् / एनिता / एजिपति / ऐनिष्यत् / ऐनीत् / ट्वोस्फूर्जा वज्रनिर्घोषे / ट्विल्करणमथुप्रत्ययार्थम् / ओदित्करणं क्तप्रत्ययस्य नत्वार्थम् / स्फूर्जति / स्फूनेत् / स्फूर्जतु / अस्फूर्जत् / अस्फूर्जीत् / क्षीज कून गुज-गुजु अव्यक्तशब्दे / गुञ्जति / गुञ्जेत् / गुञ्जतु / अगुञ्जन् / जुगुञ्ज / गुळ्यात् / गुञ्जिता / गुञ्जिष्यति / अगुञ्जिष्यत् / अगुञ्जीत् / लन लज तर्न भर्सने / तर्नति / तत् / तर्जतु / अतर्नत् / ततर्न / भतर्नीत् / लान लाजु, भजने च / लाजति ल्लान्ः। अमजीत् / Page #348 -------------------------------------------------------------------------- ________________ Rs 17 ) * t नाजति / लाजेत् / लाजतु / अलाञ्जत् / ललाल / लाज्ञ्ज्यात् / मखिता / लाञ्जिष्यति / अलाञ्जिष्यत् / अलाञ्जीत् / जज जजु म्रुद्धे / जजति / जजान / अजाजीत्, अजजीत् / जलति / जञ्जेत्जजन 1 अजञ्जीत् तु हिंसायाम् / तुजु क्लने च / मुञ्जति / 'तुतुल अतुञ्जीत् / गर्ज गजु* गृज गृजुः मुज मुजु मृज. मृजु मज शब्दे / gaz2a मदने च / त्मनं हानौ / त्यजति / त्यजेत् / त्यजतु // अत्यनत् / तत्याज / तत्यजिथ, तत्यक्थ / त्यज्यात् / त्यक्ता त्यक्तारौ त्यक्तारः / त्यक्तासि, त्यक्तास्थः, त्यक्तास्थः / त्यक्ष्यति / अत्यक्ष्यत् अत्यक्ष्यताम् अत्यक्ष्यन् / 43 व्यंजनानामनिटि 4 / 3 / 453 व्यञ्जनान्तस्य धातोः परस्मैपदविषये अमिटि सिचि परे समानस्य वृद्धिर्भवति जस्य चत्वे कत्वे सस्य च षत्वे क्ष्योगे सत्ये अत्याक्षीत् / घुड्स्वाल्लुगनिटस्तथोः / 4 / 3 / 70 / धुङन्ताद् ह्रस्वान्ताच्च धातोः परस्यानिटः सिचौ लुग भवति तादौ थादौ च प्रत्यये / अत्याक्ताम् / अत्याश्चः // अत्याक्षीः, अत्याक्तम्, अत्याक्त / अत्याक्षम्, अत्याक्ष्व अत्याक्ष्म / षलं sar3e / दंशसञ्जः शविं / 4 / 2349 / अनयोरुपान्त्यस्य नस्य शवि परे दुग भवति / समति / Page #349 -------------------------------------------------------------------------- ________________ (e) सजेत् / सजतु / असजत् / ससञ्ज / सज्यात् / सङ्का / सक्ष्यति / असक्ष्यत् / असाङ्गीत्, असाङ्काम् । असाङ्क्षुः असाङ्गीः / असाङ्गम् / असाङ्क / असाङ्गम् / असाङ्क्ष्व / असाक्ष्म / उपसर्गपूर्वात्त 'स्थासेनिसेधसिचसां द्वित्वेऽपि अभिषजति / अभिषषञ्ज / अभ्यषाङ्गीत् / इति जान्ता धातवः / कटे वर्षावर - णयोः / कटति / कटेत् / कटतु / अकटत् / चकाट / कट्यात् / कटिता / कटिष्यति / अकटिष्यत् / 9 न विजागृशसक्षण इम्येदितः / 4 / 3 / 49 / श्विजागृशस्रक्षणां हकारमकारयकारान्तानामेदितश्च धातूनां परस्मैपदे सेटि सिचि वृद्धिर्न भवति / अकटीतू, अकटिष्टाम्, अकटिषुः / अकटीः, अकटिष्टम्, अकटिष्ट / अकटिषम्, अकटिष्व, अकटिष्म / शट रुजाविशरणगत्यवसादनेषु / शटति / शटेत् / शय्तु / अशयत् / शशाट / शेटतुः / शेटुः / शेटिथ / शय्याद् // शटिता / शटिष्यति / अशटिष्यत् / अशाटीत्, अशटीत् / वढ वेष्टने / वटति / वटेत् / वटतु / अवटत् / ववाट / न शसददिवादिगुणिनः / 4 / 1 / 30 / शसिदद्योर्वादीनां गुणिनां च धातूनामेकारो न भवति // 'अनादेशादेरे कव्यञ्जनमध्येऽतः' इत्यस्यापवादः / ववटतुः, ववटुः // वढ्यात् / वटिता / वटिष्यति / अवटिष्यत् / अवाटीत्, अवटीत् किट खिट उत्त्रासे / शिट षिट अनादरे / जट झट सङ्घाते / पित Page #350 -------------------------------------------------------------------------- ________________ (39) शब्दे च / केटति / चिकेट / अकेटीत् / खटति / अखाटीत , अखटीत् / shettti। ज्त्त्ति। झटति / जझाट / अझाटीत् , अझटीत् / पेटति / पिपेट / अपेटीत / भट भृतौ / भटति / बभाट / अभाटीत्, अभटीत् / तट उच्छ्राये / तति / तटेत् / अताटीत् , अतटीत् / खट काळे / णट नृत्तौ / न्त्त्ति। न्नात्त्। अनटीत् ,अनाटीत् / हट दीप्तौ / षट अवयवे / लुट विलोटने / लोटति / लोटेत् / लोटतु / अलोटत् / लुलोट / लुलोटिथ / अलोटीत् / चिट प्रैस्स्ये। विट शब्दे / हेट विबाधायाम् / हेटति / जिहेट / अहेटीत् / अट पट इट किट कट कटु कटै गतौ ऐदित्करणं क्त्वाक्तवत्वोरि निषेधार्थम् / अटति / अटेत् / अटतु / आटत् / आट, आटतुः, आत्तुः। आटिथ, आटथुः, आट / आट, आटिव, आटिम / अट्यात् / अटिता / अटिष्यति / आटिष्यत् / आटीत् / एटति ऐटीत / कुटु वैकल्ये / कुण्टति / चुकुण्ट / अकुण्टीत् / मुट प्रमर्दने / चुट चुटु अल्पीभावे / वटु विभाजने / रुटु लुटु स्तेये / स्फट स्फुट्ट विशरणे / स्फोटति / स्फोटेत् / पुस्फोट / अस्फुटत् , अस्फोटीत् / रट परिभाषणे / इति टान्ता धातवः / रठ परिभाषणे / रठति / रठेत् / अरठत् / रराठ रेठतुः / रेठिथ / अराठीत् / पठ व्यक्तायां वाचि / पठति / पपाठ, पेठतुः, पेठुः / पेठिथ / अपाठीत् अपठीत् / वठ स्थौल्ये वठति / ववाठ / वकठतुः, ववठुः / ववठिय / अवाठीत् , अवठीत् / मठ मद-निवासयोश्च / कठ कृच्छ्रजीवने / कठति / अकठत् / चकाठ, चकठतुः, Page #351 -------------------------------------------------------------------------- ________________ (40) चकटुः / अकाठीत्, अकठीत् / हठ बलात्कारे / उठ रुठ र उपघाते / पिठ हिंसासक्लेशयोः / पठति / पेठेत् / पेठतु / अपेठत / पिपेठ / अपेठीत् / शट कैतव / शठति / शशाठ शेठतुः शेटः / शेठिथ / अशाठीत् , अशठीत् / शुठ गतिप्रतिघाते / कुट लुट आलस्ये च / कुण्ठति / चुकुण्ठ / अकुण्ठीत् / शुद्ध शोषण / अठ रूठ गतौ / अठति / अंठत् / अठतु । आठ / अठ्यात् / अठिता / अठिष्यति / आठीत् / इति ठान्ता धातवः / pur3a प्रमदने / पुण्डति / पुपुन्न्द्द्। अपुण्डीत् / मुडु खण्डने च / mar3a भूषायाम् / गड्डु वदनैकदेशे / शौड गर्ने / यौर्3a सम्बन्धे / मेड म्लेड or3a उन्मादे। रोडगैड तोड अनादरे / कीड विहारे / क्रीद्द्ति। क्रीडेत् / क्रीडतु / अक्रीडन् / चिक्रीड / क्रीडिष्यति / अक्रीडिज्यत / तुड नोडने / hur3a har3a har3a hor3a गतौ / ग्लोड पनियान / विद्ध आकाशे / ऐ उद्यमे / लहविला / लद न, उन्लांता लडेत् / टडतु / अलडत् / ललाड, लेडतुः, ले डुः / लेडिथ / अलाडीत् , अलडी / / कडु मदे / कड्ड कार्कश्ये / अडु अभियोगे / चुड हावकरणे / इति डान्ता धातवः / अग रग वग व्रण वण मण भ्रूण मग धण ध्वण ध्रण कण क्वण चण शब्दे / अति / अण: / अणतु / आणत् / आन्न्। आगीत / रणति / गण, रेणतुः, रेणुः / अराणीत् , अरणीत् / वति / ववाण, ववणतुः, ववणुः / अवाणीत , अवणीत् / च्न्न्ति। चचाण, चेणतुः, चेणुः / चेणिथ / अचाणीत, अचणीत् / ओणू अपनयने / ओणति / Page #352 -------------------------------------------------------------------------- ________________ (41) ओणेत् / ओणतु / औणत् / ओणाञ्चकार / ओणाम्बभूव / ओणामास / ओण्यात् / ओणिता / अनियति / औणिष्यत् / औणीत् / शोण वर्णगत्योः / श्रोण श्लोण संघाते / पैण. गतिप्रेरणश्लेषणेषु / इति णान्ता धातवः / चितै सज्ञाने / चेतति / चेतेत् / चेततु / अचेतत् / चिंचेतं / चित्यात् / चंतिता / चेतिव्य्ति। अचेतिव्यत् / अचेतीत् / अत सात्त्य्ग्म्र्ने। अतंति / अंतेत् / अतंतु / आतत् / आत, आततुः, आतुः / अत्यात् / अतिता। अतिष्यति / आतिष्यत् / आतीत् / च्युत आसेचने / च्योत्तिः। च्योतेत् / च्योततु / अध्योतत् / चुच्योत,'चुच्युततुः, चुच्युतुः / अच्युतत् , अच्युतताम् , अच्युतन् / अच्योतीत् अच्योतिष्टाम्, अच्योतिषुः / चुत चुतृ च्युत क्षरणे / चोतति / चुचोत / अचुतत् , अचोतीत् / अश्चोतीत् अश्चुतत् / अश्च्युतत्,अश्च्योतीत् / जुत भासने / जोतति / जोतेत् / जोततु / अजोतत् / - जुजोत / अजुतत् , अनोतीत् / अतु बन्धने / अन्तति / अन्तेत् / अन्ततु / आन्तत् / आन्न्त्। अन्त्यात् / अन्तिता / अन्तिव्य्ति। आन्तिव्यत् / आन्तीत् / कित निवासे / केतति / केतेत् / केत्तु। अकेतत् / चिकेत / अकेतीत् / ऋत घणागतिस्पर्धेषु / अर्तति / अतेत् / अर्ततुन आर्तत् / आनर्त, आनर्ततुः, . आनतुः / ऋस्यात् / अतिताः। अतिष्यति / आतित्र्यत् / आर्तीत् / इति तान्ता धातवः / कुथु पृथु लुथु मथु मन्थं मान्य हिंसासक्लेशयोः / kunyati / kunthet / Page #353 -------------------------------------------------------------------------- ________________ (42.) kunthatu / akunyat / cukuntha / कुन्थ्यात् / कुन्थिता / कुन्थिध्यति / अकुन्थिष्यत् / अकुन्थीत् / पुन्थति / लुन्थति / मथुमन्थ्याद् / मथ्याद् / इति थान्ता धातवः / खादृ भ्क्स्स्न्ने। खाद्ति। खादेत्। खादतु / अखादत / चखाद / अखादीत् , अखदीत् / बद स्थैर्ये / बदति / बदेत् / बबाद, बेदतुः, बेदुः / बेदिथ / अबादीत्, अबदीत् / खद हिंसायाम् / गद व्यक्तायां वाचि / गदति / गदेत् / गदतु / अगदत् / जगाद / गद्यात् / गदिता / गदिष्यति / अगादीत् / अगदीत् / 1. नेमादापतपदनदगदवपीवहीशमूचिग्यातिवाति द्रातिप्सातिस्यतिहन्तिदेग्धौ / 2 / 3 / 79 / ङ्मेति माङ्मेङोर्ग्रहणम् / अदुरुपसर्गान्तःशब्दस्थाद् रघुवर्णात् परस्योपसर्गस्थस्य नेर्नकारस्य माङादौ परे णो भवति / प्रणिगदति / प्रण्यगदत् / प्र्न्निज्गाद्। प्रण्यगदीत् / रद विलेखने / खति / रदेत् / रदतु / अरदत् / रराद, रेदतुः, रेदुः / reditha / arAdIt, aradIt / Nada श्विदा अव्यक्ते शब्दे / नदति / प्रणिनदति / नदेत् / ननाद नेदतुः नेदुः / अनादीत् अनदीत् / मित्करणं वर्तमाने क्तप्रत्ययार्थम् / क्ष्वेदति / चिक्ष्वेद / श्वेद्यात् / अक्ष्वेदीत् / अर्द ग्तियाच्न्योः। ardati / ardet / Anada / AdardIt / narda garda garda zabde / nardati अणोपदेशत्वात् प्रनर्दति / णोपदेशस्य तु नर्दति प्रणर्दति / गर्दति / जगर्द / अगर्दीत् / तर्द Page #354 -------------------------------------------------------------------------- ________________ लिलिलिलि (43) हिंसायाम् / karda kutsite zabde / kharda dazane / adu bandhana andati / andet / andatu / Andat Ananda / andhAt / anditA / andissyti| AndiSyat / AndIta / idu prmaishvyeN| indati / indet / indatu / aindat / इन्दाञ्चकार / इन्दाम्बभूव / इन्दामास / इन्द्यात् / ऐन्दीत् / बिदु अवयवे / बिन्दति / बिन्देत् / बिबिन्द / अबिन्दीत् / णिदु कुत्सायाम् / निन्दति / प्रणिन्दति / निनिन्द / अनिन्दीत् / टुनदु समृद्धौ / नन्दति / नन्देत् / नन्दतु / अनन्दत् / ननन्द / अनन्दीद् / चदु दीप्त्यालादनयोः / चन्दति / च्च्न्द्। चन्द्यात् अचन्दीत् / त्रदु चेष्टायाम् / कदु ऋदु क्लदु रोद्नाह्वान्योः। क्न्द्ति। चकन्द / कन्द्यात् / अकन्दीत् / क्रन्दति / चक्रन्द / अक्रन्दीत् / क्लन्दति / चक्लन्द / अक्लन्दीत् / क्लिदु परिदेवने / क्लिन्दति / क्लिन्देत् / क्लिन्दतु / अक्लिन्दत् / चिक्लिन्द / अक्लिन्दीत् / स्कन्दं गतिशोषणयोः / skndti। skandet / skandatu / askandat / csknd| स्कद्यात् / स्कन्ता / स्कन्त्स्यति / अस्कन्त्स्यत् / अस्कान्त्सीत्, अस्कान्ताम् , अस्कान्त्सुः / अस्कान्त्सीः, अस्कान्तम् , अस्कान्त / अस्कान्त्सम्, अस्कान्त्स्व, अस्कान्त्स्म / अङि पक्षे अस्कन्दत्, अस्कन्दताम्, अस्कन्दन् / अस्कन्दः, अस्कन्दतम् , अस्कन्दत / अस्कन्दम् , अस्कन्दाव, अस्कन्दाम / इति दान्ता 'धातवः / पिधू गत्याम् / सेधति / सेधेत् / सेध्तु। असेधत् / सिषेध / सिध्यात् / सेधिता / सेधिष्यति / असिध्यात् Page #355 -------------------------------------------------------------------------- ________________ ( 44 - ) 1 1 असेधीत् / षिधौ शास्त्रमाल्ययोः / सेवति / सेधेत् / सेतु / असेधत् / सिषेध / सिध्यात् / सेविता / सेधिष्यति / असेधिष्यत् / असेषीत् / पक्षे सेवा / सेत्स्यति / असेत्स्यत् / असइत्सीत्; औदित्करणाद विकल्पेनेड् / शुन्ध शुद्धौ / शुन्धति / शुशुन्ध / शुध्यात् / शुन्विता / शुन्धिष्यति / अशुन्धिष्यत् / अशुलधीत् / " इति धान्ता धातवः / स्तन धन ध्वन चन स्वन वन शब्दे / स्तनति / स्तनेत् / स्तनतुः / अस्तनत् / तस्तान / अस्तामीत् अस्तनीत् / वनति / दधान / अधानीत्, अधनीत् / ध्वनति / दध्वान / अध्वानीत् अध्वनीत् / चनति / चचान, चेनतु, चेनुः / अचानीत् अचनीत् / स्वनति / सस्वान / चनति / ववान, चवनंतु, ववनुः / व्न्यात्। अवानीत्, अवनीत् / वन षन सम्भक्तौ / सनति / ससान, सेनतुः, सेनुः / असानीत्, असनीत् / कनै दीप्तिकान्तिगतिषु / कनति / च्कान्। अकानीत्, अकनीत् / इति नान्ताः / गुपौ रक्षणे 1 . गुपौधूप विच्छिपणिपनेयः / 3 / 4 / 1 / एभ्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति / गोपायति / गोपायेत् / गोपायतु / अगोपायत् / 1 अशवि ते वा / 3 / 4 / 4 / गुंपादिभ्यस्ते आयादयः प्रत्यया अशवि वा भवन्ति / Page #356 -------------------------------------------------------------------------- ________________ गोमयाञ्चकार / / मोपामाम्बभूव / गोपायामास / जुगोप है जुगुपतुः, जुगुपुः / अतः / 4 / 3 / / 82 / अदन्ताद् धातोर्विहितेऽशिति प्रत्यये परे धातोरकारस्य कुन् भवतिः / गोपाय्यात्, गुप्यात् / गोपायिता / औदित्त्वादिविकल्पः गोपिता, गोप्ता / गोपायिष्यति, गोपिष्यति, गोप्स्यति / अगोपायिष्यत् , अगोपिष्यत् , अगोप्स्यत् / अगोपायीत् अगोपायिष्टाम्, अगोपायिषुः / अगोपीत्, अगोपिष्टाम् , अगोपिषुः / अगौप्सीत् , अमौप्ताम् , अगौप्सुः / अगौप्सीः, अगौप्तम् , * अगौप्त / अगोप्सम् , अगौपव, अगौप्स्म / तपं धूप संतापे / तपति / तपेत् / तपतु / अतपत् / तताप, तेपतुः, तेपुः / तेपिथ, / तप्यात् / तप्ता / तप्स्यति / अतप्स्यत् / अताप्सीत् , अताप्ताम् ,, अतासुः / असाप्सीः / धूपायति / धूपायेत् / धूपायतु / अधूपायत् / धूपायाश्चकार / धूपायाम्बभूव / धूपायामास धूम्यात् / धूपायिता, धूपिता / धूपायिष्यति, धूपिष्यति / अधूपायिष्यत् , अधूपिष्यत् / अधूपायीत्, अधूपीत् / रप लप जल्प व्यक्तवचने / रपति / रपेत् / ररोप, रेपतुः, रेपुः / repith। अरापीत्, अरपीत् / लपति / ललाप, देपतुः, लेप्पुः / लेपिथ / अलापीत्, अलपीत् / जलाति / सोत् / जलातु / - अजल्पत् / जनता, जबलपतुः, जजलपुः / अल्पीत् / जप मानसे c। जपति / जलाप, जेपतुः, Page #357 -------------------------------------------------------------------------- ________________ (45) नेपुः / जेपिथ / अनापीत , अनपीत् / चप सान्त्वने / चपति / चचाप, चेपतुः, चेयुः / cepith। अचपीत् , अचापीत् / षप समवाये / सपति / ससाप, सेपतुः, सेपुः / असापीत् , असपीत् / सृप्लं गतौ सति / सपेत् / सर्पतु / असर्पत् / ससर्प, ससृपतुः, समृधः / ससर्पिथ, ससृपथुः / सृप्यात् / सप्र्ता 'स्पृशादिसृपो वा' स्प्ता। सयंति, लप्स्यति / asaya't , अस्त्रप्स्यत् / अद्यतन्याम् सृदिआतादिषुष्यादेः परस्मै / 3 / 4 / 64 / लदितां धुतादेः पुष्यादेश्च धातोः कर्तर्यद्यतन्यां परस्मैपदेऽङ् भवति / अस्पत् / अस्पताम् , असृपन् / अस्पः, असृपतम् , अस्पत / असृपम् , असृपाव, अस्पाम / चुप मन्दायाम् / चोपति / चुचोप, चुचुपतुः, चुचुपुः / अचोपीत् / तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् / तोपति / तुतोप / अतोपीत् / तुम्पति / तुम्पेत् / तुम्पतु / अतुम्पत् / तुतुम्प, संयोगान्तत्वात तुतुम्पतुः, तुतुम्पुः / सकारजः शकारश्चेत् पाहवर्गस्तवर्गनः / नकारजावनुस्वारपञ्चमौ धुटि धातुषु // 1 // ___ इति नलोपे तुप्यात् / अतुम्पीत् / त्रोपति / तुत्रोप / अत्रोपीत / त्रुम्पति / तुत्रुम्प / इति पान्ता धातवः / tophati / tutopha / atophIt / tumphati / tutumpha / atumphIt / trophati / tutroph| Page #358 -------------------------------------------------------------------------- ________________ (47) 1 I 1 1 1 1 1 atrophiit| trumphti| tutrumpha / atrumphIt / varpha rapha raphu gatau vaphaiti varphet / varphatu / avarphat / vavarpha / अवर्फीत् / रफति / रराफ, रेफतुः, रेफः / अराफीत्, अरफीत् / रम्फति / ररम्फ / अरम्फीत् / इति फान्ता धातवः / अर्ब कर्ब खर्ब गर्व चर्च तर्ब नर्व पर्व बर्व श ष स बुबु गतौ / अर्बति / आन / आर्वीत् / कर्बति / चक 1 अकर्त्रीत् / चखर्ब / अखत् / गर्बति / जगर्ज / अगर्बीत् / चर्बति / चच / अचर्बीत् / तर्बति / तत / नति ननर्त्र / अनर्बीत् / पर्बति / पपर्व / अपर्वीत् / शर्बति / शश अशर्बीत् / सर्बति / ससर्ब / असर्वीत् / रिम्बति / रिरिम्ब / रम्बति / ररम्ब / अरम्बीत् / कुबु आच्छादने / लुबु तुबु अर्दने / चुबु वक्त्रसंयोगे / चुम्बति मुखम् / चुचुम्ब । अचुम्बीत् / इति बान्ता धातवः / सृभू सृम्भू स्त्रिभू षिम्भू भर्म हिंसायाम् / सर्भति / ससर्भ ससृभतुः / सृभ्यात् / सर्भिता / सर्भिष्यति / असर्भिष्यत् / असर्भीत् / सृम्भति / ससृम्भ । असृम्भीत् / स्स्रेभति / सिस्त्रेभ / . अत्रेभीत् / सिम्भति / सिषिम्भ / सिभ्यात् / असिम्भीत् / शुम्भ भाषणे / शुम्भति / यभं जभ मैथुने / यभति / ययाभ, येभतुः / यब्धा, यन्धारौ, यन्धारः / यस्यति, यप्स्यतः, यस्यन्ति / अयप्स्यत् / अयाप्सीत्, अयाब्धाम्, अयाप्सुः / अयाप्सी, अयाब्धम्, अयाब्ध / अयाप्सम् अयाप्स्व, अयाप्स्म / जभति / जभेत् / जजाभ, जेभतुः, जेमुः / जेभिथ / जभ्यात् / जभिता / अजाभीत्, अजमीत् / इति भान्ता / Page #359 -------------------------------------------------------------------------- ________________ ((48) धातवः / चमू छमू जमू झमू जिमू अदने / चमति / चमेत् / चमतु / अचमत् / चचाम, चेमतुः, चेमुः / अचामीत् / अत्रमीत्, आङ्पूबत्त ' ष्ठिवुक्कम्वाचमः ' आचामति / आचामेत् / आचामतुः / छमति / चछाम चच्छमतुः / अछामीत्, अच्छमीत् / जमति / 1 जजाम / झमति / जझाम / अझामीत्, अझमीत् / जेमति / जेमेत् / जेमतु / अजेमत् / जिजेम जिजिमतुः / अजेमीत् / मिता / क्रमू पादविक्षेपे / 1 I असभ्लास भ्रमक्रमक पत्रसित्रु टिलपियसि संयसेर्वा / 3 / 4 / 73 / एभ्यः कर्तरि शिति श्यो वा भवति / क्रमो दीर्घः परस्मै / 4 / 2 / 109 / मेः परस्मैपदनिमित्ते शिति परे दीर्घो भवति / क्राम्यति / क्राम्येत् / क्राम्यतु / अक्राम्यत् / श्याभावे क्रामति / क्रामेत् / कामतु / अक्रामत् / चक्राम / क्रम्यात् / क्रमिता / क्रमिष्यति / अक्रमिष्यत् / ' न श्विजागृ-' इत्यादिना वृद्धिनिषेधे अक्रमीत् / यमूं उपरमे-- गमिपद्यमश्छः / 4 / 2 / 106 / - एषामत्यादौ शिति परे छो अवति / षष्ठ्न्याऽन्यान्य' यच्छति / यच्छेत् / यच्छतु / अयच्छत् / ययाम, येमतुः, ध्येयः / Page #360 -------------------------------------------------------------------------- ________________ येमिथ / यम्यात् / यन्ता / यस्यति / अयंस्यत् / अयंसीत् अयं: सिष्टाम् अयंसिषुः / अयंतीः अयंसिष्टम् अयंसिष्ट / अयंसिषम् अयंसिष्व अयंसिष्म / स्यमू शब्दे / स्यमति / णमं प्रह्वत्वे / नमति / नमेत् / नमतु / अनमत् / ननाम नेमतुः नेमुः। नेमिथ / नम्यात् / नस्यति / अनस्यत् / अनंसीत् अनंसिष्टाम् अनं: सिषुः / अनंसीः अनंसिष्टम् अनंसिष्ट / अनंसिषम् अनंसिष्व अनंसिष्म / वम ष्टम वैक्लव्ये / समति / ससाम सेमतुः सेमुः / असामीत् / स्तमति / स्तमेत् / स्त्म्तु। अस्तमत् / कस्ताम तस्तमातुः तस्तमुः / अस्तामीत् / अम शन्द्रभक्त्योः / अमति / अमेत् / अमतु / अम्मत् / आम आपतुः आमुः। आमीत् / अम द्रम हम्म मीमृ यम्लं गतौ / द्रमति / दद्रस्म / अद्रमीत् / हम्मति / जहम्म / अहामीत् / मीमति / मिथीम्। अपीमीत् / 'गमित्रद्यमः छः ' गञ्चति / गच्छेत् / सच्चनु / गमोऽनात्मने / 4 / 4 / 1 / / ... समः प्राय स्वासितः सादेशिड् भवति, म. स्वात्म्ने। गमिष्याति / अगाविष्यत् / अयसला-आपत् अवमा अपमन् / भालः अमातम, अमाव / अमाम् अमान अम्माम्। इति मान्सा चालवः / हार्य साम्तो हबसि / म्हाय्। अहयीत् / हर्यति / अह्र्य्। अहीत् / मन Page #361 -------------------------------------------------------------------------- ________________ . (60) बन्धने / मव्यति / ममव्य / अमव्यीत् / सूर्यु ईर्ष्या ईज् ईष्या आः / सूर्यति / सुसूर्य / asUma't असूयिष्टाम् असूक्ष्यिषुः / Iya'ti / ईर्ष्याञ्चकार / ईर्ष्याम्बभूव / ईआमास / ईर्ष्यात् / ईक्ष्यिता / ईयिष्यति / ऐयिष्यत् / ऐयीत् / ईर्ण्यति ईर्ष्याञ्चकार / ईर्ष्याम्बभूव / ईर्ष्यामास / aisa~t / शुच्यै चुच्यै अभिषवे / शुच्यति / शुशुच्य / शुच्य्यात् / अशुच्यीत् / चुच्यति / चुचुच्य / चुच्य्यात् / अचुच्यीत् / इति यान्ता धातवः / त्सर छद्मगतौ / त्सरति / त्सरेत् / त्सरतु / अत्सरत् / तत्सार / अत्सारीत् / कमर हुच्छेने / क्मरति / चक्मार / अक्मरीत् / अभ्र वभ्र मध्र गतौ / चर भक्षणे च / धोर गतिचातुर्ये / खोर प्रतिघाते / धोरति / दुधोर / अधोरीत् / खोरति / चुखोर / अखोरीत् / इति रान्ता धातवः / दल त्रिफला विशरणे / दलति / ददाल देलतुः देलुः / देलियं / अदालीत् , अदलीत् / फलति / फलेत् / पंफाल फेलतुः फेलुः / अफालीत् , अफलीत् / मील श्मील स्मील क्ष्मील निमेषणे |,मील्ति / मिमील / अमीलीत् / एवं श्मीलादीनाम् / पील प्रतिष्टम्भे / पीलति / पिपील / अपीलीत् / णील वरणे / नीलति / निनील / अनीलीत् / शील समाधौ / शीलति / शिशील / अशीलीत् / कील बन्धे / कीलति / अकीलीत् / कूल आवरणे / कूलति / चुकूल / अकूलीत् / शूल रुजायाम् / शूलति / शुशूल / अशूलीत् / तूल : निष्कर्षे / तूलति / तुतूल्। अतूलीत् / पूल संघाते / मूल प्रतिष्ठायाम् / फल Page #362 -------------------------------------------------------------------------- ________________ निष्पत्तौ / फुल्ल विकसने / फुल्लति वनं विकसतीत्यर्थः / चुल्ल हावकरणे / cilla zaithilye ca / pela phela zela pela sela vela sala tila tilla palla vella gatau / kela kvela khela vela cela. skhala calane / skhalati / चस्खाल / अस्खालीत् / एवं खल संचये च / श्वल श्वल्ल आशुगतौ / गल अदने इति लान्ता भातवः / पूर्व पर्व मर्व पूरणे / पूर्वति / पुपूर्व / अपूर्वीत् / पर्वति / पपर्व / अपर्वीत् / म्र्व्ति। ममर्व / अमर्वीत् / गर्व abhiniveshe। गर्वति / जगर्व / अगर्वीत् / ष्ठिवू लिवू निरसने ष्ठिवूलम्बाचमः / 4 / 2 / 110 / - एषां त्यादिभिन्ने शिति परे दी? भवति / ष्ठीवति / ष्ठीवेत् / ष्ठीवतु / अष्ठीवत् / तिर्वा ष्ठिरः / 4 / 1 / 43 / . ठिवो द्वित्वे सति पूर्वस्य ति इत्यादेशो, वा भवति / तिष्ठेव 'तिष्ठिक्तुः तिष्ठिवुः / तिष्ठेविथ / पक्षे टिष्ठेव टिष्ठिवतुः टिष्ठिवुः / टिष्ठेविथ / 'भ्वादेर्नामिनो दी? ya'iJjane, 'ठीव्यात् / ठेविता / त्थेविस्स्य्ति। अष्ठेविष्यत् / अष्ठेवीत् / क्षेवति / चिक्स्सेव्। अक्षेवीत् / जीव प्राणधारणे / जीवति / जिजीव / अजीवीत् / पीव.मीव तीव 'नीव स्थौल्ये / पीवति / पीवेत् / अपीवीत्। मीवति तीवति / नीवति / pivu mivu nivu secne| pinvati / pipinv| apinviit| hivu divu jivu प्रीणने / हिन्वति / निहिन्व्। अहिन्वीत / Page #363 -------------------------------------------------------------------------- ________________ (53) 1 दिन्वति / द्विदिव / अदिन्वीत् / जिन्वति / जिजिन्व / अनिवीत् / इव व्याप्तौ / इन्वति / ऐन्वत् / इन्वाञ्चकार / इन्वास्त्रभूव / इन्वामास / ऐन्त्रीत् / अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यालिङ्गन हिंसादहनभाववृद्धिषु / अवति / आव / अव्यात् / अविता / आवीत् / इति वान्ता धातवः / कश शब्दे / कशति / चकाश / कश्यात् / अकाशीत्, अकशीत् / मिश मश रोषे च / मेशति / मिमेश / अमेशीत् / शश प्लुतिगतौ / शशति / शशाश / अशाशीत्, अशशीत् / णिश समाधौ / नेशति / निनेश / अनेशीत् / दृशुं प्रेक्षणे / 'श्रौतिकृबु'-इत्यादिना पश्यति / पश्येत् / पश्यतु / अपश्यत् / ददर्श ददृशतुः ददृशुः / ददर्शिय पक्षे-- 1 a: सृजिदृशोऽकिति / 4 / 4 / 111 / अनयोः स्वरात् परोऽदन्तो भवति धुर्3आदौ प्रत्यये, परे, न तु किति / दद्रष्ठ / दृश्यात् / द्रष्टा / द्रक्ष्यति / अद्रक्ष्यत् / अद्यतन्यां तु अपक्षे--- ऋवर्णडशोऽङि / 4 / 3 / 7 // 1 ऋवर्णान्तानां दृशेश्व गुणो भवति अङि परे / अदर्शत् अदर्शताम् अदर्शन् / पक्षे अद्राक्षीत् / ' धुड्द्रस्वानुगनिस्तथोः' इति सिज्लुकि अद्राष्टाम् / अद्राक्षुः / अद्राक्षीः अद्राम् अद्वाष्ट । अद्राक्षम् अद्राक्ष्व अद्राक्ष्म / दंशं दशने / दशति / Page #364 -------------------------------------------------------------------------- ________________ ( 53 ) शेत् / दशतु / अदशत् / ददंश / दश्यात् / दंष्टा / दक्ष्यति / अदक्ष्यत् / अदाङ्क्षीत् अदांष्टाम् अदाङ्क्षुः / इति शान्ता मातवः / वृषृ शब्दे / घोषति / जुघोष / अत्रुषत्, अंघोषीत् / षूष प्रसवे / उष रुजायाम् / उपति / उषाश्वकार / उषाम्बभूव / उवामास / ऊष्यात् / उषिता / उषिष्यति / औषिष्यत् / औषीत् / ईष उन्छे / ईषति / ईषेत् / ईषतु / ऐषत् / ईषाकार / ईवाम्बभूव / ईपामास / ऐषीत् / कृषं विलेखने / कर्षति / चकर्ष चकर्षिथ / कृष्यात् / 1 1 सादिषो था / 4 / 4 / 112 / स्पृशमृशक्षतृपदृपां सृपश्च स्वरात् परो जुडादौ प्रत्यये परे अदन्तो वा भवति, न तु किति / क्रष्टा पक्षे कष्ट / क्रक्ष्यति पक्षे कर्क्ष्यति / अक्रक्ष्यत् अकर्क्ष्यत् / स्पृशमृशकृपतृपदृपो वा / 3 / 4 / 54 / एभ्यो धातुभ्योऽद्यतन्यां सिज् वा भवति / अकाक्षत् अका टम् अकाक्षुः / अकाक्षः अकार्ष्टम् अकार्ष्ट / अकार्तम् अका अकाम / अकारागमे अकाक्षीत् / सिजोऽभावे 1 . इशिटो नाम्युपान्त्या ददृशोऽनिटः सक् / 3 / 4 / 51 // हकारान्ताद् दृशिभिन्नात् शिडन्ताद् नाम्युपान्त्यादनिटोऽबतन्यां स भवति / अनुक्षत् अनुक्षताम् अनुक्षन् / अफृक्षः अनुक्षतम् अक्षत / अकृक्षम् अकृशाष अनुक्षाम / कु Page #365 -------------------------------------------------------------------------- ________________ (54) शिष जवः झष व मप मुध रुष रिष यूष जूष शष चष हिंसायाम् / वृवू संघाते च / भव भर्त्सने / निषू विषू मिषू निषू पृषू वृषू सेचने / मृषू सहने च / उषू श्रिषू श्लिषू पृषू प्लुषू दाहे। ओषति / उवोध / औषीत् / घृणू संघर्षे / हृषू अलीके / घर्षति / जघर्ष / अघर्षीत् / हर्षति / जहर्ष / अहर्षीत् / पुष पुष्टौ / पोपति / पुपोष / अपोषीत् / भूव तसु अलङ्कारे / भूषति / बुभ्स्स्। अभूषीत् / इति षान्ता धातवः / तसति / ततंस / अतसीत् / लस श्लेषणक्रीडनयोः / लसति / ललास लेसतुः / लेसुः / लेसिथ / मलासीत् / घल्लं अदने / घसति / वसेत् / जघास / " गमहनजनखनघसः स्वरेऽनङि विङति लुक् ......... / 4 / 2 / 44 / . एषामुपान्त्यस्या में स्वरादौ क्ङिति pare lug bhavati / .." ghsvsH||2|3| 36 / / . नाम्यादेः परस्य घस्वप्तोः सः षो भवति / जक्षतुः जक्षुः / नवसिथ, जघस्थ / घर्2यात् / यस्ता घम्तारौ घस्तारः / / संस्तः सि / 4 / 3 / 92 / ' धातोः सन्तस्याशिति सादौ प्रत्यये विषयभूते to bhavati / ptsyti| aghatsyat / aghasat अघसताम् अघसन् / अघसः अघसतम् अघसत / अघसम् अघसाव अघसाम / हसे हसने / हसति / म्हास्। अहसीत् / पिस प्रेस वेस गतौ / पेसति / पिपेस पि Page #366 -------------------------------------------------------------------------- ________________ .. . . सतुः पिपेसुः / अपेसीत् / शसू हिंसायाम् / शसति / शशास / अशासीत् , अशसीत् / शंसू स्तुतौ च इति सान्ता धात्वः / मिहं सेच्ने। मेहति / मिमेह / मिह्यात् / मेद्धा। मेक्ष्यति / अमेक्ष्यत् / अमेक्षत, अत्र सक् अमेक्षताम् अमेक्षन् / अमेक्षः अमेक्षतम् अमेक्स्स्त्। अमेक्षम् अमेक्षाव अमेक्स्साम्। दहं भस्मीकरणे / दहति / दहेत् / दहतु / अदहत् / ददाह देहतुः देहुः / देहिथ, ददग्ध / दह्यात् / दुग्धा / धक्ष्यति / अधक्ष्यत् / अधाक्षीत् अदाग्धाम् अधाक्षुः / अधाक्षी: अदाग्धम् अदाग्ध / अधाक्षम् अधाक्ष्व अधोक्ष्म / रह त्यागे / रहु गतौ / रंहति / ररंह / अरंहीत् / ह्ह दृहु बृह वृद्धौ / बह बृहु शब्दे च / बर्हति / बबर्ह / अद्यतन्यामङि अबृहत् अबृहताम् अबृहन् / अंङभावे अबहीत् अबहिष्टाम् अबर्हिषुः / बृंहति / बबुंह / अबृहीत् / उह तुह दुह अर्दने / ओहति / औहत् , औहीत् / तोहति / तुतोह / अतुहत् , अतोहीत् / दोहति / दुदोह / अदुहत् , अदोहीत् / अर्ह मह पूजायाम् / अर्हति / आनह / आईत् / महति / ममाह मेहतुः / मेहुः / अमहीत् / इति हान्ता धातवः / उक्ष सेचने / उक्षति / उक्षाञ्चकार / उक्षाम्बभूव / उक्षामास / औक्षीत् / रक्ष पालने रक्षति / ररक्ष / अरक्षीत् / मक्ष मुक्ष संघाते / मुक्षति / मुमुक्ष / अमुक्षीत् / अक्षौ व्याप्तौ च / वाऽक्षः / 3 / 4 / 76 / अक्षधातोः कर्तरि विहिते शिति प्रत्यये अनुर्वा, भवति / / Page #367 -------------------------------------------------------------------------- ________________ (56) उन्ना / 3 / 2 / - धातोः परयोरुनोः प्रत्यययोः स्थाने गुणो भवति, अक्ङिति प्रत्यये परे / अक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति / अक्ष्णोषि अणुयः अक्ष्णुय / अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः / अणुयात् / अक्ष्णोतु, अक्ष्णुतात् अणुताम् अक्ष्णुवन्तु / अणुहि, अक्ष्णुतात् / आक्ष्णोत् / पक्षे अक्षति / अक्षेत् / अक्षतु / आक्स्स्त्। आनक्ष / आनक्षिय, आन्स्स्त्थ्। अक्ष्यात् / अक्षिता, अष्टा / अक्षिष्यति, अक्ष्यति / आक्षिष्यत् , आक्ष्यत् / आक्षीत् माक्षिष्टाम् आक्षिषुः / इडभावे आष्टाम् आक्षुः / आष्टम् आष्ट / आक्षम् आश्व आक्ष्म / तक्षौ त्वक्षौ तनूकरणे / तक्षति / ततस ततक्षतुः / ततक्षिय, ततष्ठ / तक्ष्यात् / तक्षिता, तष्टा / तक्षिष्यति, तक्ष्यति |अत्क्स्सिस्स्य्त् , अतक्ष्यत् / अतक्षीत् अतक्षिष्टाम् अतक्षिषुः / इडभावपक्षे अताक्षीत् अताष्टाम् अताक्षुः / त्वक्षति / तत्वक्ष / अत्वक्षीत् , अत्याक्षीत् / णिक्ष चुम्बने / वक्ष रोषे / त्वक्ष त्वचने / सूर्त अनादरे / काक्षु वाक्षु माक्षु काङ्खायाम् / सं गतौ सरति / सरेत् / सरतु / असरत् / . वेगे सी / 4 / 2 / 107 / वेगे गम्यमाने सूधातोरत्यादौ शिति परे धावादेशो भवति / भावति / धावेत् / धाक्तु / अधावत् / ससार सस्रतुः सत्रुः / सर्ता / सरिभ्यति / असरिष्यत् / Page #368 -------------------------------------------------------------------------- ________________ सर्या / 34 / - आभ्यां कर्तवैद्यतन्यामङ्का मवति / असरत् आंसरताम् असरन् / पक्षे असार्षीत असाष्टीम् असार्ष: इत्यादीनि स्मान्नि। इति भ्वादिगणे परस्मैपदं समासम् / समाज . . अयात्मनेपदम् / -- गाङ गतौ ' इडितः कर्तरि ' इत्यात्मनेपदम् / शवि दोष च गाते, गाते। अनतोऽन्तोऽदात्मनेपदे / 4 / 2 / 114 / / अनतः परस्यात्मनेपदस्थस्यान्तोऽद् भवति / गाते / गासे गपि गावे / 'इडेत्युसि चातो लुक्' इति गे गावहे गामहे / गेत गेयाताम् गेरन् / गेयाः गेथाथाम् गेध्वम् / गेय मेवहि गेमहि / गाताम् गाताम् गाताम् / गास्व गाथाम् गाध्वम् / गइ गावहै गामहै / अगात अगाताम् अगात / अगाथाः अगाथाम् अगाध्वम् / अगे अगावहि अगामहि / जगे जगाते जागिरे / मगिषे जगाथे जगिध्वे / जगे जगिकहे जगिमहे / गासीष्ट गांसीप्रास्ताम् गासीरन् / गासिष्ठाः गासीयास्थाम् गासीध्वम् / गासीय गासीवाहि गासीमहि / गाता मावारी गातारः / गातासे gAtAsAce Page #369 -------------------------------------------------------------------------- ________________ गाताध्वे / गाताहे गातास्वहे गातास्महे / गाम्यते गास्येते गास्यन्ते / गास्यसे गास्येथे गास्यध्वे / गास्ये गास्यावहे गास्यामहे / अगास्यत अगास्येताम् अगास्यन्त / अगास्यथाः अगास्येथाम् अगास्यध्वम् / अगास्ये अगास्यावहे अगास्यामहे / अद्यतन्याम्-अगस्त अगासांताम् अंगासत / अगास्थाः अगासाथाम् अगाद्ध्वम् / अगासि अगास्वहि अगास्महि / मिङ् ईषद्धसने / शवि गुणे च स्मयते. स्मयेने, 'स्मयन्ते / स्मयसे स्मयेथे स्मयध्वे / स्मये स्मयावहे स्मयामहे / स्मयेत स्मयेयाताम् स्मयेरन् / स्मयेथाः स्मयेयाथाम् स्मयेध्वम् / स्मयेय स्मयेवहि स्मयेमहि / स्मयताम् स्मयेताम् स्मयन्ताम् / स्मयस्व स्मयेथाम् स्मयध्वम् / स्मयै स्मयावहै स्मयामहै / अस्मयत अस्मयेताम् अस्मयन्त / अस्मयथाः अस्मयेथाम् अस्मयध्वम् / अस्मये अस्मयावहि अस्म्याम्हि। परोक्षायाम्-सिध्मिये सिष्मियाते सिष्मियिरे / सिध्मियिषे सिध्मियाथे सिष्मिथित्वे, सिष्मियिध्वे / सिध्मिये सिष्मियिवहे सिष्मियिमहे / स्मेषीष्ट स्मेषीयास्ताम् स्मेषीरन् / स्मता स्मेतारौ स्मेतारः / स्मतासे / स्मेष्यते स्मेष्यते स्मेष्यन्ते / अस्मेष्यत अस्मेष्येताम् अस्मेष्यन्त / अद्यतन्याम्-अस्मेष्ट अस्मेषाताम् अस्मेषत / अस्मेष्ठाः अस्मेषाथाम् अस्मेड्ढ्वम् / अस्मेषि अस्मेष्वहि अस्मेष्महि // DIG विहायसां गतौ डयते / डयेत / डयताम् / अडयत / डिड्ये. डिड्याते हिड्यिओ / डयिषीष्ट / डयिता / इयिष्यते / addyissyt,| aDa Page #370 -------------------------------------------------------------------------- ________________ ( 19 ) I I 1 यिष्ट अडयिषाताम् अडयिषत / उङ कुङ् गुंडू घुंङ डुङ् शब्दे / अवते / अवेत / अक्ताम् / आवत / उवे ऊवाते ऊविरे / ओषीष्ट / ओता। ओप्य्ते। औष्यत / औष्ट औषाताम् औषत / क्र्ते। चुकुवै गवते / जुमुवे / अगोष्ट / घवते / जुघुवे / अष्ट ङवते 1. जुडुवे / अङोष्ट / च्युंङ ज्युंङ जुङ पुंड प्लुंङ् गतौ / च्यवते / च्यवेत / च्यवताम् । अच्यवत / चुच्युवे / च्योषीष्ट / च्योता / च्योष्यते / अच्योष्यत / अच्योष्ट / रुंङ रोषणे / रक्ते / रुरुवे / अरोष्ट / पूङ् पवने / पवते / पवेत / पवताम् / अपवत / पुपुवे 1 पविषीष्ट / पक्ता / पविष्यते / अपविष्यत / अपविष्ट अपविषाताम अपविषत / मूङ् बन्धने / मवते / मवेत / भवताम् / अमवत ! मुमुवे / मविषीष्ट / मविता / मविष्यते / अमविष्यत / अमविष्ट |श्रृङ् अवध्वंसने / धरते / दधे / अधरिष्ट / में प्रतिदाने / मयते / मयेत / मयताम् / अमयत / ममे / अमास्त अमासाताम् अमासत / अमास्थाः अमासाथाम् अमाध्वम् / अमालि अमास्वहि अमास्महि / देङ ङ पालने / दयते / दयेत / यताम् / अदयत / परोक्षायाम् देर्दिगिः परोक्षायाम् / 4 / 1 / 32 / देवातोः परोक्षायां दिगिरादेशो भवति, न च द्विः / दिग्ये दिग्याते दिग्यिरे / दासीष्ट / दाता / दास्यते / अदास्यत / अद्यतन्याम्" Page #371 -------------------------------------------------------------------------- ________________ (60) इश्व स्थादः / 4 / 341 // स्थाधातोर्दासंज्ञकाचात्मनेपदविषयः sic kichad bhavati / dhoge चानयोरिः / 'धुहस्वाद' इत्यादिना सिब्लुकि अदित अविषाताम् अदिषत / अदियाः अदिषायाम् अदिद्ध्वम् / अदिषि अदिष्वहि अदिमाह / vaiku kauttilthe| वक्षते / वके / अवडिष्ट / अकुछ लक्षणे / ऐसे / अङ्कत / अक्षताम् / आङ्कत / आनथे / अद्विषीष्ट / अन्ग्किता। अशिष्यते / आरि प्यत / आङ्किष्ट / शीन सेचने / शीकते / शीकेत / shishiike। मशीकिष्ट / लोकङ दर्शन / लोकते / लुलोके / अलकिट / लोङ संघाते / कङ्ग्रे शब्दोत्साहे / रेकङ् शकुछ शङ्कायाम् / ककि लौल्ये। कते / ककेत / ककताम् / अककत / चकके चककाते चककिरे / ककिषीष्ट / क्किता। ककिष्यते / अककिष्यत / अककिष्ट / कुकि वृकि आदाने / चकि तृप्तिप्रति पातयोः / ककुङ् श्वकुङ बकुङ् अकुङ् लकुल ढोङ् नौकर वष्कि वस्कि मस्कि तिकि टिकि टीकृङ् सेकङ् स्रकृङ् रघुङ लघुङ गतौ / कङ्कते / चकङ्के / अकङ्किष्ट / ढौकते / डुढौके / अढौकिष्ट / लङ्घते / ललचे / अलविष्ट / अघुङ् वधुङ् ग्त्याक्स्सेपे। आविष्ट / अवष्टि / मधुङ् कैतवे च / मङ्घते / अमविष्ट / लाङ कत्थने / श्लाघते / लोचूङ् दर्शने / लोचते / लुलोचे। अलोचिष्ट / paci secane / sbte| kaci bandhane / kacate / ckce| अकचिष्ट / वर्चि दीप्तौ / मचि मुचुङ् kalkane / mukhate / mumuce| Page #372 -------------------------------------------------------------------------- ________________ असुञ्चिष्ट / पचुङ व्यक्तीकरणे पञ्चते / पपञ्चे / अपञ्चिष्ट / एजुङ भ्रेजुङ भ्रानि दीप्तौ / एजते / एजाञ्चक्रे / एजाम्बभूवे / / ___ अस्तेः सि हस्त्वेति / 4 / 3 / 73 / अस्तेः सः सादौ प्रत्यये परे लुब् भवति, एति परे तु सो हः स्यात् / एजामाहे / एजिषीष्ट / एजिता / एजिष्यते / ऐजिष्यत / ऐजिष्ट / इजुङ् गतौ / इञ्जते / इजाञ्चक्रे / इञ्जाम्बभूवे / इञ्जामाहे / इञ्जिषीष्ट / इञ्जिता / इञ्जिष्यते / ऐञ्जिष्यत / ऐञ्जिष्ट / ऋजि गतिस्थानार्जनोपार्जनेषु / अर्मते / आनृजे। आर्जिष्ट / ऋजुङ भृजैङ् झनने / ऋञ्जते / आनुले / आर्जिष्ट / तिनि क्षमानिशानयोः क्षमायां 'गुप्-तिजः ' इति तितिक्षते चेष्टि चेष्टायाम् / चेष्टते / अचेष्टिष्ट / एठि हेठि विबाधायाम् / एठते / एठाञ्चके / एठाम्बके / एठामाहे / ऐठिष्ट / हेठते / जिहेठे / अहेठिष्ट / मकुछ कठुक खोके / मुठुङ् पलायने / मुण्ठते / मुमुन्न्त्थे। अमुण्ठिष्ट / अतुल पठु गतौ / आसने आन्न्न्त्थे। आग्ठिष्ट / पाहते / पपण्डे / अपशिष्ट / हुडुङ पिडङ् संथाले / हिडङ्गतो का हिण्डतः / बिहिण्डे / अहिण्डिष्ट / शडङ् रुजायां c। राण्ड / शशण्डे / अशण्डिष्ट / तडुङ् ताडने / तण्डते / त्त्न्न्द्दे। अलण्डिष्ट / थिणुङ घणु घृणुङ् ग्रहणे / घिण्णते / जिविध अविक्षिणष्ट / पणि व्यवहारस्तुल्योः / 'गुपौधूप-' इत्यादिनाऽऽयप्रत्यय / अनुबन्धस्याशावि परे आयप्रत्ययान्ताभावपक्षे चरितार्यत्याच आयप्रत्यये सति आत्मनेपदं च भवति / फ्णावति / पण्णा Page #373 -------------------------------------------------------------------------- ________________ येत् / पणायतु / अपणायत् / पणायाञ्चकार, पणायाम्बभूव, पणायामास / पेणे पेणाते पेणिरे / पणाय्यात् , पणिषीष्ट / पणायिता, पगिता / पणायिष्यति, पणिष्यते / अपणायिष्यत् , अपणिष्यत / अपणायीत् , अपणिष्ट / यतैङ् प्रयत्ने / यतते / य्तेत्। यतताम् / अयतत / येते येताते येतिरे। येतिषे येताथे येतिध्वे / येते येतिवहे येतिमहे / यतिषीष्ट / यतिता / यतिष्यते / अयतिष्यत / अयतिष्ट / युतृङ् जुलुङ भासने / योतते / युयुते / अयोतिष्ट / जोतते / जुजुते / अजोतिष्ट / नाथूङ उपतापैश्वर्याशीःषु च / नाथते / नाथेत / नाथताम् / अनाथत / श्रथुङ् शैथिल्ये / अन्यते / प्रथुङ कौटिल्ये / अन्यते / जग्रन्थे / अग्रन्थिष्ट / कत्थि श्लाघायाम् / कत्थते / च्क्त्थे। अकत्थिष्ट / श्विदुङ् श्वैत्ये / श्विन्दते / शिश्विन्दे / अश्विन्दिष्ट / वदुङ् स्तुत्यभिवादनयोः / वन्दते / ववन्दे / अवन्दिष्ट / भदुङ् सुखकल्याणयोः / भन्दते / भन्दे / अभन्दिष्ट / स्पदुङ् किञ्चिच्चलने / स्पन्दते / पस्पन्दे / अस्पन्दिष्ट / क्लिदुङ् परिदेवने / मुदि हर्षे / मोदते / मुमुदे / अमोदिस्स्त्त्। ददि दाने। द्द्ते। ददेत / ददताम् / अददत / दददे / उदिषीष्ट / ददिता / ददिष्यते / अददिष्यत / अददिष्ट / हदि पुरीस्सोत्स्र्गे। ह्द्ते। हदेत / हदताम् / अहदत / जहदे / हत्सीष्ट / हत्ता / हत्स्यते / अहत्स्यत / अहत्त अहत्साताम् अहत्सत / ध्वदि स्वदिस्वादि आस्वादने / स्वदते / स्स्व्दे। अस्व्दिस्स्त्त्। उर्दि मानक्रीडनयोश्च / उर्दते / उदेंत / उर्दताम् / और्दत / उर्दाश्चक्रे / Page #374 -------------------------------------------------------------------------- ________________ (63) उर्दाम्बभूवे / उर्दामाहे / उर्दिषीष्ट / उदिता / उर्दिष्यते / और्दिप्य्त्|और्दिस्स्त्त् / घूदि क्षरणे |प्र्दि कुत्सिते शब्दे / स्कुदुङ् आप्र्व्न्ने। स्कुन्दते / चुस्कुन्दे / अस्कुन्दिष्ट / एधि वृद्धौ / एधते / एधेत / एधताम् / ऐधत / एषाञ्चक्रे / एषाम्बभूवे / एधामाहे / एधिषीष्ट / एधिता / एधिष्यते / ऐधिष्यत / ऐधिष्ट / स्पर्धि संघर्षे / स्प्र्ध्ते। पस्पध / अस्पर्धिष्ट / गाधङ् प्रतिष्ठालिप्साग्रन्थेषु / बाधर्3a रोटने / बाध्ते। दधि धारणे / दधते / अद्धिस्स्त्त्। नाधृङ् उपतापैश्वर्याशीःषु च / पनि स्तुतौ / पनायति / पनायेत् / पनायतु / अपनायत् / पनायाञ्चकार / पनायाम्बभूव / पनायामास / पेने / पनाय्यात्, पनिमीष्ट / पनायिता, पनिता / पनायिष्यति, निस्स्य्ते। अपनायिध्यत् , अपनिष्यत / अपनायीत , अपनिष्ट / मानि पूनायाम् / विचारे ऽशान्दान्मान्-' इति मीमांसते / / तेपृङ् कम्पने च / त्रपौषि लज्जायाम् / त्रफ्ते / त्रपेत / अपताम् / अत्रपत / 'तृत्रा फलमनाम् ! वेपे पाते trepire / trepile. trepAthe vepidhve ne opivahe. त्रेपिम्हें। पिषीष्ट, त्रप्सीष्ट : धूगौदितः' इतिः विकल्पेट / त्रपिता, त्रप्ता / त्रपिष्यते, त्रायते / अत्रपिष्यतः, अत्रपियत / अत्रपिष्ट, अत्रप्त / गुपि गोपन-कुत्सनयोः / गर्दायां / 'गुप्-तिजः' iti jugupsate |abungbung shbde| ambate / Anambara AmbiSTa / rambate / rarambe / अरम्बिष्ट / कबृङ् वर्णे / klIbRA अधाये / क्षीबृङ् म्दे। वल्भि भोजर्ने / गल्भि धाये / रभिं राम्स्ये। रभते / रभेत / रमताम् / arabhata / reme Page #375 -------------------------------------------------------------------------- ________________ (64) rebhAte rebhire / रप्तीष्ट / रब्धा / रप्स्यते / अरप्स्यत / अरब्ध अरप्साताम्, अरप्सत / अरब्धाः / डुलभिष् प्राप्तौ / लभते / लभेत / लभताम् / अलभत / लेभे / लब्धा / लप्स्यते / अलप्स्यत / अलब्ध / भामि क्रोधे / क्षमौषि सहने / क्षमते / क्षमेत / क्षमताम् / akssmt। चक्षमे / क्षमिषीष्ट, क्षसीष्ट / क्षमिता, क्षन्ता / क्षमियते, शंस्यते / अक्षमिष्यत; अक्षस्यत / अक्षमिष्ट / अक्षत असाताम् अक्षंसत / अक्षस्थाः अक्षंसाथाम् अक्षंद्ध्वम् / अक्षसि अक्षस्वहि असंस्महि / काङ् कान्तौ / कमेणिङ् / 3 / 4 / 2 / . कमेः स्वार्थे णिङ् भवति / कामयते / कामयेत / कामयताम् / अकामयत / कामयाञ्चक्रे, कामयाम्बभूवे, कामयामाहे / चकमे चकमाते चकमिरे / चकमिषे / 'अशवि ते वा'| कामग्विईय, कविषीष्ट / कामयिता, ऋमिता / कामपियर, अमिष्यते / अविष्यत , अमिष्यत / 'मिश्रिनुकमः कतरि क' अपकमत / पिपक्षे तु ' असपानलोपे सन्बलवुनि के। 'लपोर्दीर्घोऽस्वरादेः ' इति अचीकमन / अयि वयि पनि मदि नधि बि रथि गतौ / अयते / प्र+अपले, उप्स्र्ग्स्यायौ।2।3।10। / - उपसर्यस्यास्य स्कारस्यायधातौ परे लकारो भवति / प्लायते / चलायते / अयेत / अयताम् / आयत / Page #376 -------------------------------------------------------------------------- ________________ (65) दयायास्कासः / 3 / 4 / 47 / एभ्यो धातुभ्यः परस्याः परोक्षाया आम् भवति / आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / अयाचके. अथाम्बभूवे / अयामाहे / अयिषीष्ट / अयितासे / अयिष्यते / आयिष्यत / आयिष्ट / वयते / पयते / नयते / रयते / तयि णयि रक्षणे च / तयते / तेये / अतयिष्ट / नयते / नेये / अनयिष्ट / दयि दानगतिहिंसादहनेषु च / दयते / दयेत / दयताम् / अदयत / दयाञ्चक्रे / दयाम्बभूवे / दयामाहे / दयिषीष्ट / द्यिता। दुयिष्यते / अदयिष्यत / अपविष्ट / क्ष्मायैङ् विधूंनभे / क्ष्मायते / क्ष्मायेत / क्ष्मायताम् / अक्ष्मायत / चक्ष्माये / मायिषीष्ट / क्ष्मायिता / क्ष्मायिष्यते / अक्ष्मायिष्यत / अक्ष्मायिष्ट / स्फायै ओप्यायैङ् वृद्धौ / स्फायते / स्फायेत / स्फायताम् / अस्फायत / प्स्फाये। अस्फायिष्ट / प्यायते / प्यायेत / प्यायताम् / अन्यायत / परोक्षायाम् प्यायः पीः / 4 / 1 / 91 / प्यायः परोक्षायोः पीर्भवति / पिप्ये आपिप्ये / अद्यतन्याम् दीपजनवुधिपूरितायियायो वा।3।4 / 67 / . ; ... एभ्यः कर्तर्यद्यतन्यास्ते परे भिज्वा भवति, तलुक् च / अप्यायि, अप्यायिष्ट / ताङ् संतानपालनयोः / तायते / त्ताये। अतायि, अतायिष्ट / वलि वल्लि सवरणे / वलते / ववले / अव Page #377 -------------------------------------------------------------------------- ________________ ( 66 ) 1 1 लिष्ट / शलि चलने च / शलते / शेले / अशलिष्ट / कलि शब्दसंख्यानयोः / कलते / चकले / अकलिष्ट / काशृङ् दीप्तौ / काशते / चकाशे / अकाशिष्ट / क्लेशि विबाधने / केशते / चक्लेशे / अक्लेशिष्ट / भाषि व्यक्तायां वाचि / भाषते / बभाषे / 1 अभाषिष्ट / ईषि गतिहिंसादर्शनेषु / ईषते / ईषाञ्चक्रे / ईषाम्बभूवे / ईषामा । ऐषिष्ट / काङ शब्दकुत्सायाम् / कासते / कासाञ्चक्रे / कासाम्बभूवे / कासामहे / अकासिष्ट / भासि भ्रासि टुम्लासृङ दीप्तौ / भ्रासते ' भ्रासम्लास - ' इत्यादिना वा श्ये कृते भ्रास्यते / भ्लासते, भ्लास्यते / रासृङ् णासृङ् शब्दे / रासते / ररासे / अरासिष्ट / नासते / ननासे / अनासिष्ट / णसि कौटिल्ये / नसते / नेसे / अनसिष्ट / भ्यसि भये / भ्यसते / बभ्यसे / अभ्यसिष्ट / AG शसुङ् इच्छायाम् / आशंसते / आशशंसे / आशंसिष्ट / ईहि चेष्टायाम् / ईहते / ईहाञ्चक्रे / ईहाम्बभूवे / ईहामहे / ऐहिष्ट / उहि वितर्के / उहते / उहाञ्चक्रे / औहिष्ट / गाहौङ विलोडने / गाहते / जगाहे / गाहिषीष्ट, घाक्षीष्ट / गाहिता, गाढा / गाहिष्यते, घाक्ष्यते / अगाहिष्यत, अघाक्ष्यत / अगाहिष्ट, अगाढ / अगाहिषाताम्, अघाक्षाताम् / अगाहिषत, अघाक्स्स्त्। अगाहिष्ठाः, अगाढाः / अगाहिषायाम्, अघाक्षाथाम् / अगाहिड्दुवम्, अगाहिज्वम्, अगाहिध्वम्, अघाग्वम्, अघावम् / अघाक्षि, अगाहिषि / अगाहिष्वहि, अवाक्ष्वहि / अगाहिष्महि, अघाक्ष्महि / ग्लाहौ ग्रहणे / ग्लाह्ते। दक्षि शैत्र्ये च / दक्षते / ददक्षे / अदक्षिष्ट 1 I 1 Page #378 -------------------------------------------------------------------------- ________________ शिक्षि विद्योपादाने / शिक्षते / शिक्षेत / शिक्षताम् / अशिक्षत / शिशिक्षे / शिक्षिषीष्ट / शिक्षिता / शिक्षिष्यते / अशिक्षिष्यत / अशिक्षिष्ट / भिक्षि याञ्चायाम् / भिक्षते / बिभिक्षे / अभिविष्ट / दीक्षि मौण्डयेज्योपनयननियमव्रतादेशेषु / दीक्षते / दिदीक्षे / अदीक्षिष्ट / ईक्षि दर्शने / ईक्षते / ईक्षाञ्चक्रे / ईक्षाम्बभूवे / ईक्षामाहे / ऐक्षिष्ट / इत्यात्मनेपदं समाप्तम् / अथोभ्य्प्दिन्ः। श्रिग सेवायाम् 'ईगितः' इति फलवति कर्तर्यात्मनेपदमन्यथा परस्मैपदम् / श्रयते / श्रयेत / श्रेयताम् / अश्रयत / शिश्रिये / / श्रयिषीष्ट / श्रयिता / श्रयिष्यते / अश्रयिष्यत / adyatanyAm"Nizri-' इत्यादिना उप्रत्यये द्वित्वे अशिश्रियत 1 श्यति / श्रयेत् / श्रयतु / अश्रयत् / शिश्राय / श्रीयात् / श्रयिता / श्रयिष्यति / अश्रयिष्यत् / अशिश्रियत् / णींग प्रोपणे / नयति / नयते / नयेत् / नयेत / नयतु / नयताम् / अनयत् / अनयत / निनाय / निन्ये / नीयात् / नेषीष्ट / नेतासि / नेतासे / नेष्यति / नेष्यते / अनेष्यत् / अनेष्यत / अनैषीत् / अनेष्ट / हंग् हरणे / हरति / हरते / जहार / झे। ... ऋवर्णात् / 4 / 3 / 36 / ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वद् Page #379 -------------------------------------------------------------------------- ________________ ( 68 ), I भवतः / हृषीष्ट ' रिः शक्याशीर्ये ' ह्रियात् / हर्ता / हरिष्यति / . हरिष्यते / अहरिष्यत् / अहरिष्यत / अहार्षीत् / सिचः कित्त्वे गुणाभावे सिज्लुकि अहृत अहृषाताम् अहृषत / भृंगू भरणे / भरति / भरते / बभार बभ्रतुः बभ्रुः / बभर्य बभ्रथुः बभ्र / बंभार, भर बभृव भ्रम / बभ्रे बभ्राते बभ्रिरे / बभृषे बनाये वे / बभृव / बभृमहे / श्रियात् / भृषीष्ट / अभाषत् ' I अभाष्टम् अभार्षुः / अमृत अभृषाताम् अभूषत / डुकुं कृगस्तनादेरुः । 3 | 4 / 83 / कृगस्तनादैश्च कर्तरि विहिते शिति परे उर्भवति / कृ+u+ति-- उश्नोः / 4 / 3 / 2 / धातोरुश्रोः प्रत्यययोरक्ङिति गुणो भवति / कृ+o+ति 'नामिनः - ' इत्यादिना गुणे करोति / तसि अतः शित्युत् / 4 / 2 / 89 / अविति शिति परे य उप्रत्ययः तन्निमित्तस्य कृगोऽकारस्यः उकारो भवति / कुरुतः / कुर्वन्ति / करोषि कुरुथः कुरुथ / करोमि कृगो यि च / 4 / 2 / 88 / कृगः परस्योतो यादौ वमि चाविति लुग् कुर्मः / कुरुते कुर्वाकुर्वते / कुरुषे कुर्वा कुरुध्वे / कुर्वे कुर्व कुर्महे / कुर्यात् कुर्याताम् कुर्युः / कुर्याः कुर्यातम् कुर्यात 1 भवति / कुर्वः 1 Page #380 -------------------------------------------------------------------------- ________________ कुर्याम् कुर्याव कुर्याम / कुर्वीत कुर्वीयाताम् कुर्वीरन् / कुर्वीथाः कुर्वीयाथाम् कुध्विम् / कुर्वीय कुर्वीवहि कुर्वीमहि / करोतु, कुरुतात् कुरुताम् कुर्वन्तु / असंयोगादोः / 4 / 2 / 86 / असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेढुंग भवति / कुरु, कुरुतात् कुरुतम् कुरुत / करवाणि करवाव करवाम / कुरुताम् कुर्वाताम् , कुर्वताम् / कुरुव कुर्वाथाम् कुरुध्वम् / करके ऽकरवावहै करवामहै / अकरोत् अकुरुताम् अकुर्वन् / अकरोः अकुरुतम् अकुरुत / अकरवम् अकुर्व अकुर्म / अकुरुत अकुर्वाताम् अकुर्वत / अकुरुयाः अकुर्वाथाम् अकुरुध्वम् / अकुर्वि अकुर्वहि अकुर्महि / चकार चक्रतुः चक्रुः / च्क्र्य्। चक्रे चक्राते चक्रिरे / चकृषे / क्रियात् / कृषीष्ट / कर्तासि / करिष्यति / करिष्यते / अकरिष्यत् / अकरिष्यत / अकार्षीत् अकार्टाम् अकार्षुः / अकृत अकृषाताम् अकृवत / धंग धारणे धरति / धरते / धरेत् / धरेत / धरतु / धरताम् / अधरत् / अधरत / दधार / दधे / ध्रियात् / धषीष्ट / धर्तासि / धर्तासे धरिष्यति / धरिष्यते / अधरिष्यत् / अधरिष्यत / अघार्षीत् / अधृत / डुयाचूग याञ्चायाम् / याचते |याच्ति / ययाच / य्याचे। अयाचीत् / अयाचिष्ट / डुपचीष् पाके / पचति / पचते / पचेत् / पचेत / पचतु / पचताम् / अपचत् / अपचत / पपाच पेचतुः AN.. Page #381 -------------------------------------------------------------------------- ________________ .(70) पेचुः / peciya, papakya / pece pecAte pacire / peciSe / पच्यात् / पक्षीष्ट / पक्तासि / फक्तासे / पक्ष्यति / पक्ष्यते / अपक्ष्यत् / अपक्ष्यत / अपाक्षीत् अपाक्ताम् अपाक्षुः / अपक्त अपक्षाताम् अपक्षत / राजुग टुभ्रानी दीप्तौ। राजते / राजति / रराज रेनतुः रेजुः / रेजे रेजाते रेनिरे / अराजीत् / अरानिष्ट / भनी सेवायाम् / भजति / भजते / भजेत् / भ्जेत्। भनतु / भजताम् / अभजत् / अभजत / बभाज ' तृत्रपफलभजाम् ' भेजतुः भेनुः / भेजे भेजाते भेजिरे / भज्यात् / भक्षीष्ट / भक्तासि / भक्तासे / भक्ष्यति / भक्ष्यते / अभक्ष्यत् / अभक्ष्यत / अभाक्षीत् अभाक्ताम् अभाव्ः। अभक्त अभक्षाताम् अभक्षत / रखी रागे अकदिनोश्च रोः / 4 / 2 / 50 / / रञ्जरकटि घिनणि शवि च परे उपान्त्यस्य नो लुग् भवति / रजति / रजते / रजेत् / रजेत / रजतु / रजताम् / अरजत् / अरजत / ररञ्ज रञ्जतुः ररजुः / ररजे रञ्जाते ररञ्जिरे / रम्यात् / रक्षीष्ट / रङ्क्ता / र्क्स्स्य्ति। रक्ष्यते / अराङ्क्षीत् अराङ्क्ताम् अराक्षुः / अरक्त अरसाताम् / रेट्टग् परिभाषणयाचनयोः / रेटति / रेटते / रिरेट / रिरेटे / अरेटीत् / अरेटिष्ट / नेणम् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु / वेणति / वेणते / क्षिण / विवेणे / अवेणीत् / अवेणिष्ट / चतेग याचने / चतति / चतते / चचात / चेते / अचतीत् / अचतिष्ट / prothag pryaaptau| Page #382 -------------------------------------------------------------------------- ________________ mithag मेधाहिंसयोः / मेथग संगमे च / चदेग याचने / ओबुन्दगू निशामने / बुन्द्ते। बुन्दति / बुन्देत / बुबुन्द / बुबुन्दे / बुद्यात् / बुन्दिषीष्ट / अबुदत् , अबुन्दीत् / अबुन्दिष्ट / णिदृग् णेदगं कुत्सासन्निकर्षयोः / मिदृग् मेदग मेधाहिंसयो. / मेधृग् संगमे c। बुधृग् बोधने / बोधति / बोधते / बुबोध / बुबुधे / अबुधत् / अबोधीत् / अबोधिष्ट / खनूग् अवदारणे / ख्न्ति। ख्न्ते। चखान 'गमहन-' चख्नतुः चख्नुः चख्ने चख्नाते चख्निरे / ये नवा / 4 / 2 / 62 / खनिसनिननां ये क्ङिति परे AH भवति / खायात्', ख. न्यात् / खनिता / खनिष्यते / अखनिष्यत / अखानीत्, अख. नीत् / अखनिष्ट / शपीं aakroshe। शपति / शपते / शपेत् / शपेत / शपतु / शपताम् / अशपत् / अशफ्त / शशाप शेपतुः शेपुः / शेपे शेपाते shepire। शप्यात् / शप्सीष्ट / शप्तासि / शप्तासे / शप्स्यति / शप्स्यते / अशप्स्यत्, अशप्स्यत / अशाप्सीत् / अशप्त / चायग् puumaanishaamnyoH| चायति / चायते / चचाय / चचाये / अचायीत् / अचाविष्ट / व्ययी गौ। व्ययते / वव्याय / वव्यये / अव्ययीत् / अव्ययिष्ट / धावूग गतिशुद्धयोः / धावति / धावते / दधाव / दधावे / अधावीत् / अधाविष्ट / दाशृग् दाने / दाशति / दाशते / ददाश / ddaashe। अदाशीत् / अदाशिष्ट / लषी कान्तौ / लपति / लपते / ललाष / Page #383 -------------------------------------------------------------------------- ________________ (72) leSai / alASIt , alaSId, alaSiSTa / चषी लक्षणे / छषी हिंसायाम् / त्विषी दीप्तौ / त्वेषति / त्वेषते / तित्वेष / तित्विषे / त्विष्यात् / सिजाशिषावात्मने / 4 / 3 / 35 / , नाम्युपान्त्याद् धातोरात्मनेपदविषयावनिटौ सिजाशिषौ किद्वद् भवतः / त्विक्षिष्ट / त्वेष्टासि / त्वेष्टासे / त्वेक्स्स्य्ति। त्वेक्ष्यते / अत्वेक्ष्यत् / अत्वेक्ष्यत / अत्वेक्षीत् / अत्विष्ट, अत्विषाताम् / अषी असी गत्यादानयोश्च / दासग् दाने / दासति / दासते / दास / दासे / अदासीत् / अदासिष्ट / माग् माने / माहति / माहते / ममाह / ममाहे / अमाहीत्। अमाहिस्स्त्त्। गुहौग संवरणे / गोहः स्वरे / 4 / 2 42 / / . कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्य उद् भवति / निगृहति / निगूहते / निगृहेत् / निगृहेत / निगृहतु / निगूहताम् / न्यगृहत् / न्यगृहत / निजुगूह निजुगुहतुः निजुगुहुः / निजुगूहिथ / निगुहे। गुह्यात् / गूहिषीष्ट औदित्त्वाद्विकल्पेट कित्त्वे च घुक्षीष्ट / गृहिता, गोढा / गृहितासे, गोढासे / निगूहिष्यति, निघोक्ष्यति / निगूहिष्यते, नियोक्ष्यते / अगूहिष्यत् , अधोक्स्स्य्त्। अगहिष्यत, अघोक्ष्यत / अगृहीत् अगूहिष्टाम् अगूहिषुः / इडभावपक्षे ' हशिटो नाम्युपान्त्याद्' इत्यादिना सक् अधुक्षत् अधुक्षताम् .. अधुक्षन् / अघुक्षः... अवृक्षतम् अक्षत / अघुक्षम् अघुक्षाव अधुक्षाम / अगृहिष्ट अरहिषाताम् Page #384 -------------------------------------------------------------------------- ________________ (73) अगूहिषत / अगूहिष्ठाः अगूहिषायाम् अगूहिड्ढ्वम् / अगूहिषि अगूहिष्वहि अगूहिष्महि / इडभावे सकि ... दुहदिलिहगुहो दन्त्यात्मने वा सकः / 4 / 3174 / एभ्यः परस्य सको दन्त्यादावात्मनेपदे लुवा भवति / अगूढ, अघुक्षत / अधुक्षाताम् अघुक्षन्त अगूढाः, अधुक्षथाः अघुक्षाथाम् अघुक्षध्वम् , अघुड्वम् / अघुक्षि अघुक्षावहि, अगुहहि अघुक्षामहि, अगुमहि / अथ वृत य्जादिः। - यनी देवयूजासंगतिकरणदानेषु / यजति / यजते / यजेत् / यजेत / यजतु / यजताम् / अयजत् / अयजत / परोक्षायाम्.. यजादिवशश्चः सस्वरान्तस्था स्मृत् / 4 / 1 / 72 / . - यजादेर्वशवचोश्च परोक्षायां हित्वे पूर्वस्य सस्वरान्तस्था इउऋरूपा य्वृद् भवति / इयाज / ____ यजादिवचेः किति / 4 / 1 / 79 / यजादीन वचेश्च सस्वरान्तस्था किति परे य्वृत् भवति / ईजतु: ईजुः / इयजिथ, इयष्ठ ईजथुः ईज / इयाज, इयन इयजिव इयजिम / ईजे ईजाते ईजिरे / इज्यात् / यक्षीष्ट / यष्टासि / यष्टासे / यक्ष्यति / यक्ष्यते / अयक्ष्यत् , अयक्ष्यत / अयाक्षीत् अयाष्टाम् अयाक्षुः / अयाक्षीः अयाष्टम् अयाष्ट / अयासम् अयाझ्व अयाक्ष्म / अयष्ट अयक्षाताम् Page #385 -------------------------------------------------------------------------- ________________ . (74) अयक्षत / व्यंग संवरणे / व्ययति / व्ययते / व्ययेत् / व्ययेत / व्य्य्तु। व्ययताम् / अव्ययत् / अव्ययत / परोक्षायाम्-- ... ज्याव्येव्य्धिव्य्चिव्य्थेरिः। 4 / 1 / 71 / ___. एषां धातूनां परोक्षायां द्वित्वे सति पूर्वस्य भवति / - व्यस्थववि / 4 / 2 / 3 / .... व्येधातोः थवि णवि च विषये आद् न भवति / * आव सन्ध्यक्षरस्य ' इत्यस्यापवादोऽयम् / विव्याय विव्यतुः विव्युः / 'ऋवृव्येद इट' विव्ययिथ किव्यथुः विव्य / विव्याय, विव्यय विन्यिव विव्यिम / विव्ये विव्याते विव्यिरे / विव्यिषे विव्याथे विव्यिध्वे, विव्यित्वे / वीयात् / व्यासीष्ट / व्याता / व्यास्यति, व्यास्यते / अव्यास्यत् , अव्यास्यत् / अव्यासीत् अव्यासिष्टाम् अव्यासिषुः / अव्यास्त / वेग तन्तुसन्ताने / वयति, वयते / वयेत्, वयेत / वयतु, वयताम् / अवयत् , अक्यत / वेवय / 4 / 4 / 19 / * वेगः परोक्षायां वय् वा भवति / उवाय / न वयो र / 4 / 1 / 73 / वेगो वयो य परोक्षायां वृद् न भवति / उयतुः उयुः / उयिय उयथुः उय / उवाय, उवय अयिव ऊयिम / पक्षे वेरयः / 4 / 1 / 74 / Page #386 -------------------------------------------------------------------------- ________________ (75) 'अनन्तस्य वेगः परोक्षायां पूर्वस्य परस्य च वृन्न भवति / क्वौ। अविति वा / 4 / 1 / 75 / / वेगोऽन्तस्याविति परोक्षायां य्वृद् वा भवति / ववतुः, उक्तः ववुः, ऊचुः |व्विय्, ववाथ / ववथुः उक्थुः / वव, ऊव / ववौ वविव, अविव वविम, ऊविम / ऊ ऊवाते ऊविरे / उये उयाते ऊयिरे। ववे ववाते वविर / ऊयात् / वासीष्ट / वाता / वाता। वास्यति / वास्यते / अवास्यत् / अवास्यत / अवासीत् अवासिष्टाम् / अवास्त / हेग स्पर्धाशब्दयोः / हृयति / हूयते / हुयेत् / हुयेत / हृयतु / हयताम् / अह्रयत् / अहर्यंत / ___द्वित्वे ह्रः / 4 / 1 / 87 / . . हुगो द्वित्वविषये सस्वरान्तस्था म्वृत् भवति / जुहाव जुहु. वतुः जुहुवुः / जुहविथ, जुहोथ जुहुवथुः जुहुव / जुहाव, जुहव जुम ब हुवे जुहुवावे जुडविरे / जुहुविषे जुहुवाये जुहुविवे, जुहुविध्वे / जुहुवे जुहुविवहे जुहुविमहे / हयात् / हासीष्ट / हाता / हाता / हास्यति / हास्यते / अट्ठास्यत् / ahraasyt। haalipsicH|3|4| 62 / एभ्यः कर्तबद्यतन्यामङ भवति / अहत् अंहुताम् अहुन् / अह्वः अवतम् अह्वत / अह्वम् अहवाव अवाम / Page #387 -------------------------------------------------------------------------- ________________ (76) वाऽऽत्मने / 3 / 4 / 63 / हालिप्सिचा कर्तर्यद्यतन्यामात्मनेपदे वाऽङ् भवति / अहुत अहुताम् अहुन्त / पक्षे अहासाताम् अहासत / टुवपी बीनसन्ताने / वपति / वपेत / वपेत् / वपतु / वपताम् / अवपत् / भवपत / उवाप ऊपतुः ऊपुः / उपे ऊपाते उपिरे / उप्यात् / वप्सीष्ट / वप्ता / वप्ता / वप्स्यति / वप्स्यते / अवप्स्यत् / अवप्स्यत / अवाप्सीत् / अवप्त / वहीं प्रापणे / वहति / वहते / वहेत् / वहेत / वहतु / वहताम् / अवहत् / अवहत / उवाह उहतुः उहुः / उवहिय, उवोढ उहथुः उह / उवाह, उवह उहिव / उहिम / उहे उहाते उहिरे / उहिषे उहाथे ऊहिढ्वे, ऊहिध्वे / उहे ऊहिवहे ऊहिमहे / 'उह्यात् / वक्षीष्ट / वोढा / वोढा / वक्ष्यति / वक्ष्यते / अवक्ष्यत् / अवक्ष्यत / अवाक्षीत्. अवोढाम् अवाक्षुः / अवोढ अवक्षाताम् अवक्षत / इत्युभयपदिनों धातवः / ट्रोश्चि गतिवृद्ध्योः / श्वयति / श्वयेत् / श्वयतु / अश्वयत् / परोक्षायाम् ___ वा परोक्षायङि / 4 / 1 / 90 / ___ श्वेः परोक्षायुडोः सस्वरान्तस्था य्वृद् वा भवति / शुशाव शुशुवतुः शुशुवुः / शुशविथ शुशुवथुः शुशुव / शुशाव, शुशव शुशुविव शुशुक्मि / शिवाय शिश्चियतुः शिश्चियुः / शिश्वयिय " . . . Page #388 -------------------------------------------------------------------------- ________________ (77) शिश्वियिथु शिश्विय / शिवाय, शिश्वय शिश्वियिव शिश्वियिम / शूयात् ' दीर्घमवोऽन्त्यम् ' इति वृतो दीर्घत्वम् / श्वयिता / श्वयिष्यति / अश्वयिष्यत् / 'धेश्वर्वा' इति विकल्पेन डे अशिश्चियत् अशिश्वियताम् अशिश्चियन् |प्क्स्से ऽऋदिच्छ्विस्तम्भूइति वाऽङि अश्वत् अश्वताम् अश्वन् / पक्षे अश्वयीत. अश्वयिष्टाम् अश्वयिषुः / वद व्यक्तायां वाचि / वदति / वदेत् / वदतु / अवदत् / उवाद उदतुः उदुः / उवदिथ उदथुः उद्। उवाद, उवद ऊदिव ऊदिम / उद्यात् / वदिता / वदिष्यति / अवदिष्यत् / अवादीत् अवादिष्टाम् अवादिषुः / वसं निवास्ने / बसति / वसेत् / वसतु / अवसत् / उवास ऊपतुः 'घस्वसोः' इति षत्वम् ऊषुः / उवस्थ, उवसिथ उषथुः ऊष / उष्यात् / वस्ता / वत्स्यति / अक्त्स्य्त्। अवात्सीत् अवात्ताम् अवात्सुः / ...... इति यजादिगणः समाप्तः / . अथ भ्वाद्यन्तर्गणो द्युतादिः / ___ अत्र सर्वे आत्मनेपदिनः / धुति दीप्तौ / द्योतते / द्योतेत्। द्योतताम् / अद्योतत / परोक्षायां दुद्युते इति जाते-- ....... धुतेरिः / 4 / 1 / 41 / . .. धुतेर्द्वित्वे सति पूर्वस्येकारो भवति / दिद्युते दिद्युताते. दिद्युतिरे। धोतिषीष्ट / द्योतिता / योतिष्यते / अद्योतिष्यत / अद्यतन्याम् Page #389 -------------------------------------------------------------------------- ________________ (78) युद्भ्योऽद्यतन्याम् / 3 / 3 / 44 / धुतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा भवति / अद्योतिष्ट अद्योतिषाताम् अद्योतिषत / पक्षे ' लदिद्युतादि-' इत्यादिना परस्मैपदेऽङि अद्युतत् अद्युतताम् अद्युतन् / रुचि अभिप्रीत्यां च / रोचते / रुरुचे / अरोचिष्ट, अरुचत् / बुटि परिवर्तने / घोटते / जुघुटे / अघोटिष्ट, अघुटत् / रुटि लुटि लुठि प्रतिपाते / रोटते / रूटे / अरोटिष्ट, अरुटत् / लोटते / लुलुत्ते। अलोटिष्ट, अलुटत् / लोठते / लुलुठे / अलोठिष्ट, अलुठत् / श्चिताङ् वरणे / श्वतते / शिश्विते / अश्वेतिष्ट, अश्वितत् / जिमिदाङ् स्नेहने / मेदते / मिमिदे / अमेदिष्ट, अमेदत् / निविदाङ् निष्विदाङ् मोचने च / चिश्विदे / अक्ष्वेदिष्ट, अश्विदत् / सिष्विदे / अस्वेदिष्ट, अस्विदत् / शुभि दीप्तौ / शोभते / शुशुभे / अशोभिष्ट, अशुभत् / क्षुभि सञ्चलने / क्षोभते / चुक्षुभे / अक्षोभिष्ट, अक्स्सुभ्त्। णभि तुभि हिंसायाम् / नभते / नेभे नेभाते नेभिरे। अनभिष्ट, अनभत् / तोभते / तुतुमे / अतोभिष्ट, अतुभत् / संभूङ् vishvaase। स्त्रम्भते / सत्रम्भे / अस्त्रम्भिष्ट, अस्त्रभत् / भ्रंशू ख्रसूङ अवस्रंसने / भ्रंशते / बभ्रंशे / अभ्रंशिष्ट, अनशत् / स्रंसते / सत्रंसे / अनसिष्ट, अलसत् / ध्वंसूङ् गतौ च / ध्वंसते / दध्वंसे / अध्वंसिष्ट , अध्वसत् / अथ द्युतायन्तर्गणो वृतादिः / वृतूङ् वर्तने / वर्तते / वर्तेत / वर्तताम् / अवर्तत / ववृते / Page #390 -------------------------------------------------------------------------- ________________ (79) वृद्भयः sysno:।3।3 / 45 / - वृतादिभ्यः पञ्चभ्यः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा भवति / वर्तिष्यते / न वृद्भयः / 4 / 4 / 55 / वृतादिपञ्चकात् स्ताद्यशित आदिरिड् न भवति, न चेदसौ आत्मनेपदनिमित्तं भवति / वर्त्यति / अवर्तिष्यत / aya't / अवर्तिष्ट / अवृतत् / स्यन्दौङ् स्रवणे / स्यन्दते / स्यन्देत् / स्यन्दताम् / अस्यन्दत / सस्यन्दे / स्यन्दिषीष्ट, स्यन्त्सीष्ट / स्यन्दिता / स्यन्ता / स्यन्दिष्यते, स्यन्त्स्यते / स्यन्त्स्यति / अस्यन्दिष्यत , अस्यन्त्स्यत / अस्यन्त्स्यत् / अस्यन्दिष्ट, अस्यन्त / अस्यदत् / वृधूङ् वृद्धौ / वर्धते / वर्धेत / वर्धताम् / अवर्धत / ववृधे / वर्धिषीष्ट / व्र्धिता। वर्धिष्यते / vaya'ti / अवर्धिष्यत, avaya't / अवर्धिष्ट / अवृधत् / धूङ् शब्दकुत्सायाम् / शर्धते / शर्धेत / शर्धताम् / अशर्धत / शशूध / शर्षिषीष्ट / शर्षिता / शर्षिष्यते / zaya'ti / अशर्धिष्यत / azaya't / 'अशर्धित् / aVdhat / कृपौङ् सामर्थ्य .. ... . ऋर ललं कृपोऽकृपीटादिषु / 2 / 399 / . . .. ..कृपें ऋतो लुत् रस्य च ल भवति, न तु कृपीठादिविषयस्य / कल्पते / कल्पेत / कल्पताम् / अकल्पत / चक्लपे / कल्पिपीष्ट, क्ल्प्सीस्स्त्त्। Page #391 -------------------------------------------------------------------------- ________________ (80). कृपः श्वस्तन्याम् / 3 / 3 / 46 / . ___कृपः श्वस्तनीविषये कर्तर्यात्मनेपदं वा भवति / कल्तासि / कल्पितासे, कल्प्तासे / कल्पिष्यते, कल्प्स्यते / कल्प्स्यति / अकल्पिष्यत, अकल्प्स्यत / अकल्प्स्यत् / अकल्पिष्ट, अक्लप्त / अक्लुपत् / इति वृद्-धुतादिगणः समाप्तः / अथ भाद्यन्तर्गणो ज्व्लादिः। ---- ज्वल दीप्तौ / ज्वलति / ग्लेत् / ज्वलतु / अज्वलत् / जन्वाल / ज्वल्यात् / नलिता / न्वलिष्यति / अज्वलिष्यत् / अन्वालीत् / कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु / कोचति / चुकोच / अकोचीत् / पत्ल पतने / पतति / पपात पेततुः पेतुः / अद्यतन्याम् -' लविद्युतादि-' इत्यादिनाऽङि श्वयत्यसूबचपतः श्वास्थवोचपप्तम् / 4 / 3 / 103 / ' एषामङि यथासङ्ख्यं श्वाट्यो भवन्ति / अपप्तत् / अपप्ताम् अपप्तन् / क्वथे निष्पाके / क्वथते / चक्वाथ / अक्वथीत् / मथे विलोडने / मथति / ममाथ मेथतुः मेथुः / अमथीत् / षद्लं विशरणगत्यवसादनेषु / 'श्रौतिकृवु-'इत्यादिना siidaadeshe। सीदति / सीदेत् / सीदन / असीदत् / ससाद सेदतुः सेदुः / सेदिथ / सत्ता / सत्स्यति / असत्स्यत् / असदत् असदताम् असदन् / 'सदोऽप्रते: परोक्षायां त्वादेः' निषीदति / निषसाद / प्रतिषीदति / शलं शातने / Page #392 -------------------------------------------------------------------------- ________________ (81) शदेः शिति / 3 / 3 / 41 / शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति / श्रौतिकृवु-' शीयते / शीयेत / शीयताम् / अशीयत / शशाद शेदतुः शेदुः शेदिय / शद्यात् / शत्ता / शत्स्यति / अशत्स्यत् / अशदत् / बुध अवगमने / बोधति / बुबोध / अबोधीत् / टुवमू उद्गिरणे / वमति / जभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा. / 4 / 1 / 26 / एषां स्वरस्यावित्परोक्षासेट्यवोरेर्वा भवति, न च द्विः / ववाम ववमतुः, वेमतुः ववमुः, वेमुः / वेमिथ, ववमिथ वेमथुः, ववमथुः वेम, ववम / ववाम, ववम वेमिव, ववमिव वेमिम, ववमिम / अवमीत् / भ्रमू चलने / ' भ्रासम्लासभ्रमक्रम-' इत्यादिना भ्राम्यति, भ्रमति / बभ्राम बभ्रमतुः, भ्रमतुः बभ्रमः, भ्रमुः / बभ्रमिथ, भ्रमिथ / अभ्रमीत् / क्षर सञ्चलने / क्स्स्र्ति। अक्स्सारीत्। चल कम्पने / चचाल चेलतुः / अचालीत् / जल घात्ये / जजाल जेलतुः / अजालीत्, / टल ट्वल वैक्लव्ये / ठल स्थाने / तस्थाल / अस्थालीत् / हल विलेखने / जहाल / अहालीत् / णल गन्धे / ननाल नेलतुः नेलुः / अनालीत् / बल प्राणनधान्यावरोधयोः / अबालीत् / pula mhttvai। pupola / apolIt / kula बन्धुसंस्त्यानयोः कोलति / चुकोल / पल फल शल Page #393 -------------------------------------------------------------------------- ________________ ( 82 ) 1 अहो - तौ / पपाल पेलतुः पेलुः / अपालीत् / शशाल शेलतुः शेलुः / अशालीत् / हुल हिंसासंवरणयोश्च / होलति / जुहोल / लीत् / कुशं आहान रोदनयोः / क्रोशति / चुक्रोश / क्रोक्ष्यति / अक्रोक्ष्यत् / सकि अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् / कस गतौ / कसति / चकास / अकासीत्, अकसीत् / रुहं जन्मनि / रोहति / रुरोह / ror3हा / रोक्ष्यति / अरोक्ष्यत् / सकि अरुक्षत् / रमिं क्रीडायाम् / ramate / reme remAte remire / रंसीष्ट / रन्ता / रंस्यते / अस्थ्त्। पहिं मर्षणे / सहते / सेहे / सहिषीष्ट / 1 1 1 1 सहलुभेच्छरु परिषस्तादेः / 4 / 4 / 46 / एभ्यः परस्य स्त्याद्यशितस्तादेरिड् वा भवति / सहिता, सोढा / सहिष्यते / असहिष्यत / असहिष्ट / इति ज्वलादिगणः समाप्तः / अथ स्वाद्यन्तर्गणो घटादिः / 1 1 घटिषु चेष्टायाम् / घटते / जघटे / अघटिष्ट । क्षजुङ् गतिदानयोः / व्यथिषु भयचलनयोः / व्ययते / विव्यथे विव्यथते विव्यथिरे / व्यथिषीष्ट / व्यथिता / व्यथिष्यते / अव्यथिष्यत / अव्यथिष्ट / प्रथि प्ररव्याने / प्रथते / पप्रथे / अप्रथिष्ट / प्रदिषु मर्दने / दते / मनदे । अम्रदिष्ट / स्खदिषु खदने / स्खदते / चस्खदे / अस्खदिष्ट / टुङ्क्र्दुङ् क्लदुङ् वैक्ये / / क्रपि कृपायाम् / क्रपते / चक्रपे / अक्रपिष्ट / ञित्वरिष् सम्भ्रमे / 1 I 1 1 Page #394 -------------------------------------------------------------------------- ________________ (83) त्वरते / तत्वरे / अत्वरिष्ट / प्रसिष् विस्तारे। प्रसते / पप्रसे / अप्रसिष्ट / दक्षि हिंसागत्योः / दक्षते / द्द्क्स्से। अदक्षिष्ट / 'श्रां पाके' अदादौ द्रष्टव्यः / स्मृ आध्याने / smarati / smaret / smaratu / asmrt| सस्मार सस्मरतुः सस्मरुः / स्मर्यात् / स्मों / स्मरिष्यति / अस्मरिष्यत् / अस्मार्षीत् / दृ भये / न नये / ष्टक स्तक प्रतिघाते / चक तृप्तौ च / अक कुटिलायां गतौ / कखे हसने / अग कुटिलायां गतौ / रगे शङ्कायाम् / रगति / रराग रेगतुः रेगुः / अरागीत् / लगे सङ्गे / लगति / ललाग लेगतुः leguH / legiya / alagIt / hage lage page sage STage sthage संवरणे / वट भट परिभाषणे / वटति / ववाट ववटतुः ववटुः / अवाटीत् , अवटीत् / णट नृत्तौ / नटति / ननाट नेटतुः नेटुः / अनाटीत् , अनटीत् / गड सेचने / गडति / जगाड / अगाडीत् , अगडीत् / हेड वेस्स्त्त्ने। हेडति / जिहेड / अहेडीत् / लड जिह्वोन्मन्थने / लडति / ललाड / अलाडीत् , अलडीत् / फण कण रण गतौ / फणति / पफाण पफणतुः, फेणतुः पफणुः, फेणुः / फेणिथ, पफणिथ / अकाणीत् , अकगीत् / रणति / रराण रेणतुः रेणुः / अराणीत् , अरणीत् / चण हिंसादानयोश्च / चणति / च्चान्न्। अचाणीत् / शण श्रण दाने / स्नथ क्नथ क्रथ क्लथ हिंसायाम् / छद ऊर्जने / मदै हर्षग्लपनयोः / मदति / ममाद / अमादीत् / ष्टन स्तन ध्वन शब्दे / स्वन अवतंसने 1 सस्वान सस्वनतुः, सस्वनुः / अस्वानीत् , अस्वनीत् / चन Page #395 -------------------------------------------------------------------------- ________________ ( 84 ) हिंसायाम् / चचान चेनतुः चेनुः / अचानीत्, अचनीत् / ज्वर रोगे / जज्वार / अज्वारीत्, चल कम्पने / चचाल चेलतुः चेलुः / अचालीत् / ह्वल हमल चलने / ज्वल दीप्तौ च / इति भ्वाद्यन्तर्गणघटादेः समाप्तौ समाप्तो भ्वादिगणः / अथ अदादिगणः / कानुबन्धा अदादयः / अदं प्सां भक्षणे / वर्जनाद् नात्र शव् / अत्ति अत्तः अदन्ति / असि अत्थः अत्थ / अद्मि अवः अद्मः / अद्यात् अद्याताम् अद्युः / अद्याः अद्यातम् अद्यात / अद्याम् अद्याव अद्याम / अतु, अत्तात् अत्ताम् अदन्तु / हुधुटो हेर्धिः / 4 / 2 / 83 / होडन्ताच्च परस्य हेर्भिर्भवति / अद्धि, अत्तात् अत्तम् अत्त / अदानि अदाव अदाम । अदश्वाद् / 4 / 4 / 91 / अत्ते रुदादिपञ्चकाच्च दिस्योः शितोरादिरड् भवति / आदत् आत्ताम् आदन् / आदः आत्तम् आत्त / आदम् आद्व आद्म / परोक्षायां नवा / 4 / 4 / 18 / Page #396 -------------------------------------------------------------------------- ________________ (85) : अदेः परोक्षायां घस्ल आदेशो वा भवति / आद आदतुः आदुः / 'ऋवृव्येऽद इट् ' आदिथ आदथुः आद / आद आदिव आदिम / पक्षे जघास 'गमहन-' इत्यादिनोपान्त्यलोपे जक्षतुः जक्षुः / जघसिथ जक्षथुः जक्ष / जघास, जघस जक्षिव जक्षिम / अद्यात् / अत्ता / अत्स्यति / आत्स्यत् / अद्यतन्याम् घस्ट सनद्यतनीघबचलि / 4 / 4 / 17 / . एष्वदेर्घस्ल भवति / अघसत् अघसताम् अघसन् / अपस: अघप्ततम् अघसत / अघसम् अघसाव अघसाम / प्सातिः / प्सा यात् / प्सातु / अप्सात् अप्साताम् / वा द्विषातोऽनः पुस् / 4 / 2 / 91 / द्विष आदन्ताच परस्य शितोऽवितोऽनः स्थाने पुस् वा भवति / ' ir3एत्पुसि-' इति आलुकि अप्सुः, अप्सान् / अप्साः अप्सातम् अप्सात / अप्साम् अप्साव अप्साम / पप्सौ पप्सतुः पप्सुः / पप्सिथ, पप्साथ / प्सायात, प्सेयात् / प्साता। प्सास्यति / अप्सास्यत् / अप्सासीत् अप्सासिष्टाम् अप्सासिछुः / भांक् दीप्तौ / भाति भातः भान्ति / भायात् / भातु / अमात् अभाताम् अभुः, अभान् / बभौ / भायात् / भाता / भारवति / अभास्यत् / अभासीत् / यांक प्रापणे / वाक् गतिगन्धयोः / ष्णांक शौचे / स्नाति / सस्नौ / स्नायात, स्नेयात् / अस्ना Page #397 -------------------------------------------------------------------------- ________________ (86) सीत् / श्रांक पाके / द्रांक कुत्सितगतौ / पांक रक्षणे पाति / पायात् / पातु / अपात् / पपौ पपिथ, पपाथ / पेयात् / पाता / पास्यति / अपास्यत् / अपासीत् / लांक् आदाने / दाबक् लवने दासज्ञाऽभावात् प्रनिदाति / ख्यांक प्रकथने / ख्याति / ख्यायात् / ख्यातु / अख्यात् / चख्यौ / ख्यायात् , ख्येयात् / ख्याता / ख्यास्यति / अख्यास्यत् / शास्त्यमूवक्तिख्यातेरङ् / 3 / 4 / 60 / एभ्यो धातुभ्यः कर्तर्यद्यतन्यामङ् भवति / आख्यत् आख्यताम् आख्यन् / प्रांक पूरणे / मांक माने। माति / म्मौ। मेयात् / माता / नास्यति / अमास्यत् / अमासीत् / इंक् स्मरणे अयं प्रायेणाधिपूर्वकः / अध्येति / एति / इत्ः॥ ..इको वा / 4 / 3 / 16 / . इंधातोर्विद्भिन्नस्वरादौ शिति परे य वा भवति / यन्ति, इयन्ति / अधियन्ति, अधीयन्ति / अध्येषि अधीथः अधीय / अध्येमि अधीवः अधीमः / अधीयात् / अध्येतु, अधीतात् अधीताम् अधीयन्तु, अधियन्तु / अधीहि, अधीतात् अधीतम् अधीत / अध्ययानि अध्ययाव अध्ययाम / - एत्य्स्तेर्व्द्धिः। 4 / 4 / 30 / इणिकोः अस्तेश्चादेद्यस्तन्यां विषये वृद्धिर्भवति, न तु मान्गा। अध्येत् अध्येताम् अध्यायन् / अध्यैः अध्यैतम् अध्यैत / Page #398 -------------------------------------------------------------------------- ________________ अध्यायम् अध्यैव अध्यैम / अधीयाय अधीयतुः इयतुः 'योऽनेकस्वरस्य' इति यत्वम् अधीयुः / अधीयात् / अध्येता / अध्येष्यति / अध्यैष्यत् / इणिकोई / 4 / 4 / 23 / इणिकोरद्यतन्यां गा भवति / अध्यगात् अध्यगाताम् अध्य्गुः। इंण्क् गतौ / एति इतः / ह्विणोरप्विति व्यौ / 4 / 3 / 15 / - होरिणश्च नामिनः स्वरादावपित्यविति शिति यथासङ्ख्यं व्यौ भवतः / यन्ति / एषि इथः इथ / एमि इवः इमः / इयात् / एतु, इतात् इताम् यन्तु / इहि, इतात् इतम् इत्। अयानि अयाव अयाम / ऐत् ऐताम् आयन् / ऐः ऐतम् ऐत / आयम् ऐव ऐम / इयाय / इणः / 2 / 1 / 51 / .. इणधातोः स्वरादौ प्रत्यये परे इयादेशो भ्व्ति। ईयतुः ईयुः। इययिथ, इयेथ ईयथुः ईय / इयाय, इयय ईयिव ईयिम / ईयात् 'दीर्घनिच्वयङ्यक्येषु च' इति दीर्घः / उपसर्गात् तु. . aashissiinnH| 4 / 3 / 107 / .. उपसर्गात् परस्येण ईतः विडति यादावाशिषि इस्वो भवति / उदियात् / एता / एष्यति / ऐष्यत् / अगात् अगाताम् अगुः / Page #399 -------------------------------------------------------------------------- ________________ (68) वींक प्रजनकान्त्यसनखादने च / वेति वीतः वीयन्ति / वीयात् / वेतु / अवेत् / विवाय विव्यतुः विव्युः / विवयिथ, विवेथ विव्यथुः विन्य / विवाय, विवय विव्यिव विव्यिम / वीयात् / वेता / वेष्यति / अवेष्यत् / अवैषीत् अवैष्टाम् अवैषुः / छुक् अभिगमने / उत और्विति व्यानेऽद्वेः / 4 / 3 / 59 / अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति परे और्भवति / यौति द्युतः युवन्ति / द्यौषि द्युथः युथ / द्यौमि युवः द्युमः / घुयात् / द्यौतु / छुहि / द्यवानि / अद्यौत् अद्युताम् अधुवन् / अद्यौः अद्युतम् अद्युत / अद्यावम् अद्युव अद्युम / दुद्याव / धूयात् / द्योता। चोष्यति / अद्योष्यत् / अघोषीत् / षुक् प्रसवैश्वर्ययोः / सौति / सुयात् / सौतु। असौत् / सुषाव / सूयात् / सोता / सोष्यति / असोष्यत् / धूपसुस्तोः परस्मै / 4 / 4 / 85 / एभ्यः सिच आदिः परस्मैपदे इड् भवति / असावीत् असाविष्टाम् असाविषुः / तुंक् वृत्तिहिंसापूरणेषु / तौति / 'यतुरु- ' इति तवीति / तुयात् / तवीतु, तौतु / अतौत् , अतावीत् / तुताव तुतविथ, तुतोथ / तूयात् / तोता / तोष्यति / अतोष्यत् / अतौषीत् / युक् मिश्रणे / यौति युतः / युयात् / यौतु / अयौत् / युयाव / यूयात् / यविता / यविष्यति / अयविष्यत् / अयावीत् / णुक् स्तुतौ / नौति नुतः नुवन्ति / नुयात् / नौतु / अनौत् / नुनाव / नूयात् / नविता / नविष्यति / Page #400 -------------------------------------------------------------------------- ________________ (89) अनविष्यत् / अनावीत् / क्ष्णुक tejane / kssnnautikssnnutHkssnnuvnti| क्ष्णुयात् / क्ष्णौतु / अक्ष्णौत् / चुक्ष्णाव / क्ष्णूयात् / क्ष्णविता / क्ष्णविष्यति / अक्ष्णविष्यत् / अक्ष्णावीत् / स्नुक् प्रस्नवने / स्नौति / स्नुयात् / स्नौतु / अस्नौत् / स्स्नौ। अस्नोत् / सुस्नाव / स्नूयात् / स्नविता / स्न्विस्स्य्ति। अस्नविष्यत / अस्नावीत् / टुक्षु रु कुंक् शब्दे / क्षौति / क्षुयात् / क्षौतु / अक्षौत् / चुक्षाव / झूयात् / क्षविता / क्षविष्यति / अक्षविष्यत् / अक्षावीत् / रौति 'यङ्तु-' इति रवीति रुतः रुवन्ति / स्यात् / रौतु अरौत् / रुराव / रूयात् / रविता / रविष्यति / अरविष्यत् / अरावीत / कौति / कुयात् / कौतु / अकौत् / चुकाव / कूयात् / कोता। कोष्यति / अकोष्यत् / अकौषीत् / रुदृक् अश्रुविमोचने / रुत्पश्चकाच्छिदयः / 4 / 4 / 88 / रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽयादेरादिरिड् भवति / रोदिति रुदितः रुदन्ति / रोदिषि रुदिथः रुदिथ / रोदिमि रुदिवः रुदिमः / रुद्यात् / रोदितु, रुदितात् रुदिताम् रुद्न्तु। रुदिहि, रुदितात् रुदितम् रुदित / रोदानि रोदाव रोदाम / 'दिस्योरीट्' ' अदश्चाट्' अरोदीत् , अरोदत् अरुदिताम् अरुदन् / अरोदीः, अरोदः अरुदितम् अरुदित / अरोदम् अरुदिव अरुदिम्। रुरोद / रुद्यात् / रोदिता / रोदिष्यति / अरोदिष्यत् / अरुदत अरुदताम् अरुदन् / अरुदः अरुदतम् अरुदत / पक्षे अरोदीत् अरोदिष्टाम् अरोदिषुः / भिष्वपंक् शये / स्वपिति स्वपितः स्व Page #401 -------------------------------------------------------------------------- ________________ (90) पन्ति / स्वपिषि स्वपिथः स्वपिथ / स्वपिमि स्वपिवः स्वपिमः / स्वप्यात् / स्वपितु, स्वपितात् स्वपिताम् स्व्प्न्तु। स्वपिहि स्वपितम् स्वपित / स्वपानि स्वपाव स्वपाम / अस्वपीत् , अस्वपत् अस्वपिताम् अस्वपन् / अस्वपः, अस्वपीः अस्वपितम् अस्वपित / अस्वपम् अस्वपिव अस्वपिम / परोक्षायां तु ' भूस्वपोरदुतौ ' सुष्वाप स्वपेर्यङ्डे च / 4 / 1 / 80 / स्वपेर्यङि डे किति च परे सस्वरांन्तस्था य्वृद् भवति / सुषुपतुः सुषुपुः / सुष्वपिथ, सुष्वप्य सुषुपथुः सुषुप / सुष्वाप, सुष्वप सुषुपिव सुषुपिम / निर्दुःसुविपूर्वस्य -- अवः स्वपः' इति निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः / सुप्यात् / स्वप्ता / स्वप्स्यति / अस्वप्स्यत् / अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः / अन श्वसक् प्राणने / अनिति अनितः अनन्ति / अन्यात् / अनितु अनिताम् अनन्तु / आनीत, आनत् आनिताम् आनन् / आनीः, आनः आनितम् आनित्। आनम् आनिव आनिम / आन आनतुः आनुः / आनिथ आनथुः आन / अन्यात् / अनिता / अनिष्यति / आनिष्यत् / आनीत्। 'द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा' प्राणिति / पर्यणिति, पर्यनिति / श्वसिति श्वसितः श्वसन्ति / श्वसिषि श्वसिथः श्वसिथ / श्वसिमि श्वसिवः श्वसिमः / श्वस्यात् / श्वसितु, श्वसितात् स्वसिवाम् श्वसन्तु / श्वसिहि / अश्वसत् , अश्वसीत् अश्वसिताम् azva Page #402 -------------------------------------------------------------------------- ________________ . (91) san / श्वस्यात् / श्वसिता / श्वसिष्यति / अश्वसिष्यत् / ashvsiit। जक्षक भक्षहसनयोः / जक्षिति जक्षितः जक्षति / जक्षिषि जक्षिथः जक्षिथ / जक्षिमि जक्षिवः ज्क्स्सिम्ः। जक्ष्यात् / जक्षितु / अनक्षत् , अजक्षीत् अजक्षिताम् / द्वयुक्तजक्षपञ्चतः / 4 / 2 / 93 / द्वयुक्तात् जक्षादिपञ्चकाच्च धातोः परस्य शितोऽवितोऽनः पुस भवति / अजक्षुः / अजक्षः, अनक्षीः अनक्षितम् अजक्षित / अनक्षम् अजक्षिव अमक्षिम / जजक्ष / जक्ष्यात् / ज्क्स्सिता। जक्षिष्यति / अजक्षिष्यत् / अजक्षीत् / दरिद्राक् दुर्गतो. दरिद्राति / इर्दरिद्रः / 4 / 2 / 98 // .. दरिद्रो व्यञ्जनादौ शित्यवित्यात इर्भवति / दरिद्रितः / . .. नश्चातः / 4 / 2 / 96 / द्वयुक्तनक्षपञ्चतः भाप्रत्ययस्य चातः शित्यविति परे लुग् भवति / अन्तो नो लुक् / 4 / 2 / 94 / द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुगू भ्व्ति। दरिद्रति / दरिद्रासि दरिद्रिथः दरिद्रिथ / दरिद्रामि दरिद्रिवः रिद्रिमः / दरिद्रियात् / दरिद्रातु / अदरिद्रात् अदरिद्रि Page #403 -------------------------------------------------------------------------- ________________ (92) ताम् अदरिद्रुः / अदरिद्राः अदरिद्रितम् अदरिद्रित / अदरिद्राम् अदरिद्रिव अदरिद्रिम / परोक्षायाम्' धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् / 3 / 4 / 46 / अनेकस्वराद् धातोः परस्याः परोक्षायाः स्थाने आम् भवति / आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते / दरिद्राचकार / दरिद्राम्बभूव / दरिद्रामास / ' आतो णव औः' इत्यत्र ओकारेणैव सिद्धे औकारविधानात् दरिद्रातेरामादेशस्यानित्यत्वाद् ददरिद्रौ ददरिद्रतुः ददरिद्रुः / ददरिद्रिय ददरिद्रथुः ददरिद्र / ददरिद्रौ ददरिद्रिव ददरिद्रिम इत्यपि सिद्धम् / अशित्यस्सन्णकच्णकानटि / 4 / 3 / 77 / सादिसन्नादिवनितेऽशिति प्रत्यये विषये दरिद्रातेरन्तस्य लुग भवति / दरिद्यात् / दरिद्रिता / दरिद्रिष्यति / अदरिद्रिष्यत् / दरिद्रोऽद्यतन्यां वा / 4 / 3 / 76 / दरिद्रातेरद्यतन्यां विषये लुग् वा भवति / अदरिद्रीत्, पक्षे "यमिरमिनम्यातः ' इति सोऽन्तः अदरिद्रासीत् / जागृक् निद्राक्षये / जागति जागृतः जाग्रति / जागर्षि जागृथः जागृथ / जागर्मि जागृवः जागृमः / जागृयात् / जागर्तु / जागृहि / मागराणि जागराव जागराम / हस्तन्यां गुणे सति व्यानाद् दे सश्च दः / 4 / 3 / 78 / " Page #404 -------------------------------------------------------------------------- ________________ ( 93 ) व्यञ्जनान्ताद् धातोः परस्य देर्लुग् भवति, यथासम्भवं धातो: अजागृताम् अजागरुः अत्र सो दुश्च भवति / अजागः पुसि ' पुस्पउ ' इति गुणः / जाग्रुषसमिन्धेर्नवा / 3 / 4 / 49 / एभ्यः परस्याः परोक्षाया आम् वा भवति / आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / जागराञ्चकार जागराम्बभूव जागरामास / पक्षे जजागार / जागुः किति / 4 / 3 / 6 / जागृधातोः किति प्रत्यये परे गुणो भवति / जजागरतुः जजागरुः / जजागरिथ जजागरथुः जजागर / जजागार, जजागर जागरिव जजागरिम / जागर्यात् / जागरिता / जागरिष्यति / अजागरिष्यत् / अजागरीत् / चकासृक् दीप्तौ / चकास्ति चकास्तः चकासति / चकास्ति चकास्थः चकास्य / चकास्मि चकास्वः चकास्मः / चकास्यात् / चकास्तु चकास्ताम् चकासतु / हेविवे काधि पक्षे सोधि वा / 4 / 3 / 72 / धातोर्भादौ प्रत्यये सो लुग् वा भवति / चकाधि / चकास्तम् वास्त / चकासानि चकासाव चकासाम / अचकात् अचकास्ताम् अचकासुः / सेः सद्धां च रुर्वा / 4 / 3 / 79 / Page #405 -------------------------------------------------------------------------- ________________ (94) ...... व्यञ्जनान्ताद् धातोः परस्य सेढुंग भवति, यथासम्भवं सदधां वा रुश्च / अचकाः, अचकात् अचकास्तम् अचकास्त / अचकासम् अचकास्व अचकास्म / चकासाञ्चकार, चकासाम्बभूव, चकासामास / चकास्यात् / चकासिता / चकासिष्यति / अचकासिष्यत् / अचकासीत् / शासूक् अनुशिष्टौ / शास्ति इसास: शासोऽव्याने / 4 / 4 / 118 / शास्तेः आसः अङि क्ङिति व्यञ्जनादौ ca pare is bhavati / शिष्टः शासति / शास्सि शिष्ठः शिष्ठ / शास्मि शिष्वः शिष्मः / शिष्यात् / शास्तु, शिष्टात् शिष्टाम् शासतु / zAsashanaH शाध्येधिजहि / 4 / 2 / 84 / शास्-अस्-हनांह्यन्तानां यथासङ्ख्यं शाधि एधि जहि इत्येते भवन्ति / शाधि शिष्टम् शिष्ट / शासानि शासाव शासाम / दे कि सो दत्त्वे अशात् अशिष्टाम् अशासुः / अशात् , अशाः अशिष्टम् अशिष्ट / अशांसम् अशिष्व ashissm। शशास शशासतुः shshaasuH। शशासिथ शशासथुः शशास / शशास शशासिव शशासिम / शिष्यात् / शासिता / शासिष्यति / अशासिष्यत् / ' शास्त्यसूवक्तिख्यातेरङ्' इति अशिषत् अशिषताम् अशिषन् / वचंक् परिभाषणे / वक्ति वक्तः वचन्ति / वक्षि वक्थः वक्थ / वच्मि वच्चः वच्मः / वच्यात् / वक्तु, वक्तात् वक्ताम् वचन्तु / वग्धि, वक्तात् वक्तम् वक्त / वचानि वचाव वचाम / अवक् अवक्ताम् Page #406 -------------------------------------------------------------------------- ________________ ( 95 ) अवचन् / अवग् अवक्तम् अवक्त / अवचम् अवच्व अवध्मे / परोक्षायां तु उवाच ऊचतुः ऊचुः / उवचिथ, उवक्थ ऊचथुः ऊच / उवाच, उवच ऊचिव ऊचिम / उच्यात् / वक्ता / वक्ष्यति / अवक्ष्यत् / अवोचत् अवोचताम् अवोचन् / अवोचः अवोचतम् अवोचत / अवोचम् अवोचाव अवोचाम / मृजौक् शुद्धौ / मृजोऽस्य वृद्धिः / 4 / 3 / 42 / मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति / मार्ष्टि मृष्टः / ऋतः स्वरे वा / 4 / 3 / 43 / मृजेः ऋकारस्य स्वरादौ प्रत्यये परे वृद्धिर्वा भवति / मार्जन्ति, मृजन्ति / माक्षि मृष्ठः मृष्ठ / माज्मि मृज्वः मृज्मः / मृज्यात् / मार्छु, मृष्टात् मृष्टाम् मार्जन्तु, मृजन्तु / मृड्ढि मृष्टम् मृष्ट / मार्जानि मार्जाव मार्जाम / अमार्ट अमृष्टाम् अमार्जन्, अमृजन् / अमार्ट् अमृष्टम् अमृष्ट / अमार्जम् अमृज्व अमृज्म / ममा ममृजतुः, ममार्जतुः ममृजुः, ममार्जुः / ममार्जिथ ममृजथः, ममार्जथुः ममृज / ममार्ज, ममर्ज ममृजिव, ममार्जिव ममृजिम, ममार्जिम / मृज्यात् / मार्जिता, माष्टर्श / मार्जिष्यति, मार्क्ष्यति / अमार्जिष्यत् / अमार्क्ष्यत् / अमार्जीत् अमार्जिष्टाम् अमार्जिषुः / अमार्क्षीत् अमाष्टम् अमाक्षुः / विदक् ज्ञाने / वेत्ति वित्तः विदन्ति / वेत्सि वित्थः वित्थ / वेद्मि विद्वः विद्मः / / तिवां णवः परस्मै / 4 / 2 / 117 / Page #407 -------------------------------------------------------------------------- ________________ (96) वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा भवन्ति / वेद विदतुः विदुः / वेत्थ विदथुः विद / वेद विद्व विद्म / पक्षे पूर्ववत् / विद्यात् विद्याताम् विद्युः / पञ्चम्याः कम् / 3 / 4 / 12 / वेत्तेः परस्याः पञ्चम्याः किदाम् वा भवति, आमन्ताच्च परः पञ्चम्यन्तः कृगनुप्रयुज्यते / विदाकरोतु, विदाङ्कुरुतात् विदाङ्कुरुताम् विदाकुर्वन्तु / विदाङ्कुरु, विदाकुरुतात् विदाङ्कुरुतम् , विदाकुरुत / विदाङ्करवाणि विदाकरवाव विदाङ्करवाम / वेत्तु, वित्तात् वित्ताम् विदन्तु / विद्धि, वित्तात् वित्तम् वित्त / वेदानि वेदाव वेदाम / अवेत् अवित्ताम् अविदुः / अवेः, अवेत् अवित्तम् अवित्त / अवेदम् अविद्व अविद्म / वेत्तेः कित् / 3 / 4 / 51 / वेत्तेः परस्याः परोक्षाया आम् किद् वा भवति / आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / विदाञ्चकार, विद्वाम्बभूव, विदामास / विवेद विविदतुः विविदुः / विद्यात् / वेदिता / वेदिप्यति / अवेदिष्यत् / अवेदीत् / हनंक हिंसागत्योः / हन्ति यमिरमिनमिगमिहनिमनिवनतितनादेधुटि डिति / 4 / 2 / 55 / एषां तनादीनां च धुडादौ क्ङिति लुग् भवति / हतः / 'गमहन'-इत्यादिना अकारलोपे ' हनो नो नः' इति नन्ति / Page #408 -------------------------------------------------------------------------- ________________ (97) . हथः हथ / हन्मि हन्वः हन्मः / हन्यात् / हन्तु, हता हताम् घन्तु / जहि, हतात् हतम् हत / हनानि हनाव हनाम / अहन् अहताम् अघ्नन् / अहन अहतम् अहत / अहनम् अहन्व अहन्म / परोक्षायाम् बिगवि घन् / 4 / 3 / 101 / औ णवि च परे हन्तेछन् भवति / जघान जन्नतुः जघ्नुः / जघनिथ, जघन्थ जघ्नथुः जन्न / जघान, जघन जघ्निव जघ्निम / हनो वध आशिष्यो / 4 / 4 / 21 / आशीविषये हन्तेर्वधादेशो भवति, न तु जिटि / वध्यात् / हन्ता / --हनृतः स्यस्य ' इति हनिष्यति / अहनिष्यत् / अद्यतन्यां वा त्वात्मने / 4 / 4 / 22 / अद्यतन्यां विषये हनो वधादेशो भवति, आत्मनेपदे तु वा। अवधीत् अवधिष्टाम् अवधिषुः / वशक् कान्तौ / वष्टि वशेरयङि / 4 / 1 / 83 / वशेः सस्वरान्तस्था अयङि क्डिति य्वृद् भवति / उष्टः उशन्ति / वक्षि उष्ठः उष्ठ / वश्मि उश्वः उश्मः / उश्यात् / वष्टु, उष्टात् उष्टाम् उशन्तु / उड्ढि, उष्टात् उष्टम् उष्ट / वशानि वशाव वशाम / अवट , अवड् औष्टाम् औशन् / अवट , अवडू औष्टम् औष्ट / अवशम् औश्व औश्म / उवाश ऊशतुः Page #409 -------------------------------------------------------------------------- ________________ (98) ऊशुः / उश्यात् / vshitaaH। वशिष्यति / अवशिष्यत् / अवाशीत् , अवशीत् / असक् मुवि / अस्ति :. नास्त्योर्लक् / 4 / 2 / 90 / . भप्रत्ययस्यास्तेश्चाकारस्य शित्यविति लुम् भवति / स्तः सन्ति / अस्तेः सि हस्त्वेति / 4 / 3 / 73 / __अस्तेः सकारस्य सादौ प्रत्यये परे लुग्, एति परे तु हो भवति / असि स्थः स्थ / अस्मि स्वः स्मः / स्यात् स्याताम् स्युः / स्याः स्यातम् स्यात / स्याम् स्याव स्याम / अस्तु, स्तात् स्ताम् सन्तु / एधि, स्तात् स्तम् स्त / असानि असाव असाम / ' एत्यस्तेर्वृद्धिः ' इति वृद्धौ 'सः सिजस्तेर्दिस्योः' इति ईति आसीत् आस्ताम् आसन् / आसीः आस्तम् आस्त / आसम् आस्व आस्म / अस्तिब्रुवोर्भूवचावशिति / 4 / 4 / 1 / अस्तिब्रुवोर्यथासङ्ख्यं भूवचावादेशौ भवतः, अशिति विषये / बभूव / भूयात् / भविता / भविष्यति / अभविष्यत् / अभूत् / इत्यदादिपरस्मैपदं समाप्तम् / Page #410 -------------------------------------------------------------------------- ________________ ( 99.) अथात्मनेपदम् / इंङ्क् अध्ययने / अधीते अधीयाते ऽअनतोऽन्तोऽदात्मने' I अधीयते / अधीषे अधीयाथे अधीध्वे / अधीये अधीखे अधीमहे / अधीयीत अधीयीयाताम् अधीयीरन् / अधीताम् अधी-याताम् अधीयताम् / अधीष्व अधीयाथाम् अधीध्वम् / अध्ययै अध्ययावहै अध्ययामहै / अध्यैत अध्येयाताम् अध्यैयत अध्यैथाः अध्येयाथाम् अध्यध्वम् / अध्यैयि अध्यैवहि अभ्येमहि / गाः परोक्षायाम् / 4 / 4 / 26 / इङ्घातोः परोक्षाविषये गा भवति / अधिजगे अधिजगाते अधिजगिरे / अध्येषीष्ट / अध्येता / अध्येष्यते / वाऽद्यतनी क्रियातिपत्योर्गीङ्ग / 4 / 4 / 28 / अद्यतनीक्रियातिपत्त्योरिङो गीङ् वा भवति / अध्यैष्यत, अध्यगीष्यत / अध्यैष्ट अध्येषाताम् अध्यैषत / अध्यगीष्ट अध्यगीषाताम् अध्यगीषत / शीङ्क स्वप्ने शीङ एः शिति / 4 / 3 / 104 / शिति परे शीङ एर्भवति / शेते शयाते / शीङो रत् / 4 / 2 / 115 / Page #411 -------------------------------------------------------------------------- ________________ (100) शीङ: परस्यात्मनेपदस्थस्यान्तो रत् भवति / शेरते / शेषे शयाथे शेध्वे / शये शेवहे shemhe। शयीत शयीयाताम् शयीरन् / शेताम् शयाताम् शेरताम् / अशेत अशयाताम् अशेरत / शिश्ये शिश्याते shishyire। शयिषीष्ट / shyitaa। शयिष्यते / ashyissyt। ashyisstt| हजुंङ्क अपनयने नुते / पूडौक् प्राणिगर्भविमोचने / सूते सुवाते सुवते / सुषे सुवाथे सूखे / सुवे सूबहे सूमहे / सुवीत सुवीयाताम् सुवीरन् / सूताम् सुवाताम् सुवताम् / सूष्व सुवाथाम् सूवम् / सूतेः पञ्चम्याम् / 4 / 3 / 13 / सूतेः पञ्चम्यां गुणो न भवति / सुवै सुदावहै मुवामहै / असूत असुवाताम् असुवत ! सुषुवे / सोपीष्ट, सविपीष्ट / सोता, सविता / सोष्यते, सविष्यते असविष्यत, असोष्यत / असविष्ट,, असोष्ट / पृथै पृजुङ् पिजुकि सम्पर्चने / पृक्ते पृचाते पृचते / पृचीत / पृक्ताम् / अपृक्त / पचे / पृचिषीष्ट / पर्चिता / पर्चिष्यते / अपर्चिष्यत / अपर्चिष्ट / पृङ्क्ते पृञ्जाते पृञ्जते / पृक्षे पृञ्जाथे गृग्ध्वे / पृळे पृज्वहे पृमहे / रञ्जीत / पृङ्क्ताम् / अपृ क्त / पपृङ्गे / पृञ्जिषीष्ट / पृञ्जिता / पृञ्जिष्यते / अञ्जिष्यत / अपृञ्जिष्ट / पिञ्जते / पिपिर्छ / अपिञ्जिष्ट / वृजइकि वर्जने / णिजुकिं विशुद्धौ / निङ्क्ते / निञ्जीत / निक्ताम् / अनिङ्क्त / निनिर्छ / निक्षीष्ट / निन्ग्क्ता। निक्ष्यते / अनिझ्यत / Page #412 -------------------------------------------------------------------------- ________________ (101) अनिङ्क्त / शिजुकि अव्यक्ते शब्दे / शिङ्क्ते शिञ्जाते शिञ्जते / शिञ्जीत / शिङ्क्ताम् / अशिङ्क्त / शिशिळे / शिञ्जिषीष्ट / शिञ्जिता / शिञ्जिष्यते / अशिञ्जिष्यत / अशिञ्जिष्ट अशिञ्जिषाताम् अशिञ्जिषत / ईडिक्स्तु तौ / ईट्टे ईडाते ईडते / ईशीड सेध्वेस्व्ध्व्मोः। 4 / 4 / 87 / आभ्यां वर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चादिरिड् भवति / ईडिषे ईडाथे ईडिध्वे / ईडे ईडिवहे ईडिमहे / ईडीत ईडीयाताम् ईडीरन् / ईट्टाम् ईडाताम् ईडताम् / ईडिष्क ईडाथाम् ईडिध्वम् / ईडे ईडावहै ईडामहै / ऐट्ट ऐडाताम् ऐडत / ऐट्ठाः ऐडाथाम् ऐड्ढ्वम् / ऐडि ऐड्वहि ऐड्महि / ईडाञ्चक्रे, ईडाम्बभूव, ईडामास / ईडिषीष्ट / ईडिता / ईडिष्यते / ऐडिष्यत / ऐडिष्ट ऐडिषाताम् ऐद्दिस्स्त्। ईरिक् ग्तिक्म्प्न्योः। ईर्ते ईराते ईरते / ईराञ्चक्रे,ईराम्बभूव, ईरामास / ऐरिष्ट / ईशिक् ऐश्वर्ये / ईष्टे ईशाते iishte|iishisse ईशाथे ईशिध्वे / ईशीत / ईष्टाम् ईशाताम् ईशताम् / ईशिष्व ईशाथाम् ईशिध्वम् / ऐष्ट ऐशाताम् ऐशत / ईशाञ्चक्रे / ईशाम्बभूव / ईशामास / ऐशिष्ट / वसिक् आच्छादने / वस्ते / वसीत / वस्ताम् / अवस्त / ववसे / वसिषीष्ट / व्सिता। वसिष्यते / अवसिष्यत / अवसिष्ट / आङः शासूकि इच्छायाम् / प्रायेणायमापूर्वः / आशास्ते आशासीत / आशास्ताम् / आशास्त / आशशासे / आशासिषीष्ट / आशासिता / आशासिष्यते / Page #413 -------------------------------------------------------------------------- ________________ (102) आशासिष्यत / आशासिष्ट / आसिक् उपवेशने / आस्ते / आसीत्। आस्ताम् / आस्त / आसाञ्चक्रे / आसाम्बभूव / आसामास / आसिषीष्ट / आसिता / आसिष्यते / आसिष्यत / आसिष्ट / कसुकि गतिसातनयोः / कंस्ते / कसीत / कंस्ताम् / अकंस्त / चकंसे / क्ण्सिता। कंसिषीष्ट / कंसिष्यते / अकंसिष्यत / अकंसिष्ट / णिसुकि चुम्बने / निस्ते / अनिस्त / निनिसे। निसिता / अनिमिष्ट / चक्षिक व्यक्तायां वाचि / 'संयोगस्यादौ स्कोर्ट्क् ' इति चष्ट चक्षाते चक्षते / चक्षे चक्षार्थ चडढ्वे / चक्षे चक्ष्वहे चक्ष्महे / चक्षीत / चष्टाम् चक्षाताम् चक्षताम् / चक्ष्व चक्षाथाम् चड्ड्वम् / चौ चक्षावहै च्क्स्साम्है। अचष्ट अचक्षाताम् अचक्षत / अचष्ठाः अचक्षाथाम् अचड्ढ्वम् / अचक्षि अचश्वहि अचक्ष्महि / परोक्षायां तु नवा परोक्षायाम् / 4 / 4 / 5 / .. चक्षो वाच्यर्थे क्शांग्ख्यांगौ परोक्षायां वा भवतः / गित्त्वादुभयपदी चक्शौ चक्शतुः चक्शुः / चक्शे चक्शाते चक्शिरे / चल्यौ चख्यतुः चव्युः / चख्ये चख्याते च्ख्यिरे। पक्षे चचक्षे चलाते चचक्षिरे / चक्षो वाचि क्शांग ख्यांग् / 4 / 4 / 4 / वागर्थस्य चक्षोऽशिति विषये कशग्व्यांगौ भवतः |kshaayaat , शेयात् |ख्यायात् , ख्येयात् / क्शासीष्ट, ख्यासीष्ट / क्शातासि, क्शातासे / ख्यातासि, ख्यातासे / क्शास्यति, क्शास्यते / ख्या Page #414 -------------------------------------------------------------------------- ________________ (10) स्यति, ख्यास्यते / अक्शास्यत्, अक्शास्यत / अख्यास्यत्, अख्यास्यत / अक्शासीत् , अक्शास्त / अङि अख्यत्, अख्यत / इत्यात्मनेपदं समाप्तम् / अयोभ्य्प्दिन्ः। ऊर्जुग्क् आ वोर्न्नोः। 4 / 3 / 60 / अद्वयुक्तस्योओर्व्यञ्जनादौ विति और्वा भवति / उअउति, ऊर्णोति अर्णतः अणुवन्ति / ऊर्गौषि, उर्णोषि उर्गुथः argutha / Uaumi, ऊर्णोमि अर्णवः ऊणुमः / उर्णते अर्णवाते अर्णवते / उर्णषे उर्णवाथे ऊर्णध्वे / अर्णवे उंवहे उर्णमहे / ऊर्णयात्, ऊर्णवीत / ऊर्णोतु, ऊर्गौतु, उणुतात् ऊर्णताम् उर्णवन्तु / ऊर्णताम् ऊर्जुवाताम् उर्णवताम् / / . न दिस्योः / 4 / 3 / 61 / . उर्णोदिस्योः परयोरौन भवति / और्णोत् औणुताम् औणुवन् / और्णोः औगुंतम् औंत्। औणुत औणुवाताम् औन्नुव्त्। परोक्षायाम् , स्वरादेर्द्वितीयः / 4 / 1 / 4 / स्वरादेवयुक्तिभाजो धातोद्वितीयोऽश एकस्रो द्विभाति / अनेन 'णु इत्यस्य द्वित्वे प्राप्ते .......... अयि र / 4 / 1 / 6 / Page #415 -------------------------------------------------------------------------- ________________ ( 104 ) स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य सयोगादी रो द्विर्न भ वति / इति रकारस्य निषेधे ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुवुः / वोर्णोः / 4 / 3 / 19 / I ऊर्णोरिड् वा ङिद्वद् भवति / ऊर्णुनुविथ, ऊर्णुनविथ / ऊर्णुनुवे ऊर्णुनुवाते ऊर्णुनुविरे / ऊर्णुयात् / ऊर्णविष्ट, ऊर्णुनुविष्ट / ऊर्णवितासि, ऊर्णुनुवितासि / ऊर्णनवितासे, ऊर्णुनुवितासे / ऊर्णविष्यति, ऊणुनुविष्यति / ऊर्णनविष्यते, ऊर्णुनुविष्यते / और्णविष्यत्, और्णुनुविष्यत् / और्णनविष्यत, और्णुनुविष्यत / 1 | वोणुगः सेटि / 4 / 3 / 46 / ऊर्णोः सेटि सिचि परस्मैपदे वृद्धिर्वा भवति / और्णावीत्, और्णवीत्, और्णुवीत् / और्णविष्ट, और्णुविष्ट / ष्टुंग्क् स्तुतौ / स्तौति स्तुतः स्तुवन्ति / स्तौषि स्तुथः स्तुथ / स्तौमि स्तुवः स्तुमः / यङ्तुरुस्तोर्बहुलम् / 4 / 3 / 64 / यङ्लुबन्तात् तुरुस्तुभ्यश्च व्यञ्जनादौ वितिईत् भवति बहुलम् / स्तवीति, स्तवीमि इत्याद्यपि / स्तुते स्तुवाते स्तुवते / स्तुयात् / स्तुवीत / स्तौतु / स्तुताम् / अस्तौत, अस्तुत / तुष्टाव तुष्टुवतुः तुष्टुवुः / तुष्टुवे / स्तूयात् / स्तोषीष्ट / स्तोतासि, स्तोतासे / स्तोष्यति, स्तोष्यते / अस्तोष्यत्, अस्तोष्यत / धूसुस्तोः परस्मै' इति सिचि अस्तावीत् अस्ताविष्टाम् अस्ताविषुः / अस्तोष्ट / ब्रूगूक् व्यक्तायां वाचि / 1 ' Page #416 -------------------------------------------------------------------------- ________________ (105) ब्रूतः परादिः / 4 / 3 / 63 / ब्रुव ऊतः व्यञ्जनादौ विति परादिरीद् भवति / ब्रवीति ब्रूतः ब्रुवन्ति / ब्रवीषि ब्रूथः ब्रूथ / ब्रवीमि ब्रूवः ब्रूमः / ब्रूगः पञ्चानां पञ्चाहश्च / 4 / 2 / 118 / ब्रूगः परेषां तिवादीनां पञ्चानां यथासङख्य पञ्च णवादयो भवन्ति, तद्योगे ब्रूग आहश्च / आह आहतुः आहुः / ' नहाहोधतौ' आत्थ आहथुः / ब्रूते ब्रुवाते / ब्रूयात् / ब्रवीत / ब्रूताम् ब्रुवाताम् ब्रुवताम् / ब्रवीतु, ब्रूतात् ब्रूताम् ब्रुवन्तु / ब्रूहि / ब्राणि ब्रवाव ब्रवाम / अब्रवीत् अब्रूताम् अब्रूव्न्। अब्रवीः / अब्रूत अब्रुवाताम् अब्रुवत / परोक्षायां वचादेशे उवाच ऊंचतुः ऊचुः / ऊचे ऊचाते उचिरे / उच्यात्, वक्षीष्ट / वक्तासि, वक्तासे / वक्ष्यति, वक्ष्यते / अवक्ष्यत् , अवक्ष्यत / अवोचत् अवोचताम् अवोचन् / अवोचत अवोचेताम् अवोचत / द्विषींक अप्रीतौ / द्वेष्टि द्विष्टः द्विषन्ति / द्वेक्षि द्विष्ठः द्विष्ठ / द्वेष्मि द्विष्वः द्विष्मः / द्विष्टे / द्विष्यात् / द्विषीत / द्वेष्टु द्विष्टाम् द्विषन्तु / टेड्ढि द्विष्टम् द्विष्ट / द्वेषाणि द्वेषाव द्वेषाम / द्विष्टाम् द्विषाताम् द्विषताम् / अद्वेट् अद्विष्टाम् ' वा द्विषातोऽनः पुस्' अद्विषुः, अद्विषन् / अद्विष्ट अद्विपाताम् अद्विषत / दिद्वेष दिद्विषतुः / दिद्विषे दिद्विषाते दिद्विषिरे / द्विष्यात् , द्विक्षीष्ट / द्वेष्टासि, द्वेष्टासे / द्वेक्ष्यति, द्वेक्ष्यते / अद्वेक्ष्यत् , अद्वेश्यत / अद्यतन्यां सकि अद्विक्षत् अद्विक्षताम् अद्विक्षन् / अद्विक्षत / Page #417 -------------------------------------------------------------------------- ________________ (106) स्वरेऽतः / 4 / 3 / 75 / सकोस्य स्वरादौ प्रत्यये परे लुग भवति / अद्विक्षाताम् अद्विक्षत / दुहीक क्षरणे ' भ्वादेर्दा देघः ' 'अधश्चतुर्थात् तथोधः' दोग्धि दुग्धः दुहन्ति / धोक्षि / दुग्धे दुहाते दुहते / दुह्यात् , दुहीत / दोग्धु, दुग्धात् दुग्धाम् दुहन्तु / दुग्धि / दुग्धाम् दुहाताम् दुहताम् / धुत्व दुहाथाम् धुग्ध्वम् / दोहै दोहावहै दोहाम्है। अधोक् अदुग्धाम् अदुहन् / अदुग्ध अदुहाताम् अदुहत / अदुग्धाः / दुदोह / दुदुहे / दुह्यात् , धुक्षीष्ट / दोग्धा / धोक्ष्यति, धोक्ष्यते / अधोक्ष्यत् , अधोक्ष्यत / अधुक्षत् अधुक्षताम् अधुक्षन् / आत्मनेपदे ऽदुहदिह-' इत्यादिना दन्त्यादौ सको वा लुक् अदुग्ध, अधुक्षत अधुक्षाताम् अधुक्षन्त / अदुग्धाः, अधुक्षयाः अधुक्षाथाम् अधुग्ध्वम् , अधुक्षध्वम् / अधुक्षि अधुक्षावहि, अधुग्वहि अधुक्षामहि, अधुग्महि / दिहींक उपलेपे / देग्धि, दिग्धे / दिह्यात् , दिहीत / देग्धु, दिग्धाम् / अधेक् , अदिग्ध / दिदेह, दिदिहे / दिह्यात् , धिक्षीष्ट / देग्धा / धेक्ष्यति, धेक्ष्यते / अधेक्ष्यत् , अधेश्यत / अधिक्षत् अधिक्षताम् अधिक्षन् / अदिग्ध, अधिक्षत अधिक्षाताम् अधिक्षन्त / लिहीं आस्वादने / लेढि लीढः लिहन्ति / लेक्षि / ' हो धुट्पदान्ते : ढत्वम् , ' अधश्चतुर्थात् ' इति थस्य धत्वम्, 'तवर्गस्य' इति धो ढत्वम् / ढस्तड्ढे ' इति ढो लुक् दीर्घत्वं च लीढः लीढ / लेहिम लिहः लिहमः / लीढे लिहाते लिहते / लिह्यात् / लिहीत! Page #418 -------------------------------------------------------------------------- ________________ (107) लेढु, लीढाम् / अलेट् , अलीढ / लिलेह, लिलिहे। लिह्यात्, लिक्षीष्ट / लेढा / लेक्ष्यति, लेक्ष्यते / अलेक्ष्यत् , अलेक्ष्यत / अलिक्षत् अलिक्षताम् अलिक्षन् / अलीढ, अलिक्षत अलिक्षाताम् अलिक्षत / अलीढाः, अलिक्षथाः अलिक्षाथाम् अलिक्षध्वम्, अलीढ्वम् / अलीक्षावहि, अलिहुहि अलिक्षामहि अलिहमहि / इत्युभयपदं समाप्तम् / ___ अथ हादयः / हादयोऽपि कानुबन्धाः / हुंक दानादनयोः / हवः शिति / 4 / 1 / 12 / जुहोत्यादयो धातवः शिति द्विर्भवन्ति / जुहोति जुहुतः जुह्वति / जुहोषि जुहुथः जुहुथ / जुहोमि जुहुवः जुहुमः / जुहुयात् जुहुयाताम् जुहुयुः / जुहोतु, जुहुतात् जुहुताम् जुह्वतु / जुहुधि, जुहुतात् जुहुतम् जुहुत / जुहवानि जुहवाव जुहवाम / अजुहोत् अजुहुताम् अजुहवुः 'अतः' पुसि गुणे च सिद्धम् / अजुहोः अजुहुतम् अजुहुत / अजुहवम् अजुहुव अजुहुम / परोक्षायाम् भीहीभृहोस्तिवत् / 3 / 4 / 50 / - एभ्यः परस्याः परोक्षाया आम् वा भवति, स च तिव्वत् इति ' हवः शिति / इति द्वित्वम् / जुहवाश्चकार, जुहवाम्बभूव, Page #419 -------------------------------------------------------------------------- ________________ (108) जुहवामास / पक्षे जुहाव जुहुवतुः जुहुवुः / जुहविय, जुहोथ / हयात् / होता / होष्यति / अहोष्यत् / अहौषीत् अहौष्टाम् अहौषुः / हांक त्यागे / जहाति / ' हाकः ' जहितः / पक्षे ___ eSAmI~ane'daH / 4 / 2 / 97 / - द्वयुक्तानां जक्षादिपञ्चानां श्नाप्रत्ययस्य चातोऽविति शिति परे ईभवति / जहीतः, जहति / जहासि जहीथः, जहिथः जहीय, जहिथ / जहामि जहीवः, जहिवः जहीमः, जहिमः / यि लुक् / 4 / 2 / 102 / यादौ शिति परे हाक आतो लुग् भवति / जह्यात् / जहातु, जहीतात् , जहितात् जहिताम् , जहीताम् जहतु / / ___ आ च हौ / 4 / 2 / 101 / हाको हौ आत् इश्च वा भवति / जहिहि, जहीहि, जहाहि / जहीतात् , जहितात् जहिताम् , जहीताम् जहीत, जहित / जहानि जहाव जहाम / अजहात् अनहीताम् , अनहिताम् अनहुः / अजहाः अनहीतम् , अजहितम् अनहीत , अनहित / अजहाम् अनहीव, अनहिव अजहीम, अजहिम / जहा~ जहतुः जहुः / जहिथ, जहाथ जहथुः जह / जहौ जहिव जहिम / हेयात् / हाता / हास्यति / अहास्यत् / अहासीत् / जिभीक् भ्ये। बिभेति। भियो नवा / 4 / 2 / 99 // किया। Page #420 -------------------------------------------------------------------------- ________________ भियों व्यञ्जनादौ शित्यविति इर्वा भवति / बिभीतः, बिभितः / बिभ्यति / बिभेषि बिभीथः, बिभिथः बिभीथ, बिभिथ / बिभेमि बिभीवः, बिभिवः बिभिमः, बिभीमः / बिभीयात् , बिभियात्। बिभेतु, बिभीतात् , बिभितात् , बिभीताम् , बिभिताम् बिभ्यतु / विभीहि, बिभिहि / अबिभेत् अबिभीताम् , अबिभिताम् अबिभयुः / बिभयाञ्चकार / विभयाम्बभूव / बिभयामास / बिभाय बिभ्यतुः बिभ्युः / भीयात् / भेता / भेष्यति / अभेष्यत् / अभैषीत् अभैष्टाम् अभैषुः / ह्रींक् लज्जायाम् / जिहेति जिहीतः निहियति / जिहीयात् / जिहेतु / जिहीहि / जिह्रयाणि / अजिहेत् अनियुः। अजिहेः / जिहयाञ्चकार, जिहयाम्बभूव, जिहयामास / जिहाय जिहियतुः जिहियुः / हीयात् / हेता। हेष्यति / अहेष्यत् / अह्रषीत् / पूंक पालनपूरणयोः / - पृभृमाहाङामिः / 4 / 1 / 58 / एषां द्वित्वे सति शिति पूर्वस्य इर्भवति / पिपर्ति ओष्ठयादुर् / 4 / 4 / 117 / 'धातोः सम्बन्धिन ओष्ठ्यात् परस्य ऋकारस्य उर्भवति क्न्गिति। पिपूर्तः, पिपुरति / पिपर्षि पिपूर्थः पिपूर्थ / पिपर्मि पिपूर्वः पिपूर्म्ः। पिपूर्यात् / पिपर्तु, पिपूर्तात् / अपिपः अपिपूर्ताम् अपिपरुः / पपार पपरतुः पपरुः / पपरिथ / पूर्यात् 'वृतो नवाऽनाशीःसिच्परस्मै च' इति परीता, परिता / परिष्यति, परीष्यति / अपरीष्यत् , अपरिष्यत् / Page #421 -------------------------------------------------------------------------- ________________ अपारीत् / हूस्वोऽपि पृ पिपति पिपृतः पिप्रति इत्यादयः / ऋक् गतौ इयर्ति iya'taH इयूति / इयर्षि इयूथः इयूथ / इयर्मि इयुवः इयूमः / इयूयात् / इयत्, इतात् इयताम् इयतु / इयहि / इयराणि इयराव इयराम / ऐः aiya'tAm ऐयरुः / ऐ: aiya'tam ऐयत / ऐयरम् ऐयुव ऐयूम / आर आरतुः आरुः / आरिथ / ' क्ययङाशीर्ये ' अर्यात् / अर्ता / अरिष्यति / 'सर्त्यर्तेर्वा ' आरत् आरताम् आरन् पक्षे आर्षीत् आर्टाम् आर्युः / इति द्वादौ परस्मैपदं समाप्तम् / अथात्मनेपदम् / ओहां गतौ / निहीते निहाते जिहते / बिहीषे निहाये निहीध्वे। जिहे निहीवहे जिहीमहे / निहीत जिहीयाताम् जिहीर्न्। निहीताम् निहाताम् जिहताम् / जिहै जिहावहै जिहामहै / अनिहीत भनिहाताम् अजिहत / अजिहीथाः अजिहाथाम् अजिहीध्वम् / अजिहि अनिहीवहि अजिहीमहि / जहे जहाते जहिरे / झिले। हासीष्ट / हाता / हास्यते / अहास्यत / अहास्त अहासाताम् महासत / माक् मानशब्दयोः / मिमीते मिमाते मिमते / मिमीषे मिमाथे मिमीध्वे / मिमे मिमीवहे मिमीमहे / मिमीत मिमीयाताम् मिमीरन् / मिमीताम् मिमाताम् मिमताम् / अमिमीत अमिमाताम् अमिमत / ममे ममाते ममिरे / मासीष्ट / मातासे / मास्यते / अमास्यत / अमास्त / इत्यात्मनेपदं समाप्तम् // Page #422 -------------------------------------------------------------------------- ________________ अथोभयपदम् / - डुदांग्क् दाने / ददाति 'भश्चातः' इत्याकारलुकि दत्तः ददति / ददासि दत्थः दत्य / ददामि दद्वः दद्मः / दत्ते ददाते ददते / दत्से ददाथे दद्ध्वे / ददे दद्वहे दद्महे / दद्यात् दद्याताम् द्द्युः / ददीत ददीयाताम् ददीरन् / ददातु, दत्तात् दत्ताम् ददतु / __ हौ दः / 4 / 1 / 31 / दासज्ञकस्य हौ परे एर्भवति, न च द्विः / देहि दत्तम् दत्त / ददानि ददाव ददाम / दत्ताम् ददाताम् ददताम् / दत्स्व / अददात् अदत्ताम् अददुः / अददाः / अदत्त अददाताम अददत / ददौ ददतुः ददुः / ददे ददाते द्दिरे। देयात् / दासीस्स्त्त्। दातासि, दातासे / दास्यति, दास्यते / अदास्यत् , अदास्यत / 'पिबैति-' इत्यादिना सिचो लुक् अदात्. अदाताम् अदुः / अदाः अदातम् अदात / अदाम् अदाव अदाम / 'इश्च स्थादः' 'धुहस्वात्-' इति अदित अदिषाताम् अदिषत / अदिथाः अदिषायाम् अदिड्ढ्वम् / अदिषि अदिष्वहि अदिष्महि / डुधांगक् धारणे च / दधाति / धागस्तयोश्च / 2 / 1 / 78 / .. धागश्चतुर्थान्तस्य दादेरादेर्दस्य तयोः सध्वोश्च प्रत्यययोः परयोश्चतुर्यो भवति / धत्तः दधति / दधासि धत्थ: धत्य / दधामि Page #423 -------------------------------------------------------------------------- ________________ ( 112) दध्वः दध्मः / धत्ते दधाते दधते / धत्से दधाथे धद्ध्वे / दधे दध्वहे दध्महे / दध्यात् / दधीत / दधातु, धत्तात् धत्ताम् दधतु / धेहि, धत्तात् धत्तम् धत्त / दधानि दधाव दधाम / धत्ताम् दधाताम् दधताम् / धत्स्व दधाथाम् धद्ध्वम् / दधै दधावहै द्धाम्है। अदधात् अधत्ताम् अदधुः / अधत्त अदधाताम् अदधत / अपत्याः अदधाथाम् अधद्ध्वम् / अदधि अदध्वहि अदध्महि / दयौं दधतुः दधुः / दक्ष दधाते द्धिरे। धेयात् / धासीष्ट / धाता / धास्यति / धास्यते / अधास्यत् / अधास्यत / अधात् अधाताम् अधुः / अधित अधियाताम् अधिषत / अघियाः अधिषाथाम् अधिड्ढ्वम् / अधिषि अधिष्वहि अधिमहि / टुडुभंगक् पोषणे च / 'पृभृमाहाङामिः ' बिभर्ति विभृतः विभ्रति / बिर्षि विभृथः विभृय / विभर्मि विभृवः विभृमः / विभृते बिभ्राते विभ्रते / बिभृषे बिभ्राथे बिभृध्वे / विभ्रे बिभृवहे बिभ्रमहे / बिभृयात् , बिभ्रीत / बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु / बिभृहि / विभराणि बिभराव बिभराम / विभृताम् बिभ्राताम् बिभ्रताम् / विभृथ्व विभ्राथाम् विभृध्वम् / अविभः अबिभृताम् अबिभरुः / अबिभृत अबिभ्राताम् अविभ्रत / बिभराञ्चकार, विभराञ्चके बिभराम्बभूव बिभरामास / बभार / बभ्रे / भ्रियात् / / - ऋवर्णात् / 4 / 3 / 36 / . ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वद् Page #424 -------------------------------------------------------------------------- ________________ ( 113 ). 1 भवतः / भृषीष्ट / भर्ता / भरिष्यति / भरिष्यते / अभरिष्यत् / अभरिष्यत / अभाषत् अभाष्टम् अभार्षुः / अभृत अभृषाताम् अभृषत / णिजूंकी शौचे च / निजां शित्येत् / 4 / 1 / 57 / निविज्विषां शिति विषये द्वित्वे सति पूर्वस्यैद् भवति / नेनेक्ति नेनिक्तः नेनिजति / नेनेक्षि नेनिक्थः नेनिक्थ / नेनेज्मि नेनिज्वः नेनिज्मः / नेनिक्ते नेनिजाते नेनिजते / नेनिक्षे नेनिजाथे नेनिग्ध्वे / नेनिजे नेनिज्वहे नेनिज्महे / नेनिज्यात् / नेनिजीत / नेक्तु नेनिक्ताम् निजतु / नेनिग्धि / नेनिक्ताम् नेनिजाताम् नेनिजताम् / नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् / नेनेजइ नेनेजाव है नेनेजामहै / अनेने अनेनिक्ताम् अनेनिजुः / अनेनिक्त अनेनिजाताम् अनेनिजत / निनेज / निनिजे / निज्यात् / निक्षीष्ट / नेक्ता / नेक्ष्यति, नेक्ष्यते / अनेक्ष्यत्, अनेक्ष्यत / अनैक्षीत् अनैक्ताम् अनैश्क्षुः / अनिक्त अनिक्षाताम् अनिक्षत / विजृंकी1 पृथग्भावे / वेवेति वेविक्तः वेविजति / बेविते वेविजाते वेविजते / वेविज्यात् / वेविजीत / वेवेक्तु / वेविक्ताम् / अवेवेक् / अवेविक्त / विवेज / विविजे / विज्यात् / विक्षीष्ट / वेक्ता / वेक्ष्यति / वेक्ष्यते / अवेक्ष्यत् / अवेक्ष्यत / ऋदित्त्वादङि अविजत् / पक्षे अवैक्षीत् अवैक्ताम् अवैक्षुः । अविक्त अविक्षाताम् अविक्ष / वि व्याप्तौ / वेवेष्टि वेविष्टः वेविषति / वेविष्टे / वेविष्यात् / वेविषीत / I 1 I 8 Page #425 -------------------------------------------------------------------------- ________________ ( 114) वेवेष्टु / वेविष्टाम् / अवेट अवेविष्टाम् / विवेष / विविस्से। विष्यात् / विक्षीष्ट / वेष्टा / वेक्ष्यति / वेक्ष्यते / अवेक्ष्यत् / अवेक्ष्यत / लदित्त्वादङि अविषत् अविषताम् अविषन् / सकि अविक्षत अविक्षाताम् अविक्षन्त / अविक्षथाः अविक्षाथाम् अविक्षध्वम् / अविक्षि अविक्षावहि अविक्षामहि / इत्युभयपदं समाप्तम् / इति हादिगणः स्माप्त्ः। अथ दिवादिग्न्न्ः। अनुमन् चानुबन्धा दिवादयः / दिबूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / दिवादेः श्यः / 3 / 4 / 72 / दिवादिभ्यः कर्तरि विहित शिति परे श्यः प्रत्ययो भवति / " भ्वादेर्नामिन:-' इति दीव्यति दीव्यतः दीन्यन्ति / दीव्यसि दीव्यथः दीव्यथ / दीव्यामि दीव्यावः दीव्यामः / दीव्येत् दीव्येताम् दीव्येयुः। दीव्येः / दीन्यतु, दीव्यतात् दीव्यताम् दीव्यन्तु / दीव्य / अदीव्यत् अदीव्यताम् अदीव्यन् / अदीव्यः अदीव्यतम् अदीव्यत / अदीच्यम् अदीव्याव अदीव्याम / दिदेव / दीव्यात् / देविता |देविस्स्य्ति। अदेविष्यत् / अदेवीत् अदेविष्टाम् अदेविषुः / लप अपच ज्र्सि। Page #426 -------------------------------------------------------------------------- ________________ (115) ऋतां क्तिईर् / 4.4 / 116 / ऋदन्तस्य धातोः किति डिति च परे ऋकारस्य इर् भवति / दीर्घ च जीर्यति जीर्यतः जीर्यन्ति / जीर्येत् / जीर्यतु / अजीर्यत् / अजार जेरतुः, जजरतुः जेरुः, अजरुः / jeritha, jajaritha जेरथुः, मजरथुः जेर, नजर / जनार, जजर जेरिख, जनरिव जेरिम, जजरिम / जीर्यात् / जरीता, जरिता / जरिष्यति, जरीष्यति / अजरीष्यत् , अजरिष्यत् / 'ऋदिच्छ्वि -' इति वाऽङि अजस्त् अमरताम् अनरन् / पक्षे अजारीत् / झीर्यति / झीर्येत् / झीर्यतु / अझीर्यत् / मझार जझरतुः / झीर्यात् / झरिता, झरीता / अरिष्यति, झरीष्यति / अझरिष्यत् , अझरीष्यत् / अझरत् , अझारीत् / शोंच तक्षणे / ओतः श्ये / 4 / 2 / 103 / ... धातोरोकारस्य श्यप्रत्यये परे लुम् भवति / श्यति श्यतः श्यन्ति / श्यसि श्यथः श्यथ / श्यामि श्यावः. श्यामः / श्येत श्येताम् श्येयुः / श्येः श्येतम् श्येत / श्येयम् श्येव. श्येम / श्येतु श्येतात् श्येताम् श्यन्तु / श्य श्यतम् . श्यत / श्यानि श्याव श्याम / अश्यत् अश्यताम् अश्यन् / अश्यः अश्यतम् अश्यत / अश्यम् अश्याव अश्याम / शशौ शशतुः शशुः / शशिथ, शशाथ / शायात् / शाता / शास्यति / अशास्यत् / 'ट्धेघाशाच्छासो वा' अशात् अशाताम् ashuH। Page #427 -------------------------------------------------------------------------- ________________ (116) पक्षे अशासीत् अशासिष्टाम् अशासिषुः / दो छोंच छेदने / यति / चेत् / द्यतु / अद्यत् / ददौ ददतुः ददुः / ददिथ, ददाथ / देयात् / दाता / दास्यति / अदास्यत् / अदात् अदाताम् अदुः। छ्यति / छ्येत् / छ्यतु / अच्छयत् / चच्छौ / छायात् / छाता। छास्यति |अच्छास्य्त् / अच्छात् , अच्छासीत् / षोंच अन्त्क्र्म्न्नि। स्यति / स्येत् / स्यतु / अस्यत् / समौ / सेयात् / साता / सास्यति / असाम्यत् / असात् असाताम् असुः / असासीत् असासिष्टाम् अमासिषुः / बीडच् ल्ज्जायाम्। बीड्यति / बीड्येत् / ब्रीड्यतु / अव्रीड्यत् / विव्रीड / बीड्यात् / वीद्दिता। वीद्दिस्स्य्ति। अब्रीद्दिस्स्य्त्। अव्रीडीत् / नृतैच् नर्तने / नृत्यति / नृत्येत् / नृत्यतु / अनृत्यत् / ननत ननृततुः ननृतुः / ननर्तिथ / नृत्यात् / नर्तिता / . कृतचूतनृतच्छृदतृदोऽसिचः सादेर्वा / 4 / 4 / 50 / ---- एभ्यः परस्यासिचः सादेरशित आदिरिड् वा भवति / नर्तिष्यति, naya'ti / अनतिष्यत् , anaya't / अनीत् / कुथच् पूतिभावे / कुथ्यति / कुथ्येत् / कुथ्यतु / अकुथ्यत् / चुकोथ / कुथ्यात् / कोथिता / कोथिष्यति / अकोथिष्यत् / अकोथीत् / पुथच हिंसायाम् / पुथ्यति / पुथ्येत् / पुथ्यतु / अपुथ्यत् / पुपोथ / पुथ्यात् / पोथिता / पोथिष्यति / अपोथिष्यत् / अपोथीत् / गुधच् परिवेष्टने / गुध्यति / गुध्येत् / गुध्य्तु। अगुध्य्त्। नुगोध / गुध्यात् / गोधिता / गोधिष्यति / अगोधिष्यत् / Page #428 -------------------------------------------------------------------------- ________________ अगोधीत् / राधंच् वृद्धौ / राध्यति / राध्येत् / राध्यतु / अराध्यत् / रराध अवित्प्रोक्स्सासेत्त्थ्वोरेः। 4 / 1 / 23 / . rAdhehi~sArthasyAvitparokSAyAM सेटि थवि च परे एभवति, न च द्विः / रेधतुः रेधुः / रेधिथ रेवथुः रेध / रराध रेधिव रेधिम / हिंसार्थस्याभावे आरराधतुः आरराधुः / राध्यात् / राधिता / राधिष्यति / अराधिष्यत् / अरात्सीत् अराद्धाम् अरात्सुः / व्यवंच ताडने / ज्याव्यधः क्लिति / 4 / 1 / 81 / ज्याव्यधोः सस्वरान्तस्था किति डिति य्वृद् भ्व्ति। विध्य्ति। विध्येत् / विध्यतु / अविध्यत् / परोक्षायां ज्याव्येव्यधिव्यचिव्यथेरिः ' विव्याध विविधतुः विविधुः / विध्यात् / व्य्धा। व्यत्स्यति / अव्यत्स्यत् / अव्यात्सीत् अव्याद्धाम् अव्यात्सुः / क्षिपंच प्रेरणे / क्षिप्यति / क्षिप्येत् / क्षिप्यतु / अक्षिप्यत् / चिक्षेप / क्षिप्यात् / क्षेप्ता / क्षेप्स्यति / अक्षेप्स्यत् / अझैप्सीत् अझइप्ताम् अझैप्सुः / अझैप्सीः / पुष्पच् विकसने / पुष्प्यति / पुष्प्येत् / पुष्प्यतु / अपुष्प्यत् / पुपुष्प / पुष्प्यात् / पुष्पिता / / पुष्पिष्यति / अपुष्पिष्यत् / अपुष्पीत् / तिम तीम ष्टिम ष्टीमच आर्द्रभावे / षिवूच रतौ / सीव्यति / सीव्येत् / सीव्यतु / असीव्यत् / सिषेव / सीव्यात / सेविता / सेविष्यति / असेक्ष्यित् .. Page #429 -------------------------------------------------------------------------- ________________ (118) असेवीत् / प्रियच् गतिशोषणयोः / ठिवू लिवूच निरसने / छीव्यति / ष्ठीब्येत् / ष्ठीव्यतु / अष्ठीव्यत् / 'तिर्वा ष्ठिवः' तिष्ठेव तिष्ठिवतुः तिष्ठिवुः / पक्षे टिष्ठेव टिष्ठिवतुः त्तिस्स्त्थिवुः। ष्ठीव्यात् / स्स्त्थेविता। ष्ठेविष्यति / अष्ठेविष्यत् / अष्ठेवीत् / क्षीव्यति / क्षीव्येत् / क्षीव्यतु / अक्षीव्यत् / चिक्षेव / क्षीन्यात् / क्षेविता / क्षेविष्यति / अक्षविष्यत् / अक्षेवीत् / इषच् गतौ / इष्यति / इष्येत् / इश्यतु / ऐष्यत् / इयेष ईषतुः ईषुः / iyessith। इष्यात् / एषिता / एषिष्यति / ऐषिष्यत् / एषीत् / ष्णसूच निरसने / स्नस्यति / सस्नास / स्नसिता / अस्नासीत् , अस्नसीत् / क्नसूच वृतिदीप्त्योः क्नस्यति / चक्नास / अक्नसीत्, अक्नासीत् / मैच भये / त्रस्यति / त्रस्येत् / त्रस्यतु / अत्रस्यत् / त्रस्यात् / त्रसिता / त्रमिष्यति / अत्रसिष्यत् / अत्रासीत् , अत्रसीत् / परोक्षायाम् तत्रास तत्रसतुः, वेसतुः तत्रसुः, त्रेसुः। त्रेसिथ, तत्रमिथ / 'भ्रासभ्लासभ्रममत्राति' इत्यादिना वा श्ये / पक्षे त्रसति / त्रसेत् / त्रसतु / अत्रसत् / प्युसच दाहे / वह पहच शक्तो / सद्यति / सह्येत् / shytu। ashyt। ससाह सेह : सेहुः / सेहिथ / सह्यात् / सहिता, सोढा / सहिष्यति / असहिष्यत् / असाहीत् , असहीत् / अथ पुस्सादिः। पुषंच पुटौ / पुष्यति / पुष्येत् / पुष्यतु / अपुष्यत् / puposs। पुष्यात् / पोष्टा / पेक्ष्यति / अपेक्स्स्यित्। पुषादित्वादङ् अपुषत् / Page #430 -------------------------------------------------------------------------- ________________ (119 ) औविष्यत् / * उचच् समवाये / उच्यति / उच्येत् / उच्यतु / औच्यत् / उचोच / उच्यात् / ओचिता / ओचिष्यति / औचत् औचताम् औचन् / लुटच् विलोटने / व्यति / लुट्येत् / लुव्यतु / अलुव्यंत् / लुलोट / लुट्यात् / लोटिता / लोटिष्यति / अलोटिष्यत् / अलुटत् अलुटताम् अलुटन् / ष्विदांच् गात्रप्रक्षरणे / स्विद्यति / स्विद्येत् / स्विद्यतु / अस्विद्यत् / सिष्वेद / स्विद्यात् / स्वेत्ता / स्वेत्स्यति / अस्वेत्स्यत् / अस्विदत् स्विदताम् अस्विन् / क्लिदौच आर्द्रभाव / क्लियति / . चिक्केद / क्लेदिता / अक्लिदत् / ञिमिदा स्नेहने / मिदः श्ये / 4 / 3 / 5 / मिदेरुपान्त्यस्य ये परे गुणो भवति / मेद्यति / मेद्येत् / मेद्यतु । अमेद्यत् / मिमेद / मिद्यात् / मेदिता / मेदिष्यति / अमेदिष्यत् / अमिदत् अमिदताम् / ञिक्ष्विदाच् मोचने च / क्ष्विद्यति / अक्ष्विद्यत् / चिक्ष्वेद / क्ष्विद्यात् / क्ष्वेदिता / अक्ष्वेदिष्यत् / अक्ष्विदत् / क्षुधं बुभुक्षायाम् / क्षुध्यति / क्षुध्येत् / क्षुध्यतु / अक्षुध्यत् / चुक्षोध । क्षुध्यात् / क्षोद्धा / क्षोत्स्यति / अक्षोत्स्यत् / अक्षुवत् / शुधंच् शौचे / शुध्यति / शुशोध / अशुधत् / क्रुच् कोपे / क्रुध्यति / क्रुध्येत् / क्रुध्यतु / अक्रुध्यत् / चुक्रोध । क्रुध्यात् / अक्रुधत् / विधूंच संराद्धौ / सिध्यति / सिषेध / सिध्यात् / सेवा / सेत्स्यति / असेत्स्यत् / अभिधत् / ऋधूच् वृद्धौ / Page #431 -------------------------------------------------------------------------- ________________ (120) , ऋध्य्ति। ऋध्येत् / ऋध्यतु / Aya't / आनर्ध / ऋध्यात् / * अर्धिता / अधिस्स्य्ति। आर्धिष्यत् |आर्ध्त्। गृधूच अभिवासायाम्। " गृध्य्ति। गृध्येत्। गृध्यतु / अगृध्यत् / नगर्ध / गृध्यात् / गर्धिता / गधिष्यति / अगर्धिष्यत् / अगृधत् / रधौच हिंसासराद्धयोः / .. रध्यति / रध्येत् / रध्यतु / अरध्यत् / रघ इटि तु परोक्षायामेव / 4 / 4 / 101 / , रधः स्वरात् परः स्वरादौ प्रत्यये परे नोऽन्तो भवति, इटि तु परोक्षायामेव / ररन्ध ररन्धतुः ररन्धुः / ररन्धिथ ररन्धिव ररन्धिम / रध्यात् 'धूगौदितः' रधिता, रद्धा / रधिष्यति, रत्स्यति / अरधिष्यत् / अरत्स्यत् / अरधत् अरधताम् अरधन् / तृपौच प्रीतौ / तृप्यति / तृप्येत् / तृप्यतु / अतृप्यत् / ततर्प ततृपतुः ततृपुः / तृप्यात् / 'स्पृशादिसृपो वा त्रप्ता, ता, तर्पिता / त्रप्स्यति, taya'ti, तर्पिष्यति / अत्रप्स्यत् , अतर्पिष्यत् , अत ya't / ' स्पृशमृशकृषतृपडपो वा ' इति वा सिचि अतासीत्, अत्राप्सीत् , औदित्त्वाद् वेटि अतीत् , पुषादित्वाङि अतृपत् / दृपौच हर्षसमोहनयोः / दृप्यति / दृप्येत् / दृप्यतु / अदृप्यत् / ददर्प ददृपतुः ददृपुः / दृप्यात् / दर्ता, दर्पिता, द्रप्ता / दर्पिष्यति, daya'ti, द्र्प्स्य्ति। अदर्पिष्यत् , adaya'tU , अद्रप्स्यत् / अद्राप्सीत् , अदासीत् , अदपीत् , अदृपत् / कुपच् क्रोधे। कुप्यति / कुप्येत् / कुप्य्तु। अकुप्यत् / चुकोप्|कुप्यात्। कोपिता / कोपि Page #432 -------------------------------------------------------------------------- ________________ (121) . ष्यति / अकोपिष्यत् / अकुपत् / गुपच व्याकुलत्वे / गुप्यति / जुगोप्। गोपिता / अगुपत् / युप रुप लुपच विमोहने / डिपच क्षेपे / डिप्यति / डिडेप / डेपिता / अडिपत् / ष्ट्रपच् स्मुच्छाये। लुभच् गायें / लुभ्यति / लुभ्येत् / लुभ्यतु / अलुभ्यत् / लुलोभ / अलुभत् / क्षुभच संचलने / णभ तुभच् हिंसायाम् / नभ्यति / ननाभ नेभतुः नेभुः / नेभिथ / नभ्यात् / न्भिता। नभिष्यति / अनभिष्यत् / अनभत् / नशौच अदर्शने / नश्यति / नश्येत् / नश्यतु / अनश्यत् / ननाश नेशतुः neshuH। नेशिथ / नश्यात् / - नशो धुटि / 4 / 4 / 109 / नशेः स्वरात् परो धुडादौ प्रत्यये परे नोऽन्तो भवति |नेण्त्त्, नशिता / नक्ष्यति, नशिष्यति / अनझ्यत् , अनशिष्यत् / नशेर्नेश् काऽङि / 4 / 3 / 102 / / नशेरङि परे नेश् वा भवति / अनेशत् , अनशत् / उए। सर्गात्तु नशः शः / 2 / 3 / 78 / अदुरुपसर्गान्तःस्थाद्रादेः परस्य शन्तस्य नशो नो णो भ्व्ति। कुशच् श्लेषणे / कुश्यति / अकुश्यत् / चुकोश / अकुशत् / . भृशू भ्रंशूच् अधःपतने / भृश्यति / अभृश्यत् / बमर्श / भर्शिता / : अभृशत् / भ्रश्यति / अभ्रश्यत् / बभ्रंश / भ्रश्यात् / bhrNshitaa। Page #433 -------------------------------------------------------------------------- ________________ ( 122 ) भ्रंशिष्यति / / अभ्रशत् / वृशच् वरणे / वृश्यति / अवृश्यत् / अवृशत् / कृशच् तनुत्वे / कृश्यति / चकर्श / अकृशत् / शुषंच् शोषण / शुष्यति / शुशोष / शुष्यात् / शोष्टा / शोक्ष्यति / अशोक्ष्यत् / अशुषत् / दुषंच् वैकृत्ये / दुष्यति / अदुष्यत / दुदोष / दुष्यात् / दोष्टा / दोक्ष्यति / अदोक्ष्यत् / अदुषत् / श्लिषंच् आलिङ्गने / लिष्यति / अश्लिष्यत / शिश्लेष / श्लिष्यात् / श्लेष्टा / क्ष्यति / अश्लेक्ष्यत् / श्लिषः / 3 / 4 / 56 / षोस्न्यां स भवति / आक्षित कान्तां ^ अनि शिवदत्तः / आश्लिक्षताम् आक्षिन् / नासत्वा श्लेषे । 3 | 4 / 57 / अप्राण्याश्लेषार्थात् श्लिषः सग् न भवति / उपाश्लिषत् जतु काष्ठं च / उपाश्लिषताम् उपाश्लिषन् / प्लुषूच् दाहे / प्लुष्यति / पुप्लोष / अप्लुस्स्त्। ञितृवच् पिपासायाम् / तृष्यति / तृव्येत् / नृष्यतु / अतृत्र्यत् / ततर्ष / अतृषत् / तुषं हृपच् तुष्टौ / तुष्यति / अतुष्यत् / तुतोष / अतुषत् / हृष्यति / हृष्येत् / हृष्यतु / अहृष्यत् / जहर्ष / हृप्यात् / हर्षिता / हर्षिष्यति / अहर्षिष्यत / 1 अहृषत् / रुषंच् रोषे / रुष्यति / रुरोष / रुध्यात् / रोष्टा, रोषिता / 1 रोक्ष्यति / अरोक्ष्यत् / अरुषत् / विरुच् प्रेरणे / विस्यति / Page #434 -------------------------------------------------------------------------- ________________ ( 123) विवेस + अविसत् / कुसच् श्लेषे / कुस्यति कुस्येत् / अकुस्य्त्। . चुकोस / अकुसत् / असूच क्षेपणे / अस्यति / अस्येत्। अस्यतु / आस्थत् / आस आसतुः आसुः / अस्यात् / असित्र्। असिष्यति / आसिष्यत् / आस्थत् आस्थताम् आस्थन् / यसूच् प्रयत्ने / ' भ्रास लास-' इत्यादिना वा shyH। य्स्य्ति। यस्येत् / यस्यतु / अयस्यत् / यसति / यसेत् / यसतु / अयसत् / ययास येसतुः येसुः / येसिथ / यस्यात् / यसिता / यसिष्यति / अयसिष्यत् / अयसत् / जसूच् मोक्षणे / तसू दसूच् उपक्षये / वसूच् स्तम्भे / वुसच् उत्सर्गेः / मुसच् खण्डने / मुस्यति / सुमोस / अमुसत् / मनैच् परिणामे / शमू दमूच् upshme। . .... ..... शमसप्तकस्य श्ये / 4 / 2 / 111 / शमादीनां सप्तानां श्ये परे दीर्घो bhavati / shaamyti| shaamyet| shaamytu| अशाम्यत् / शशाम शेमतुः shemuH। शेमिथ / शम्यात् / - shmitaa। शमिष्यति / अशमिष्यत् / अशमत् / दाम्यति / दाम्येत् / दाम्यतु / अदाम्यत् / ददाम देमतुः देमुः / दम्यात् / दमिता / दमिष्यति / अदमिष्यत् / अदमत् / तमूच् काङ्क्षायाम् / ताम्यति / तताम तेमतुः तेमुः / तेमिथ / तम्यात् / - तमिता / तमिष्यति / अतमिष्यत् / अतमत् / श्रमूच खेद्न्प्सोः। श्राम्यति / श्राम्येत् / श्राम्यतु / अश्राम्यत् / शश्राम / श्रम्यात् / 'अमिता / श्रमिष्यति / अमिष्यत् / अश्रमत् / भ्रमूच अनव Page #435 -------------------------------------------------------------------------- ________________ (124) स्थाने / भ्रासम्लासभ्रम-'इति भ्राम्यति, भ्रमति / भ्राम्येत् , भ्रमेत् / भ्राम्यतु, भ्रमतु / अभ्राम्यत् , अभ्रमत् / बभ्राम बभ्रमतुः, भ्रमतुः बभ्रमुः, भ्र्मुः। बभ्रमिथ, भ्रमिथ / भ्र्म्यात्। भ्र्मिता। भ्रमिष्यति / अभ्र्मिस्स्य्त्। अभ्रमत / क्षमौच सहने / क्षाम्यति / क्षाम्येत् / क्षाम्यतु / अक्षाम्यत / चक्षाम चक्षमतुः चक्षमुः / क्षमिता, क्षन्ता / क्षमिष्यति, संस्यति / अक्षमिष्यत् , अक्षस्यत् / . अक्षमत् / मदेच् हर्षे / माद्यति / मायेत् / माद्यतु / अमावन् / ममाद मेदतुः मेदुः / मेदिथ / मद्यात् / मदिता / मदिष्यति / अमदिष्यत् / अमदत् / क्लमूच् ग्लानौ / 'ष्ठिवूक्लम्वाचम:' क्लाम्यति / क्लाम्येत / क्लाम्यतु / अक्लाम्यत् / क्लामति क्लामेत् / क्लामतु / अक्लामत् / चक्लाम / क्लम्यात् / क्लमिता / क्लमिष्यति / अक्लमिष्यत् / अक्लमत् / मुहौच वैचित्ये / मुह्यति / मुह्येत् / मुह्यतु / अमुह्यत् / मुमोह / मुह्यात् / मोहिता, इडभावे -- मुहद्रुहष्णुहष्णिहो वा ' मोग्धा पक्षे ढत्वे मोढा / मोहिष्यति, मोक्ष्यति / अमोहिव्यत्, अमोक्ष्यत् / अमुहत् / दुहौच निघांसायाम् / द्रुह्यति / द्रुह्येत् / द्रुह्यतु / अद्रुह्यत् / दुद्रोह / द्रुह्यात् / द्रोहिता, द्रोग्धा, द्रोढा / द्रोहिष्यति, प्रोक्ष्यति / अद्रोहिष्यत् , अधोक्ष्यत् / अद्रुहत् / ष्णुहौच उद्गिरणे / स्नुह्यति / स्नुह्येत् / स्नुह्यतु / अस्नुह्यत् / सुष्णोह / स्नुह्यात् / स्नोहिता, स्नोग्धा, स्नोढा / स्नोहिष्यति, स्नोक्ष्यति / अस्नोहिष्यत् , अस्नोक्ष्यत् / - अस्नुहन् / ष्णिहौच प्रीतौ / स्निह्यति / निह्येत् / स्निह्यतु / Page #436 -------------------------------------------------------------------------- ________________ (125) अस्निह्यत् / सिष्णेह / स्निह्यात् / स्नेहिता, स्नेग्धा, स्नेढा / स्नेहिध्यति, स्नेक्ष्यति / अस्नेहिष्यत् , अस्नेक्ष्यत् / अस्निहत / इति पुषादिः prismaaptH। * SUDauc प्राणिप्रसवे / सूयते सूयेते सूयन्ते / सूयसे सूयेथे सूयध्वे / सूये सूयावहे सूयामहे / सूयेत सूयेयाताम् सूयेरन् / सुयताम् सूयेताम् सूयन्ताम् / सूयस्व / असूयत / सुषुवे सुषुवाते सुषुविरे / सविषीष्ट, सोषीष्ट / सविता, सोता / सविष्यते, सोष्यते / असविष्यत, असोष्यत / असविष्ट, असोष्ट / दूच् परितापे / दूयते / दूयेत / दूयताम् / अदूयत / दुदुवे / दविता / दविष्यते / अदविष्यत / अदविष्ट / दींच् क्स्स्ये। दीय्ते। दीयेत्। दीयताम् / अदीयत / दीय दीङः क्ङिति स्वरे / 4 / 3 / 93 / दीड: क्ङित्यशिति स्वरे दीय् भवति / दिदीये दिदीयाते, दिदीयिरे। ___यबक्ङिति / 4 / 2 / 7 / दीडो यपि चाङिति विषये आद् भवति / दासीष्ट / दाता / दास्यते / अदास्यत / अदास्त अदासाताम् अदासत / धींच् अनादरे धीयते / धीयेत / धीयताम् / अधीयत / दिध्ये। धेषीष्ट / धेता / धेष्यते / अधेष्यत / अधेष्ट अधेषाताम् adhe-- Page #437 -------------------------------------------------------------------------- ________________ ( 126) pt| मीञ्च् हिंसायाम् / मीयते / मीयेत्। मीयताम् / अमीयत / मिम्ये / मेषीष्ट / मेतासे / मेष्यते / अमेष्यत / अमेष्ट / लींच श्लेषणे / लीयते / लीयेत्। लीयताम् / अलीयत / लिल्ये / लीलिनोर्वा / 4 / 2 / 9 / अनयोर्यपि खलचल्वनितेऽक्डिति च विषये आद् वा भ्व्ति। लेषीष्ट, लासीस्स्त्त्। लेता, लाता|लास्य्ते, लेष्यते / अलास्थत, अलेष्यत / अलास्त अलासाताम् अलास्त्। अलेष्ट अलेषत / डीच् गतौ डीयते / डिड्ये / डयिषीष्ट / डयितासे / डयिष्यते / अडयिष्यत / अजयिष्ट / श्रींच् करणे / व्रीयते / विद्रिये / वेषीष्ट / त्रेतासे / वेष्यते / अवेष्यत / अत्रेष्ट / इति सूयत्यादिः / पीच पाने / पीयते / पिप्ये / पेषीष्ट / पेता / पेष्यते / अपप्यत / अपेष्ट / ईच् गतौ / ईयते / ऐयत / अयाञ्चके / अयाम्बभूव / अयामास / एषीष्ट / एता / एष्यते / ऐष्यत / ऐष्ट / प्रींच् प्रीतौ / प्रीयते / पिप्रिये / प्रेषीष्ट / प्रेता। प्रेष्यते / अप्रेस्स्त्त्। युजिंच समाधौ / युज्यते / युज्येत / युज्यताम् / अयुज्यत / युयुजे / युक्षीष्ट / योक्ता। योक्ष्यते / अयोक्ष्यत / अयुक्त / सृजिच् विसर्गे / सृज्य्ते। स्सृजे। स्रष्टा / स्रक्ष्यते / वृतूचि वरणे / पदिंच गतौ / पद्यते / पद्येत / पद्यताम् / apadyata / pede pedAte pedire / palsISTa / पत्ता / पत्स्यते / अपत्स्यत / बिच ते पदस्खलुक् च / 3 / 4 / 66 / Page #438 -------------------------------------------------------------------------- ________________ (127) पद्यते: कर्तर्यद्यतन्यास्ते परे निच भवति, निमित्ततस्य च लुक् / अपादि अपत्साताम् अपत्सत / अपत्थाः अपत्सायाम् अपद्ध्वम् / अपत्सि अपत्स्वहि अपत्स्महि / विदिच् सत्तायाम् / विद्यते / अविद्यत / विविदे / क्सिईष्ट / वेत्ता / वेत्स्यते / अवेत्स्यत / अवित्त अकित्साताम् अक्त्सित्। खिदिच दैन्ये। खिद्य्ते। चिखिदे। वित्सीष्ट / खेत्ता। खेत्स्यते / अखित्त / युधिंच स्म्प्र्हारे। युध्यते / युयुधे / युत्सीष्ट / योद्धा / योत्स्यते / अयोत्स्यत / अयुद्ध अयुत्साताम् अयुत्सत / अनो रुधिंच कामे / प्रायेणायमनुपूर्वः / अनुरुध्यते / अनुरुरुधे / अनुरुत्सीष्ट / अनुरोद्धा / ' अन्वरोत्स्यत / अन्वरुद्ध अन्वरुत्साताम् अन्वरुत्सक / बुर्षि मानिच ज्ञाने / बुध्यते / अबुध्यत / बुबुधे / भुत्सीष्ट / बोधासे। भोत्स्यते / अभोत्स्यत / मिचि अबोधि / पक्षे अबुद्ध अभुत्साताम् अभुत्सत / मन्यते / अमन्यत / मेने मेनाते मेनिरे / मंसीष्ट / म्न्ता। मस्यते / अमंस्यत / अमंस्त अमंसाताम् अमंसत / अनिच् प्राणने / जनैचि प्रादुर्भावे / .. जा ज्ञाजनोऽत्यादौ / 4 / 2 / 104 / ज्ञाजनोः शिति जा भवति न त्वनन्तरे तिवादौ / जायते / जाखेत / नायताम् / अजायत / जज्ञे जज्ञाते जज्ञिरे / जनिषीष्ट / जनिता / ननिष्यते / अजनिष्यत 'दीपजन-' इति लिचि पक्षे .. न.जनवधः / 4 / 3 / 54 / / Page #439 -------------------------------------------------------------------------- ________________ ( 128 ) ' अनयोः निति णिति कृति औ च परे वृद्धिर्न भवति / अननि, अननिष्ट अजनिषाताम् अज्ञिस्स्त्। दीपैचि दीप्तौ / दीप्यते / दीप्येत / दीप्यताम् / अदीप्यत / दिदीपे दिदीपाते दिदीपिरे / दीपिषीष्ट / दीपिता / दीपिष्यते / अदीपिष्यत / अदीपि, अदीपिष्ट अदीपिघाताम् अदीपिषत / तपिंच ऐश्वर्ये वा / तप्यते / अतप्यत / तेपे तेपाते तेपिरे / तप्सीष्ट / तप्ता / तप्स्यते / अतप्स्यत / अतप्त अतप्साताम् अतप्सत / पूरैचि आप्यायने / पूर्यते / पूर्येत / पूर्यताम् / अपूर्यत / पुपूरे / पूरिषीष्ट / पूरिता / पूरिष्यते / अपूरिष्यत / अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत / घूरैङ् जूरैचि जरायाम् / घूर्यते / अघूर्यत / जुरे / घरिषीष्ट / धूरिता / धूरिष्यते / अघरिष्यत / अघूरिष्ट / जूर्यते / अर्यत / जुजूरे / जूरिता / रिषीष्ट / जूरिष्यते / अरिष्यत / अरिष्ट / धूरैङ् गूरैचि गतौ / तूरैचि त्वरायाम् तूर्यते / तूर्येत / तूर्यताम् / अतूर्यत / तुतूरे / तूरिषीष्ट / तूरिता / तूरिष्यते / अतूरिष्यत / अतूरिष्ट / घूरादयो हिंसायां च / चूरैचि दाहे / क्लिशिच उपतापे / क्लिश्यते / चिक्लिशे / क्लेशिषीष्ट / kleshitaa। क्लेशिष्यते / अक्लेशिष्यत / अक्लेशिष्ट / लिशिंच् अल्पत्वे / लिश्यते / अलिश्यत / लिलिशे / लिक्षीष्ट / लेष्टा / लेक्ष्यते / अलेक्ष्यत / अलिक्षत अलिक्षाताम् अलिक्षन्त / काशिच दीप्तौ / काश्यते / akaashyt। चकाशे / काशिषीष्ट / काशिता / काशिष्यते / Page #440 -------------------------------------------------------------------------- ________________ ( 129 ) अकाशिष्यत / अकाशिष्ट / इत्यात्मनेपदं समाप्तम् ॥shkiiNc म्र्स्स्न्ने। शक्यते / शक्येत / शक्यताम् / अशक्यत / शेके / शक्षीष्ट / शक्ता / शक्ष्यते / अशक्ष्यत / अशक्त अशक्षाताम् अशक्षत / शक्यति / शक्येत् / shkytu। अशक्यत् / शशाक शेकतुः शेकुः / शक्यात् / शक्ता / शक्ष्यति / अशक्ष्यत् / अशाक्षीत् अशाक्ताम् अशाश्चः / शुगैच् पूतिभावे / शुच्यति / शुच्यते / अशुच्यत् / अशुच्यत / शुशोच / shushuce। शुच्यात् / शोचिषीष्ट / शोचिता / शोचिष्यति / शोचिष्यते / अशोचिष्यत् / अशोचिष्यत / अशुचत् , अशोचीत् / अशोचिष्ट / रञ्जींच् रागे। अकदिनोश्च र्मे।4।2।50। अकटि घिनणि शवि च परे रञ्जेरुपान्त्यस्य नो लुग् भवति / रन्यति / रज्यते / रज्येत् / रन्येत / रज्यतु / रज्यताम् / अरज्यत् / अरज्यत / ररञ्ज ररञ्जतुः ररञ्जुः / ररजे ररञ्जाते ररञ्जिरे / रज्यात् / रशीष्ट / र्ता। रक्ष्यति / रक्ष्यते / अरक्ष्यत् / अरक्ष्यत / अरासीत् अराताम् अराक्षुः / अरङ्क अरमाताम् अरसत / शपींच aakroshe। शप्यति / शप्यते / अशष्यत् / अशप्यत / शशाप शेपतुः शेपुः / शेपे शेपाते shepire। शप्यात् / शप्सीष्ट / शप्ता / शप्स्यति / शप्स्यते / अशप्स्यत् / अशप्स्यत / अशाप्सीत् अशाप्ताम् अशाप्सुः / अशप्त अशप्साताम् अशप्सत / मृषीच तितिक्षायाम् / मृष्यति / मृष्यते / Page #441 -------------------------------------------------------------------------- ________________ ( 130) अमृष्यत् / अमृष्यत / ममर्ष / ममृषे / मृष्यात् / मर्षिषीष्ट / मर्षिता / मर्षिष्यति / मर्षिष्यते / अमर्षिष्यत् / अमर्षिष्यत / अमपीत् / अमर्षिष्ट / णहीच बन्धने / नह्यति / न्ह्य्ते। नह्येत् / न त / नह्यतु / नह्यताम् / अनह्यत् / अनह्यत / ननाह नेहतुः नेहुः / नेहे नेहाते नेहिरे / नह्यात् / 'नहाहोर्धतौ' नत्सीष्ट / नद्धा / नत्स्यति / नत्स्यते / अनत्स्यत् / अनत्स्यत / अनात्सीत् अनाद्धाम् अनात्सुः / अनद्ध अनत्साताम् अनत्सत / अनद्धाः अनत्साथाम् अनद्ध्वम् / अनत्सि अनत्स्वहि अनत्स्महि / इत्युभयपदं समाप्तम् / इति दिवादिगणः परिसमाप्तः / अथ खादिग्न्न्ः। टानुबन्धाः स्वादयः पुंगटु अभिषवे स्वादेः श्रुः / 3 / 4 / 75 / . स्वादेः कर्तरि विहिते शिति नुर्भवति / 'उश्नोः' इति गुणे सुनोति सुनुतः सुन्वन्ति / सुनोषि सुनुथः सुनुथ / सुनोमि / वम्यविति वा / 4 / 2 / 87 / असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग्वा भवति Page #442 -------------------------------------------------------------------------- ________________ ( 131 ) चमादौ अविति परे / सुन्वः, सुनुवः सुन्मः, सुनुमः / सुनुते सुन्वा सुन्वते / सुनुषे सुन्वाथे सुनुध्वे / सुन्वे सुन्वहे, सुनुवहे सुन्महे, सुनुमहे / सुनुयात् / सुन्वीत सुन्वीयाताम् सुन्वीरन् / सुनोतु, सुनुतात् सुनुताम् सुन्वतु / सुनु, सुनुतात् सुनुतम् सुनुत / सुनवानि सुनवाव सुनवाम / सुनुताम् सुन्वाताम् सुन्वताम् / सुनुष्व सुन्वाथाम् सुनुध्वम् / सुनवै सुनवावहै सुनवामहै / असुनुताम् असुन्वन् / असुनोः असुनुतम् असुनुत / असुनवम् असुनुव, असुन्व असुनुम, असुन्म / असुनुत असुन्वाताम् असुन्व्त्। असुनुथाः असुन्वाथाम् असुनुध्वम् / असुन्वि असुनुवहि, असुन्वहि असुनुमहि, असुन्महि / सुषाव सुषुवतुः सुषुवुः सुषुवे सुषुवाते सुषुविरे / सूयात् / सोषीष्ट / सोता / सोष्यति / सोष्यते / असोष्यत् / असोष्यत / 'धूगसुस्तोः परस्मै ' असावीत् असाविष्टाम् असाविषुः / असोष्ट असोषाताम् असोत । उपसर्गात् तु-- 1 उपसर्गात् सुग्सुवसोस्तुस्तुभोऽव्ययद्वित्वे / 2 / 3 / 39 // द्वयुक्ताभावे उपसर्गस्याद् नाम्यादेः परस्य सुनोत्यादेः सः SU भवति, अव्यवधानेऽपि / अभिषुणोति / पर्यषुणोत् / षिंग्ट् बन्धने / सिनोति / सिनुते / सिनुयात् / सिन्वीत / सिनोतु / सिताम् / असिनोत् / असिनुत / सिषाय / सिष्ये / सीयात् // सेषीष्ट / सेता / सेष्यति / सेप्यते / असेष्यत् / असेष्यत / असइ1 Page #443 -------------------------------------------------------------------------- ________________ ( 132) पीत् / असेष्ट असेषाताम् असेषत / शिंग्टु निशाने / शिनोति / शिनुते / अशिनोत् / अशिनुत / शिशाय / शिश्ये / शीयात् / शेषीष्ट / शेता / शेष्यति / शेष्यते / अशेष्यत् / अशेष्यत / अशैषीत् / अशेष्ट / डुमिंग्टु प्रक्षेपणे / मिनोति / मिनुते / मिनोतु / मिनुताम् / मिग्मीगोऽखलचलि / 4 / 2 / 8 / अनयोर्यपि खल अच् अल्वर्जितेऽक्ङिति प्रत्यये च आद भवति / ममौ मिम्यतुः मिम्युः / ममिथ, ममाथ मिम्यथुः मिम्य / ममौ मिम्यिव मिम्यिम / मिम्ये मिम्याते मिम्यिरे। मीयात् / मासीष्ट / माता / मास्यति / मास्यते / अमास्यत् / अमास्यत / अमासीत् / अमास्त / चिंगट चयने / चिनोति / चिनुते / चिनुयात् / चिन्वीत / चिनोतु / चिनुताम् / अचिनोत् / अचिनुत / चे किर्वा / 4 / 1 / 36 / / सम्परोक्षयोत्वेइ सति पूर्वस्मात् परस्य चेः किर्वा भवति / चिकाय चिक्यतुः चिक्युः / चिक्ये चिक्याते चिक्यिरे / चिचाय चिच्यतुः चिच्युः / चिच्ये चिच्याते चिच्यिरे / चीयात् / चेषीष्ट / चेता / चेष्यति / चेष्यते / अचेष्यत् / अचेष्यत / अचैषीत् / अचेष्ट / धूगट् कम्पने / धूनोति / धूनुते / अधूनोत् / अधूनुत / दुधाव दुधुवतुः दुधुवुः / दुधुवे दुधुवाते दुधुविरे / धूयात् / धोषीष्ट 'धूगौदितः' धविषीष्ट / धोता, ध्विता। धोष्यति, धविष्यति / Page #444 -------------------------------------------------------------------------- ________________ ( 133 ) वोष्यते, धविष्यते / अधोष्यत्, अधविष्यत् / अधोष्यत, अधविध्यत / अधावीत्, अधौषीत् / अधविष्ट, अधोष्ट / स्तृगूह आच्छादने / स्तृणोति / स्तृणुते / अस्तृणोत्, अस्तृणुत / तस्तार 'संयोगादृदतेः' तस्तरतुः तस्तरुः / तस्तर्थ / तस्तरे तस्तराते तस्तरिरे / ' क्यङाशीर्ये ' इति गुणे स्तर्यात् / संयोगादृतः / 4 / 4 / 37 / धातोः संयोगात् परो य ऋकारस्तदन्तात् परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड् वा भवति / स्तरिषीष्ट, स्तृषीष्ट / स्तर्तासे / स्तरिष्यति / स्तरिष्यते / अस्तरिष्यत् / अस्तरिष्यत । अस्तार्षीत् अस्ताष्टम् अस्तार्षुः / आत्मनेपदे इट्पक्षे अस्तरिष्ट अस्तरिषाताम् अस्तरिषत / अस्तृत अस्तृषाताम् अस्तृषत / कृंग्ट् हिंसायाम् / कृणोति / कृणुते । अकृणोत् / अकृणुत / चकार / चक्रे / क्रियात् / कृषीष्ट / कर्तासि / कर्तासे / करिष्यति / करिष्यते / अकरिष्यत / अकरिष्यत् / अकार्षीत् / अकृत अकृषाताम् अकृषत / वृगुट् वरणं / वृणोति / वृणुते / वृणुयात् / 'वृण्वीत / अवृगोत् / अवृणुत / ववार वत्रतुः वव्रुः / ववरिथ / व वा वरेइ / त्रियात् / 1 इट् सिजाशिपोरात्मने / 4 / 4 / 36 / वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिड् वा भवति / वरिषीष्ट, वृषीष्ट / 'वृतो नवा ' इत्यादिना वरितासि, बरीतासि / Page #445 -------------------------------------------------------------------------- ________________ ( 134 ) वरितासे, वरीतासे / वरिष्यति, वरीष्यति / वरीष्यते, वरिष्यते / अवरीष्यत् , अवरिष्यत् / अवरीष्यत, अवरिष्यत / अवारीत् अवारिष्टाम् अवारिषुः / अवरिष्ट, अवरीष्ट अवरिषाताम् , अवरीषाताम् अवरीषत, अवरिषत / पक्षे अवृत अवृषाताम् अवृषत / इत्युभयपदिनः स्वादयः समाप्ताः / अथ परस्मैपदिनः स्वादयः / हिंट् गतिवृद्ध्योः / हिनोति। हिनुयात् / हिनोतु / अहिनोत् / अङे हिहनो हो घः पूर्वात् / 4 / 1 / 34 / हिहनोडवर्ने प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घो भवति / जिघाय जिव्यतुः जिव्युः / जिघयिथ, निघेथ जिघ्यथुः जित्र्य / जिघाय, जियय जित्र्यिव निध्यिम / हीयात् / हेता / हेष्यति / अहेष्यत् / अहैषीत् अहैष्टाम् अहैषुः / श्रृंट श्रवणे / 'श्रौतिकृयु' इत्यादिना '' आदेशे शृणोति / shRnnuyaat। शृणोतु / अशृणोत् / शुश्राव शुश्रुवतुः शुश्रुवुः / शुश्रोथ / श्रूयात् / shrotaa। श्रोष्यति / अश्रोष्यत् / अश्रौषीत् / टुकुंद उपतापे / दुनोति / दुनुयात् / दुनोतु / अदुनोत् / दुदाव / दुदविथ, दुदोथ / दूयात् / दोता / दोष्यति / अदोष्यत् / अदौपीत् / पृट् प्रीतौ / पृणोति / पृणुयात् / पृणोतु / अपृणोत् / पपार पप्रतुः पाः / प्रियात् / पर्ता / परिष्यति / अपरिष्यत् / अपार्षीत् / स्मंट पालने च / स्मृणोति / स्मृणुयात् / स्मृणोतु / Page #446 -------------------------------------------------------------------------- ________________ (135) अस्मृणोत् / सस्मार सस्मरतुः सस्मरुः / सस्मर्थ / स्मर्यात् / स्मर्ता / स्मरिष्यति / अस्मरिष्यत् / अस्मार्षीत् / शक्लंट् शक्तौ / शक्नोति / अशक्नोत् / शशाक शेकतुः शेकुः / शेकिथ, शशक्थ / शक्यात् / शक्तासि / शक्ष्यति / अशक्ष्यत् / अशकत् अशकताम् अशकन् / तिक तिग षघट् हिंसायाम् / तिक्नोति / अतिक्नोत् / तितेक / अतेकीत् / तिग्नोति / तितेग / अतेगीत् / सघ्नोति / सघ्नुयात् / सनोतु / असघ्नोत् / ससाय सेघतुः सेयुः। सेघिय / सध्यात् / सघिता / सघिष्यति / असघिध्यत् / असाधीत् , असवीत् / राधं साधंट संसिद्धौ / राध्नोति राध्नुतः राध्नुवन्ति / राध्नोषि राध्नुथः राध्नुय / राध्नोमि राध्नुवः राध्नुमः / राध्नुयात् / राध्नोतु / अराध्नोत् / रराध रेषतुः रेधुः / रेधिय रेषथुः रेध / राध्यात् / राद्धा। रात्स्यति / अरात्स्यत् / अरात्सीत् अराद्धाम् अरात्सुः / साध्नोति / साध्नुयात् / साध्नोतु / असाप्नोत् / ससाध / साध्यात् / साद्धा / सात्स्यति / असात्स्यत् / असात्सीत् असाद्धाम् असात्सुः / ऋधूट वृधौ / ऋध्नोति / आर्नोत् / आनर्ध आनृधतुः आनृधुः / ऋध्यात् / अर्धिता / अधिष्यति / आर्धिष्यत् / आर्धीत् / आप्लंट व्याप्तौ। आप्नोति / आप्नुयात् / आप्नोतु / आप्नोत् / आप आपतुः आपुः / आपिथ्। आप्यात् / आप्ता / आपस्यति / आप्स्यत् / लदित्त्वादङि आपत् आपताम् आपन् / आपः / तृपट प्रीणने / तृप्नोति / अतृप्नोत् / ततर्प ततृपतुः ततृपुः / Page #447 -------------------------------------------------------------------------- ________________ ( 136) तृप्यात् / तर्पिता / तर्पिष्यति / अतर्पिष्यत् / अतीत् / दम्भूट् दम्भे / दम्नोति / दभ्नुयात् / दभ्नोतु / अदभ्नोत् / ददम्भ / दम्भः / 4 / 1 / 28 / - दम्भः स्वरस्यावित्परोक्षायामकारो भवति, न च द्विः / देभतुः देभुः / 1 थे वा / 4 / 1 / 29 / दम्भेः स्वरस्य थवि परे एर्वा भवति / ददम्भिय, देभिय देभथुः देभ / ददम्भ देभिव देभिम / दभ्यात् / दम्भिता / दम्भियति / अदम्भिष्यत् / अदम्भीत् / कृवुटु हिंसाकरणयोः / 'श्रौतिकृवु-' इत्यादिना 'कृ' aadeshe। कृणोति / कृणुयात् / कृणोतु / अकृणोत् / चकृन्व चकन्वतुः चकन्युः / कृन्त्र्यात् / कृन्विता। कृन्विष्यति / अकृन्विश्यत् / अकृन्वीत् / धियुट् गतौ / धिनोति / धिनुयात् / धिनोतु / अधिनोत् / दिधिन्व / धिन्व्यात् / धिन्विता / धिन्विष्यति / अधिन्विष्यत् / अधिन्वीत् / जिधृपाट प्रागल्भ्ये धृष्णोति / धृष्णुयात् / धृष्णोतु / अधृष्णोत् / दधर्ष / धर्षिता / अधर्षीत् / इति परस्मैपदम् / . / अथात्मनेपदम् / ष्टिघिट आस्कन्दने / स्तिघ्नुते स्तिनुवाते स्तिघ्नवते / स्तिनुवीत / स्तिघ्नुताम् / अस्तिघ्नुत / तिष्टिये तिष्टियाते तिष्टिघिरे / स्तेविषीष्ट / स्तेघितासे / स्तेघिष्यते / Page #448 -------------------------------------------------------------------------- ________________ ( -137 ) T 1 अस्तेय । अस्तेष्टि / अशौटि व्याप्तौ / अश्नुते / अनुवीत / अश्नुताम् / आश्नुत / आनशे आनशाते आनशिरे / अशिषीष्ट, अक्षीष्ट / अशितासे, अष्टासे / अशिष्यते, अक्ष् / आशिष्यंत, आक्ष्यत / आशिष्ट आशिषाताम् आशिषत । पक्षे आष्ट आक्षाताम् आक्षत / आष्ठाः आक्षाथाम् / ' सोधि वा ' इति सिज्लुकि 'यजसृज' - इत्यादिना षत्वे 'तृतीयस्तृतीयचतुर्थे' इति उत्वे ' तवर्गस्य' इत्यादिना धो ढत्वे आड्वम् / आक्षि आक्ष्वहि आक्ष्महि / इत्यात्मनेपदं समाप्तम् / इति स्वादयः समाप्ताः / अथ तुदादिगणः / तानुबन्धास्तुदादयः / तुदींत् व्यथने / तुदादेः शः / 3 / 4 / 81 / एभ्यः कर्तरि विहितं शिति शप्रत्ययो भवति / तुदति तुदतः तुदन्ति / तुदसि तुदः तुद / तुद्रामि तुदावः तुदामः / tudate tudete tudante / tuse tudethe tudhve / tude तुदावहे तुदामहे / तुदेत् तुताम् तुदेयुः / तुदेः tudetam tudeta / tudeyam tudeva tudema / tude देयाताम् तुरन् / तुदेथाः तुदेयाथाम् तुदेध्वम् / तुदेय तुदेवहि तुदेमहि / तुदतु, तुदतात् तुदताम् तुदन्तु / तुद, तुदात् Page #449 -------------------------------------------------------------------------- ________________ ( 138 ) तुदतम् तुदत / तुदानि तुदाव तुदाम / तुदताम् देताम् तुदन्ताम् // तुदस्व तुदेथाम् तुदध्वम् / तुदै तुदावहै सुदाम है । अतुदत् अतुदताम् अतुदन् / अतुदः अतुदतम् अतुदत । अतुदम् अतुदाव अदाम । अतुदत अदेताम् अतुदन्त / अतुथाः अतुदेथाम् अतुदध्वम् / अतुदे अतुदावहिं अतुदामहि / तुतोद तुतुदतुः तुतुदुः / tutoditha / tutude tutudAtaM tutudire / तुद्यात् / तुत्सीष्ट / तोत्तासि / तोत्स्यति / तोत्स्यते / अतोत्स्यत् / अतोत्स्यत / अतौत्सीत् अतौत्ताम् अतौत्सुः / अतौत्सीः । अतुत्त अनुत्साताम् अनुत्स्त्। क्षिपत् प्रेरणे / क्षिपति / क्षिपते / क्षिपेत् / क्षिपेत / क्षिपतु / क्षिपताम् / अक्षिपत् / अक्षिपत / चिक्षेप । चिक्षिप / क्षिप्यात् / क्षिप्सीष्ट / क्षेप्तासि / क्षेप्तासं / क्षेप्स्यति / क्षेप्स्यते / अक्षेप्स्यत् / I अक्षेप्स्यत / अक्षैष्मीत् / अक्षिप्त / भ्ररुजींत् पाके / 1 1 ग्रहत्रश्चभ्रस्जमच्छः / 4 / 1 / 84 / एषां सस्वरान्तस्था वृत् भवति, क्ङिति परे / ततः सस्य शत्वे शस्य जत्वे च भृज्जति / भृज्जते / भृज्जेत् / भृज्जेत / भृज्जतु / भृज्जताम् / अभृज्जत् / अभृज्जत / भृज्जो भर्श्2a / 4 / 4 / 6 / 1 भृंजतेरशिति विषये भर्ज वा भवति / बभर्ज भर्जतुः बभर्जुः / भर्जिथ, बम बमर्जथुः बभर्ज / बभर्ज बभर्जिव बभर्जिम / बभ्रज्ज बभ्रतुः बभ्रज्जुः / बभ्रज्जिथ, बभ्रष्ठ बभ्रुज्जथुः बभ्रज / बभ्रज्ज Page #450 -------------------------------------------------------------------------- ________________ ( 139) बभ्रजिव बभ्रजिम / बभर्ने बभाते बभर्जिर / बभ्रन्जे वभ्रजाते बभ्रजिरे / भृज्यात् , भात् / भीष्ट, भ्रक्षीष्ट / भ्रष्टासि, भ ओण्सि / भ्रष्टासे, भर्टासे / भ्रक्ष्यति, भर्ध्यति / भ्रक्ष्यते, भयंते / अभ्रक्ष्यत् , abhaya't / अभ्रक्ष्यत, अभीत / अभ्राक्षीत् अभ्राष्टाम् अभ्राक्षुः / अभाईत् अभार्टाम् अभाभुः / अभ्रष्ट अभ्रक्षाताम् अभ्रक्षत / अभट अभाताम् अभ्क्स्स्त्। दिशीत् अतिस. जने / दिशति / दिशते / दिशेत् / दिशेत / दिशतु / दिशताम् / अदिशत् / अदिशत / दिदेश / didishe। दिश्यात् / दिक्षीष्ट / देष्टासि / देष्टासे / देक्ष्यति / देक्ष्यते / अदेक्ष्यत् / अदेक्ष्यत / सकि अदिक्षत् अदिक्षताम् अदिक्षन् / अदिक्षत अदिक्षाताम् अदिक्षत / कृषीत् विलेखने / कृषति / कृषते / अकृषत् / अकृषत / चकर्ष / चकृषे / कृष्यात् / कृक्षीष्ट / क्रष्टासि, कासि / ऋष्टासे, कर्टासे / ऋक्ष्यति, कर्त्यति / ऋक्ष्यते, कीते / अक्रक्ष्यत् , akaya't / अक्रक्ष्यत, akaya'ta / अक्राक्षीत् अक्राष्टाम् / अकाईत् अकार्टाम् / पक्षे सकि अकृक्षत् अकृक्षताम् अकृक्षन् / अकृष्ट अकृक्षाताम् अकृक्स्स्त्। अथ तुदाद्यन्तर्गणो मुचादिः / मुच्लंती मोक्षणे / मृचादितफहफगुफशुभोभः शे / 4 / 4 / 99 / एषां शे परे स्वरान्नोन्तो भवति / मुञ्चति / मुञ्चते / मुश्चेत् / मुञ्चेत / मुञ्चतु / मुञ्चताम् / अमुञ्चत् / अमुञ्चत / मुमोच / मुमुचे / मुच्यात् , मुक्षीष्ट / मोक्तासि / मोक्तासे / मोक्ष्यति / Page #451 -------------------------------------------------------------------------- ________________ ( 140 ) मोक्ष्यते / अमोक्ष्यत् / अमोक्ष्यत / अङि अमुचत् अमुचताम् अमुचन् / अमुक्त अमुक्षाताम् अमुक्षत / षिचींत् क्षरणे / सिञ्चति / सिञ्चते / असिञ्चत् / असिञ्चत । सिषेच / 1 * सिषिचे / सिच्यात् / सिक्षीष्ट / सेक्तासि / सेक्तासे / सेक्ष्यति / सेक्ष्यते / असेक्ष्यत् / असेक्ष्यत / अङि ascit asicatAm asican / 'वाऽऽत्मने' असिचत असिचेताम् अचिन्त / पक्षे असिक्त असिक्षाताम् अक्षित / असिक्थाः / ' स्थासेनिसिधसिचसञ्जाम् ' इत्यादिना उपसर्गात् परस्य द्वित्वेऽपि अट्यपि पत्वम् / अभिषिञ्चति / अभिषिषेच / विदलंती लाभे / विन्दति / विन्दते / वदेत् / विन्देत / विन्दतु / विन्दताम् / अविन्दन् । अविन्दत / विवेद / विविदे / विद्यात् / वित्सीष्ट / वेत्तासि / वत्तासे / वेत्स्यति / वेत्स्यते / अवेत्स्यत् / अवेत्स्यत / अविदत् अविदताम् अविदन् / अवित्त अवित्साताम् अवित्सत / लुप्ती chedane / lumpati / lumpate / lumpet / lumpeta / lumpatu / lumptaam| alumpat / alumpata / lulopa / lulupe / lupyAt / lupsISTa / loptAsi / leoptAse / lopsyati / lopsyate / alopsyat / alopsyata / alupat अलुपताम् अलुपन् / अलुप्त अलुप्साताम् अलुप्सत । लिपींत् upadehe / limpati / limpate / alimpat / / | alimpata / lilepa | lilipe / लिप्यात् / लिप्सीष्ट / लेप्तासि / 1 लेप्तासे / lepsyati / lepsyate / alepsyat / alepsyata / ali I Page #452 -------------------------------------------------------------------------- ________________ ( 141) pat अलिपताम् अलिपन् / अलिपत अलिपेताम् अलिपन्त / पक्षे अलिप्त अलिप्साताम् अलिप्सत / इत्युभयपदिनः धातवः / कृतैत् छेदने / कृन्तति / कृन्तेत् / कृन्ततु / अकृन्तत् / च्क्र्त्। कृत्यात् / कर्तिता / कतिष्यति, क्र्त्य्ति। अकर्तिष्यत् , akaya't / अकर्तीत् अकर्तिष्टाम् अकर्तिषुः / खिदत् परिघाते / खिन्द्ति। अखिन्दत् / चिखेद / खिद्यात् / खेत्तासि / खेत्स्यति / अखेत्स्यत् / अखइत्सीत् अखइत्ताम् अखइत्सुः / पिशत् अवयवे पिंशतिआ अपिंशत् / पिपेश / पिश्यात् / पेशिता / पेशिष्यति / अपेशिध्यत् / अपेशीत् / इति मुचादिगणः समाप्तः // रिं पित् गतौ / रियति / रियेत् / रियतु / अरियत् / रिराय रिर्यतुः / रियात् / रेतासि / रेष्यति / अरेष्यत् / अरैषीत् / पियति / पिपाय / पेता / धित् धारणे / धियति / धियेत् / धियतु / अधियत् / दिधाय दिध्यतुः / धीयात् / धेता / धेष्यति / अधेष्यत् / अधैषीत् / सिंत निवासगत्योः / षूत् प्रेरणे / सुवति / असुवत् / सुषाव / सूयात् / सवितासि / सविष्यति / असविष्यत् / असावीत् / मृत् प्रान्न्त्यागे। म्रियतेरद्यतन्याशिषि च / 3 / 3 / 42 / .. अस्मादद्यतन्याशीविषयात् शिद्विषयाच्च कर्तर्यात्मनेपदं भवति / 'रिः शक्याशीयें' म्रियते / म्रियेत / म्रियताम् / Page #453 -------------------------------------------------------------------------- ________________ ( 142 ) 1 8 1 अनियत / ममार मनतुः मनुः / ममर्थ / मृषीष्ट / मर्तासि / मरिष्यति / अमरिष्यत् / अमृत अमृषाताम् अमृषत / कृत् विक्षेपे ' ऋतां वितीर् ' किरति / किरेत् / किरतु / अकिरत् / चकार चकरतुः चकरुः / चकरिथ / कीर्यात् / करितासि, करीतासि / करिष्यति, करीष्यति / अकरीष्यत्, अकरिष्यत् / अकारीत् अकारिष्टाम् अकारिषुः / गृत् निगरणे गिरति / गिलति / गिरेत् / अगिरत् / जगार जगरतुः जगरुः / गीर्यात् / गरितासि, गरीतासि / गरिष्यति, गरीष्यति / अगरिष्यत् अगरीष्यत् / अगारीत् / लिखत् अक्षरविन्यासे / लिखति / लिखेत् / अलिखत् / लिलेख । लिख्यात / लेखिता / लेखिष्यति / अलेखिष्यत् / अलेखीत् / जर्च झचत् परिभाषणे / त्वचत् संवरणे / त्वचति / तत्वाच / अत्वाचीत् / ऋचत् स्तुतौ। ऋचति / ऋचेत् / ऋचतु / अऋचत् / आनर्च / ऋच्यात् / अर्चिता / अर्चिष्यति / आर्चीत् / ओत्रधौत् छेदने / ( ग्रहव्रश्चभ्रस्जप्रच्छः ' वृश्चति / वृश्चेत् / वृश्चतु / अवृश्चत् / वत्रश्च वत्रश्चतुः वत्रश्चुः / वृश्च्यात् / त्रश्चिता, RSTA / नश्चिष्यति, त्रक्ष्यति / अत्रश्चिष्यत्, अत्रक्ष्यत् / अत्रश्चीत् अत्रश्चिष्टाम् अत्रश्चिषुः / अत्राक्षीत् अत्राष्टाम् अत्राक्षुः / ऋछत् इन्द्रियप्रलयमूर्तिभावयोः / ऋच्छति / ऋच्छेत् / ऋच्छतु / आर्च्छत् / आनर्च्छ आनर्च्छतुः आनछुः / ऋच्छ्यात् / ऋच्छिता / ऋच्छिष्यति / आच्छिष्यत् / आच्छत् आच्छिष्टाम् आच्छिषुः / विछत् गतौ / ' गुपौधूप' इत्यायादेशे विच्छायति / विच्छायेत् / I Page #454 -------------------------------------------------------------------------- ________________ अविच्छाथत् / विच्छायाञ्चकार, विच्छायाम्बभूव, विच्छायामास / पक्षे विविच्छ / विच्छाय्यात् , विच्छ्यात् / विच्छायिता, विच्छिता / विच्छायिष्यति, विच्छिष्यति / अविच्छायिष्यत् , अविच्छिष्यत् / अविच्छायीत् , अविच्छीत् / उछइत् विवासे उच्छति / उच्छेत् / उच्छतु / औच्छत् / उच्छाञ्चकार, उच्छाम्बभूव, उच्छामास / उच्छ्यात् / उच्छिता / औच्छीत् / प्रछत् झीप्सायाम् / वृति पृच्छति / इच्छेत् / पृच्छतु / अपृच्छत् / पप्रच्छ पप्रच्छतुः पप्रच्छुः / पप्रच्छिथ, पप्रष्ठ / पृच्छ्यात् / प्रष्टा / प्रक्ष्यति / अप्रक्ष्यत् / अप्राक्षीत् अप्राष्टाम् अप्राक्षुः / उब्जत् आर्जवे / सृजत् विस्र्गे। सृजति / सृजेत् / सृजतु / असृजत् / ससर्ज ससृजतुः ससृजुः / ससर्जिथ, सस्रष्ठ / सृज्यात् / स्रष्टा / स्रक्ष्यति / अत्रक्ष्यत् / अस्राक्षीत् अस्राष्टाम् अस्राक्षुः / रुजोंत् भङ्गे / रुजति / अरुजत् / रुरोज / रुग्यात् / रोक्ता / रोक्ष्यति / अरौक्षीत् / भुनोंत् कौटिल्ये / मुनति / अमुजत् / बुभोज / अभोक्षीत / टुमस्जोंत् शुद्धौ / मज्जति / अमजत् / ममज ममजतुः ममन्जुः / ममजिथ, ममष्ठ / मन्ज्यात् / . मस्जे सः / 4 / 4 / 110 / - मस्जेः स्वरात् परस्य धुडादौ प्रत्यये परे नोऽन्तो भवति / मङ्क्तासि / मझ्यति / अमझ्यत् / अमासीत् अमाङ्क्ताम् / अमाक्षुः / जर्ज झझत् परिभाषणे / उद्झत् उत्सर्गे जुडत् गतौ / जुडति / अजोडीत् / कडत् मदे / कडति / अकाडीत् , अकडीत् / Page #455 -------------------------------------------------------------------------- ________________ ( 144 ) शृणत् पीणने / पृणति / पपर्ण / पर्णिता / अपर्णीत् / तुणत् कौटिल्ये / मृणत् हिंसायाम् / द्रुणत् गतिकौटिल्ययोश्च / घुण घूर्णत् भ्रमणे / घूर्णति / जुघूर्ण / घूर्णिता / अघूर्णीत् / दंत् प्रेरणे / नुदति / अनुदत् / नुनोद । नुद्यात् / नोत्ता / नोत्स्यति / अनोत्स्यत् / षलं अवसादने / 'श्रौति 1 1 I कृबुधि - ' इति सीदादेशः / सीदति / ससाद / तृफ तृम्फत् तृप्तौ / ' मुचादितृफफ -' इति नकारे तृम्फति / अतृम्फत् / ततर्फ / तर्फिता / तृफति / अतृफत् / ततृम्फ / तृम्फिता / दृफ हम्फत् उत्क्लेशे / हम्फति / अहम्फत् / ददर्फ / दर्पिता / अदफत् / दृफति / अढफतू / दहम्फ / दम्फिता / अहम्फीत् / gupha gumphat granthane / gumphati / agumphata / jugopha / gophitA / guphati / aguphat / jugumpha / गुम्फिता / उभ उम्भत् पूरणे / उम्भति / उवोभ / उभिता / औभीत् / उभति / उम्भाञ्चकार / उम्भिता / औम्भीत् / शुभ शुम्भत् शोभार्थे / पूर्ववत् / दृभत् ग्रन्थे / दृभति / दभेत् / दृतु / अहभन् / ददर्भ ददृभतुः दद्दभुः / दृभ्यात् / दृर्भिता / दर्भित्र्यति / अदर्भियत् / अदुर्भीत् / लुभत विमोहने / लुभति / अलुभत / लुलोभ / लुभ्यात् / लोभिता, लोधा / लोभिष्यति / अलोभीत / कुरत् शब्दे कुरति / अकुरत् / चुकोर / ' कुरच्छुर: ' इति दीर्घाभावे स्वादेरिति दीर्घे कुर्यात् / कोरिता। अकोरीत् / क्षुरत् विखनने / क्षुरति / चुक्षोर / क्षुर्यात् / क्षरिता / अक्षोत् / खुरत् छेदने च / खुरति / चुखोर / 1 Page #456 -------------------------------------------------------------------------- ________________ T (145) खोरिता / अखोरीत् / घुरत भीमार्थशब्दयोः / घुरति / जुघोर है घोरिता / अघोरीत् / पुरत् अग्रगमने / पुरति / पुपोर / पूर्यात् / पोरिता / अपोरीत् / मुरत् संवेष्टने / मुरति / मुमोर / मोरिता : सुरत् ऐश्चर्यदीप्त्योः / स्फर स्फलत् स्फुरणे / इलत् गतिस्वप्नक्षेप-: गेषु / इलति / ऐलत् / इयेल ईलतुः ईलुः / इल्यात् / एलिता / एलिष्यति / ऐलीत् / चलत् विलसने / चलति / अचलत् / / चचाल / चलिता / अचालीत् / चिलत् वसने / चिलति / चिचेल चेलिता / अचेलीत् / विलत् वरणे / विलति / विवेल / वेलिता। अवेलीत् / मिलत् श्लेषणे / मिलति / अमिलत् / मिमेल मिमि-. लतुः मिमिलुः / मेलिता / मेलिष्यति / अमेलीत् / स्पृशंत् संस्पर्श / स्पृशति |spRshet / अस्पृशत् / पस्पर्श पस्पृशतुः पस्पृशुः / स्पृश्यात् / स्प्रष्टा, स्पा / स्प्रक्ष्यति, स्पर्ध्यति / अस्प्रक्ष्यत् , aspaya't / अस्माक्षीत् अस्प्राष्टाम् अप्राक्षुः / अस्पाईत् अस्पार्टाम् अस्पाक्षुः / पक्षे सकि अस्पृक्षत् अस्पृक्षताम् / रुशं. रिशंत् हिंसायाम् / रुशति / अरुशत् / होश / रोष्टा / रोक्स्स्य्ति। अरोक्ष्यत् / अरुक्षत् अरुक्षताम् अरुक्षन् / रिशति / अरिंशत् / रिरेश / रिश्यात् / रेष्टा / रेक्ष्यति / अरेक्ष्यत् / अरिक्षत् / विशंत् प्रवेशने / विशति / विशतु / अविशत् / विवेश. विविशतुः विविशुः / विवेशिय / विश्यात् / वेष्टा / वेक्ष्यति / अवेक्ष्यत् / अविक्षत् अविक्षताम् अविक्षन् / मृशंत् आमर्शने / मृशति / अमृशत् / ममर्श ममर्शिय, मम्रष्ठ / मृश्यात् / म्रष्टा, 10 Page #457 -------------------------------------------------------------------------- ________________ ( 145 ) ,, 1 म / म्रक्ष्यति, मर्क्ष्यति / अम्रक्ष्यत्, अमर्त्यत् / अम्राक्षीत्, अमाक्षत्, अमृक्षत् / लिशं ऋषैत् गतौ / लिशति / अलिशत् / लिलेश / लिश्यात् / लेष्टा / लेक्ष्यति / अलेक्ष्यत् / अलिक्षत् / इषत् इच्छायाम् / इच्छति / इच्छेत् / इच्छतु / ऐच्छत् / इयेष ईषतुः ईषुः / इष्यात् / एष्टा, एषिता / एष - ष्यति / ऐषिष्यत् / ऐषीत् / मिषत् स्पर्द्धायाम् / वृहत् उद्यमे / वृहति / वृहत् / व / वृह्यात् / वर्हिता, वढ / वर्हिष्यति, वर्क्ष्यति / अवर्हिष्यत्, अवर्क्ष्यत् / अवहत् / अवृक्षत् अवृक्षताम् अवृक्षन् / तृहौ हौ स्तृहौ shaut हिंसायाम् / तृहति / तृहेत् / तृतु / अतृहत् / ततर्ह / तृह्यात् / तर्हिता, तर्दा / तर्हिष्यति, तर्क्ष्यति / अतर्हिष्यत्, अतर्क्ष्यत् / अतर्हीत्, अतृक्षत् / तूंहेर्नलोपे तृहति / ततॄंह / तृह्यात् / तूंहिता, तृण्ढा / वृंहिष्यति, लुङक्ष्यति / atR'hiSyat, अतृङ्क्ष्यत् / अर्तृहीत्, अताङ्क्षीत् / अथ कुटादिगणः / / कुटत कौटिल्ये / कुटति / चुकोट / कुट्यात् / कुटादेर्डिदणित् / 4 / 3 / 17 / कुटादेः परो द्विप्रत्ययो द्विद् भवति / कुटिता / कटिष्यति / अकुटिष्यत् / अक्कुटीत् / गुंत् पुरीषोत्सर्गे / गुवति / गवेत् / गुवतु / अगुवत् / जुगाव जुगुवतुः जुगुवुः / गूयात् / गुतासि / मुष्यति / अगुष्यत् / अगुषीत् / धुढस्वादित्यादिना सिबो लोपे अगुत्ताम् अगुषुः / अगुषीः अगुतम् अगुत्। अगु Page #458 -------------------------------------------------------------------------- ________________ पाम् अमुष्व अगुष्म / ध्रुत् गतिस्थैर्ययोः / ध्रुवति / अध्रुवत् / हुधाव / धूयात् / ध्रुता / ध्रुष्यति / अध्रुष्यत् / अध्रुषीत् अत्रुसाम् अध्रुषुः / अध्रुषीः अध्रुतम् अध्रुत / णूत् स्तक्ने / शुवति / नुवेत् / अनुवत् / नुनाव / नूयात् / नुविता / नुविस्स्य्ति। भनुविष्यत् / अनुवीत् 1 धूत् विधूनने / धुवति / धुवेत् / धुवताम् / अधुवत् / दुधाव दुधुवतुः दुधुवुः / धूयात् / धुविष्यति / अधुविष्यत् / अधुवीत् / कुचत् संकोचने / कुचति / चुकोच / कृचिता / व्यचत् व्याजीकरणे / व्यचोऽनसि / 4 / 1 / 82 : व्यचेः सस्वरान्तस्था य्वृत् भवति, अस्वले क्ङिति प्रत्यये परे / विचति / विचेत् / विचतु / अविचत् / विव्याच विविचतुः विविचुः / विव्यचिथ विविचथुः विविच / विव्याच, विव्यच विविचिव विविचिम / विच्यात् / विचिता / विचिष्यति / अकिविष्यत् / अव्याचीत , अव्यचीत् / गुजत् शब्दे / गुजति / अगुजीत् / घुरत् प्रतीपाते / घुटति / घुटेत् / घुटतु / अधुटत् / शुकोट / घुटिता / घुटिष्यति / अघुटीत् / चुट छुट त्रुटत् छेदने / सुस्त कलहकर्मणि / मुटत् आक्षेपप्रमर्दनयोः / स्फुटत् विकसने / सिटति / पुस्फोटः / स्फुटिता / स्फुटिष्यति / अस्फुटिष्यत् / अस्फुटीत् / पुट छुठत् संश्लेषणे / कृडत् घसने / कुडत् बाल्ये c। गुडत् रक्षायाम् / गुडति / जुगोड / गुडिता / अगुडीत् / Page #459 -------------------------------------------------------------------------- ________________ (148) juDat bandhe / तुडत् तोडने / लुड थुड स्थुडत् संवरणे / वुडत् उत्सर्गे च / ब्रुड भ्रुडत् संघाते / दुड हुड त्रुडत् निमज्जने / चुणत् छेदने / चुणति / चुचोण / चुण्यात् / चुणिता / अचुणीत / डिपत क्षेपे / छुरत् छेदने / छुरति / अच्छुरत् / चुच्छोर / छुरिता / अछुरीत् / स्फुरत् स्फुरणे / स्फुरति / स्फुलत संचये च / इति परस्मैपदं समाप्तम् / __ अथात्मनेपदम् / कुंङ् कूत् शब्दे / कुवते / कुवेत / कुवताम् / अकुवत / चुकुवे / कुषीष्ट / कुतासे / कुष्यते / अकुष्यत / अकुत अकुपाताम् अकुषत / कुवते / कुवेत / चुकुवे / कुविता / गुरैति उद्यमे / गुरते / गुरिता / अगुरिष्ट / इति कुटादिगणः समाप्तः / / पूंत व्यायामे / प्रियते / प्रियेत / प्रियताम् / अप्रियत / पत्रे पनाते पपिरे / पृषीष्ट / पर्तासे / परिष्यते / अपरिष्यत / अकृत / हड्तु आदरे / प्रायेणायमाङ्पूर्वः, आद्रियते / आद्रियेत / आद्रियताम् / आद्रियत / आदद्रे / आदृषीष्ट / आदर्तासे / आदरिष्यते / आदरिष्यत / आहत आहषाताम् आषत / धंस्तु स्थाने / ध्रियते / ध्रियेत / ध्रियताम् / अध्रियत / दधे / दधिषा धृषीष्ट / धर्ता / धरिष्यते / अधरिष्यत / अधृत / ओविनैति भयचलनयोः / उद्विजते / उद्विजताम् / उदविनत / उद्विविजे / उद्धेनिता / उद्वेनिष्यते / उदवेजिष्ट / ओलनेङ olasnaiti vIDe / Page #460 -------------------------------------------------------------------------- ________________ ( 149 ) सृजते / लेजे / लजितासे / अलजिष्ट / लज्जते / ललज्जे 1 रज्जिता / अलजिष्ट / ष्वति सङ्के ऽनो व्यञ्जनस्य , इत्यादिना नो लुकि स्वजते / स्वजेत / स्वजताम् / अस्वजत / स्वञ्जश्च / 2 / 3 / 45 / उपसर्गस्याद् नाम्यादेः परस्य स्वञ्जः सकारस्य षकारो भवति, द्वित्वेऽपि, अट्यपि / अभिष्वजते / अभिष्वजेत / अभिष्वजताम् / अभ्यष्वजत / स्वञ्जेर्नवा / 4 / 3 / 22 / परोक्षा द्विद वा भवति / इति नलुगभावे सस्वते, परिषस्वजे / पक्षे सस्वजे / परिषस्वजे परिषस्वजाते परिषस्वजिरे स्वक्षीष्ट / स्वक्तासे / स्वक्ष्यते / अस्वक्ष्यत / नञा निर्दिष्टस्यानित्यत्वादिटि अस्वष्टि / जुषैति प्रीतिसेवनयोः / जुषते / अनुषे / जुषताम् / अजुषल / जुजुषे / जोषिषीष्ट / जोषिताः // * जोषिष्यते / अजोषिष्यत / अजोषिष्ट अजोषिषाताम् अजोषिषत / 1 // इति तुदादिगणः समाप्तः // Page #461 -------------------------------------------------------------------------- ________________ ((890)) अथ रुधादिगणः / पानुबन्धा रुधादयः / रुक्षूंपी आवरणे / आवरणं व्यापित्वम् / रुधां स्वराच्छ्नो नलुक् च / 3 / 4 / 82 / रुधादीनां स्वरात् परः कर्तरि विहिते शिति श्रो भवति, तद्योगे च प्रकृतेर्नो लुक् च यथासम्भवम् / शकारः शित्कार्यार्थः // ङित्त्वाद् गुणाभावे नकारस्य णकारे तकारस्य च धकारे धातोर्धकारस्य दकारे रुणद्धि / अविति शिति नास्त्योर्लुक् ' इति अकारस्य लुकि रुन्धः / ननु अत्र णत्वं कथं न ? उच्यते ' म्नां धुडुर्गेऽन्त्योऽपदान्ते ' इत्यत्र ' म्नां ' इति बहुवचनत्वेन णत्वस्याप्यपवादभूतमिदं सूत्रमिति ज्ञाप्यते, तेनानेन नस्य न एव // रुन्वन्ति / रुणत्सि रुन्धः रुन्ध / रुणद्मि रुन्ध्वः रुन्ध्मः / rundhe rundhAte rundhate / runtse rundhAye runddhve / rundhe he kundhmahe / रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः / रुन्ध्याः रुन्ध्यातम् रुन्ध्यात / रुन्ध्याम् रुन्ध्याव रुन्ध्याम / रुन्धीत रुन्धीयाताम् रुन्धीरन् / रुन्धीथाः रुन्धीयाथाम् रुन्धीध्वम् / रुन्धीय रुन्धीवहि रुन्धीमहि / रुणदधु रुन्धात् रुन्धाम् रुन्धन्तु / रुन्दूइध, रुन्दुधात् रुन्दूधम् रुन्दूव / रुणधानि रुणभाव रुणधाम / रुन्धाम् रुन्धाताम् रुन्धताम् / रुन्त्स्व रुन्धायाम् रुन्द्ध्वम् / रुणचै रुणवा वह रुधाम है । अरुणत् अरुन्वाम् अरुन्धन् / सेर्लोपे धस्य चं 1 8 Page #462 -------------------------------------------------------------------------- ________________ (11). सत्वे विसर्गे अरुणः, अरुन्धम् अरुन्ध / अरुणधम् असन्ध्य अरुन्ध्म / अरुन्द्ध अरुन्धाताम् अरुन्धत / अरुन्धाः अरुन्धाथाम् अरुन्द्ध्व m / अरुन्धि अरुन्ध्वहि अरुन्ध्महि / रुरोध रुकधतुः / रुरोधिथ रुरोद्ध / रुरुधे / रुध्यात् / रुत्सीष्ट / रोद्धासिः। रोद्धासे / रोत्स्यति / रोत्स्यते / अरोत्स्यत् / अरोत्स्य्ता। ऋदित्वादद्यतन्यामङि अरुधत् अरुधताम् अरुधन् / पक्षे भरौत्सीत् अरौद्धाम् अरौत्सुः / आत्मनेपदे अरुध अरुत्साताम् अरुत्सत / रिचूंपी विरेचने / विरेचनं निःसारणम् / रिणक्ति रिक्तः रिञ्चन्ति / रिक्ते रिश्चाते. रिचते / / रिञ्च्यात् / रिश्चीत / रिणक्तु / रिङ्क्ताम् / अरिन्न्। अरिङ्क्त / रिरेच / रिरेचिथ, रिरेक्थ / रिरिचे / रिच्यात् / रिक्षीष्ट / रेक्तासि / रेक्तासे / रेक्ष्यति / रेक्ष्यते / अरेक्ष्यत् / अरेक्ष्यत / अरिचत् , अरैक्षीत् / अरिक्त / विचूंपी पृथाभावे / विनक्ति / विङ्क्ते / विन्च्यात् / विश्चीत / विवक्तु विक्ताम् / अविनक् / अविङक्त / viveca / vivecitha, vivekth| vivice / विच्यात् / विक्षीष्ट / वेक्तासि / वेक्तासे / वेश्यति / वेक्ष्यते / अवेक्ष्यत् / अवेक्ष्यत / अविचत् , अवैक्षीत् / अविक्त / युपी योगे। युनक्ति युक्तः युञ्जन्ति / युङ्क्ते युञ्जाते युञ्जते / युङ्ग्यात् / युञ्जीत / युनक्तु / युङ्क्ताम् / अयुनक् / अयुङ्क्त / युयोज / युयुजे / युज्यात् / युक्षीष्ट / योक्तासि / योक्तासे / योक्ष्यति / योक्ष्यते / अयोक्ष्यत् / अयोक्ष्यत / Page #463 -------------------------------------------------------------------------- ________________ * (152) अयुजत् , अयोक्षीत् / अयुक्त / क्षुद्रूपी संपेषे / क्षुणत्ति शुन्तः क्षुन्दन्ति / क्षुन्ते क्षुन्दाते चन्दते / शुन्धात् / क्षुन्दीत / क्षुणत्तु / क्षुन्ताम् / अक्षुणत् / अक्षुन्त / चुक्स्सोद्। चुक्षुदे / क्षुद्यात् / क्षुत्सीष्ट / क्षोत्तासि / क्षोत्तासे / क्षोत्स्यति / क्षोत्स्यते / अक्षोत्स्यत् / अक्षोत्स्यत / अक्षुदत् / अक्षौत्सीत् / अक्षुत्त अक्षुसाताम् अक्षुत्सत / भिदंपी विदारणे / भिनत्ति / भिन्ते / भिन्द्यात् / भिन्दीत / भिनत्तु / भिन्ताम् / अभिनत् / अभिन्त / बिभेद / बिभिदे / भिद्यात् / भित्सीष्ट / भेत्तासि / भेत्तासे / भेत्स्यति / भेत्स्यते / अभेत्स्यत् / अभेत्स्यत / अभिदत् , अमैत्सीत् / अभित्त / छिद्रूपी द्वैधीकरणे अद्वैधस्य पृथक्त्वे / छिनत्ति / छिन्ते / छिन्यात् / छिन्दीत / छिनत्तु / छिन्ताम् / अच्छिनत् / अच्छिन्त / चिच्छेद / चिच्छिदे / छिद्यात् / छित्सीष्ट / छेत्तासि / छेत्तासे / छेत्स्यति / छेत्स्यते / अच्छेत्स्यस् / अच्छेत्स्यत / अच्छिदत् , अच्छेत्सीत् / अच्छित्त / उछदृपी दीप्तिदेवनयोः / कृणत्ति / छन्ते / छ्न्यात् / छन्दीत / छृणत्तु / छन्ताम् / अच्छृणत् / अच्छृन्त / चच्छर्द चच्छर्दतुः चच्छर्दुः / चच्छ्दे / छ्यात् / छर्दिषीष्ट / छर्दितासि / छर्दितासे / छर्दिष्यति, यति / छर्दिष्यते, छर्स्यते / अच्छर्दिष्यत् , acchatya't / अच्छर्दिष्यत , acchatya'ta / अच्छुदत् , अच्छदर्दीत् / अच्छर्दिष्ट / उतृपी हिंसाऽनादरयोः / तृणत्ति / तृन्ते / तृन्यात् / तृन्दीत / तृणत्तु / तृन्ताम् / अतृणत् / अतृन्त / Page #464 -------------------------------------------------------------------------- ________________ (153) ततर्द / त्तृदे। तृद्यात् / तर्दिषीष्ट / तदितासि / तर्दितासे / तर्दिष्यति, तस्यति / तर्दिष्यते, taya'te / अतर्दिष्यत्, अत ya't / अतर्दिष्यत, अतयंत / अतृदत् , अतीत् / अतर्दिष्ट / इति रुधादिगणे उभयपदिनो धातवः समाप्ताः // . - पृचैप् सम्पर्के / पृणक्ति / पृञ्च्यात् / पृणक्तु / अपृणक् / पपर्च पश्चुः / पृच्यात् / पर्चिता / पर्चिष्यति / अपर्चिष्यत् / अपर्चीत् / वृचैप् वरणे / वृणक्ति वृक्तः वृश्चन्ति / वृञ्च्यात् / अवृणक् / ववर्च ववृचुः / वर्चिता / अवर्चीत् / तञ्चू तोप् संकोचने / तनक्ति / अतनक् / ततश्च / तच्यात् / tshcitaa। तश्चिष्यति / अतञ्चिष्यत् / अतञ्चीत् / तनक्ति / अतनक् / ततञ्ज / तज्यात् / तञ्जिता, तक्ता / तञ्जिष्यति, तक्ष्यति / अतञ्जिष्यत् , अतझ्यत् / अतञ्जीत् ., अताङ्क्षीत् / भञ्जोंप् आमदने / भनक्ति / अभनक् / बभञ्ज / भज्यात् / भङ्क्ता / भक्ष्यति / अभक्ष्यत् / अभाङ्क्षीत् अभाङ्क्ताम् अभाक्षुः / मुजंप पालनाभ्यवहारयोः / अभ्यवहारो भोजनम् / भुनक्ति मुळ्यात् / अभुनक् / बुभोज / भुज्यात् / भोक्तासि / भोक्ष्यति / अभोक्ष्यत् / अभौक्षीत् / त्राणादन्यत्र भुनन इत्यात्मनेपदे हविभुङ्क्ते / बुभुजे / अमुफ्त 1 अन्जउप् व्यक्तिम्रक्षणगतिषु / व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः / अनक्ति / अङ्ग्यात् / अनक्तु / आनक् / आनञ्ज / अ Page #465 -------------------------------------------------------------------------- ________________ ज्यात् / अजितासि, अफ्तासि / अञ्जिष्यति, अक्ष्यति / आमिष्यत् / आक्ष्यत् / सिचोऽः / 4 / 4 / 04 / अञ्जेर्धातोः सिच आदिरिड् भवति / आञ्जीत् आञ्जिष्टाम् आञ्जिषुः / ओविनैप भयचलनयोः / विनक्ति / विङ्क्तः / विज्च्यात् / विनक्तु / अविनक / विवेज / विजेरिट् / 4 / 3 / 18 // विजेरिड् द्विद् भवति / विविजिथ / विन्यात् / विजिता / विनिष्यति / अविजिष्यत् / अविजीत् / कृतैप वेष्टने / कृणत्ति कृन्तः / कृन्त्यात् / अकृणत् / च्क्र्त्। कृत्यात् / कर्तितासि / कर्त्यति, कतिष्यति / अयत् , अकर्तिष्यत् / अकर्तीत् / उन्दैः क्लेदने / उनत्ति / उन्धात् / औनत् / उन्दाञ्चकार / उन्दाम्बभूव / उन्दामास / उद्यात् / उन्दिता / उन्दिष्यति / औन्दीत् / शिष्लंप् vishessnne। विशेषणं गुणान्तरोत्पादनम् / शिनष्टि / शिष्यात् / शिनष्टु / अशिनट् / शिशेष / शिष्यात् / शेष्टा / शेक्ष्यति / अशेक्ष्यत् / अशिषत् अशिषताम् अशिषन् / पिप्लंप सञ्चूर्णने / पिनष्टि पिष्टः पिंपन्ति / पिनक्षि / अपिनट् / पिपेष / पिष्यात् / पेष्टा / पेक्ष्यति / अपेक्ष्यत् / अपिषत् / हिसु तृहप् हिंसायाम् / हिनस्ति हिंस्तः हिंसन्ति / हिनस्सि / हिंस्यात् / हिंसन्तु / हो ऽहुधुटो हेधिः ' इति हेर्धित्वे ' सोधि Page #466 -------------------------------------------------------------------------- ________________ (1545) वा' इति सो लुकि हिन्धि पक्षे हिन्दिध / अहिनत् / जिहिंस हिंस्यात् / हिंसिता / हिंसिष्यति / अर्हिसीत् / 2 वहः श्रादीत् / 4 / 3 / 62 / तृहेः श्नात् परो व्यञ्जनादौ विति परे ईद् भवति / तृणेदि तृण्ढः हन्ति / तृणेक्षि तृण्ढः तृण्ड / तृणेमि तृहः तृलः / तृयात् / तृणेदु / तृण्ढि / तृणहानि तृणहाव तृणहाम / अतृणेट् / ततई / तृह्यात् / तर्हिता / तर्हिष्यति / अतर्हिष्यत् / अतहत् / इति परस्मैपदं समाप्तम् / अथात्मनेपदम् - खिर्दिषु दैन्ये / खिन्ते खिन्दाते खिन्दते / खिन्दीत / खिन्ताम् / अखिन्त / चिखिदे / खित्सीष्ट / खेत्तासे / खेत्स्यते / अखेत्स्यत / अखित्त अखित्साताम् अखित्सत / विर्दिपू विचारणे विन्ते / विन्दीत / विन्ताम् / अविन्त / विविदे / वित्सी-1 वेत्तासे / वेत्स्यते / अवेत्स्यत / अवित्त / ञीन्वैपि दीप्तौ / इन्धे, इन्दधे एवं यथायोगं 'घुटो घुटि स्वे वा ' इति वा दलुक् विधेयः / इन्धाते इन्धते / इन्धीत / इन्दधाम् / ऐन्ध / ' जाग्रुषसमिन्धेर्नवा ' समिन्धाञ्चक्रे, समिन्धाम्बभूव, समिन्धामास / प कित्त्वात् नो लुकि समीधे समीधाते समीधिरे / इन्धिषीष्ट / इन्कि तासे / इन्धिष्यते / ऐन्धिष्यत / ऐन्धिष्ट / इति रुधादिगणः समाप्तः // " " Page #467 -------------------------------------------------------------------------- ________________ (15) अथ त्नादिग्न्न्ः। यानुबन्धास्तनादयः / तनूयी विस्तारे -- कृग्तनादेः' इति कर्तरि शिति परे उप्रत्यये 'उग्नोः' इति अक्ङिति परे गुणे तनोति तनुतः तन्वन्ति / तनोषि तनुथः तनुथ / तनोमि / ' vamya"viti वा ' इति तनुवः, तन्वः तनुमः, त्न्म्ः। तनुते तन्वाते तन्वते / तनुषे तन्वाथे तनुध्वे / तन्वे तनुवहे, तन्वहे तनुमहे, तन्महे / tanu'yAt तनुयाताम् तनुयुः / तनुयाः तनुयातम् तनुयात / तनुयाम् तनुयाव तनुयाम / तन्वीत तन्वीयाताम् तन्वीरन् / तन्वीथाः तन्वीयाथाम् तन्वीध्वम् / तन्वीय तन्वीवहि तन्वीमहि / तनोतु, तनुतात् तनुताम् तन्वन्तु / तनु, तनुतात् तनुतम् तनुत / तनवानि तनवाव तनवाम / तनुताम् तन्वाताम् तन्वताम् / तनुष्व तन्वाथाम् तनुध्वम् / तनवै तनवावहै तनवामहै / अतनोत् अतनुताम् अतन्वन् / अतनोः अतनुतम् अतनुत / अतनवम् अतनुव, अतन्व अतनुम अवन्म / अतनुत अतन्वाताम् अतन्वत / अतनुथाः अतन्वायाम् अवनुध्वम् / अतन्वि अतनुवहि, अतन्वहि अतनुमहि, अतन्महि / ततान तेनतुः तेनुः / तेनिथ तेनथुः तेन / ततान, ततन तेनिव तेनिम / तेने तेनाते तेनिरे / तेनिषे तेनाथे तेनिध्वे / तेने तेनिवहे तेनिमहे / तन्यात् तन्यास्ताम् तन्यासुः / तन्याः तन्यास्तम् द्वन्यात्त / तन्याप्तम् तन्यास्व तन्यास्म / तनिषीष्ट तनिषीयास्ताम् तनिषीरन् / तनितासि / तनितासे / तनिष्यति / तनिष्यते / अतनिष्यत् / अतनिष्यत / अतानीत् , अतनीत् अतनिष्टाम् अत्निस्सुः। Page #468 -------------------------------------------------------------------------- ________________ ( 157 ) तन्भ्यो वा तथासि न्णोश्च / 4 / 3 / 68 / तनादिभ्यः परस्य सिचः ते थासि च b वा, तद्योमे न्णोश्च लुब् न चेड् भवति / अतत, अतनिष्ट अतनिषाताम् अत निषत / अतथाः, अतनिष्ठाः अतनिषाथाम् अतनिड्ढवम्, अतनिध्वम् / अतनिषि अतनिष्वहि अतनिष्महि / षणूयी दाने / सनोति / सनुते / सनुयात् / सन्वीत / सनोतु / सनुताम् / अस-नीत् / असनुत / ससान सेनतुः सेनुः / सेने सेनाते सेनिरे / सन्यात् / सनिषीष्ट / सनितासि / सनितासे / सनिष्यति / सनि--- ष्यते / असनिष्यत् / असनिष्यत / असानीत्, असनीत् / 1 सनस्तत्रा वा / 4 / 3 / 69 / सनो छुपि सत्यामा वा भवति / असात असत, असनिष्ट असनिवाताम् असनिषत / असाथाः, असनिष्ठाः असनिषाथाम् असनिध्वम्, असनिड्वम् / असनिषि असनिष्वहि असनिष्महि / क्षणूग् क्षिणुयी हिंसायाम् / क्षणोति / क्षणुते / क्षणुयात् / क्षण्वीता TM अक्षणोत् / अक्षणुत / चक्षाण / चक्षणे / क्षण्यात् / क्षणिषीष्ट / क्षणितासि / क्षणितासे / क्षणिष्यति / क्षणिष्यते / अक्षणिष्यत् अक्षणिष्यत / व्यञ्जनादेरिति वा वृद्धेर्न वि-नामिति प्रतिषेधे भक्षणीत् / अक्षत, अक्षणिष्ट / अक्षयाः, अक्षणिष्ठाः / क्षिणोति क्षिणुते / क्षिणुयात् / क्षिण्वीत / क्षिणोतु / क्षिणुताम् / ati- Page #469 -------------------------------------------------------------------------- ________________ (158) got / अक्षिणुत / चिक्षेण / चिक्षिणे / क्षिण्यात् / क्षेणिषीष्ट / क्षेणितासि / क्षेणिष्यति / क्षेणिष्यते / अक्षेणीत् / अक्षित / अक्षेणिष्ट / अक्षेथाः, अक्षेणिष्ठाः / ऋणूयी गतौ / अर्णोति अणुते / अर्णयात् / अण्वीत / अर्णोतु / अणुहि / अणुताम् / भार्णोत् / आंत / आनर्ण आनृणतुः आनृणुः / आनृणे / ऋण्यात् / अणिषीष्ट / अर्णितासि / अर्णितासे / अर्णिष्यति / अर्णिष्यते / आणिष्यत् / आणिष्यत / आणीत् आणिष्टाम् आणिषुः / आर्व, आणिष्ट आर्थाः, आणिष्ठाः / तृणूयी अद्ने। तर्णोति / तणुते / तणुहि / तणुताम् / अतर्णात् / अतणुत / ततर्ण / ततृणे / तृण्यात् / तर्णिषीष्ट / तर्णिता / तर्णिष्यति, तर्णिष्यते / अतर्णिष्यत् / अतर्णिष्यत / अतीत् / अतर्त, भतर्णिष्ट / अतः, अतर्णिष्ठाः / घृणूयी दीप्तौ / घर्णोति / पर्णते / जघर्ण / जघृणे / घर्णिता / अघर्त, अघर्णिष्ट / अपाः , सर्णिष्ठाः / इति तनादिगणे उभयपदं समाप्तम् / अथात्मनेपदम्कयि याचने / वनुते / वन्वीत / वनुताम् / अवनुत / ववने वक्नाते क्वनिरे / वनिषीष्ट / वनिता / अवनिष्यत / अवत, अवनिष्ट / अवथाः, अवनिष्ठाः / मनूयि बोधने / मनुते मन्वाते मन्वते / मनुमहे, * मन्महे / मन्वीत मन्वीयाताम् मन्वीरन् / मबुताम् मन्वाताम् मन्वताम् / अमनुत / मेने मेनाते मेनिरे / मनिषीष्ट / मनिता / अमत, अमनिष्ट / अमथाः, अमनिष्ठाः / इत्यात्मनेपदं समाप्तम् / इति समाप्तः तनादिगणः // Page #470 -------------------------------------------------------------------------- ________________ अथ क्र्यादिग्न्न्ः। शानुबन्धाः यादयः / डुक्रींगशू द्रव्यविनिमये / विनिमयः, परिवर्तः / क्र्यादेः। 3 / 4 / 79 / क्रयादेः कर्तरि विहिते शिति भा भवति / क्रीणाति eSAmIya'Jjane'daH ' क्रीणीतः / भश्चातः ' क्रीणन्ति / क्रीणासि क्रीणीयः क्रीणीथ / क्रीणामि क्रीणीवः क्रीणीमः / क्रीणीते क्रीणाते क्रीणते / क्रीणीषे क्रीणाथे क्रीणीध्वे / क्रीणे क्रीणीवहे क्रीणीमहे / क्रीणीयात् क्रीणीयाताम् क्रीणीयुः / क्रीणीत क्रीणीयाताम् क्रीणीरन् / क्रीणातु, क्रीणीतात् क्रीणीताम् क्रीणन्तु / क्रीणीहि क्रीणीतम् क्रीणीत / क्रीणानि क्रीणाव क्रीणाम / क्रीणीताम् क्रीणाताम् क्रीणताम् / क्रीणीष्व क्रीणाथाम् क्रीणीध्यम् / क्रमणे क्रीणावहै क्रीन्नाम्है। अक्रीणात् अक्रीणीताम अक्रीणन् / अक्रीणाः अक्रीणीतम् अक्रीणीत / अक्रीणम् अक्री-- णीव अक्रीणीम / अक्रीणीत अक्रीणाताम् अक्रीणत / अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् / अक्रीणि अक्रीणीवहि अक्रीणीमहि / चिक्राय चिक्रियतुः चिक्रियुः / चिक्रिये। क्रीयात् / ऋषीष्ट / क्रेतासि / क्रेतासे / वेष्यति / वेष्यते / अक्रेष्यत् / अवेष्यत / अझैषीत् / अष्टाम् अषुः / अक्रेष्ट अवेषाताम् अक्रेषत / सिंगर बन्धने / सिनाति / सिनीते / सिनीयात् / सिनीता Page #471 -------------------------------------------------------------------------- ________________ सिनातु / सिनीताम् / असिनात् / असिनीत / सिषाय / सिष्ये / सीयात् / सेषीष्ट / सेतासि / सेतासे / सेष्यति / सेष्यते / असेष्यत् / असेष्यत / असैषीत् / प्रींगश् तृप्तिकान्त्योः / प्रीणाति / प्रीणीते / अप्रीणात् / अप्रीणीत् / पिप्राय / पिप्रिये / प्रेता / प्रेष्यति / प्रेष्यते / अप्रैषीत् / अप्रेष्ट / श्रींग्श पाके / श्रीणाति / श्रीणीते / शिश्राय / शिश्रिये / श्रीयात / श्रेषीष्ट / श्रेता / अश्रेषीत् / अश्रेष्ट / मींगश् हिंसायाम् / मीनाति / प्रमीणाति / मीनीते / मीनीयात् / मीनीत / मीनातु / मीनीहि / मीनीताम् / अमीनात् / अमीनीत् / 'मिग्मीगोऽखलचलि' इति अक्ङिति आत्वे ममौ मिम्यतुः मिम्युः / ममिथ, ममाथ मिम्यथुः मिम्य / मिमाय, मिमय मिम्यिव मिम्यिम / मिम्ये मीयात् / मासीष्ट / मातासि / मातासे / मास्यति / मास्यते / अमास्यत् / अमास्यत / अमासीत् / अमास्त / युंगश् बन्धने / युनाति / युनीते / युनीयात् / युनीत / युनातु / युनीताम् / / अयुनात् / अयुनीत / युयाव / युयविथ, युयोथ / युयुवे / यूयात् / योषीष्ट / योता / अयौषीत् / अयोष्ट / स्कुंग्श् आप्रवणे / आप्रवणमुद्धरणम् / स्तम्भूस्तम्भूस्कम्भूस्कूम्भूस्कोः श्ना च / 3 / 4 / 78 / स्तम्भ्वादेः सौत्रधातोः स्कुगश्च कर्तरि विहिते शितिना नुश्च भवति / स्कुनाति, स्कुनीते / स्कुनोति, स्कुनुते / स्कुनीयात्, Page #472 -------------------------------------------------------------------------- ________________ -., - -- - - ( 161) स्कुनीत / स्कुनुयात् , स्कुन्वीत / स्कुनातु, स्कुनीताम् / स्कुनोतु, स्कुनुताम् / अस्कुनात्, अस्कुनीत / अस्कुनोत्, अस्कुनुत / चुस्काव / चुस्कुवे / स्कूयात् / स्कोषीष्ट / स्कोता / अस्कौषीत् / अस्कोष्ट / क्नूगश् शब्दे / क्नूनाति, क्नूनीते / चुक्नाव / चुक्नुवे / क्नविता / क्नविष्यति |क्न्विस्स्य्ते / अक्नावीत् / अक्नविष्ट / द्रूगश् हिंसायाम् / द्रूणाति / द्रूणीते / अद्रूणात् / अद्रूणीत / दुद्राव / दुद्रुवे / द्रूयात् / द्रविषीष्ट / द्रवितासि / द्रवितासे / अद्रावीत्। अद्रविष्ट / ग्रहीश् उपादाने / उपादानं स्वीकार्ः। गृह्णाति / गृह्णीते ऽग्रहश्च-' इत्यादिना य्वृत् / गृह्णीयात् / गृह्णीत / गृह्णातु / व्यञ्जनाच्छ्नाहेरानः / 3 / 4 / 80 / : व्यञ्जनात् परस्य श्नायुक्तस्य हेरानो भवति / गृहान्न्। गृह्णीसात् / गृह्णीताम् / अगृह्णात् / अगृह्णीत / जग्राह / जगृहे जगृहाते जगृहिरे / गृह्यात् / गृहोऽपरोक्षायां दीर्घः / 4 / 4 / 34 / ग्रहेर्धातोर्विहित इड् दी। भवति, न तु परोक्षायाम् / ग्रहीषीष्ट / ग्रहीतासि / ग्रहीतासे / ग्रहीष्यति / ग्रहीष्यते / अग्रहीध्यत् / अग्रहीष्यत / 'न श्वि' इत्यादिना वृद्धिनिषेधात् अग्रहीत् 11 Page #473 -------------------------------------------------------------------------- ________________ ( 162) अग्रहीष्टाम् अग्रहीषुः / अग्रहीष्ट अग्रहीषाताम् अग्रहीषत / अथ क्रयाद्यन्तर्गणः प्वादिः। पादेईस्वः / 4 / 2 / 105 / प्वादेरत्यादौ शिति इस्वो भवति / पूगश् पवने / पवनं shuddhiH। पुनाति / पुनीते / अपुनात् / अपुनीत / पुपाव / पुपुवे / पूयात् / पविषीष्ट / पवितासि / पवितासे / पविष्यति / पविष्यते / अपावीत् अपाविष्टाम् अपाविषुः / अपविष्ट अपविषाताम् अप्विस्स्त्। लगश् छेदने / लुनाति / लुनीते / लुनीयात् / लुनीत / लुनातु / लुनीताम् / अलुनात् / अलुनीत / लुलाव / लुमुवे / अलावीत् / अलविष्ट / धूगश् कम्पने / धुनाति / धुनीते / धुनातु / धुनीताम् / अधुनात् / अधुनीत / दुधाव / दुधुवे / धूयात् / धविषीष्ट / धोतासि, धवितासि / धोतासे, धवितासे / धविष्यति / धविष्यते / अधविष्यत् / अधविष्यत / अधावीत् / अधोष्ट, केचित् सुसाहचर्यात् तत्र सूत्रे प्वादेर्ग्रहणादस्य अधविष्ट इतीच्छन्ति / स्तृगशु आच्छादने / स्तृणाति / स्तृणीते / स्तृणीयात् / स्तृणीत / अस्तृणात् / अस्तृणीत / तस्तार तस्तरतुः तस्तरुः / तस्तरिथ / तस्तरे तस्तराते तस्तरिरे / स्तीर्यात् / ' इट् सिजाशिषोरात्मने' इति वा इट् स्तरिषीष्ट, स्तीर्षीष्ट / 'वृतो नवाऽनाशी सिच्परस्मै च' इतीटो वा दीर्धे स्तरीतासि, स्तरितासि / स्तरीतासे, स्तरितासे / स्तरीष्यति, स्तरिष्यति / स्तरिष्यते, स्तरीष्यते / अस्त Page #474 -------------------------------------------------------------------------- ________________ ( 163 ) रिष्यत्, अस्तरीष्यत् / अस्तरिष्यत, अस्तरीष्यत / अस्तारीत् अस्तारिष्टाम् अस्तारिषुः / अस्तरिष्ट अस्तरिषाताम् अस्तरिषत / अस्तरिष्ठाः अस्तरिषाथाम् अस्तरिड्वम्, अस्तरिवम्, अस्तरिध्वम् / अस्तरिषि अस्तरिष्वहि अस्तरिष्महि / पक्षे दीर्घः अस्तरीष्ट अस्तरीषाताम् अस्तरीषत इत्यादिः / इडभावे तु ऋवर्णात् ' इति कित्वें अस्तीष्ट अस्तीर्षाताम् अस्तीर्षत / कुग्श् हिंसायाम् / कृणाति / कृणीते / चकार चकरतुः चकरुः / चकरिथ / चकरे चकराते चकरि रे / कीर्यात् / करिषीष्ट, कीर्षीष्ट / करितासि, करीतासि / करितासे, करीतासे / करिष्यति, करीष्यति / करिष्यते, करीष्यते / अकरिष्यत्, अकरीष्यत् / अकरिष्यत, अकरीष्यत / अकारीत् / अकरिष्ट अकरिषाताम् अकरिषत / अकरीष्ट अकरीषाताम् अकरीषत / अकीष्ट अकीर्षाताम् अकीर्षत / वृगूश् वरणे / वृणीयात् / वृणीत / ववार ववरतुः ववरुः / ववरिथ / ववरे ववराते ववरिरे / उरादेशे दीर्घे च वूर्यात् / वरिषीष्ट, वर्षीष्ट / वरितासि, वरीतासि / वरितासे, वरीतासे / वरिष्यति, वरीष्यति / वरिष्यते, वरीष्यते / अवरिष्यत् अवरीष्यत् / अवरिष्यत, अवरीष्यत / अवारीत् अवारिष्टाम् अवारिषुः / अवरिष्ट अवरिषाताम् अवरिषत / अवरीष्ट अवरीषाताम् अवरीषत / अबूष्ट अवर्षाताम् अवर्षत / इत्युभयपदम् // ज्यांशू हानौ ' ज्याव्यधः क्ङिति ' इति य्वृति दीर्घमवोस्न्त्यम् / 4 / 1 / 103 / L Page #475 -------------------------------------------------------------------------- ________________ ( 164) वेग्वर्जस्य य्वृदन्त्यं दीर्वं भवति / प्वादित्वाद् हस्ते जिनाति / जिनीयात् / जिनातु / अजिनात् / 'ज्याव्येव्यधिव्यचिव्यथेरिः' इति द्वित्वे पूर्वस्य इत्वे जिन्यौ / 'ज्याव्यधः' इत्यादिना य्वृति जिन्यतुः जिन्युः / जिज्यिथ, जिन्याथ जिन्यथुः जिज्य / जिन्यौ जिज्यिव जिज्यिम / जीयात् / ज्यातासि / ज्यास्यति / अज्यास्यत् / अज्यासीत् अन्यासिष्टाम् अज्यासिस्सुः। रीश् ग्तिरेप्न्न्योः। रिणाति / रिणीयात् / रिणातु / अरिणात् / रिराय रिर्यतुः रियुः / रीयात् / रेतासि / अरैषीत् / लींश श्लेषणे / लिनाति / लिनीयात् / लिनातु / अलिनात् / लिलाय / लीयात् / लाता, लेता / अलैषीत् / व्लींश् वरणे / ल्वीश् गतौ / कम शृश् हिंसायाम् / कृणाति / चकार चकरतुः चकरुः / करिता, करीता / मृणाति / अमृणात् / ममार ममरतुः ममरुः / ममरिथ / मूर्यात् / मरितासि, मरीतासि / अमारीत् / शृणाति / अशृणात् / shshaar। ऋ दृमः / 4 / 4 / 20 / एषां परोक्षायामृर्वा भवति / शश्रतुः, शशरतुः / शश्रुः, शशरुः / शशरिथ / शीर्यात् / शरितासि, शरीतासि / अशारीत् / पृश् पालनपूरणयोः / पृणाति / पपार पप्रतुः, पपरतुः पद्मः, पपरुः / पपरिथ / पूर्यात् / परिता, प्रीता। परिष्यति, परीष्यति / अपारीत् / वृश् भरणे / बृणाति / बबार बबरतुः बबरुः / बूर्यात् / बरिता, Page #476 -------------------------------------------------------------------------- ________________ बरीता / अबरिष्यत्, अबरीष्यत् / अबारीत् / भृश् भन्ने च / भृणाति / बभार बभरतुः / बभरिथ / भूर्यात् / भरिता, भरीता / भरिष्यति, भरीष्यति / अभरिष्यत् , अभरीष्यत् / अभारीत् / दृश विदारणे / हणाति / अदृणात् / ददार ददरतुः, दद्रतुः ददरुः, द्रुः / ददरिथ / दीर्यात् / अदारीत्। z वयोहानौ / नृश् न्ये। नृणाति / अनृणात् / ननार ननरतुः ननरुः / नीर्यात् / नरिता, नरीता / भनारीत् / गृश् शब्दे / गृणीयात् / जगार जगरतुः / गीर्यात् गरिता, गरीता / गरिष्यति, गरीष्यति / अगारीत् / ऋश् गतौ / ऋणाति / आर्णात् / आर / आरीत् / अरिता, अरीता / इति प्वादिगणः समाप्तः // ज्ञांश् अवबोधने / 'जा ज्ञाजनोऽत्यादौ ' जानाति / जानीयात् / अजानात् / जज्ञौ जज्ञतुः जजुः / जज्ञिथ, जज्ञाथ / ज्ञेयात् , ज्ञायात् / ज्ञातासि / ज्ञास्यति / अज्ञास्यत् / अज्ञासीत अज्ञासिष्टाम् / क्षिष्श् हिंसायाम् / क्षिणाति / क्षिणातु / चिक्षाय चिक्षियतुः चिक्षियुः / क्षेता / क्षेष्यति / अक्षेष्यत् / अक्षैषीत् ब्रीश् वरणे / वीणाति / विवाय वित्रियतुः वित्रियुः / त्रेता / श्रीश् भरणे / भ्रीणाति / बिभ्राय बिभ्रियतुः बिभ्रियुः / भ्रता / अभैषीत् / हेठश् भूतप्रादुर्भावे / तवर्गस्येति नस्य णत्वे / हेह्णाति / हेठान / अहेढ्नात् / जिहेठ / हेठिता / अहेठीत् / . मृडश सुखने / मृणाति / मृड्णातु / मृडान / ममर्ड ममृडतुः / Page #477 -------------------------------------------------------------------------- ________________ ( 1 6 6 ) , mamarDitha / marDitA / amaDIt / श्रन्यशू मोचनप्रतिहर्षयोः / श्रथ्नाति / श्रथ्नातु / श्रथान / शश्रन्थ ' वा श्रन्थग्रन्थोर्नटुक् च ' अनेन अवित्परोक्षासेट्वोर्खा तद्योगे नो लुक् न च द्विः इति श्रेथतुः, शश्रन्थतुः / श्रेथुः शश्रन्धुः / श्रेथिथ, शश्रन्थिय / श्रध्यात् / श्रन्थिता / अश्रन्थीत् / मन्थ विलोडने / मध्नाति / 1 मथ्नातु / मथान / अमथ्नात् / ममन्थ / मथ्यात् / मन्थिता / अमन्थीत् / ग्रन्थ संदर्भे ग्रथ्नाति / ग्रथ्नीयात् / ग्रध्नातु / प्रधान / अग्र्थ्नात्। जग्रन्थ जग्रन्थतुः, ग्रेथतुः जग्रन्थुः, ग्रेथुः / जग्रन्थिय, ग्रेथिथ / ग्रथ्यात् / ग्रन्थितासि / ग्रन्थिष्यति / अग्रन्थिष्यत् / अग्रन्थीत् / कुन्थशू संक्लेशे / कुथ्नाति / कुथान / चुकुन्थ / कुथ्यात् / कुथ्निता / अकुन्थीत् / मृदश् क्षोदे / मृद्नाति / मृद्नातु मृदान / ममर्द ममृदतुः / मर्दिता / अमर्दिष्यत् / अमर्दीत् / गुधश् रोषे / गुध्नाति / गुधान / जुगोध / गोधिता / अगोधीत् / बन्धंश् बन्धने / बध्नाति / बध्नीयात् / बध्नातु / बधान / अवघ्नात् / बबन्ध । बबन्धिय / बबन्ध / बन्दधासि / भन्त्स्यति / अभन्त्स्यत् / अभान्त्सीत् अबान्धाम् अभान्त्सुः / णभ तुभशू हिंसायाम् / नभ्नाति / नभान / ननाभ नेमतुः नेमुः / नेभिथ / नभिता / अनाभीत् / तुम्नाति / तुभान / तुतोभ तुतुभतुः तुतुभुः / तोभिता / अतोभीत् / क्लिशौश् विबाधने / क्लिश्नाति / क्लिश्नातु / क्लिशान / चिक्लेश / क्लिश्यात् / क्लेशिता, केष्टा / क्लेशिष्यति, क्क्ष्यति / अक्केशीत्, अक्तिक्षत् । 1 1 Page #478 -------------------------------------------------------------------------- ________________ ( 167 ) 1 अशशू भोजने / अश्नाति / अश्नीयात् / अश्नातु / अज्ञान / आश्नात् / आश आशतुः आशुः / अशिता / अशिष्यति / आशीत् / इषशू आभीक्ष्णये / आभीक्ष्ण्यं पौनः पुन्यम् / इष्णाति / इष्णीयात् / इष्णातु / इषाण / ऐष्णात् / इयेष ईषतुः ईषुः / इयेषिथ ईषथुः / ऐषीत् / विषश् विप्रयोगे / विष्णाति / विषाण / विवेष / वेषिता / वेषिष्यति / अवेषीत् / मुषश् स्तेये / मुष्णाति / मुष्णीयात् / मुष्णातु / मुषाण / अमुष्णात् / मुमोष / मोषिता / मोषिष्यति / अमोषीत् / पुषश् पुष्टौ / पुष्णाति / पुष्णीयात् / पुष्णातु / पुषाण / पुपोष / पोषिता / अपोषीत् / कुषश् निष्कर्षे / कुष्णाति / कुष्णीयात् / कुष्णातु / कुषाण / अकुष्णात् / चुक्रोष / कुष्यात् / कोषिता / कोषिष्यति / अकोषीत् / 1 | I 1 निष्कुषः / 4 / 4 / 39 / भवति / निःपूर्वात् कुषः परस्य स्ताद्यशित आदिरिड् वा निष्कोष्टा, निष्कोषिता / निष्कोक्ष्यति, निष्कों षिष्यति / निर कोक्ष्यत्, निरकोषिष्यत् / निरकुक्षत् निरकुक्षताम् निरकुक्षन् / निरकोषीत् / कुषिर जेर्व्याप्ये वा परस्मै च / 3 / 4 / 74 / आभ्यां कर्मकर्तरि शिद्विषये परस्मैपदं वा भवति, तद्योगे च श्यः / रोगः पादं कुष्णाति, रोगः किम् ? पादः स्वयमेव कुष्यति, Page #479 -------------------------------------------------------------------------- ________________ ( 168) कुष्यते वा / कर्मकर्तुरभावे रोगः पादं कुष्णातीत्येव / अथ स्तम्भू स्तुम्भू स्कम्भू स्कुम्भू एते सौत्रा धातवस्तेषामपि अनुपक्षे भाभवनात् रूपाणि दयन्ते-स्तम्नाति / स्तम्नीयात् / स्तभ्नातु / स्तभान / अस्तम्नात् / तस्तम्भ / . स्तभ्यात् / स्तम्भिता / अस्तम्भीत्, अस्तभत् / स्तुभ्नाति / स्तुभ्नीयात् / स्तुभ्नातु / अस्तुभ्नात् / तुस्तुम्भ / स्तुभ्यात् / स्तुम्भिता / स्तुम्भिष्यति / अस्तुम्भीत् / स्कम्नाति / स्कभान / अस्कम्नात् / चस्कम्भ / स्कभ्यात् / अस्कम्भीत् / स्कुम्नाति / स्कुम्नीयात् / स्कुम्नातु / स्कुभान / अस्कुम्नात् / चुस्कुम्भ / स्कुभ्यात् / स्कुम्भिता / स्कुम्भिष्यति / अस्कुम्भीत् / इति परस्मैपदं समाप्तम् // वृश् संभक्तौ / संभक्तिः संसेवा / वृणीते वृणाते वृणते / वृणीत वृणीयाताम् वृणीरन् / वृणीताम् वृणाताम् वृणताम् / अवृणीत अवृणाताम् अवृणत / वत्रे वनाते वत्रिरे / वृषीष्ट वृषीयास्ताम् वृषीरन् / वरितासे, वरीतासे / वरिष्यते, वरीष्यते / अवरिष्यत, अवरीष्यत / अवरिष्ट अवरिषाताम् अवरिषत / अवरिष्ठाः, अवरिषायाम् अवरिट्वम् , अवरिडढ्वम् / अवरिषि अवरिष्वहि अवरिष्महि / पक्षे दीर्घ अवरीष्ट अवरीषाताम् अवरीषत / अवरीष्ठाः अवरीषाथाम् अवरीढ्वम् , अवरीढ्वम् / अवरीषि अवरीष्वहि अवरीष्महि / सिचोऽभावे अवृत अवृषाताम् अवृषत / Page #480 -------------------------------------------------------------------------- ________________ (. 169) अवृष्ठाः, अवृषाथाम् अवृवम् , अवृड्ड्वम् / अवृषि अवृष्वहि अवृष्महि / इति समाप्तः क्र्यादिग्न्न्ः। अथ चुरादिगणः / मेएरन्.. णानुबन्धाश्चुरादयः / चुरण स्तेये / चुरादिभ्यो णिच् / 3 / 4 / 17 / चुरादिधातुभ्यः स्वार्थे णिच् प्रत्ययो भवति / ' शेषात् ' इति परस्मैपदे चु+i+ति इति स्थिते गुणे कृते चोरि+ति इति . स्थिते शवि कृते गुणे च अयादेशे च चोरयति चोरयतः चोरयन्ति / चोरयसि चोरयथः चोरयथ / चोरयामि चोरयावः चोर्याम्ः। चोरयेत् चोरयेताम् चोर्येयुः। चोरयेः चोरयेतम् चोरयेत / चोरयेयम् चोरयेव चोरयेम / चोरयतु, चोरयतात् चोरयताम् चोरयन्तु चोरय, चोरयतात् चोरयतम् चोरयत / चोरयाणि चोरयाव चोरयाम / अचोरयत् अचोरयताम् अचोरयन् / अचोरयः अचोरयतम् अचोरयत / अचोरयम् अचोरयाव अचोरयाम / चोरयाञ्चकार चोरयाम्बभूव / चोरयामास / - Page #481 -------------------------------------------------------------------------- ________________ (170) णेरनिटि / 4 / 3 / 83 / अनिटि अशिति प्रत्यये गेलुंग भवति / चोर्यात् / चोरयिता / चोरयिष्यति / अचोरयिष्यत् / अद्यतन्यां 'णिश्रिद्रुनुकमः कर्तरि ङः' इति के कृते ऽआद्योऽश एकस्वरः' इत्यनेन आद्यस्य एकस्वरवतोऽवयवस्य द्वित्वे चो+चोरि+a+t इति स्थिते द्वित्वे पूर्वस्य ह्रस्वे उपान्त्यस्यासमानलोपिशास्वृदितो रे / 4 / 2 / 35 / समानलोपिशास्वृदिद्वनस्य धातोरुपान्त्यस्य ङपरे णौ हस्त्रो भवति / इति हूस्वे कृते ळघो?'स्वरादेः / 4 / 1 / 64 / अस्वरादेरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दी। भवति / अडागमे च णेर्लोपे च अचूचुरत् अचूचुरताम् अचूचुरन् / अचूचुरः अचूचुरतम् अचूचुरत / अचूचुरम् अचूचुराव अचूचुराम / पृण पूरणे / णौ 'नामिनो' कलिहलेः ' इति वृद्धौ आरादेशे शवि गुणे च पारयति पारयतः पारयन्ति / पारयेत् / पारयतु / अपारयत् / पारयाञ्चकार / पारयाम्बभूव / पारयामास / पार्यात् / पारयिता / पारयिष्यति / अपारयिष्यत् / अद्यतन्यां दिप्रत्यये के च कृते पार+i+a+t Page #482 -------------------------------------------------------------------------- ________________ (171) इति स्थिते द्वित्वे तस्य च ह्रस्वत्वे पपा+i+a+t इति स्थिते : उपान्त्यस्य इस्वे कृते पपर++a+t इति जाते असमानलोपे सन्वल्लघुनि द्दे।4।1।63 / न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य भवति / सनि परे द्वित्वे पूर्वस्याकारस्य यथा इत्वं भवति तथाऽत्रापीत्यर्थः / अडागमे अपिपर+i+a+t इति जाते 'लघोर्दीघ' इत्यादिना दीर्घे 'णेरमिटि' इति णेर्लोपे अपीपरत् अपीपरताम् अपीपरन् / घृण स्रवणे / घारयति / धारयेत् / घारयतु / अघारयत् / घारयाञ्चकार / घारयाम्बभूव / घारयामास / घार्यात् / घारयिष्यति / अनीघरत् अनीघरताम् अनीघरन् / श्वल्क वल्कण भाषणे / श्वल्कयति / ashvlkyt। श्वल्कयाञ्चकार / श्वल्कयाम्बभूव / श्वल्कयामास / श्वल्क्यात् / अश्वल्कयिष्यत् / परस्मिन् लघुधात्वक्षराभावात् न दीर्घः अशवल्कत् / नक्क धक्कण नाशने / नक्कयति / अननक्कत् / धक्कयति / अदधक्कत् / चक्क चुक्कण व्यथने / चक्कयति / अचचक्कत् / चुक्कयति / अचुचुक्कत् / टकुण् बन्धने / टङ्कयति / टङ्कयाञ्चकार / अटटङ्कत् / अर्कण् स्त्व्ने। अर्कयति / आर्कयत् / अर्कयाञ्चकार / अआत् / अर्कयिता / अर्कयिष्यति / स्वरादेद्वितीयः / 4 / 1 / 4 / Page #483 -------------------------------------------------------------------------- ________________ (172) द्वयुक्तिभाजः स्वरादेर्धातोद्वितीयोऽश एकस्वरो विर्भवति / इति / किं ' इत्यस्य द्वित्वे प्राप्ते। अयि रः / 4 / 1 / 6 / स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न भवति, न तु रादनन्तरे यि / आर्किकत् आर्किकताम् आर्किकन् / ङपरे गौ लघ्वक्षराभावात् न सन्वत्कार्य दीर्यश्च / पचुण विस्तारे प्न्य्च्य्ति। अपञ्चयत् / पञ्च्यात् / पञ्चयिता / पञ्चयिष्यति / अपञ्चयिष्यत् / अपपञ्चत् अपपञ्चताम् अपपश्चन् / म्लेच्छण म्लेच्छने / म्लेच्छयति / म्लेर छ्यात् / अमिम्लेच्छत् अमिम्लेच्छताम् अमिम्लेच्छन् / ऊर्जण् बलप्राणनयोः / प्राणनं जीवनम् / उर्जयति / और्जयत् / ऊर्ध्यात् / ऊर्जयिता / उर्जयिष्यति / औयिष्यत् / और्जिनत् और्जिजताम् और्जिजन् / तुजु पिजुण हिंसाबलदाननिकेतनेषु / तुञ्जयति / पिञ्जयति / अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् / पूजण पूजायाम् / पूजयति / पूजयाञ्चकार / पूज्यात्। पूजयिता / अपूपुजत् अपूपुजताम् अपूपुजन् / तिजण निशाने / तेजयति / तेजयतु / तेजयामास / तेज्यात् / अतीतिजत् अतीतिजताम् अतीतिजन् / वज व्रजण मार्गणसंस्कारगत्योः / मार्गणो बाणस्तस्य संस्कारे गतौ च / अवीवजत् / अविव्रजत् / रुनण् हिंसायाम् / नटण् अवस्यन्दने / अवस्यन्दनं भ्रंशः / तुट चुट चुटु छुटुण छेदने / कुट्टण् कुत्सने च / पुट मुटण संचू. र्न्न्ने। लुण्टण स्तेये / लुण्टयति / अलुण्टत् / स्फुटण परिहासे / Page #484 -------------------------------------------------------------------------- ________________ (173) vaTuN विभाजने / शुठण आल्स्ये। शोठयति / अशूशुठत् / गुठुण वेष्टने / लडण उपसेवायाम् / लाडयति / लाड्यात् / अलीलडत् / डस्य लत्बे लालयति / स्फुडण् परिहासे / ओलडुण् उत्क्स्सेपे। ओलण्डयति ओदिदयमित्यन्ये तन्मते लण्डयति / पीडण गहने / गहनं बाधा / पीडयति / भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणलएण्हेठ लुटलुपलपां नवा / 4 / 2 / 36 / एषां ङपरे णावुपान्त्यस्य हस्वो वा भवति / अपीपिडत्, अपिपीडत् / तडण आघाते / कडुण् खण्डने च / चुडुण् छेदने / मडुण् भूषायाम् / मण्डयति / मण्डयाञ्चकार / अममण्डत् / भडण कल्याणे / भण्डयति / अबभण्डत् / ईडण स्तुतौ / ईडं. यति / ऐडिडत् / चडुण कोपे / चण्डयति अचचण्डत् / चूण तूणण संकोचने / चूणयति / अचूचुणत् / तूणयति / तूण्यात् / अतूतुणत् / श्रणणे दाने / श्राणयति / अशिश्रणत्, ashaannt। चितुण् स्मृत्याम् / चिन्तयति / अचिचिन्तत् . / पुस्त बुस्तण आदरानादरयोः / पुस्त्य्ति। पुस्ताञ्चकार / पुस्त्यात् , अपुपुस्तत् / बुस्तयति / अबुबुस्तत् / मुस्तण संघाते / कृतण संशब्दने / ..... कृतः कीर्तिः / 4 / 4 / 122 / . कृतणः कीर्तिर्भ्व्ति। कीर्तयति / अकीर्त्य्त्। कीर्त्यान्य्च्कार्। ऋद् ऋवर्णस्य / 4 12 / 37 / Page #485 -------------------------------------------------------------------------- ________________ ( 174) उपान्त्यऋवर्णस्य ङपरे णौ वा ऋभवति / अचीकृतत् , अचिकीर्तत् / श्रथण प्रतिहर्षे / पृथणू प्र्क्स्सेप्न्ने। पर्थयति / प्रथण प्र्ख्याने। छदण् संवरणे / चुदण् संचोदने / संचोदनं नोदनम् / चोदयति / चोदयाञ्चकार / अचूचुदत् / मिदुण् स्नेहने / मिन्दयति / छर्दण् वमने / छर्दयति / छर्दयाञ्चकार / अचच्छर्दत् / बुधुण हिंसायाम् / बुधयति / वर्धग् छेदनपूरणयोः / वर्धयति / गर्धण् अभिकाङ्क्षायाम् / गर्धयति / बन्ध बधण संयमने / बन्धयति / अबबन्धत् / बाधयति / बाधयाञ्चकार / अवीबधत् / छपुण् गतौ / ष्टूपण स्मुच्छ्राये। स्तूपयति / क्षपुण् क्षान्तौ / डिपण् क्षेपे / डप डिपुण् संघाते / शूर्पण माने / शूर्पयति / अशुशूर्पत् / डबु डिबुण क्षेपे / बु तुबुण् अर्दने / पुर्वण् निकेत्ने। यमण परिवेपणे / यमयति / अयीयमत् / व्ययण् क्षये / यत्रुण संकोचने / यन्त्रयति / यन्त्रयाञ्चकार / अययन्त्रत् / तिलण. स्नेहने / नलग् अपवारणे / क्षलण् shauce। पुलण् समुच्छ्राये / बिलण् भेदे / तलण प्रतिष्ठायाम् / तुलण उन्माने / दुलण उत्क्षेपे / बुलण निमज्जने / मूलण रोहणे / कल किल पिलण क्षेपे / पलण रक्षणे / पालयति / पालयाञ्चकार / अपीपलत् / इलण् प्रेरणे / एलयति / एलयाञ्चकार / एल्यात् / ऐलिलत् / चलण् भृतौ / सान्त्वण सामप्रयोगे / धूशण कान्तीकरणे / लूषण हिंसायाम् / रुषण रोपे / रोषयति / रोषयाञ्चकार / रोष्यात् / अरूरुषत् / रक्षणे / भक्षण अदने / पक्षण परिग्रहे / पक्षयति / पक्षया Page #486 -------------------------------------------------------------------------- ________________ (175) चकार / अपपक्षत् / लक्षीण दर्शनाङ्कनयोः / लक्षयति / लक्षयाश्चकार / अललक्षत् / ज्ञाण मारणादिनियोजनेषु / अतिरीब्लीहीक्नूयिक्ष्माय्याता पुः / 4 / 2 / 211 एषामादन्तानां च णौ पुरन्तो भवति / मारणतोषणनिशाने ज्ञश्च / 4 / 2 / 30 / __ मारणादिष्वर्थेषु वर्तमानस्य जानातेर्धातोणिचि अणिचि च णौ परे ह्रस्वो भवति, भिणम्परे तु वा / मारणे सञ्ज्ञपयति पशून् हिनस्तीत्यर्थः / तोषणे विज्ञपयति गुरून् तोषयतीत्यर्थः / निशाने प्रज्ञपयति शस्त्रम् तीक्ष्णयतीत्यर्थः / अन्यत्र तु आज्ञापयति भृत्यान् आज्ञां करोतीत्यर्थः / ज्ञपयति / अजिज्ञपत् अजिज्ञपताम् अजिज्ञपन् / भूण अवकल्कने / अवकल्कनं मिश्रीकरणम् |द्ध्ना ओदनं भाव्य्ति। अन्ये त्ववकल्कने नेच्छन्ति तन्मते साधुः समयं भावयति विचारयतीत्यर्थः / भावयेत् / भावयतु / अभावयत् / भावयाञ्चकार / भावयाम्बभूव / भावयामास / भाव्यात् / भाव्यिता। भावयिष्यति / अभावयिष्यत् अबीभवत् / लिगुण चित्रीकरणे / लिङ्गयति / चर्चण अध्ययने / चर्चयति / अचचर्चत् / अञ्चण विशेषणे / विशेषणमतिशयः अञ्चयति मुचण प्रमोचने / अर्जण प्रतियत्ने / भनण्. vishraannne। चट स्फुटण भेदे / चाटयति / उच्चाटयति / स्फोटयति / आस्फोटया Page #487 -------------------------------------------------------------------------- ________________ ( 176) nyckaar| णिचोऽनित्यत्वात् चटति, स्फोटति / घटण संघाते / अर्थान्तरे घटिष् चेष्टायाम् , अयमेवार्थान्तरे घटादौ बोध्य इत्यर्थः / घटादेहस्वो दीर्घस्तु वा बिगम्परे / 4 / 2 / 24 / घटादीनां धातूनां णौ परे हस्वो भवति / भिणम्परे तु णौ वा दीर्घः / घटयति / घटयेत् / घटयतु / अबटयत् / घटयाञ्चकार / घटयाम्बभूव / बटयामास / अजीवटत् अजीघटताम् अनीघटन् / हन्त्यर्थाश्च ये धातवोऽन्यत्र पठिता हिंसाआस्तेषामपि चुरादौ पाठो बोध्यः / यतण निकारोपस्कारयोः / यातयति शत्रून् चैत्रः / उपस्कारे यातयति दरिद्रः परस्य धनम् / अयीयतत् / निरश्च प्रतिदाने निःपूर्वो यत्धातुश्चुरादौ ज्ञातव्यः, स च प्रतिदानेऽर्थे / निर्यातयति ऋणम् / शब्दण् उपसर्गाद् भाषाविष्कारयोः / शब्दयति / अशशब्दत् / वदण् आस्वादने / स्वादयति / असिष्वन् / मुदण् संसर्गे / मोदयति सक्तून् सर्पिषा संयोजयतीत्यर्थः / जमुण् नाशने / अमण रोगे / चरण असंशये / पूरण आप्यायने / दलण विदार्न्ने। पश पषण बन्धने / पुषण धारणे / घुषण vishbdne। विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा / घोषयति / अजूघुस्स्त्। ऋदित्करणात् अनित्यो णिच् चुरादीनामिति ज्ञापितं तेनाङि अवुषत् अघुषताम् अघुषन् / अर्थान्तरे तु घुष शब्दे घोषति चैत्रः शब्दं करोतीत्यर्थः / आङः परस्तु घुषण क्रन्दार्थे ज्ञेयः, आघोषयति क्रन्दते इत्यर्थः / भूष तसुण अलङ्कारे / भूषयति / Page #488 -------------------------------------------------------------------------- ________________ (177) तंसयति कन्याम् / अवतंसयति / उत्तंसयति / अततंसत् / जसण् ताडने / जासयति / अनीजसत् / त्रसण वारणे / त्रासयति मृगान् व्याधः / अतित्रसत् / वसण स्नेहच्छेदावहरणेषु / वासयति / अवीवसत् / ध्रसण उत्क्षेपे / ग्रसण ग्रहणे / लसण शिल्पयोगे / अर्हण पूजायाम् / अर्हयति / आईयत् / अर्हयाञ्चकार, अर्हयाम्बभूव, अहंयामास / अर्थात् / अर्हयिता / अर्ह्यिस्स्य्ति। आईयिष्यत् / आर्जिहत् / मोक्षण असने / लोक तर्क रघु लघु लोचू विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घटु वृत पुय नद वृध गुप धूप कुप चीब दशु कुशु असु पिसु कुसु दसु वह वृहु वल्ह अहु बहु महुण भासार्थाः / लोकयति / ऋदित्त्वादुपान्त्यहस्वाभावे अलुलोकत् / लोचयति / अलुलोचत् / अञ्जयति / आञ्जिजत् / तुञ्जयति / अतुतुञ्जत् / लञ्जयति / alala. Jjat / sayati |attrNst / ' iti परस्मैपदं समाप्तम् / . अथात्मनेपदम्युणि जुगुप्सायाम् / यावयते / यावयेत / यावयताम् / अयावयत / यावयाञ्चक्रे / यावयिषीष्ट / यावयितासे / याव्यिस्स्य्ते। अयावयिष्यतं / अद्यतन्यां णौ कृतस्य स्थानिवद्भवनाद् यु" इत्यस्य द्वित्वे ' असमानलोपे सन्वल्लंघुनि डे' इत्यनेन सनींवं कार्ये कृते अस्य धातोः सनि तु 'ओर्जान्तस्थापवर्गेऽवणे' इति 12 Page #489 -------------------------------------------------------------------------- ________________ (178 ) पूर्वयोकारस्येत्वमिति अयियवत् / गृणि विज्ञाने / गारयते / वञ्चिआ प्रलम्भने / प्रलम्भनं मिथ्याफलाख्यानम् / वञ्चयते / अवञ्चयत / वञ्चयाञ्चके / वञ्चयाम्बभूव / वश्चयामास / वञ्चयिषीष्ट / वञ्चयितासे / वञ्चयिष्यते / अवञ्चयिष्यत / अववञ्चत अववञ्चेताम् अववञ्चन्त / इदित्वादेव णिगन्तादप्यात्मनेपदे सिद्धे ऽप्रलम्भे गृधिवश्वेः / इत्यनेनात्मनेपदविधानं णिगन्तादफलवति कर्तर्यपि आत्मनेपदविधानार्थम् / मदिण् तृप्तियागे / मादयते / मादयताम् / मादयाञ्चक्रे / मादयिष्यते / अमीमदत अमीमदेताम् / विदिण चेतनाख्याननिवासेषु / वेदयते / वेदयेत / वेदयाञ्चक्रे / वेदयिष्यते / अवीविदत अवीविदेताम् अवीविदन्त / मनिण् स्तम्भे / स्तम्भो गर्वः / मानयते गर्व करोतीत्यर्थः / मानयाञ्चक्रे / मानयाम्बभूव / मानयामास / अमीमनत / बलि भलिण आभण्डने / आभण्डनं निरूपणम् / बालयते भालयते रूपं निरूपयतीत्यर्थः / भालयाञ्चक्रे / मालयामास / अबीभलत / दिविण परिकूजने / देवयते / देवयताम् / अदेवयत / देवयाञ्चक्रे / अदीदिवत / लक्षिण आलोचने / बक्षयते / अलक्षयत / लक्षयाञ्चक्रे / अललक्षत / कूटिण् अप्र्मादे। शठिण श्लाघायाम् / कूणिण संकोचने / तूणिण पूरणे / भ्रणिण आशायाम् / चितिण संवेदने / वस्ति गन्धिण् अर्दने / शमिण आलोचने / ' अमोऽकम्यमिचमः' इत्यनेन ह्रस्वे प्राप्ते शमो'. *दर्शने ' इत्यनेनादर्शने एव णौ परे शमो हृस्वत्वकरणात् शामयते / निशामयते / अशामयत / शामयाञ्चक्रे / अशीशमत / Page #490 -------------------------------------------------------------------------- ________________ ( 179) गरिण उद्यमे / गूरयते / अजूगुरत / ललिण ईप्सायाम् / लालयते / अलीललत / दशिण दशने / यक्षिण पूजायाम् / यक्षयते / ayyksst। इत्यात्मनेपदं समाप्तम् // अथ अदन्ता धातवः-- * अङ्कण लक्षणे / अङ्कयति / आञ्चिकत् / सुख दुःखण तत्क्रियायाम् / अतः / 4 / 3 / 82 / अदन्ताद् धातोविहितेऽशिति प्रत्यये परे धातोरकारस्य लुग् भवति / सुखयति / नन्वत्र अकारलुकि गुणः कथं न भवतीति चेत्, स्थानिवद्भावात् / सुखयेत् / असुखयत् / सुखयाञ्चकार / असुसुखत् समानलोपित्वात् सन्वद्भावदीर्घत्वयोरभावः / अङ्कादीनामदन्तेषु पाठः पूर्वाचार्यानुरोधादेव, णिजभावेऽनेकस्वरत्वेन यङ्प्रत्ययाभावार्थ इत्यन्ये / केचित्तु एवंविधानामदन्तत्वविधानसाम * देवाल्लोपाभावं मन्वानाः णिति परे वृद्धौ प्वागमे च अङ्कापयति इत्यादीन्युदाहरन्ति / एवं सुखापयति, दुःखापयति, वण्टापयति, कथापयति, अर्थापयते, सूत्रापयते, गर्वापयते इत्यादीन्य्पीच्छ्न्ति। रचण् प्रतियत्ने / रचयति / रचयाञ्चकार / अरचयत् / अररचत् / सूचण पैशून्ये / भाजण पृथक्कर्मणि / सभाजण प्रीतिसेक्नयोः / कूटण दाहे / पट वटण ग्रन्थे / खेटण् भक्षणे / खोटण क्षेपे / Page #491 -------------------------------------------------------------------------- ________________ (180) daNDaN दण्डनिपातने / गणण् सङ्ख्याने / गणयति / गणयेत् / गणयतु / अगणयत् / गणयाञ्चकार / गणयिता / गणयिष्यति / अद्यतन्यां ङे कृते I च गणः / / 1 / 67 / गणेः उपरे णौ द्वित्वे पूर्वस्य ईरश्च भवतः / अजीगणत् अजीगणताम् अजीगणन् / अजगणत् अजगणताम् अजगणन् / अदन्तत्वं सुखादीनां णिज्योगे एवातोऽनित्यत्वेन णिजोऽभावे जगाण जगणतुः जगणुः / आनङ्क आनङ्कतुः आनङ्कुः इत्यादीन्येव, - नात्राम् / पतण् गतौ वा / वाशब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः / वातण गतिसुखसेवनयोः / कथण् वाक्यप्रबन्धे / कथयति / अचकथत् / छेदण द्वैधीकरणे / गदणू गर्ने / अन्धणू दृष्टयुपघाते / स्तनण गर्ने / ध्वनण् शब्दे / स्तेन चौर्ये / उन परिहाणे / ऊनयति / औनिनत् औनिनताम् औनिनन् / मा भवान् ऊनिनत् / रूपणू रूपक्रियायाम् / भामण क्रोधे / गोमण उपलेपने / साम सान्त्वने / स्तोमण छात्रायाम् / व्यय वित्तसमुत्सर्गे / सूत्रण विमोचने / सूत्रयति / असुसूत्रत् / मूत्रण प्रस्रवणे / मूत्रयति / अमुमूत्रत् / पार तीरण् कर्मसमाप्तौ / पारयति / पारयाञ्चकार / अपपारत् / तीरयति / तीरयाञ्चकार / अतितीरत् / चित्र चित्रक्रियाकदाचिदृदृष्टयोः / वरण ईसायाम् / शारण दौर्बल्ये / कुमारण् क्रीडायाम् / कलण् सङ्ख्यानगत्योः / शीलण उपधारणे / बेल कारण उपदेशे / पल्यृलणू लवनपवनयोः / गवेषण मार्गणे / 1 Page #492 -------------------------------------------------------------------------- ________________ ( 181) मृषण क्षान्तौ / रसण आस्वादस्नहनयोः / वासण उपसेवायाम् / निवासण आच्छादने / चहण कल्कने / महण पूजायाम् / रहण त्यागे / स्पृहण ईप्सायाम् / रूक्षण पारुष्ये / गुरूपान्त्यत्वेन गुणाभावे सिद्धेऽदन्तत्वमध्ये पाठः णिजभावेऽपि अदन्तत्वख्याफ नार्थस्तेनानेकस्वरत्वाद् यङ् न भवति / इति परस्मैपदं समाप्तम् / अथादन्तेष्वात्मनेपदम् / मृगणि अन्वेषणे / मृगयते / अममृगत / अर्थणि उप्याच्ने। पदणि गतौ / संग्रामणि युद्धे / संग्रामयते / शूर वीरणि विक्रान्तौ। सत्रणि संदानक्रियायाम् / स्थूलणि परिवहणे / गर्वणि माने / गृहणि ग्रहणे / कुहणि विस्मापने / कुहयते / अचुकुहत / इत्यात्मनेपदम् ; इत्यदन्ता धातवः समाप्ताः / अथ वृत् युजादिः / युजण संपर्चने युजादेर्नवा / 3 / 4 / 18 / एभ्यो धातुभ्यो णिज् वा भवति / योजयति / अयोजयत् / योजयाञ्चकार / योजयिता / अयूयुजत् / पक्षे योजति / योजेत् / योजतु / अयुजत् / युयुज / युयात् / योजिता / योजिष्यति / अयोनीत् / लीं द्रवीकरणे... लियो नोऽन्तः स्नेहवे / 4 / 2 / 15 / Page #493 -------------------------------------------------------------------------- ________________ ( 182) लीधातोः स्नेहवे गम्यमाने णौ परे नोऽन्तो वा भवति / घृतं विलीनयति / पक्षे वृद्धौ विलाययति / लीलिनोर्वा ' इत्यनेनात्त्वं केचिदिच्छन्ति तन्मते आत्त्वे कृते ___ लो लः / 4 / 2 / 16 / लारूपस्य धातोः णौ परे स्नेहद्रवे गम्यमाने लोऽन्तो वा भवति / विलालयति पक्षे विलापयति इत्यादीनि भवन्ति / विलीनयेत् / विलाययेत् / विलीनयाञ्चकार / विलाययाञ्चकार / व्यलीलिनत् , व्यलीलयत् , व्यलीललत , व्यलीलपत् / प्रीगण तर्पणे / धूगण कम्पने / गित्त्वमुभयपदार्थम् / धूगपीगोनः / 4 / 2 / 18 / ___अनयोणी परे नोऽन्तो भवति / धूनयति / धूनयते / प्रीन्न्य्ति। प्रीणयते / धूनयाञ्चकार / प्रीणयाञ्चकार / अदूधुनत् / अपिप्रिणत् / वृगण आवरणं / वारयति / जूं वयोहानौ / जारयति / चीक शीकण आमर्षणे / मार्गण अन्वेषणे |मार्ग्य्ति। मार्गयाञ्चकार / पृचण सम्पर्चने / रिचण वियोजने च / रेचयति / वचण भाषणे / वाचयति / अर्चिण पूजायाम् / अर्चयति, पक्ष इदित्त्वादात्मनेपदे शवि अर्चते / वृनैं वर्जने / मृजौण शौचालङ्कारयोः / ' मृगोऽस्य वृद्धौ ' इति मार्नयति / मार्जयेत् / अमार्जयत् / मायाञ्चकार / अमीमृजत् , अम्मात्। णिजभावे मार्जति / मानेंत् / अमाईत्, अमानीत् / कठुण शोके / कण्ठयति / उत्कण्ठयति / उदचकण्ठत् / कण्ठति / अकण्ठीत् / ऋथ अर्दिः Page #494 -------------------------------------------------------------------------- ________________ (183) हिंसायाम् / वदिण भाषणे / वादयति / वदते / अवीवदत् / छदण अपवारणे / आङः सदण गतौ / आसादयति / पक्षे आसीदति / सदिता / असदीत् / मानण पूजायाम् / मानयति / मानति / अमीमनत् / तपिण् दाहे / तापयति, तपते / अतीतपत् / आप्लण् लम्भने / आपयति / प्रापयति / आपिपत् / पक्षे आपति / आपिता / आपत् / ईरण क्स्सेपे। ईरयति / ऐरिरत् / ईरति / ईराञ्चकार / ऐरीत् / मृषिण तितिक्षायाम् / मर्षयति / अमीमृषत् , अममर्षत् / पक्षे इदित्त्वादात्मनेपदे मर्षते / अमर्षिष्ट / शिषण अस्र्वोप्योगे। असर्वोपयोगोऽनुपयुक्तत्वम् / शेषयति / अशीशिषत् / विपूर्व्स्तूत्क्र्स्से। विशेषयति / पक्षे शेषति / शेषिता / अशेषीत् / - षण प्रसहने / प्रसहनम भिभवः / धर्षयति / अदीषत् , अदधर्षत् / पक्षे धर्षति / अधर्षीत् / हिसुण हिंसायाम् / हिंसयति, हिंसति / अनिहिंमत् / गर्हण विनिन्दने / गर्हयति, गर्हति / अजगर्हत् / पहण मर्षणे / साहयति / 'असीषहत् / सहति / shitaa। असाहीत , असहीत् / एतन्निदर्शनं बहुलं द्रष्टव्यं तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भ्वादयश्च सौत्राः, चुलुम्पादयश्च वाक्यकरणीया धातव उदाहरणीयाः-दिवि ग्रहा विक्लवन्ते विच्छायीभवन्तीत्यर्थः / उपक्षपयति प्रावृड् आसन्नीभवतीत्यर्थः, उत्तभ्नातीत्यादयः / इति युनादिगणः समाप्तः, तत्समाप्तो स्माप्त्थुरादिग्न्नोपि। Page #495 -------------------------------------------------------------------------- ________________ ( 184 ) अथ न्निग्न्त्प्र्क्रिया। प्रयोक्तृव्यापार णिग् / 3 / 4 / 20 / ___ कुर्वन्तं यः प्रयुक्ते तस्य व्यापारे वाच्ये धातोः णिम् वा भवति / चैत्रो भवति, भवन्तं चैत्रं मैत्र: प्रेरयतीति भावयति चैत्रं मैत्र्ः। गित्त्वादात्मनेपदमपि भावयते / भावयेत् / भावयेत / भावयतु / भावयताम् / अभावयत् / अभावयत / भावयाञ्चकार / भावयाञ्चक्रे / भावयाम्बभूव / भावयामास / भाव्यात् / मावयिषीष्ट / भावयिष्यति / भावयिष्यते / अद्यतन्यां तु गौ कृतस्य कार्यस्य स्थानिवद्भावाद् अबुभव्+i+a+t इति स्थिते ऽअसमानलोपे ' इत्यादिना सन्वत्कार्ये सनि च 'ओर्जान्तस्थापवर्गेऽवणे ' इतीकारे तस्य च ' लबोर्दीव-' इत्यादिना दीर्घ अबीमव+i+a+t गेहूंकि अबीभवत्. अबीभवताम् अबीभवन् / अबीभवत अबीभवेताम् अवीभवन्त / जु गतौ / जवन्तं प्रेरयति जावयति / जावयते / अजावयत् / अनावयत / जाव्यात् / जावयिषीष्ट / अनीजवत् अजीजवताम् अजीजवन् / अजीजवत अजीजवेताम् |युण्क् मिश्रणे |याव्य्ति / यावयेत् / यावयाञ्चकार / याव्यात् / यावयिषीष्ट / अयीयवत् / अयीयवत / रि गतौ / राययति / अरीरयत् / अरीर्य्त्। श्रृंट shrvnne। श्रावयति / श्रावयेत् / श्रुमुद्रगुप्लुच्योर्वा / 4 / 1 / 61 / Page #496 -------------------------------------------------------------------------- ________________ ( 185) एषां धातूनां सनि परे द्वित्वे सति पूर्वस्योकारस्य इत्वं वा भवति, अवर्णान्तेऽन्तःस्थायां प्रे। 'असमानलोपेसन्वल्लयुनिङे ' इति अशुश्रवत् , अशिभंवत् / अशुश्रवत, अशिश्रवत / स्राव्य्ति। खावयते / स्रावयेत् / असुत्रवत् , असुत्रवत / असिस्रवत्, असिस्रवत / अदिद्रवत्, अदिद्रवत / अदुद्रवत् , अदुद्रवत / अपिप्रवत् , अपुप्रवत् / अपिप्लवत् , अपुप्लवत् / च्यावयति / भचिच्यवत् , अचुच्यवत् / जिति घात् / 4 / 3 / 100 / जिति णिति च प्रत्यये परे हन्तेर्वातादेशो भवति / घ्नन्तं. प्रयुङ्क्ते वातयति, घातयते / घात्यात् / घातयिषीष्ट / अनी-. घतत्, अनीघतत / शदेरगतौ शात् / 4 / 2 / 23 / अगत्यर्थे वर्तमानस्य शदिधातोः शातादेशो भवति, गौ परे / शातयति / अशीशतत् / शात्यात् / ष्ठां गतौ / स्थापयति / स्थापयते / स्थापयेत् / अस्थापयत् / तिष्ठतेः / 4 / 2 / 39 / स्थाधातोरुपान्त्यस्य ङपरे णौ इभवति / अतिष्ठिपत् / स्थाप्यात् / घ्रा प्रापयति / ब्रापयेत् / ब्रापयेत / जिघ्र्तेरिः। 4 / 2 / 38 / . घ्राधातोरुपान्त्यस्य ङपरे णौ इर्वा भवति / अनिधिपत्,. अजिघ्रपत् / Page #497 -------------------------------------------------------------------------- ________________ ( 186 ) ऊद् दुषो णौ / 4 / 2 / 40 / दुधातोरुपान्त्यस्य णौ परे उद् भवति / दूषयति / दूषयते / अदू दुषत् / ङे न ह्रस्व इत्यन्ये अदुदूपत् / दूप्यात् / चित्ते वा / 4 / 2 / 41 / चित्तकर्तृकस्य दुष्धातोरुपान्त्यस्य णौ वा उद् भवति / चित्तं दूषयति, दोषयति वा / णौ क्रीजीङः / 4 / 2 / 10 / 1 एषां धातूनां णौ परे आद् भवति / क्रापयति / अचिक्रपत् / जापयति / अजीजपत् / अध्यापयति / अध्यापयते / अध्यापयताम् / अध्यापिपत् / सिध्यतेरज्ञाने / 4 / 2 / 11 / अज्ञानार्थे वर्तमानस्य सिध्यतेः णौ Ar3ह भवति / मन्त्रं साधयति / असीषधत् / अज्ञानादन्यत्र तपः तापसं सेवयति / चिस्फुरोर्नवा । 4 । 2 । 12 | अनयोणी आत् वा भवति / चापयति, चाययति / अत्रीचपत्, अचीचयत् / स्फारयति, स्फोरयति / अपिस्फरतू, अपुस्फुरत् / वियः प्रजने / 4 / 2 / 13 / गर्भाधानार्थे वर्तमानस्य वियो णौ आत्त्वं वा भवति / पुरो वातो गाः प्रवापयति, प्रवाययति / प्रावीवपत्, प्रावीवयत् / रुहः पः / 4 / 2 / 14 / Page #498 -------------------------------------------------------------------------- ________________ (187) रुहो णौ पो वा भवति / रोपयति, रोहयति / अरूरुपत् ,. अरूरुहत् / पातेः / 4 / 2 / 17 / पाधाताणौ~ लोऽन्तो भवति / पालयति / अपीपलत् / घो विधूनने जः / 4 / 2 / 19 / विधूननार्थे वर्तमानस्य वाधातोः णौ जोऽन्तो भवति / पक्षेणोपवाजयति / उपावीवजत् / पाशाच्छासावेव्याह्वो य्ः।4।2।20। एषां णौ परे योऽन्तो भवति / पाययति / के पिवः पीप्य् / 4 / 1 / 33 / / ण्यन्तस्य पाधातोः डे परे पीप्यादेशो भवति, न च द्विः / अपीप्यत् / शाययति / अशीशयत् / छाययति / अच्छिच्छयत् / साययति / असीषयत् / वाययति / अवीव्य्त्। व्याययति / अविव्ययत् / ह्वाययति / __णौ ङसनि / 4 / 1 / 88 / हवेगधातोः ङपरे सन्परे च णौ सस्वरान्तस्प.या य्वृद् भ्व्ति। 'भ्राजभास-' इत्यादिना वा हस्वे अजुहावत् , अजूहवत् / - स्फाय स्फा / 4 / 2 / 22 / णौ स्फायः स्फावादेशो भवति / स्फावयति / अपिस्फवत् / घटादेहस्वो दीर्घस्तु वा भिणम्परे / 4 / 2 / 24 / Page #499 -------------------------------------------------------------------------- ________________ ( 188) घटादीनां णौ हस्वो भवति, जिणम्परे तु वा दीर्घः / घटयति / अनीघटत् / जिपरे अघाटि, अघटि / घाटं घाटम् , बटं घटम् / व्यथयति / अविव्यथत् / अव्याथि, अव्यथि / कगेवनूजनैऋपनस्राः / 4 / 2 / 29 / एषां णौ ह्रस्वः, ऐणम्परे तु वा दीर्घा भवति / कगयति / अचीकगत् / अकागि, अकगि / कागं कागम् , कगं काम् / वनयति / अवीवनत् / अवानि, अवनि / जनयति / अजीजनत् / अजानि, अननि / जानं जानम् , जनं जनम् / अमोऽकम्यमिचमः / 4 / 2 / 26 / अमन्तस्य धातोः णौ परे हम्वो भवति, जिणम्परे तु वा दीर्घः, न तु कम्यमिचमीनाम् / रमयति / अरीरमत् / अरामि, अरमि / कम्यमिचमीनां वर्जनात् कामयते / आमयति / चामयति, आचामयति / अचामि / चामं चामम् / पर्यपात् स्खदः / 4 / 2 / 27 / __ आभ्यामेव परस्य स्खदेः णौ ह्रस्वो भवति, भिणम्परे तु वा दीर्घः / परिस्खदयति / पर्यस्खादि, पर्यस्खदि / अपस्खदयति / एवमदर्शनार्थे शमः / शमयति / अशामि, अशमि / अशीशमत् / अपरिवेषणार्थस्य यमोऽपि / यमयति / अयीयमत् / अयामि, अयमि / मारणतोषणनिशानेष्वर्थेषु ज्ञाधातोरपि / ज्ञपयति / अजिज्ञपत् / ज्ञापं ज्ञापम् , ज्ञपं ज्ञपम् / अज्ञापि, अज्ञपि / Page #500 -------------------------------------------------------------------------- ________________ ( 189) चहणः शाठ्ये / 4 / 2 / 31 / शाठ्यार्थे वर्तमानस्यास्य णिचि णौ हस्वो भवति, भिणम्परे / वा दीर्घः / चहयति / अचहत् / अचाहि, अचहि / चाहं चाहम् , चहं चहम् / - ज्वल-हल-लाल-ग्ला-स्ना-वनूवमनमोऽनुपसर्गस्य वा / 4 / 2 / 32 / उपसर्गरहितानामेषां णौ हस्वो वा भवति / ज्वलयति, ज्वालयति / मलयति, ह्यालयति / क्नूयि शब्दे / वोः प्वव्याने लुक् / 4 / 4 / 121 / .. पौ यवर्जव्यञ्जनादौ च परे बोलुंग भवति / क्नोपयति / अचुक्नुपत् / क्ष्मापयति / अचिक्ष्मपत् / - रभोऽपरोक्षाशवि / 4 / 4 / 102 / रभेः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्ने स्वरादौ प्रत्यये / रम्भयति / अररम्भत् / परोक्षाशवयोः आरेभे / आरभते / - ल्भ्ः। 4 / 4 / 103 / / ___ लभधातोः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्षे स्वरादौ प्रत्यये / लम्भयति / अललम्भत् / हि गतिवृद्धयोः / हाययति / अजीहयत् / स्मारयति / असिस्मरत् / दारयति / अदीदरत् / णौ मृगरमणे / 4 / 2 / 51 / Page #501 -------------------------------------------------------------------------- ________________ ( 190 ) रज्ञधातोरुपान्त्यस्य नो णौ परे लुगू भवति, मृगाणां क्रीडायाम् / रजयति मृगं व्याधः / अरीरजत् / वा ष्टष्टः / 4 / 1 / 66 / अनयोर्धात्वोरसमानलोपे ङपरे णौ द्वित्वे सति पूर्वस्याद् वा भवति / अववेष्टत्, अविवेष्टत् / अचचेष्टत्, अचिचेष्टत् / स्वपधातोः स्वापयति / अद्यतन्याम्--- स्वपेर्यङ्के च / 4 / 1 / 80 / स्वप्वातोर्यङि ङे किति च सस्वरान्तस्था वृद् भवति / असूपत् / सोषुप्यते / सुप्यते / विश्वाययति / 1 श्वेर्वा / 4 / 1 / 89 / विधातोः सस्वरान्तस्था ङपरे सन्परे च णौ विषये vRr3ह वा भवति / अशूशवत्, अशिश्वयत् / इंक् स्मरणे / इण्क् गतउणावज्ञाने गमुः / 4 / 4 / 24 / अज्ञानार्थे वर्तमानयोः इणिकोः णौ गम्वादेशो भवति / अधिगमयति प्रियम् / अध्यजीगमत् / गमयति / अजीगमत् / ज्ञाने तु प्रत्याययति शब्दोऽर्थम् / 1 इति णिगन्तप्रक्रिया । Page #502 -------------------------------------------------------------------------- ________________ ( 191 ) अथ सन्नन्तप्रक्रिया । तुमहदिच्छायां सन्नतत्सनः / 3 / 4 / 21 / यो धातुरिषेर्धातोः कर्म तथेषिधातुना सह समानकर्तृकः सतुमाहः, तस्माद् धातोः इच्छार्थे सन् प्रत्ययो भवति / इच्छासन्नन्तात् पुनरिच्छायां सन् न भवति / भवितुमिच्छति भू+स इति स्थिते / सन्यङश्च / 4 / 1 / 3 / सन्प्रत्ययान्तस्य यङ्प्रत्ययान्तस्य च धातोराद्य ekasvaroM'zo द्विर्भवति / भू+भू+s पूर्वस्य भस्य बत्वे सः पत्वे तिवि शि च बुभूषति / बुभूषेत् / बुभूषतु / अबुभूषत् / बुभूषाञ्चकार / बुभूषाम्बभूव / बुभूषामास / बुभूष्यात / बुभूषिता / बुभूषिष्यति / अनुभूषिष्यत् / अबुभूषीत् अबुभषिष्टाम् अनुभूषिषुः / कर्तुमिच्छति-- ऋवर्णयुगः कितः / 4 / 4 / 57 / ऋवर्णान्ताद् श्रेरुर्णाश्च धातोरेकस्वराद् विहितस्य कित आदिरिड् न भवति / स्वरहन्गमोः सनि घुटि / 4 / 1 / 104 // स्वरान्तस्य हनो गमोश्च धुडादौ सनि परे दीर्घो भवति / पूर्वेण इनिषेधे ' ऋतां विङतीर् ' इतीरादेशे द्वित्वे चत्वे षत्वे Page #503 -------------------------------------------------------------------------- ________________ ( 192 ) 1 चिकीर्षति चिकीर्षेत् / चिकीर्षतु / अचिकीर्षत् / चिकीर्षाञ्चकार / चिकीर्ष्यात् / चिकीर्षिता / चिकीर्षिष्यति / अचिकीर्षीत् / तरितुमिच्छति' इवृध-' इत्यादिना वेटि ' वृतो नवा ' इत्यादिना वा दीर्घे / तितीर्षति, तितरीपति तितरिषति / अतितीर्षीत्, अतितरिषीत्, अतितरीषीत् / ग्रहीतुमिच्छति / ग्रहगुहश्व सनः / 4 / 4 / 59 / आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिङ न भवति । रुदविदमुपग्रहस्वपप्रच्छः सन् च / 4 / 3 / 32 // एभ्यः क्त्वा सन् च किद्वद् भवति / दिना वृति, द्वित्वे पूर्वस्यात्वे -- 8 ग्रहत्रश्च -' इत्या सन्यस्य / 4 / 1 / 59 / सनि परे द्वित्वे सति पूर्वस्याकारस्येकारो भवति / जिघृक्षति / जिघृक्षेत् / जिघृक्षतु / अजिघृक्षत् / जिघृक्षाञ्चकार / जिघृक्ष्यात् / जिघृक्षिता / जिघृक्षिष्यति / अजिघृक्षीत् / प्रष्टुमिच्छति / ऋस्मिपूङाशौकृगृदृवृमच्छः / 4 / 4 / 48 / एभ्यो धातुभ्यः सन आदिरिड् भवति / पिपृच्छिषति / पिष्टच्छिषतु / अपिपृच्छिषत् / पिष्टच्छिषाञ्चकार / पिपृच्छिष्यात् / पिच्छिषिता / पिपृच्छिषिष्यति / अपिपृच्छिषिष्यत् / अपिष्टच्छिषीत् / रुरुदिषति / अरुरुद्विषीत् / विविदिषति / अविविदिषीत् / मुमुषि 1 Page #504 -------------------------------------------------------------------------- ________________ ( 193 ) 7 घति / अमुमुषिषीत् कित्त्वान्न गुणः / स्वप् - सुषुप्सति / सुषुप्सेत् / सुषुप्सतु / असुषुप्सत् / सुषुप्साञ्चकार / सुषुप्स्यात् / सुषुप्सिता / सुषुप्सिष्यति / असुस्सुप्सीत्। R- अरिरिषति / अरिरिषेत् / अरिरिषतु / आरिरिषत् / अरिरिषाञ्चकार / आरिरिषीत् / स्मि - सिस्मयिषते / असिस्मयिषत / सिस्मयिषाञ्चक्रे / असिस्मयिषिष्ट / पूङ्-पिपविषते / पिपविषेत / पिपविषताम् / अपिप्विस्स्त्। अपिपविषिष्ट / अञ्-अञ्जिजिषति / अञ्जिजिषाञ्चकार / आञ्जिनिषीत् / अशौ-अशिशिषते ! आशिशिषत / अशिशिषाञ्चक्रे / आशिशिषिष्ट / कृ - चिकरिषति, चिकरीषति / चिकरिषेत्, चिकरीषेत् / अचिकरीषत् / चिकरीषाञ्चकार / अचिकरीषीत् / गृ-जिगरीषति, जिगरिषति, जिगलिषति । जिगरीषतु / अजिगरीषत् / जिगरीषाञ्चकार / अजिगरीषीत् / दृड्दिदषिते / आदिदरिषते / आदिदरिषेत / आदिदरिषताम् / आदिदरिषत / आदिदरिषिषीष्ट / आदिदरिषिष्ट / धृङ्-दिवरिषते / दिवरिषेत / दिवरिषताम् / अदिवरिषत / दिधरिषिता / अदिधरिषिष्ट / दिव् I 1 इवृधभ्रस्जदम्भश्रियूणुभरज्ञपिस नितनिपति वृद्दरिद्रः सनः / 4 / 4 / 47 / इवन्ताद् ऋधादिभ्यः ऋदन्तेभ्यश्च धातुभ्यो दरिद्रश्च सन आदिरि वा भवति / उपान्त्ये / 4 / 3 / 34 / नाम्युपान्त्यस्य धातोः परेऽनिट् सन् विद्वद् भवति ! 13 Page #505 -------------------------------------------------------------------------- ________________ ( 194 ) अनुनासिके चच्छ्वः शूट् / 4 / 1 / 108 / अनुनासिकादौ क्वौ धुडादौ च धातोः च्छ्वोर्यथासङ्ख्यं शूटौ भवतः / दुद्यूषति / दुषेत् / दुद्यूषतु / अदुद्यूषत् / द्यूषाकार / दुषिता / दुद्यूषिष्यति / अदुद्यूषीत् / पक्षे दिदेविषति / दिदेविषेत् / दिदेविषतु / अदिदेविषत् / अदिदेविषीत् / ऋध ईत् / 4 / 1 / 17 / 1 ऋधातोः सादौ सनि परे ईर्तादेशो भवति / इति / ईर्सेत् / ईर्त्सतु / ऐसेत् / ईत्सञ्चिकार / ऐत्सीत् / इट्पक्षे अर्दिविषति / आदिधिषीत् / भ्रस्ज् - बिभक्षति, बिभ्रक्षति, बिभर्जिषति, विभ्रज्जिषति / दम्भू दम्भोधिप् धीप् / 4 / 1 / 18 / दम्भेः सादौ सनि विपू- धीपौ भवतः / धिप्सति, धीप्सति / धिप्सेत्, धीप्सेत् / धिप्सतु, धीप्सतु / अधिप्सत्, अधीप्सत् / अधिप्सीत्, अधीप्सीत् / पक्षे दिदम्भिषति / दिदम्भिषेत् / दिदभिषतु / अदिदम्भिषत् / अदिदम्भिषीत् / श्रि - शिश्रीषति - ते, शिश्रयिषति-ते / यु-युयूषति, यियविषति / ऊर्णु - प्रोणुनूषति - ते, प्रोणुनविषति - ते, प्रोर्णुनुविषति - ते / भृ- बुभूति - ते, बिभरिषति - ते / अबुभूषत्, अविभरिषीत् / ज्ञप्ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि / 4 / 1 / 16 / ज्ञप्--आप्धातोः सादौ सनि परे यथासङ्ख्यं ज्ञीपीपौ भवतः, न च द्वित्वम् / ज्ञीप्सति - ते / ज्ञीप्सेत् / ज्ञीप्सतु / अज्ञीप्सत् / 1 Page #506 -------------------------------------------------------------------------- ________________ (195) ज्ञीप्साञ्चकार / जीप्सिता / जीप्सिष्यति / अज्ञीप्सिष्यत् / अज्ञीप्सीत् / पक्षे जिज्ञ्य्प्यिस्स्ति-ते। अजिज्ञपयिषीत् / आप्-ईप्सति / सनि / 4 / 2 / 61 / खन्सन्जनां धातूनां धुडादौ सनि आत्त्वं भवति / सिषासति-ते, सिस्निस्स्ति-ते। चिखासति, चिखनिषति / निजासति, जिजनिषति / तितंसति, तितनिषति / . रभलभशकपतपदामिः / 4 / 1 / 21 / एषां स्वरस्य सादौ सनि परे इकारो भवति, न च द्विः / ripsate, Aripsate / Aripseta / AripsiSTa / lipsate / alipsisstt| शिक्षति / ashikssiit। पित्सति, पिप्तिस्स्ति। अपित्सीत्। पित्सते / अपित्सिष्ट / वुवूपति, विवरिषति, विवरीषति / तितीपति, तितरिषति, तितरीपति / दिदरिद्रासति, दिदरिद्विषति / शान्दान्मान्बधाद् निशानार्जवविचारवैरूप्ये दीर्घश्चेतः / 3 / 4 / 7 / निशानाद्यर्थेभ्य एभ्यो यथासङ्ख्यं स्वार्थे सन् भवति, द्वित्वे पूर्वस्येतो दीर्वश्च / shiishaaNsti-ते। दीदांसति-ते / मीमांसते / बीभत्सते / अर्थान्तरे न भवति / गुप्तिजो गर्हाक्षान्तौ सन् / 3 / 4 / 5 / गुपेर्गर्हायां तिजः क्षान्तौ स्वार्थे सन् भवति / 'स्वार्थे ' इति नेट जुगुप्सते / तितिक्षते / अन्यत्र प्रायेण त्यादयो न भवन्ति तेन सन्व्यवधानेऽप्यात्मनेपदम् / अर्थान्तरे णौ गोप्य्ति। तेजनम् / Page #507 -------------------------------------------------------------------------- ________________ ( 196 ) तिः संशयप्रतीकारे / 3 / 4 / 6 / संशयप्रतीकारार्थात् कितः स्वार्थे सन् भवति / विचिकित्सति मे मनः / व्याधिं चिकित्सति / अन्यत्र केतयति / अव्याप्यस्य मुचेर्मोग् वा / 4 / 1 / 19 / अकर्मकस्य मुचेः सादौ सनि मोग् वा भवति, न च द्विः / मोक्षति - ते / मुमुक्षति - ते / व्याप्ये सति तु मुमुक्षति वत्सम् / मिमीमादामित् स्वरस्य / 4 / 1 / 20 / 1 एषां दासज्ञानां च स्वरस्य सादौ सनि परे इत् भवति, न च द्विः / मित्सति / मित्सते / मित्सते / दित्सति, दित्सते / धित्सति, सिते / राधेर्वधे / 4 / 1 / 22 // हिंसार्थस्य राधातोः स्वरस्य इर्भवति सादौ सनि / प्रतिरित्सति / वध इति किम् / आरिरात्सति गुरुम् / इति सन्नन्तप्रक्रिया समाप्ता / Page #508 -------------------------------------------------------------------------- ________________ ( 197) अथ य्न्ग्न्त्प्र्क्रिया। न्यानादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा / 3 / 4 // 9 // गौणक्रियाणामधिश्रयणादीनां क्रियान्तरात्र्यवधानेन सम्पत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम् ; तद्विशिष्टार्थे वर्तमानाद् धातोर्यक प्रत्ययो भवति / भृशं पुनः पुनर्वा पचति इति पच्+य 'सन्यड इति द्वित्वेऽनादेर्व्यञ्जनस्य लुकि प+पच्+य इति जाते आगुणावन्यादेः / 4 / 1 / 48 / यङन्तस्य धातोद्वित्वे सति न्याद्यागमवर्जितस्य पूर्वस्य आकारगुणौ भवतः / पापच्यधातुत्वात् त्यादौ शवि अतो लोपे पापच्यते / पापच्येत / पापच्यताम् / अपाप्च्य्त्। . योऽशिति / 4 / 3 / 8 / / व्यञ्जनान्ताद् धातोः परस्य यकारस्य अशिति प्रत्यये लुग भवति / पापचाञ्चक्रे / पापचिषीष्ट / पापचिता / पापचिष्यते / अपापचिष्यत / अपापचिष्ट / पुनः पुनरतिशयेन वा भवति बोभूयते / बोभूयेत / बोभूयताम् / अबोभूयत / बोभूयाञ्चक्रे / बोभूयाम्बभूव, बोभूयामाप्त / बोभूयिषीष्ट / बोभूयितासे / बोभूयिष्यते / अबोभूयिष्यत / अबोभूयिष्ट / Page #509 -------------------------------------------------------------------------- ________________ ( 198 ) न कवतेर्यङः / 4 / 1 / 47 / यङन्तस्य कवतेर्द्वित्वे सति पूर्वम्य कस्य चकारो न भवति / 'दीर्घत्रिच्वयङ्' इत्यादिना दीर्धे कोकूयते / कोकूय्ताम्। अकोकूयत / कोकूयाञ्चक्रे / कोकूयिषीष्ट / अकोकूयिष्ट / कवतेरिति वचनात् कौतिकुवत्योर्भवत्येव चोकूयते / : अट्यतिमूत्रिमूत्रिमूच्यशू!H / 3 / 4 / 10 / / एभ्यो भृशाभीक्ष्ण्ये यङ् भवति / अटाट्यते / अटाट्येत / अटाट्यताम् / आटाट्यत / अटाटाञ्चक्रे / अटाटिषीष्ट / अटाटिघ्यते / आटाटिष्ट / अयि रः / 4 / 1 / 6 / स्वरादेर्धातोर्द्वितीयांशस्यैकस्वरस्य संयोगादी रो द्विर्न भवति, न तु रादनन्तरे य्ः। और्णोनूयत / अनन्तरे ये अरार्यते / अरार्येत / अरार्यताम् / आरार्यत / अराराञ्चक्रे / अरारिषीष्ट / अरारिता / अरारिष्यते / आरारिष्यत / आरारिष्ट / सोसूत्र्यते / सोसूत्राश्चक्रे / असोसूत्रिष्ट / मोमूत्र्यते / मोमूत्राश्चक्रे / अमोमूत्रिट / सोसूच्यते / सोसूचाञ्चक्रे / असोसूचिष्ट / अशाश्यते / अशाशाञ्चक्रे / आशाशिष्ट / प्रोर्न्नोनूय्ते। प्रोर्णानूयेत / प्रोर्णोनूयताम् / प्रौर्णोनूयत / प्रोर्णोनूयाञ्चके / प्रोर्णोनूयिषीष्ट / प्रोर्णोनूयिता / प्रोर्णोनूयिष्यते / प्रौर्णोनूयिष्यत / प्रौर्णोनूयिष्ट / गत्यर्थात् कुटिले / 3 / 4 / 11 / . Page #510 -------------------------------------------------------------------------- ________________ ( 199 ) व्यञ्जनादेरेकस्त्रराद् गत्यर्थात् कुटिले एवार्थे धातोर्यङ् भवति / कुटिलं व्रजति वात्रज्यते / वात्रजाञ्चक्रे / वात्रनिषीष्ट / अवात्रजि - 1 ष्यत / अवावजिष्ट / अन्यत्र भृशं व्रजतीत्येव वाक्यम् / गृलुपसदचरजपजभदशदहो गर्थे / 3 / 4 / 12 // एभ्यो धातुभ्यो ऽर्थे एव यङ् प्रत्ययो भवति / गर्हितं गिलति जेगिल्यते / जेगिलाञ्चक्रे / अजेगिलिष्ट / लोलुप्यते / लोलुपष्यते / अलोलुपष्ट / सासद्यते / असासद्यत / सासदाञ्चक्रे / सासदिष्यते / असास दिष्यत / असासदिष्ट / चम्फलाम् / 4 / 1 / 53 / एषां यङन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति / उकार उच्चारणार्थः / तिचपात्यातोऽनोदुः / 4 / 1 / 54 / यङन्तानां चरफलां तादौ च प्रत्यये परे उपान्त्यस्याकारस्य उर्भवति, तस्य च ओत्त्वं न भवति / चञ्चूर्यते / चञ्चुराञ्चक्रे / अचञ्चुरिष्ट / पम्फुल्यते / पम्फुलाञ्चक्रे / अपम्फुलिष्ट / 1 जपजभदहदशभापशः / 4 / 1 / 52 / एषां यङन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति / जञ्जप्यते / अजञ्जपिष्ट / दन्दह्यते / अदन्द हिष्ट / दन्दश्यते / अदन्द शिष्ट / बम्भज्यते / अबम्भजिष्ट / पम्पश्यते / अपम्पशिष्ट / Page #511 -------------------------------------------------------------------------- ________________ (200) न गृणाशुभरुचः / 3 / 4 / 13 / एभ्यो यङ् न भवति / निन्दितं गृणाति / भृशं शोभते / भृशं रोच्ते। वञ्चलंसध्वंसद्मशकसपतपदस्कन्दोऽन्तो नीः / 4 / 1 / 50 / .. एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तो भवति / वनीसच्यते / अव्नीव्चिस्स्त्त्। स्नील्स्य्ते। असनीस्रसिष्ट / दनीध्वस्यते / मदनीध्वसिष्ट / बनीभ्रश्यते / अवनीभ्रशिष्ट / चनीकस्यते / अचनीकसिष्ट / पनीपत्यते / अपनीपतिष्ट / पनीपद्यते / अपनीपदिष्ट / चनीस्कद्यते / अचनीस्कदिष्ट / मुरतोऽनुनासिकस्य / 4 / 1 / 51 / आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य धातोदित्वे सति पूर्वस्य मुरन्तो भवति / बम्भण्यते / चक्रम्यते / ननम्यते / यंयम्यते / रंरण्यते / चङ्कण्यते / अत इति किम् तेतिम्यते / अनुनासिकस्येति किम् / पापच्यते / ऋमतां रीः। 4 / 1 / 55 / ऋमतां यङन्तां धातूनां द्वित्वे सति पूर्वस्य रीरन्तो भवति / नरीनृत्यते / चरीकृत्यते / vriivRshcyte। ज्रीगृह्य्ते। परीपृच्छ्यते / चलीक्लप्यते / . . घशेरयडि / 4 / 1 / 83 / Page #512 -------------------------------------------------------------------------- ________________ ( 201 ) वशधातोः यङि परे वृद् न भवति / वावश्यते / वावश्यताम् / अवावशिष्ट / वा परोक्षायङि / 4 / 1 / 90 / विधातोः परोक्षायां यङि च वा य्वृद् भवति / शोशूयते / शोशूयाञ्चक्रे / अशोशूयिष्ट / पक्षे शेश्वीयते / अशेश्वीयिष्ट / स्मृसास्मर्यते / असास्मरिष्ट / ऋतो रीः / 4 / 3 / 109 / ऋदन्तानां व्यादौ परे ऋतः स्थाने रीर्भवति / चेक्रयते / जेहीयते / वेत्रीयते / ईव्र्व्यञ्जनेऽयपि / 4 / 3 / 97 / गापास्थासादामाहाकां धातूनां यप्वर्जे व्यञ्जनादौ क्ङित्यशितिं परे ईर्भवति / जेगीयते / पेपीयते / तेष्ठीयते / सेषीयते / देदीयते / देवीयते / मेमीयते / जेहीयते / 1 1 1 घ्राध्मोर्यङि / 4 / 3 / 98 / अनयोर्यङि परे ईर्भवति / जेधीयते / देध्मीयते / यङ्लुपि नईर्भवति / हनो नीर्वधे / 4 / 3 / 99 / 1 हिंसार्थस्य हन्धातोर्यङि घ्नीर्भवति / जेघ्नीयते / जेघ्नीयाञ्चक्रे / अजेघ्नीयिष्ट / स्वप्धातोर्यङि वृति सोसुप्यते // असोसु पिष्ट / Page #513 -------------------------------------------------------------------------- ________________ (202) व्येस्यमोर्यङि / 4 / 1 / 85 / व्येगस्यमोः सस्वरान्तस्था यङि स्वृद् भवति / वेवीयते / वेवीयाञ्चक्रे / अवेवीयिष्ट / सेसिम्यते / असेसिमिष्ट / द्वित्वे वः / 4 / 1 / 87 / हेग्धातोः द्वित्वविषये य्वृद् भवति / जोहूयते / जोहूयाचक्रे / अजोहूयिष्ट / प्यायः पीः। 4 / 1 / 91 / - प्यायधातोः परोक्षायङि पीभवति / पेपीयते / पेपीयाञ्चके / अपेपीयिस्स्त्त्। 'चायः कीर्वक्तव्यः' चेकीयते / अचेकीयिस्स्त्त्। शीवातोस्तु शयादेशे शाशय्यते / शाशयाञ्चक्रे / अशाशयिष्ट / सिच्धातोर्यडि पत्वं न भवति / सेसिच्यते / सेसिचाञ्चक्रे / असेसिचिष्ट / इति यङन्तप्रक्रिया स्माप्ता। Page #514 -------------------------------------------------------------------------- ________________ ( 203 ) अथ यङ्लुबन्तप्रक्रिया / बहुलं लुप् / 3 / 4 / 14 / यङो लुब् बहुलं भवति / लुपि सत्यां तन्निमित्तकं कार्यमपि न भवति, तेन यङ्लुबन्तात् परस्मैपदं भवति / यङ्लुबन्तानां धातूनामदाद्यन्तर्गणादौ पाठाद विकरणप्रत्ययाभावः / यङ्तुरुस्तोर्बहुलम् / 4 / 2 / 64 / I 1 यङ्लुबन्तात् तुरुस्तुभ्यश्च पर ईर्भवति व्यञ्जनादौ विति परे, स च परादिः / बाहुलकात् क्वचिद् विकल्पः क्वचिदविकल्पः // बोभवीति, बोभोति बोभूतः बोभुवति / बोभवीषि, बोभोषि बोभूथः बोभूथ / बोभवीमि, बोभोमि बोभूवः बोभूमः / बोभूयात् बोभूयाताम् बोभूयुः / बोभूयाः के भूयातम् बोभूगात / बोभूयाम् बोभूया बोभूयाम / बोभवीत, बोभोतु, बोभूतात बोभूताम् बोमुवतु / बोभूहि, बोभूतात् बोभूतम् बोभूत / बोभवानि बोभवाव बोभवाम // अबोभवीत्, अबोभोत् अवोभूताम् अबोभवुः / अबोभवीः, अबोभोः अबोभूतम् अत्रोभत / अबोभवम् अबोभूव अबोभूम । बोभवाञ्चकार / बोभवाम्बभूव / बोभवामास / बोभूयात् / बोमविता / बोभविष्यति / अबोभविष्यत् / अबोभूवीत्, अबोमोत् / पापचीति, पापक्ति / पापचीषि, पापक्षि / पापच्यात् / पापचीत " Page #515 -------------------------------------------------------------------------- ________________ (204) पापक्तु / अपापचीत , अपापक् / पापचाञ्चकार / पापच्यात् / पापचिता / पापचिष्यति / अपापचिष्यत् / अपापचीत् / ट्युक्तोपान्त्यस्य शिति स्वरे / 4 / 3 / 14 / द्वयुक्तस्य धातोरुपान्त्यस्य नामिनो गुणो न भवति, स्वरादौ शिति परे / नेनिनीति, नेनेति नेनिक्तः / नेनिजीषि, नेनेति / नेनिज्यात् / नेनिजीतु, नेनेक्तु / अनेनिनीत्, अनेनेक् / अनेनिजीः, अनेनेः / नेनेजाञ्चकार / नेनिज्यात् / नेनेजिता / नेनेजिष्यति / अनेनेजिष्यत् / अनेनेनीत् / बोमुनीति, बोभोक्ति / बोमुज्यात् / बोभुनीतु, बोभोक्तु / अबोमुनीत् , सबोभोक् / बोभोजाञ्चकार / बोभुज्यात् / बोभोजिता / बोभोजिष्यति / अबोभोजिष्यत् / अबोभोजीत् / वद व्यक्तायां वाचि। वावदीति, वावत्ति / वावद्यात् / वावदीतु, वावत्तु / अवावदीत् , अवावत् अवावत्ताम् अवाव्दुः। से s-दू-धां च रुर्वा / 4 / 3 / 79 / व्यञ्जनान्ताद् धातोः परस्य से g भवति, यथासम्भवं s-d-धां च रुर्वा भवति / अवावः, अवावत् / वावदाञ्चकार / वावद्यात् / वावदिता / वावदिष्यति / अवावदिष्यत् / अवावदीत् / घट चेष्टायाम् / जाघटीति, जाघट्टि / जाघट्यात् / जाघटीतु, जाघ? / अजाघटीत , अनाघट / जाघटाञ्चकार / जाघ्त्त्यात्। जाघटिता / जापटिष्यति / ajaaghttissyt| ajAvaTIt / spardha sNghrsse| pAspardhIti, Page #516 -------------------------------------------------------------------------- ________________ (205) पास्पर्चि पास्पर्द्धः पास्प्र्ध्ति। पास्पर्धीषि, पास्पत्ति / पास्पर्ध्यात् / पास्पर्धीतु, पास्प्र्धा। हो पास्पर्धि / अपास्पर्धीत , अपास्प अपास्पर्दधाम् अपास्पधुः / अपास्पर्धीः, अपास्प , अपास्पाः / पास्पर्धाञ्चकार / पास्पर्ध्यात् / पास्पर्धिता / पास्पर्धिष्यति / अपास्पर्धिष्यत् / अपास्पर्धीत् / गाधू प्रशंसालिप्साग्रन्थेषु / जागाधीति, जागादि / जागाधीषि, जागात्सि / जागाध्यात / जागाधीतु, जागाधु / अजागाधीत् , अनागात् / नाथू याञ्चायाम् / नानाथीति, नानात्ति / नानाथ्यात् / नानाथीतु, नानात्तु / अनाना. थीत् , अनानात् / नानाथाञ्चकार / नानाथ्यात् / नानाथिष्यति / अनानाथिष्यत् / अनानाथीत् / दधि धारणे / दादधीति, दादद्धि / दादधीषि, दादत्सि / दादध्यात् / दादधीतु, दादधु / अदादधीत्, अदाधत् / अदादधः, अदाधत् / दादधाञ्चकार / दादध्यात् / अदादधीत् / मुदि हर्षे / मोमुदीति, मोमोत्ति / मोमुद्यात् / मोमुदीतु, मोमोत्तु / अमोमुदीत् , अमोमोत् / अमोमुदीः, अमोमोत् , अमोमोः। मोमोदाञ्चकार / मोमोदिता / मोमोदिष्यति / अमोमोदीत् / कुर्दि गुर्दि (खुर्दि) गुदि क्रीडायाम् / चोकूर्दीति, चोकूर्ति / चोकूर्यात / चोकूर्दीतु, चोकोर्तुं / चोकूद्धि / अचोकूर्दीत् / अचोकूः, अचोकू , अचोकूर्दीः / चोकूर्दाञ्चकार / चोकूर्दिता / अचोकूर्दिष्यत् / अचोकूर्दीत् / कृ रिरौ च लुपि / 4 / 1 / 56 / ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ Page #517 -------------------------------------------------------------------------- ________________ (206) रीश्चान्तो भवति / चरिकरीति, चर्करीति, चरीकरीति, चरिकर्ति, चर्कर्ति, चरीकति / चरिकृतः, चर्कतः, चरीकृतः / चरिक्रति, चक्रति, चरीक्रति / चरिकरीषि, चर्करीषि, च्रीक्रीस्सि। चरिकर्षि, चर्कर्षि, चरीकर्षि / चरिकृयः, चर्कथः, चरीकृथः / चरिकृथ, चकृथ, च्रीकृथ्। चरिकरीमि, चकरीमि, चरीकरीमि,चर्कर्मि, चरिकर्मि, चरीकर्मि / चरिकृवः, चकवः, च्रीकृव्ः। चरिकृमः,चर्कमः, चरीकृमः / चरिकृयात् , चक्रयात् , चरीकृयात् / चरिकरीतु, चर्करीतु, चरीकरीतु, चरिकतु, चर्कर्तु, च्रीक्र्तु। अचरिकरीत् , अचर्करीत् , अचरीकरीत् , अर्कः, अचरिकः, अचरीकः / अचरिकरी:, अचर्करीः, अचरीकरीः, अचरिकः, अचर्कः, अचरीकः / चरिकराञ्चकार, चर्कराञ्चकार, चरीकराञ्चकार / चरिक्रियात् , चर्कियात् , चरीक्रियात् / चरिकरिता, चर्करिता, चरीकरिता / चरिकरिष्यति, चर्करिष्यति, चरीकरिष्यति / अचरिकरिष्यत् , अचर्करिष्यत् , अच्रीक्रिस्स्य्त्। अचरिकारीत्, अचर्कारीत् , अचरीकारीत् / वृ व्र्न्ने। वरिवरीति, वर्वरीति, वरीवरीति, वरिवर्ति, वर्वति, वरीवति / वरिवृयात् , वयात् , वरीयात् / वरिवरीतु, वर्वरीतु, वरीवरीतु, वरिवर्तु, वर्तु, वरीवर्तु / अवरिवरीत् , अवर्वरीत् , अवरीवरीत् , अवरिवः, अवर्वः, अवरीवः, / वरिवराञ्चकार / अवरिवारीत् , अवरीवारीत् , अवर्वारीत् / वृत्-वरिवृतीति, वतीति, वरीवृतीति, वरिवर्ति, वर्ति, वरीवति / वरिवृत्यात् , व...त्यात् , . वरीवृत्यात् / वरिवृतीतु, वर्वृतीतु, वरीवृतीतु, वरिवर्तु, Page #518 -------------------------------------------------------------------------- ________________ (207) . वर्वर्तु, व्रीव्र्तु। अवरिवृतीत , अववृतीत् , अवरीवृतीत , अवरिवर्त, अववत् , अवरीवत् / अवरिवृतीः, अववृतीः, अवरीवृतीः, अवर्व , अवरिवत् , अवरीवत् , अवरिवः, अवर्वः, अवरीवः / वरिवर्ताञ्चकार, वर्वर्ताञ्चकार, वरीवर्ताञ्चकार / वरिवृत्यात् , ववत्यात्, वरीवृत्यात् / वरिवर्तिता, वर्वर्तिता, वरीवर्तिता / वरिवर्तियति, वर्वतिष्यति, वरीवर्तिष्यति / अवरिवर्तिष्यत् , अवर्वतिष्यत् , अक्रीवर्तिष्यत् / अव रिवर्तीत् , अवर्वर्तीत् , अवरीवर्तीत् / वच्वनीवञ्चीति -- वञ्चत्रंस-' इत्यादिना पूर्व नोऽन्तः, वनीवति / वनीवञ्चीषि, वनीवसि / वनीवच्यात् / वनीवञ्चीतु, वनीवङ्क्तु / वनीवग्धि / अवनीवञ्चीत् , अवनीवन् / वनीवञ्चाञ्चकार / वनीवच्यात् / वनीवञ्चिता / वनीवञ्चिष्यति / अवनीवञ्चीत् / गम्ल- जङ्गमीति, जङ्गन्ति / जङ्गतः 'यमिरमि' इत्यादिना मो लुक् / जङ्गमति / जङ्गमीषि, जङ्गंसि जङ्गथः जङ्गथ / जङ्गमीमि, जङ्गन्मि जङ्गवः जङ्गन्मः / जङ्गम्यात् / जङ्गमीतु, जङ्गन्तु / जङ्गहि / अजङ्गमीत् , अजङ्गन् / जङ्गमाञ्चकार / जङ्गम्यात् / जङ्गमिता / अजङ्गमीत् / हन्-वधेऽर्थे घ्नीः जेध्नेति, जेघ्नयीति / जेनीयात् / जेध्नेतु, जेघ्नयीतु / जेघ्नीहि / अजेघ्नयीत् , अजेध्नेत् / जेध्नयाञ्चकार / अजेघ्नायीत् / रधादन्यत्र गतौ जङ्घनीति, जङ्घन्ति जङ्घतः जनति / जङ्घनीषि, जासि जङ्घयः जय / जङ्घनीमि, जङ्घन्मि जङ्घन्वः जङ्घन्मः / जवन्यात् / जङ्घनीतु, जङ्घन्तु / हौ तु जहि / Page #519 -------------------------------------------------------------------------- ________________ ( 208 ) अजङ्घनीत् / अजङ्घनीत्, अजङ्घन् अजङ्घताम् अजङ्घ्नुः / जङ्घनाञ्चकार / ये तु ' यमिरमि -' इति लुगभावं क्ङिति च अहन्पञ्चमस्य ' इति हन्तेरपि दीर्घत्वमिच्छन्ति तन्मते तसि जङ्घान्तः / जङ्घान्थः / हौ जङ्घांहि इत्याद्यपि भवति / आशिष वध्यात् / अद्यतन्याम् अवधीत् प्रकृतिग्रहणे यङ्लुपोऽपि ग्रहणात् / चर भक्षणे चञ्चुरीति, चञ्चूर्ति चञ्चूर्तः चञ्चुरति / चञ्चूर्यात् / चञ्चुरीतु, चञ्चू / चञ्चूर्हि । अचञ्चुरी, अचञ्चूः / चञ्चुराञ्चकार / चञ्चूर्यात् / अचञ्चुरीत् / स्कुदु - चोस्कुन्दीति, चोस्कुन्ति चोस्कुन्तः चोस्कुन्दति / चोस्कुन्द्यात् / चोस्कुन्दी - तु, चोस्कुन्तु / चोस्कुन्दधि / अचोस्कुन्दीत्, अचोस्कुन् अचोस्कुन्ताम् अचोस्कुन्दुः / अचोस्कुन्दीः, अचोस्कुन् / चोस्कुन्दाञ्चकार / चोस्कुन्दिता / अचोस्कुन्दीत् / खन् चन्ति चङ्खनीति । चङ्खातः ' AH खनिसनिजनः ' इत्याः / चङ्खनति / चङ्खनीषि, चसि चङ्खायः चङ्क्षाय / चङ्खनीमि, चन्मि चन्वः चङ्खमः / ' ये नवा ' चङ्खन्यात् चङ्खायात् / चङ्खनीतु, चङ्खन्तु, चङ्खातात् चङ्खाताम् चनतु / चङ्खाहि / अचलनीत्, अचङ्खन् अचङ्खाताम् अचरूनुः / चङ्खनाञ्चकार / चन्यात् / चङ्खनितां / चनिष्यति / अचङ्खनीत्, अचङ्खानीत् / यु-योयवीति, योयोति योयुतः योयुवति / केचित्तु औत्त्वमपीच्छन्ति योयौति / योयुयात् / योयवीतु, योयोतु / अयोयवीत्, अयोयोत् / योयवाञ्चकार / अयोयावीत् / णु 1 7 1 1 Page #520 -------------------------------------------------------------------------- ________________ (209 ) , 1 13 नोनवीति, नोनोति / अनोनवीत्, अनोनोत / अनोनावीत / हाक्-- जहेति, जहाति ' न हाको टुपि ' इति पूर्वमात्त्वं न / जहीतः जहति / जहीयात् / जहेतु, जहातु / अजदेत्, अजहात् अजहीताम् अजहुः / जहाञ्चकार / जहीयात् / जहिता // जहिष्यति / अजहासीत् / दा-दादेति, दादाति दात्तः दादति / दादेषि, दादासि दात्यः / दाद्यात् / / दादेतु, दादातु, दात्तात् दात्ताम् / देहि, दात्तात् दात्तम् दात्त / अदादेत्, अदादात् अदात्ताम् अदादुः / दादाञ्चकार । दादेयात् / दादिता / दादष्यति / अदादात् / दूधे- दाधेति, दाधाति / दाध्यात् / दाधेतु, दाधातु / धेहि । अदाधेत्, अदाधात् अधात्ताम् अदाधुः / दावाञ्चकार / दाधेयात् / अदाधात्, अदाधासीत् / दैव शोधने दांबू लवने दादाति, दादेति / दादीयात् / दादेतु, दादातु । दादीहि / अदादेत्, अदादात् / अदादासीत् / स्वप्-यङ्लुप्यपिं य्वृति सोषुपीति, सोषोप्ति सोषुप्तः सोषुपति / सोषुप्यात् / सोषुपीतु, सोषोन्तु / असोषुपीत्, असोषोप् / सोषुपाञ्चकार / सोप्यात् / सोषुपिता / सोषुपिष्यति / असोषुपिष्यत् / असोषोपीत् / केचिद् वृतं नेच्छन्ति तन्मते सास्वप्ति / सास्वप्यात् / सास्वन्तु, सास्वपीतु / असास्वप्, असास्वपीत् / सास्वपाञ्चकार / सासुप्यात् / सास्वपिता / असास्वापीत्, असास्वपीत् / कॄ विक्षेपे - चाकरीति, चाकर्ति चाकीर्तः चाकिरति / चाकीर्यात् / चाकरीतु, चाकर्तु, चाकीर्तात् / चाकीहि / अचाकरीत्, अचाकः 1 1 14 Page #521 -------------------------------------------------------------------------- ________________ (2.10). अचाकीर्ताम् अचाकरः / चाकराञ्चकार / चाकीर्यात् / चाकरिता, चाकरीता / चाकरिष्यति, चाकरीष्यति / अचाकरिष्यत् , अचाकरीष्यत् / अचाकारीत् |t-तात्रीति, तातति तातीतः / तातीर्यात् / तातरीतु, ताततु / अतातरीत् , अतातः / तातराञ्चकार / तातीर्यात् / तातरीता, तातरिता / तातरीष्यति, तातरि* ष्यति / अतातारीत् / R- यलुपि द्वित्वे पूर्वस्य ऋतोऽत्त्वे 'रिरौ च लुपि' इति रागमे अर इति रूपम् ; रिरी आगमे च अरिऋ, अरीऋ तत्र 'पूर्वस्यास्वे स्वरे' इतीयादेशे अरिय / अत्र केचिदियादेशं नेच्छन्ति इति यत्वे अर्य इति रूपं भवति ततो विभक्तिः / स्वमते तु अर-अरिय-इत्येतयोः विभक्तौ रूपाणि लिख्यन्ते अररीति, अरति अर्त्ः। अन्ति प्रत्यये अर+अन्ति इति स्थिते -- इवर्णा देः' इति रत्वे -- रो रे लुक् ' इति रो लुकि पूर्वस्य दीर्घत्वे च आरति / अररीषि, अरर्षि अरृथः अथ / अररीमि, अरर्मि अरवः अरमः / अग्र्यात् अरयाताम् अयुः / अररीतु, अरर्तु, अरृतात् ara'tAm आरतु / अरहि, अरृतात् ara'tam ara'ta / अरराणि अरराव अरराम / आररीत् , आरः आरताम् आररुः / आररीः, आरः आरतम् आरत / आररम् आरव आरम / अरराञ्चकार, अरराम्बभूव, अररामास / आरियात् / रिः शक्याशीर्ये' इति रिः 'रो रे लुक् ' इति लुग्दीक्षै च / अररिता / अररिष्यति / आररिष्यत् / आरारीत् आरारिष्टाम् आरारिषुः / आरारीः आरारिष्टम् आरा Page #522 -------------------------------------------------------------------------- ________________ ( 211 ) 1 रिष्ट / आरारिषम् आरारिष्व आरारिष्म / अरियृ इत्यस्य रूपाणि- अरियरीति, अरियर्ति अरियतः अरिति / अरियृयात् ! अरियरीतु, अरियर्तु / आरियरीत्, आरियः आरियृताम् आरियरुः / अरियराञ्चकार / अरिट्रियात् / अरियरिता / अरियरिष्यति / आरियरिष्यत् / आरियारीत् / गृह ग्रहणे / जरिगृहीति, जरीगृहीति, जर्गृहीति, जरिगर्दि, जरीगर्दि, जर्गर्दि / जरिगृढः, जरीगृढः, जर्गृढः / जरिगृहति, जरीगृहति, जगृहति / जरिगृह्यात् जरीगृह्यात्, जर्गृह्यात् / जरिगृहीतु, जरीगृहीतु, जर्गृहीतु, जरिगर्द, जरीगर्द, जर्गर्छु / हौ जरिगृढि, जरीगृदि, जर्गृढि अजरिगृहीत्, अजरीगृहीत्, अजगृहीत्, ajarigha, ajarIgharT, ajarT / जरिगर्हाञ्चकार / जर्गृह्यात्, जरिगृह्यात्, जरीगृह्यात् / जरिगर्हिता, जरीगर्हिता, जर्गर्हिता / अजरिगर्हित्, अजरीगहींत्, अजर्गहींत् / ग्रः उपादाने इत्यस्यापि य्वृद्भवनादेवमेव / गृधू अभिकाङ्क्षायाम् / जरिगृधीति, जरीगृधीति, जगृधीति, रिद्धि, जरीगर्दिव, जर्गद्धि / जरिगृद्धः, जरीगृद्धः, जगृद्धः / जरिगृधति, जरीगृधति जर्गृधति / जरिगृध्यात्, जरीगृध्यात् नर्गृध्यात् / जरिगृधीतु, जरीगृधीतु, जर्गृधीतु, जरिगद, जरीग, जर्ग / अजरिगृवीत, अजरीगृधीत्, अजर्गृधीत्, अजरिधर्त, अजरीघर्त, अजर्वर्त / अजरिघाः, अजरीघाः, अजर्घाः, अजरिघर्त् इत्यादि / जरिगर्वाञ्चकार, जरीगर्वाञ्चकार, जर्गञ्चकार / जरिगर्धिता, जरीगर्धिता, जर्गर्धिता / जरिगर्धि 7 Page #523 -------------------------------------------------------------------------- ________________ ( 212 ) ष्यति, जरीगर्विष्यति / अजरिगर्धिष्यत्, अजरीगर्धिष्यत् / अजरिगर्धीत्, अजरीगर्धीत्, अजर्गर्धीत् / प्रच्छ् ज्ञीप्सायाम् / अत्रापि ग्रहधातोरिव लुप्यनृल्लेत् / 7 / 4 / 112 / इत्यत्र वृद्वर्जनाद् यङ्लुपि य्वृद् भवति / परिपृच्छीति, परीपृच्छीति, पपृच्छति / वृति द्वित्वे ' अनुनासिके ' इति च्छः शत्वे ' यजसृजमृज-' इति शः षत्वे गुणे च परिपर्टि, परीपष्टि, पर्पष्टि / परिपृष्टः, परीपृष्टः, पपृष्टः / परिपृच्छति, परीपृच्छति, पपृच्छति / परिपृच्छ्यात् / परिपृच्छीतु, परिपर्छु / हौ परिपृढि / अपरिपृच्छीत्, अपरिपर्ड् / परिपृच्छाञ्चकार / परिष्टच्छता / परि पृच्छिष्यति / अपरिपृच्छिष्यत् / अपरिपृच्छीत् / हय् मतौ / जाहयीति, जाहति जाहतः जाहयति / जाहय्यात् / जाहयीतु, जाहतु / जाहहि / अजाहयीत्, अजाहयत् / जाह्याञ्चकार / अजाहयीत् / हर्य गतिकान्त्योः / जाहर्यीति, जाहर्ति जाहर्त: जाहर्यति / अजाहर्यीत् / 1 मव्यविश्रिविज्वरित्वरेरुपान्त्येन / 4 / 1 / 109 / एषां धातूनामनुनासिकादौ बुडादौ च प्रत्यये परे वकारस्योपान्त्येन सहोट् भवति / ज्वर्- जाज्वरीति, जाजूर्ति जाजूर्तः जाज्व रति / जाजूर्यात् / जाज्वरीतु, जाजूर्त्। अजाज्वरीत्, अजाजूः / जाज्वराञ्चकार / जाज्वरिता / जाज्वरिष्यति / अजाज्वरीत् / त्वर्-तात्वरीति, तातूर्ति / अतात्वारीत्, अतात्वरीत् / मव्-मामवीति, 1 Page #524 -------------------------------------------------------------------------- ________________ ( 213 ) मामोति मामूतः मामवति / मामवीमि मामोमि मामूक: मामूमः / हौ मामूहि / अमामवीत्, अमामोत् / अमामावीत्, अमामवीत् / तूर्वी थूर्वी दूर्वी धूर्वी हिंसायाम् / तोतूर्वीति / रालुकः / 4 / 1 / 110 / रकारात् परयोः च्छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे लुग् भवति / तोतोर्ति तोतूर्त : तोतूर्वति / अतोतूर्वीत्, अतोतोः / एवं तोथूर्वीति, तोथोर्ति तोथूर्तः तोथूर्वति / दोदूर्वी ति दोदोर्ति / मूर्च्छ - मोमूच्छति, मोमोर्ति मोमूर्तः / मोमूच्छत मोमो / मोमूर्हि / अमोमूच्छत्, अमोमोः / मोमूच्र्छाञ्चकार अमोमूच्छत् / 1 इति यङ्लुबन्तप्रक्रिया समाप्ता / Page #525 -------------------------------------------------------------------------- ________________ (214 ) अथ नाम्धातुप्र्क्रिया। द्वितीयायाः काम्यः / 3 / 4 / 22 / . द्वितीयान्ताद् नाम्न इच्छार्थे काम्यः प्रत्ययो वा भवति / इदमिच्छतीति इदंकाम्यति / इदंकाम्येत् / इदंकाम्यतु / ऐदंका* म्यत् / इदकाम्याञ्चकार / इदकाम्य्यात् / इदकाम्यिता अत्र 'योऽशिति ' इति यस्य लुग् न धातोर्व्यञ्जनात् परस्य यस्याभावात् / इदंकाम्यिष्यति / ऐटंकाम्यिष्यत् / ऐदंकाम्यीत् / पुत्रमिच्छति पुत्रकाम्यति / अपुत्रकाम्यत् / पुत्र्काम्यान्य्च्कार्। पुत्रकाम्यिता / अपुत्रकाम्यीत् / स्वः इच्छति स्वःकाम्यति / दिवमिच्छति धुकाम्यति / अधुकाम्यीत् / मामिच्छति मत्काम्यति / युष्मानिच्छति युष्मत्काम्यति / राजकाम्यति / धूःकाम्यति / अधूःकाम्यीत् / भवत्काम्यति / एककाम्यति / धनकाम्यति / स्वस्तिकाम्यति / हविष्काम्यति / सर्पिष्काम्यति / धनुष्काम्यति 'नामिनस्तयोः ष: ' इति षः / तेजस्काम्यति / श्रेयस्काम्यति' रोः काम्ये ' इति सः / अमाव्ययात् क्यन् च / 3 / 4 / 23 / मकारान्तं नामाव्ययं च वर्जित्वा द्वितीयान्ताद नाम्न इच्छार्थे क्यन् काम्यश्च वा भवतः / putramicchati iti kyani Page #526 -------------------------------------------------------------------------- ________________ ( 215) - kyani / 4 / 3 / 112 / / - kyani pare अवर्णस्य ईकारो भवति / पुत्रीयति / पुत्रीयेत् / पुत्रीयतु / अपुत्रीयत् / पुत्रीयाञ्चकार / पुत्रीयिता। पुत्रीयिस्स्य्ति। अपुत्रीयिष्यत् / अपुत्रीयीत् / खट्वामिच्छति खट्वीयति / मालीयति / निधीयति 'दीर्घत्रिच्च-' इति दीर्घः / पटूयति / दात्रीयति 'ऋतो रीः ' इति रीः / पित्रीयति / मात्रीयति / स्वस्रीयति / रायमिच्छति रइयति / गामिच्छति गव्यति, नावमिच्छति नाव्यति 'य्यक्ये ' इत्यवावौ / गार्ग्यमिच्छति गार्गीयति / आपत्यस्य क्यच्च्योः ' इति यस्य लुक् / राजीय्ति। अहः इच्छति अह्र्य्ति। यमिच्छति यद्यति / तद्यति / एतद्यति / अदस्यति / सर्पिष्यति / क्षुधातः सन्नशनमिच्छति अशनायति, तृषार्तः सन्नुदकमिच्छति उदन्यति, गृद्धः सन् धनमिच्छति धनायति एते त्रयः 'क्षुत्तड्गधेऽशनायोदन्यधनायम् ' इति निपात्यन्ते / अन्यत्र अशनीयति, उदकीयति, धनीयति / वृषमिच्छति वृषस्यति, अश्वमिच्छति अश्वस्यति 'वृषाश्वाद् मैथुने स्सोऽन्तः' इति स्सोऽन्त्ः। वृषस्याश्वस्यशब्दों मैथुनेच्छापर्यायौ मनुष्यादावपि प्रयुज्यते / लक्ष्मणं सा वृषस्यन्ती, सा तम् अश्वस्यति / मैथुनादन्यत्र वृषीयति, अश्वीयति / तृष्णायां 'अस् च लौल्ये' इति अस् सश्चान्तो भवति / लोलुपः सन् दधि इच्छति दध्यस्यति, दधिस्यति / एवं मध्वस्यति, मधुस्यति / मान्ताव्ययनिषेधात् इदमिच्छति, किमिच्छति, स्वस्तीच्छतीत्यादौ वाक्यमेव / Page #527 -------------------------------------------------------------------------- ________________ ( 216 ) आधाराच्चोपमानादाचारे / 3 / 4 / 24 / मान्ताव्ययवर्जितादुपमानवाचिनो द्वितीयान्तादाधाराच्च नाम्न आचारार्थे क्यन् वा भवति / पुत्रमिवाचरति पुत्रीयति च्छात्रमुपाध्यायः / प्रासादे इवाचरति प्रासादयति कुट्यां भिक्षुः / कर्तुः क्विव् गल्भक्लीषहोडात तुङि / 3 / 4 / 25 / कर्तुरुपमानवाचिनो नाम्न आचारार्थे विबू वा भवति, स च गल्भक्लीबहोडात् ङिद् भवति, तेनात्मनेपदम् / जिन इवाचरति जिनति / बुधति / अ इवाचरति अति अतः अन्ति / असि अथः अथ / आमि आवः आमः / एत् एताम् एयुः / एः एतम् एत / एयम् एव एम्। अतु अतात् अताम् अन्तु / a, अतात् अतम् अत / आनि आव आम / आत् आताम् आन् / AH आतम् आत / आम् आव आम / आ आतुः ओः। इथ । आथुः आ। आ एव एम / यात् यास्ताम् यासुः 'अतः ' इत्यकारलोपः / इता इतारौ इतारः / इष्यति इष्यतः इष्यन्ति / इष्यत् इष्यताम् इष्यन् / इत् इष्टाम् इषुः / ' सर्वेभ्यो लोपः ' इति न्यायाद्, अन्यथा वृद्धौ ऐष्यत् ऐष्यताम् ऐष्यन् / ऐत् ऐष्टाम् ऐषुः / मालेवाचरति मालाति / मालायात् / मालातु / मालाहि / अमालात् / मालाञ्चकार / मालिता / मालिष्यति / अमालासीत् / कविरिवाचरति कवयति / कवयेत् / कवयतु / Page #528 -------------------------------------------------------------------------- ________________ ( 217 भकवयत् / कवयाञ्चकार / कवीयात् / कवयिता / अकवयिष्यत् / भकवयीत् / गल्भते / क्लीबते / होडते / पय इवाचरति . . सो वा लुक् च / 3 / 4 / 27 / सकारान्तात् कर्तुरुपमानवाचिनो नाम्न आचारार्थे क्यङ् वा भवति, तद्योगे सो वा लुक् च / पयस्यते, पयायते / रास्यते, यशायते / चन्द्रमस्यते, च्न्द्र्माय्ते। __ क्यङ् / 3 / 4 / 26 / कर्तुरुपमानवाचिन आचारार्थे क्यङ् वा भवति / हंस इवाचरति हंसायते / . ओजोऽप्सरसः / 3 / 4 / 28 / . . आभ्यां कर्तुरुपमानाभ्यामाचारार्थे क्यङ् भवति वा, सश्च लुक च / ओजस्वीवाचरति ओजायते / अप्सरायते / व्यर्थे भृशादेः स्तोः / 3 / 4 / 29 / कर्तुरुपमानाद् भृशादेर्नाम्नः च्च्यर्थे क्यङ् वा भवति / यथासम्भवं स्तोः लुक् च / अभूततद्भावश्च्व्यर्थः / अभृशो भृशो भवति भृशायते / उन्मनायते / अवेहत् वेहद् भवति वेहायते / कर्तुरित्येव अभृशं भृशं करोति / च्यर्थ इति किम् भृशो भवति / DA-लोहितादिभ्यः पित् / 3 / 4 / 30 / डाजन्तेभ्यो लोहितादिभ्यश्च कर्तुः च्यर्थे षित् क्यङ् भवति / पटपटायते, पटपटायति / लोहितायते, लोहितायति / Page #529 -------------------------------------------------------------------------- ________________ (218) कर्तुरित्येव अपटपटा पटपटा करोतीत्यत्र न भवति / व्यर्थ इत्येव / लोहितो भवति / कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे / 3 / 4 / 31 / एभ्यः पापवृत्तिभ्यः चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे क्यङ्वा भवति / कष्टाय क्रंमते कष्टायते / एवं कक्षायते, कृच्छ्रायते, सत्रायते, गहनायते पापायोत्सहत इत्यर्थः / रोमन्थाद् व्याप्यादुचवणे / 3 / 4 / 32 / अभ्यवहृतं द्रव्यं रोमन्थः, उद्गीर्य चर्बणमुच्चर्बणम् / अस्मिबर्थे रोमन्थात् कर्मणः क्यङ् वा भ्व्ति। रोमन्थमुच्चर्बयति रोमन्थायते / उच्चत्रण इति किम् , कीटो रोमन्थं वर्तयति / फेनोष्मबाष्पधूमादुमने / 3 / 4 / 33 / __एभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् वा भवति / फेनमुद्रमति फ्रेनायते / उष्मायते / बाष्पायते / धूमायते / सुखादेरनुभवे / 3 / 4 / 34 / सुखादिभ्यः कर्मवाचिभ्योऽनुभवेऽर्थे क्यङ् वा भवति / सुखमनुभवति सुखायते / दुःखायते / ___ शब्दादेः कृतौ वा / 3 / 4 / 35 / एभ्यः कर्मभ्यः कृताव] क्यङ् वा भवति / शब्दं करोति शब्दायते / वैरायते / पक्षे णिच शब्दयति / वैरयति / / Page #530 -------------------------------------------------------------------------- ________________ (219) अङ्गाद् निरसने णिङ् / 3 / 4 / 38 / अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा भवति / हस्तं निरस्यति हस्तयते / पुच्छादुत्परिव्यसने / 3 / 4 / 39 / पुच्छात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिक वा भवति / पुच्छमुदस्यति पर्यस्यति व्यस्यति उत्पुच्छ्यते / परिपुच्छयते / विपुच्छयते / पुच्छयते / भाण्डात् समाचितौ / 3. / 4 / 40 / भाण्डात् कर्मणः समाचितावर्थे णिङ् वा भवति / भाण्डं समाचिनोति सम्भाण्डयते / एवं परिभाण्डयते / 'परिधानार्जने चीवरादपि वक्तव्यः ' चीवरं परिधत्ते परिचीवरयते / स्ण्चीव्र्य्ते। तपसः क्यन् / 3 / 4 / 36 / अस्मात् कर्मणः कृतावर्थे क्यन् भवति / तपः करोति तपस्यति / - नमोवरिवश्चित्रकोऽर्चासेवाऽऽश्चर्ये / 3 / 4 / 37 / एभ्यः कर्मभ्यो यथासङ्ख्यमर्चादिषु क्यन् वा भवति / नमः अर्चा करोति नमस्यति / वरिवस्यति विजयधर्मसूरि सिण्ह्ः। चित्रं करोति चित्रीयते / ...... क्षुत्तुड्गर्धेऽशनायोदन्यधनायम् / 4 / 3 / 113 / / Page #531 -------------------------------------------------------------------------- ________________ (290) एष्वर्थेषु यथासङ्ख्यमेते क्यन्नन्ता निपात्यन्ते / अस्नाय्ति। उदन्यति / धनायति / क्षुधादाविति किम् / अशनीयति, उदकीयति, धनीयति दानाय्। . वृषाश्चाद् मैथुने स्सोऽन्तः / 4 / 3 / 114 / मैथुनार्थाभ्यामाभ्यां क्यनि स्सोऽन्तो भवति / वृषस्यति / अश्वस्यति / ___ अस् च लौल्ये / 4 / 3 / 115 / लौल्ये गम्ये क्यनि परे नाम्नोऽस सश्चान्तो भवति / लवणस्यति उष्ट्रः / णिज् बहुलं नाम्नः कृगादिषु / 3 / 4 / 42 / कृगादीनां धातूनामर्थे नाम्नो णिज् बहुलं भवति / मुण्ड करोति मुण्डयति / पटुमाचष्टे पटयति / कृतं गृह्णाति कृतयति / वस्त्रं समाच्छादयति संवस्त्रयति / लवणं करोति लवणयति व्यञ्जनम् / मिश्रं करोति मिश्रयति धान्यम् / व्रताद् भुजितन्निवृत्त्योश्च / 3 / 4 / 43 / शास्त्रविहितो नियमो व्रतम् / व्रतशब्दाद् मुज्यर्थे तन्निवृत्त्यर्थे व वर्तमानात् कृगादीनामर्थे णिज् बहुलं भवति / पयसा व्रतं करोति पयो व्रतयति पय एवाद्य मया भोक्तव्यं नान्यदिति व्रतं करोतीत्यर्थः / सावद्यान्नस्य व्रतं करोति सावद्यान्नं व्रतयति सावद्यान्नं मया न मोक्तव्यमित्यर्थः / Page #532 -------------------------------------------------------------------------- ________________ सत्यार्थवेदस्याः / 3 / 4 / 44 / .. . एषां णिसंनियोगे आकारो भवति / सत्यमाचष्टे करोति वा सत्यापयति / अर्थापयति / वेदापयति / shvetaashvaashvtrgaalodditaahvrksyaashvtretkluk|3|4|45| ___एषां णिच्संनियोगे यथासङ्ख्यमश्वादिशब्दस्य लुग् भवति / श्वेताश्वमाचष्टे करोति वा श्वेतयति / एवम् अश्वयति / गालोडयति / आहुरयति / 'प्रिंयादिशब्दानां णौ प्रादय आदेशा वक्तव्याः ' प्रियमांचष्टे प्रापयति, अपिप्रपत् / स्थिरमाचष्टे स्थापयति, अतिष्ठपत् / स्फिरमाचष्टे स्फापयति, अपिस्फपत् नैकस्वराणामिति निषेधाद् न समानलोपित्वम् / उरुं वरयति / गुरुं गरयति, अजगरत् / बहुलं बंहयति, अबबहत् / तृपं त्रपयति, अतत्रपत् / दीर्घमाचष्टे द्राघयति, अदद्रघत् / वृद्धं वर्षयति, अववर्षत् / वृन्दारकं वृन्दयति, अंववृन्दत् / बाढमाचष्टे साधयति, अससाधत् / अन्तिक नेदयति, अनिनेदत् / वृद्धं ज्ययति, अजिज्यत् / प्रशस्यं श्रयति अशिश्रत्-एकस्वरत्वान्न लुगिति न समानलोपित्वम् / एवम् अल्प कनयति, अल्पयति / युवानमांचष्टे कनयति, अचीकनत् वा यवयति, अययवत् / पृथु प्रथयति, अपप्रथत् / मृदुं म्रदयति, अमम्रदत् |bhRshN भ्रशयति, अबभ्रशत् / कृशं क्रशयति, अचक्रशत् / दृढं द्रढयति, अदगुढत् / परिवृढं परिवढयति, अपपरिबढत् / बहुं भूययति, अबूभुयत् / स्थूलं स्थवयति, अतस्थवत् / दूरं दवयति, अददवत् / Page #533 -------------------------------------------------------------------------- ________________ ( 222) इस्वं इसयति, अजहसत् / क्षिप्रं क्षेपयति, अचिक्षेपत् / क्षुद्रं सोदयति, अचुक्षोदत् / पटुं पटयति 'नामिनोऽकलिहलेः' इति कलिहलिवर्जनात् पूर्व वृद्धौ पश्चाद् औकारलोपेनासमानलोपित्वात् अपीपटत् / उढिमाचष्टे उठयति, औनिढत् / शूनीमाचष्टे पुंवद्भावाद् / नैकस्वराणाम् ' इति अन्त्यस्वरादिलोपनिषेधाच्च श्वानयति कलिहलिवर्ननाद् नाम्नोऽपि णौ परे वृद्धिः ज्ञापितेति वृद्धिः विद्वांसं विद्वयति, अविविद्वत् / उदञ्चमाचष्टे -- उदच् उदीच् ' इत्यत्र णेवर्जनात् उदयति / प्रत्यञ्चं प्रत्ययति / श्रियं श्राययति / गां गवयति / रायं राययति / नावं नावयति, अनूनवत् / स्वः स्वयति अव्ययानामन्त्यस्वरादेर्लोपः / स्रग्विणं स्रनयति, श्रीमन्तं श्राययति, धीमन्तं धाययति णौ मत्वर्थीययोः विन्मतोऌक् / पयस्विनी पययति / त्वामाचष्टे त्वदयति / युवां युष्मान् वाऽऽचष्टे युष्मयति / सध्यञ्चं सध्ययति, अससध्यत् / देवद्यञ्चं देवद्ययति, अदिदेवद्यत् / अदाचं अद्ययति, अदद्यत् / अमुमुयश्चमाचष्टे अमुमुययति, आमुमुययत् / सध्यंचादौ निमित्तापाये नैमित्तिकस्याप्यभावः / न चिन्त्यते, अन्यथा सहयति वा सधाययति; देवदाययति, अमुमुआययति इत्यादयो भवेयुः / इति नामधातुप्रक्रिया समाप्ता / Page #534 -------------------------------------------------------------------------- ________________ (223) अथ क्न्न्द्द्वादिप्र्क्रिया। धातोः कण्ड्वादेर्यक् / 3 / 4 / 8 / / एभ्यो धातुभ्यः स्वार्थे यक प्रत्ययो भवति / कण्ड्ग गात्रविघर्षणे / कण्डूयति, कण्डूयते / महीङ् पूजायाम् महीयते / मन्तु अपराधे रोषे च मन्तूयति / वल्गु पूजामाधुर्ययोः वल्गूयति / असु असूग उपतापे च असूयति, असूयते / लेट् लोट् धौत्यें दीप्तौ / लेट्यति / लोट्यति / इरस् इरज् इरग् ईर्ष्यार्थाः इरस्यति, इरज्यति, ईर्यति, ईर्यते / उषस् प्रभातीभावे, उषस्यति, वेद् धौत्य स्वप्ने च वेद्यति / मेधा आशुग्रहणे, मेधायति / कुषुभ् क्षेपे कुषुभ्यति / मगध परिवेष्टने मगध्यति / नीच दास्ये नीच्यति / तन्तस् पम्पस् दुःखे तन्तस्यति, पम्पस्यति / सुख दुःख तत्क्रियायाम् सुख्यति, दुःख्यति / सपर पूजायाम् सपर्यति / अरर आराकर्मणि अर्यति / भिषज् चिकित्सायाम् भिषज्यति / भिष्ण उपसेवायाम् भिष्णज्यति / इषुध् शरधारणे इषुध्यति / चरण वरण गतौ चरण्यति, वरण्यति / चुरण चौर्ये चुरण्यति / तुरण त्वरायाम् तुरण्यति / भुरण धारणे पोषणे च भुर- प्रयति / गद्गद् वाक्स्ख लने ग्द्ग्द्य्ति। एला केला खेला विलासे / एला यति, केलायति, खेलायति / लेखा लेख्यति / लिट् अल्पकुत्सनयोः लिट्यति / लाट् जीवने लाट्यति / हृणीङ् लज्जा-रोषयोः ह्न्नीय्ते। रेखा Page #535 -------------------------------------------------------------------------- ________________ ( 624 ) श्लाघासादनयोः रेख्यति / द्रवस् परिताप-परिचरणयोः द्रवस्यति / तिरम अन्तर्धी तिरस्यति / अगद् नीरोगत्वे अगद्यति / उरस् बलार्थे उरस्यति / तरण् गतौ तरण्यति / पयस् प्रस्रुतौ पयस्यति / सम्भूयस् प्रभूतभावे सम्भूयस्यति / अम्बर् सम्भर् संभरणे अम्बर्यंति, सम्भर्यति / आकृतिगणोऽयम् / इति कण्वादिगणः समाप्तः / अथ प्रत्ययमाला । -0-CAAAAAD कण्डूयितुमिच्छतीति सनि ' सन्यङ: ' इति एकस्वरस्या आग्रि कण्ड्वादेस्तृतीयः / 4 / 1 / 9 / कण्ड्वादेर्द्वित्वभाज ekasvaroM'zaH तृतीय एव द्विर्भवति / कण्डूयियिषति / असूयियिषति / नाम्नोद्वितीयाद् यथेष्टम् / 4 / 1 / 7 / स्वरादेर्नामधातोद्वित्वभानो dvitIyAdArabhyaikasvaroM'zo यथेष्टं द्विर्भवति / अश्वमिच्छति अश्वीयति / अश्वी यितुमिच्छति अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति / अन्यस्य / 4 / 1 / 8 / Page #536 -------------------------------------------------------------------------- ________________ ( 226) . व्यञ्जनादेर्नामधातोद्वित्वमाज ekasvaroM'zo यथेष्टं प्रथमाद द्विर्भवति / पुत्रमिच्छति पुत्रीयति, पुत्रीयितुमिच्छति पुपुत्रीयिषति, पुतित्रीयिषति / पुत्रीयियिषति / पुत्रीयिषिषति / यिः सन् वेयः / 4 / 1 / 11 / द्वित्वमाज ईयः सन् यिश्च वा विर्भवति / ईयियिषति / ईयिषिषति / प्रियमाचष्टे प्रापयति, प्रापयितुमिच्छति पिप्रापयिपति, प्रापिपयिषति, प्रापयियिषति, प्रापयिषिषति / पुनः पुनः भवन्तमिच्छन्तं प्रयुयुक्षते अर्थात् पुनः पुनः बुभूषन्तं प्रयुयुक्षते इत्यत्र यङ् सन् णिग् सन् इति प्रत्ययचतुष्टयान्तस्य बोभूयिषयिषति द्वित्वे कृते पुनः द्वित्वं न भवतीत्येकमेव रूपम् / पुनः पुनः भवन्तं प्रयुयुक्षते इति यणिच्सन्नन्तस्य बोभूययिषति / इति तिवावन्तप्रत्ययमाला समाता / 16 Page #537 -------------------------------------------------------------------------- ________________ ( 226) अथ प्द्विभाग्प्र्क्रिया। पराणि कानानशौ चात्मनेपदम् / 3 / 3 / 20 / सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चात्मनेपदानि भवन्ति / ते, आते, अन्ते / से, आथे, ध्वे / e, वहे, महे इत्यादयः / इङितः कर्तरि / 3 / 3 / 22 / ... इदितो डितश्च धातोः कर्तर्यात्मनेपदं भवति / एधते / एधमानः / शेते / शयानः / क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोहबहचान न्योन्यार्थे / 3 / 3 / 23 / अन्यस्य कर्तुमिच्छाविषयीभूतायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः / तदर्थाद् गतिहिंसाशब्दार्थहसवर्जिताद् हृवहिभ्यां च कर्तर्यात्मनेपदं भवति, न तु anyonyetretrprsprshbdyoge| क्रियाव्यतिहारश्च व्यतिना द्योत्यते इति व्यती प्रयोक्तव्यौ / व्यतिलुनते / व्यतिहरन्ते / व्यतिवहन्ते / गत्यादिवर्जनं किम् ! व्यतिसर्पन्ति, व्यतिहिंसति, व्यतिजल्पन्ति / अनन्योन्यार्थ इति किम् ?-परस्परं व्यतिलुनन्ति / Page #538 -------------------------------------------------------------------------- ________________ ( 227 ) निविशः / 3 / 3 / 24 / निपूर्वाद् विशेरात्मनेपदं भवति / निविशते / उपसर्गादस्योहो वा / 3 / 3 / 25 / उपसर्गपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं वा भवति / विपर्यस्यति, विपर्यस्यते / समूहति, समूहते / उत्स्वराद् युजेरयज्ञतत्पात्रे । 3 । 3 । 26 | उत्पूर्वात् स्वरान्तोपसर्गपूर्वाच्च युजेः कर्तर्यात्मनेपदं भवति, न चेद् यज्ञे यत् पात्रं तद्विषयो युज्धात्वर्थः / उद्युक्ते / उपयुङ्क्ते / उत्स्वरादिति किम् ? संयुनक्ति / अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति / परिव्यवात् क्रियः / 3 / 3 / 27 / एभ्यः क्रियः कर्तर्यात्मनेपदं भवति / परिक्रीणीते / विक्रीणीते / अवक्रीणीते / उपसर्गादित्येव उपरि क्रीणाति / परावेर्जेः / 3 / 3 / 28 / आभ्यां परात् जयतेः कर्तर्यात्मनेपदं भवति / पराजयते / विजयते / उपसर्गादित्येव बहुवि जयति वनम् / समः क्ष्णोः / 3 / 3 / 29 / सम्पूर्वात् क्ष्णौतेः कर्तर्यात्मनेपदं भवति / संक्ष्णुते शस्त्रम् / समिति किम् ? क्ष्णौति / उपसर्गादित्येव आयसं क्ष्णौति 1 1 Page #539 -------------------------------------------------------------------------- ________________ (228) अपस्किरः / 3 / 3 / 30 / अपात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति / अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे / 4 / 4 / 95 / अपपूर्वात् किरतेः चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हष्टे अन्नार्थिनि आश्रयार्थिनि चार्थे स्पादिर्भवति / अपस्किरते गौः हृष्टः, कुक्कुटो अन्नार्थी, श्वा आश्रयायी च / नौ विप्किरो वा / 4 / 4 / 96 / पक्षिणि वाच्ये विपूर्वात् किरतेः स्सडादिर्वा भ्व्ति। विष्किरः, विकिरो वा। मात् तुम्पतेर्गवि / 4 / 4 / 97 / प्रपूर्वात तुम्पतेः गवि कर्तरि स्सडादिर्भवति / प्रस्तुम्पति गौः। उदश्वरः साप्यात् / 3 / 3 / 31 / उत्पूर्वात साप्यात् चरतेः कर्तर्यात्मनेपदं भवति / मार्गम् / उच्चरते साप्यादिति किम् ? धूम उच्चरति / समस्तृतीयया / 3 / 3 / 32 / तृतीयान्तेन योगे सति सम्पूर्वाञ्चरतेः कर्तर्यात्मनेपदं bhavati / azvena sNcrte| क्रीडोऽकूजने / 3 / 3 / 33 / कूजनमव्यक्तशब्दः, ततोऽन्यार्थात् संपूर्वात् क्रीडतेः कर्तर्यात्मनेपदं भवति / संक्रीडते / समित्येव क्रीडति / अकूनन इति किम् संक्रीडन्ति शकटानि / Page #540 -------------------------------------------------------------------------- ________________ ( 229) अन्वाइपरेः / 3 / 3 / 34 / एभ्यः क्रीडतेः कर्तर्यात्मनेपदं भवति / अनुक्रीडते / आक्रीडते / प्रिक्रीद्द्ते। शप उपलम्भने / 3 / 3 / 35 / उपलम्भनं प्रकाशनं शपथो वा। तदर्थात् शपतेः कर्तर्यात्मनेपदं भवति / मैत्राय शपते शपथपूर्व स्वाभिप्रायं मैत्रं ज्ञापयतीत्यर्थः / उपलम्भने इति किम् ? मैत्रं शपति / आशिषि नाथः / 3 / 3 // 36 / आशिष्येव नाथधातोः कर्तर्यात्मनेपदं भवति, नान्यत्र / सर्पिः नाथते सर्पिर्मे भूयादित्याशास्ते / आशिषोऽन्यत्र नायति ईष्टे इत्यर्थः, याचते, उपतापयति वा / भुनजोऽत्राणे / 3 / 3 / 37 / - अपालनार्थाद् मुनक्तेः कर्तर्यात्मनेपदं भवति / ओदनं मुङ्क्ते / मुनन इति किम् ? ओष्ठौ निर्मुजति / अत्राण इति किम् ? महीं भुनक्ति / हगो गतताच्छील्ये / 3 / 3 / 38 / गतं सादृश्यं, ताच्छील्यं तत्स्वभावता सदृशतत्स्वभाव इत्यर्थः, तत्र वर्तमानाद् हृगः कर्तर्यात्मनेपदं भवति / पैतृकम् अश्वा manu'harante पितुरागतं सादृश्यं shiilyntiityrthH| मातृकं गावोऽनुह्र्न्ते। Page #541 -------------------------------------------------------------------------- ________________ (230) गत इति किम् पितुः हरति चोरयतीत्यर्थः / ताच्छील्यादिति किम् नटो राममनुहरति / कृष्णमनुहरति / पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः / 3 / 3 / 39 / पूनादिषु गम्यमानेषु नयतेः कर्तर्यात्मनेपदं भवति / नयते विद्वान् स्याद्वादे / माणवकमुपनयते / कर्मकरान् उप्न्य्ते। शिशुमुदानयते नयते तत्त्वार्थे / कारं विनयन्ते मद्राः / शतं विनयते / एष्विति किम् अनां नयति / कर्तृस्थामूतोऽऽप्यात् / 3 / 3 / 40 / कर्तृस्थममूर्तमाप्यं कर्म यस्य तस्माद् नयतेः कर्तर्यात्मनेपदं भवति / श्रमं विनयते / कर्तृस्थेति किम् ? शैवो वैष्णवस्य मन्यु विनयति / अमूर्तेति किम् ? श्लेष्माणं विनयति / आष्य इति किम् ? बुद्ध्या विन्य्ति। . शदेः शिति / 3 / 3 / 41 / शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति / शीयते / शितीति किम् ? शेत्स्यति / म्रियतेरद्यतन्याशिषि च / 3 / 3 / 42 / .अद्यतनी विषयादाशीविषयाच्छिद्विषयाच्च म्रियतेः कर्तर्यात्म, नेपदं भवति / अमृत अमृषाताम् अमृषत / मृषीष्ट / म्रियते / नियेत / म्रियताम् / अनियत / अन्यत्र ममार / Page #542 -------------------------------------------------------------------------- ________________ (231) क्यङ्गो नवा / 3 / 3 / 43 / क्यमन्तात् कर्तयात्मनेपदं वा भवति / लोहितायति, लोहितायते / निद्रायति, निद्रायते / युद्भयोऽद्यतन्याम् / 3 / 3 / 44 / द्यतादिभ्योऽद्यतन्यां कर्तर्यात्मनेपदं वा भवति / व्यधुतत् , व्यद्योतिष्ट / अरुचत् , अरोचिष्ट / अघुटत् , अघोटिष्ट / अरुटत् , अरोत्तिस्स्त्त्। अलुटत् , अलोत्तिस्स्त्त्। अश्वितत् , अश्वेतिष्ट / अमिदत् ; अमेदिष्ट / अश्विदत् , अक्ष्वेदिष्ट / अस्विदत्, अस्वेदिष्ट / अशुभत् , अशोभिष्ट / अक्षुभत् , अक्षोभिष्ट / अनभत्, अनभिष्ट / अतुभत्, अतुम्भिष्ट / अस्रभत् , अस्त्रम्भिष्ट / अध्वसत् , अध्वंसिष्ट / अभ्रंशत् , अभ्रंशिष्ट / अवृतत्, अवतिष्ट / अस्यदत् , अस्यन्दिष्ट / अवृधत् , अवर्धिष्ट / अशृधत, अशर्धिष्ट / अक्लपत् , अकल्पिष्ट / ___ वृद्भयः स्यसनोः / 3 / 3 / 45 / ___ वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा भवति / वर्त्यति, वर्तिष्यते / स्यन्त्स्यति, स्यन्दिष्यते, स्यन्त्स्यते / vaya'ti, वर्धिष्यते / zaya'ti, शर्धिष्यते / कल्प्स्यति, क्ल्पिस्स्य्ते। कृपः श्वस्तन्याम् / 3 / 3 / 46 / Page #543 -------------------------------------------------------------------------- ________________ ( 232) श्वस्तनीविषये कृपेः कर्तर्यात्मनेपदं वा भवति / कल्प्तासि, क्ल्पितासे। क्रमोऽनुपसर्गात् / 3 / 3 / 47 / अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति / क्रमते, कामति / उपसर्गात्तु संक्रामति / वृत्तिसर्गतायने / 3 / 3 / 48 / वृत्तिरप्रतिबन्धः, सर्गः उत्साहः, तायनं स्फीतता / एतदर्थात् क्रमः कर्तर्यात्मनेपदं भवति / क्रमतेऽस्य बुद्धिः शास्त्रे अप्रतिहता सती शास्त्रमवगाहत इत्यर्थः / सूत्राय क्रमते उत्सहत इत्यर्थः / नमन्तेऽस्मिन् योगा वर्धन्त इत्यर्थः / / परोपात् / 3 / 3 / 49 / आभ्यामेव परात् वृत्त्याद्यर्थात् क्रमेः कर्तर्यात्मनेपदं भवति / पराक्रमते / उपक्रमते / अन्यत्र तु अनुक्रामति / वृत्त्यादावित्येव 'पराकामति / के स्वार्थे / 3 / 3 / 50 / स्वार्थः पादविक्षेपस्तदर्थात् विपूर्वात् क्रमः कर्तर्यात्मनेपदं भ्व्ति। साधु विक्रमते गजः / स्वार्थ इति किम् ? गजेन विक्रामति / प्रोपादारम्भे / 3 / 3 / 51 / आरम्भार्थात् प्रपूर्वात् क्रमः कर्तर्यात्मनेपदं भवति / भोक्तुं प्रक्रमते / उपक्रमते / आरम्भ इत्येव प्रक्रामति गच्छतीत्यर्थः / Page #544 -------------------------------------------------------------------------- ________________ / ( 233) आडो ज्योतिरुद्गमे / 3 / 3 / 52 / चन्द्राद्युद्गमार्थादाङ्पूर्वात् क्रमेः कर्तर्यात्मनेपदं भ्व्ति। आक्रमते चन्द्रः सूर्यो वा / ज्योतिरुद्दम इति किम् ? आक्रामति कुतुपं बटुः / दागोऽस्वास्यप्रसारविकाशे / 3 / 3 / 53 / स्वास्यप्रसारविकाशादन्यत्रार्थे वर्तमानाद् दागः कर्तर्यात्मनेपदं भवति / आदत्ते विद्याम् / स्वास्यप्रसारविकाशवर्जनं किम् ? उष्ट्रो मुखं व्याददाति / कूलं व्याददाति / नु-प्रच्छः / 3 / 3 / 54 / आपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति / आनुते शृगालः / श्रापृच्छते गुरून् / ____ गमेः क्षान्तौ / 3 / 3 / 55 / कालहरणार्थादाङ्पूर्वाद् गमेः कतर्यात्मनेपदं भवति / आगमयते गुरुम्-कंचित् कालं प्रतीक्षते / क्षान्ताविति किम् ? विद्यामागमयति / हः स्पर्धे / 3 / 3 / 56 / - आङ्पूर्वाद् ह्वयतेः स्पर्धे गम्ये कर्तर्यात्मनेपदं भवति / मल्लो मल्लमाहुयते / संनिवेः / 3 / 3 / .57 / Page #545 -------------------------------------------------------------------------- ________________ (234) एभ्यो हुयतेः कर्तर्यात्मनेपदं भवति / संहृयते / निहुयते / विट्ठयते / उपाव / 3 / 3 / 58 / उपाद् हुयतेः कर्तर्यात्मनेपदं भवति / उपहुयते / - यमः स्वीकारे / 3 / 3 / 59 / उपपूर्वाद् यमेः स्वीकारेऽर्थे कर्तर्यात्मनेपदं भवति / उपयच्छते कन्याम् / उपायंस्त म्हास्त्रान्नि। विनिर्देशात् शाटकान् उप्य्च्छ्ति। देवार्चामैत्रीसंगमपथिककमन्त्रकरणे स्थः / 3 / 3 / 60 / ___ एषु वर्तमानादुपपूर्वात् तिष्ठतेः कतर्यात्मनेपदं भवति / जिनेन्द्रमुपतिष्ठते / पथिको रथिकान् उपतिष्ठते / यमुना गङ्गामुपतिष्ठते, / वाराणस्यामुपतिष्ठते पन्थाः / ऐन्या ऋचा गार्हपत्यं नाम कुण्डमुपतिष्ठते / 'उपालिप्सायां वा वाच्यम्' / दातृकुलमुपतिष्ठते उपतिष्ठति वा भिक्षुकः / उदोऽनूर्चे / 3 / 3 / 62 / * ईहा चेष्टा, अनूआ या चेष्टा तदर्थात् उत्पूर्वात् तिष्ठते: कर्तर्यात्मनेपदं भवति / मोक्षे उत्तिष्ठते / anUi~ha इति किम् ? आसनादुत्तिष्ठति / 'संविप्रावेभ्योऽपि वाच्यम्' संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते / ज्ञीप्सा-स्थेये 3 / 3 / 64 / Page #546 -------------------------------------------------------------------------- ________________ (235) ज्ञीप्सा आत्मप्रकाशनम् , स्थेयः सभ्यः / शीप्सायां स्थेये च विषये स्थाधातोः कर्तर्यात्मनेपदं भवति / तिष्ठते कन्या च्छात्रेभ्यः / त्वयि तिष्ठते विवादः / प्रतिज्ञायाम् / 3 / 3 / 65 / एतदर्थे स्थाधातोः कर्तर्यात्मनेपदं भवति / नित्यं शब्दमातिष्ठन्ते वैयाकरणाः / समो गिर्ः। 3 / 3 / 66 / सम्पूर्वाद् गिरतेः कर्तर्यात्मनेपदं भवति, प्रतिज्ञायाम् / स्याद्वाद संगिरन्ते जैनाः / 'अवादपि वक्तव्यम्' अव्गिर्ते। निह्नवे ज्ञः / 3 / 3 / 68 / निह्नवोऽपलापः, तद्वत्तेमधातोः कर्तर्यात्मनेपदं भवति / shtmpjaaniite| , संपतेरस्मृतौ / 3 / 3 / 69 / ___ स्मृतेरन्यार्थात् संप्रतिभ्यां परात् ज्ञाधातोः कर्तर्यात्मनेपदं भवति / अनेकान्तं संजानीते, प्रतिजानीते / स्मृतौ तु मातुः संजानाति / अननोः सनः / 3 / 3 / 70 / - सन्नन्ताद ज्ञाधातोः कर्तर्यात्मनेपदं भवति, न तु अनुपूर्वात् / धर्म निज्ञासते / अननोरिति किम् ? धर्ममनुजिज्ञासति / श्रुवोऽनाङ्-प्रतेः / 3 / 3 / 71 / Page #547 -------------------------------------------------------------------------- ________________ ( 230 ) सन्नन्तात् शृणोतेः कर्तर्यात्मनेपदं भवति, न तु आङ्प्रतिपूर्वात् / गुरुं शुश्रूषते / अनाङ्प्रतेरिति किम् ? आशुश्रूषति / प्रतिशुश्रूषति / स्मृदृशः / 3 / 3 / 72 / आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति / सुमूर्षते / दिदृक्षते / शको जिज्ञासायाम् / 3 / 3 / 73 / जिज्ञासायां वर्तमानात् सन्नन्तात् शके: कर्तर्यात्मनेपदं भवति / विद्यां शिक्षते / जिज्ञासायामिति किम् ? शिक्षति । प्राग्वत् / 3 / 3 / 74 / सन्प्रत्ययात् पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं भवति / शिशयिषते / अश्वेन संचिचरिषते / आमः कृगः / 3 / 3 / 75 / आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति / स्याच्च न स्यादिति विधिनिषेधौ / ईहाञ्चक्रे / बिभराञ्चक्रे, बिभराञ्चकार / कृग इति किम् ? ईक्षामास, . ईक्षाम्बभूव / गन्धनावक्षेप सेवा साहस प्रतियत्नमकथनोपयोगे / 3 / 3 / 76 / एतदर्थात् करोतेः कर्तर्यात्मनेपदं भवति / गन्धनं द्रोहेण परदोषोद्घाटनमुत्कुरुते / अवक्षेपः कुत्सनम् - दुर्वृत्तानवकुरुते / Page #548 -------------------------------------------------------------------------- ________________ . (237) सेवा महामात्रानुपकुरुते / साहसमविचार्य प्रवृत्तिः परदारान् प्रकुरुते / प्रतियत्नः गुणान्तराधानमेधोदकमुपस्कुरुते / प्रकथनम् परापवादान् प्रकुरुते / उपयोगो धर्मादिषु विनियोगः शतं प्र्कुरुते। ___ अधेः प्रसहने / 3 / 3 / 77 / प्रसहने वर्तमानादधेः परात् कृगः कर्तर्यात्मनेपदं भवति / प्रसहनं परेणाभिभवः, परस्य पराजयो वा / तं हा अधिचक्रे / प्रसहनं किम् ? तमधिकरोति / दीप्तिज्ञानयत्नविमत्युपसंभाषणोपमन्त्रणे वदः / 3 / 3 / 78 // एषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं भवति / दीप्तिर्भासनं विद्वान् वदते स्याद्वादे / ज्ञाने धीमान् तत्त्वार्थे वदते / यत्ने तपसि वदते / नानामतिः विमतिः धर्मे विवदन्ते / उपसंभाषणमुपसान्त्वनं कर्मकरानुपवदते / उपमन्त्रणं रहस्युपच्छन्दनं कुलभार्यामुपवदते / व्यक्तवाचा सहोक्तौ / 3 / 3 / 79 / व्यक्तवाचो रूळ्या मनुष्यादयः तेषां सम्भूयोचारणार्थाद वदतेः कर्तर्यात्मनेदं भवति |स्म्प्र्व्द्न्ते ग्राम्याः / व्यक्तवाचामिति किम् ? शुकाः संप्रवदन्ति / 'विवादे वा वाच्यम्' विप्रवदन्ते, विप्रवदन्ति वा मौह्र्तिकाः। अनोः कर्मण्यसति / 3 / 3 / 81 / . व्यक्तवाचामर्थे वर्तमानादनुपूर्वाद् वदतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / अनुव्द्ते। कर्मण्यसतीति किम् ? उक्त्म्नुव्द्ति। Page #549 -------------------------------------------------------------------------- ________________ (238) ज्ञः / 3 / 3 / 82 / नानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / सर्पिषो जानीते। कर्मण्यसतीत्येव तैलं सर्पिषो जानाति / उपात् स्थः / 3 / 3 / 83 / उपपूर्वात् तिष्ठतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / योगे योगे उपतिष्ठते / कर्मणि तु राजानमुपतिष्ठति / / समो gmRcchipcchishruvitsvrtyrtidRshH| 3 / 3 / 84 / सम्पूर्वेभ्य एभ्यः कर्मण्यसति कर्तर्यात्मनेपदं भवति / संगच्छते / समृच्छते / सम्पृच्छते / संशृणुते / स्ण्वित्ते। संस्वरते / समियते / सम्पश्यते / कर्मणि सति तु मैत्रं संगच्छति / , वे कृगः शब्दे चानाशे / 3 / 3 / 85 / ___अनाशार्थाद् विपूर्वाद् कृगः कर्तर्यात्मनेपदं भवति, कर्मण्यसति शब्दे च कर्मणि / विकुर्वते सैन्धवाः / क्रोष्टा स्वरान् विकुरुते / शब्दे चेति किम् मृदं विकरोति / अनाश इति किम् ? अध्याय विकरोति / - आङो यमहनः स्वेऽङ्गे च / 3 / 3 186 / __ आपराभ्यां यमहन्भ्यां कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति / आयच्छते, आहते / आयच्छते आहते बा पादम् / स्वेऽङ्गे चेति किम् ? आयच्छति रज्जुम् / Page #550 -------------------------------------------------------------------------- ________________ ( 239) व्युदस्तपः / 3 / 3 / 87 / आभ्यां तपतेः कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति / वितपते, उत्तपते सूर्यः / वितपते, उत्तपते पाणिम् / / प्रलम्भे गृधि-वञ्चेः / / / 3 / 89 / आभ्यां णिगन्ताभ्यां प्रलम्भने वर्तमानाभ्यां कर्तर्यात्मनेपदं भवति / बटुं गर्धयते वञ्चयते वा / प्रलम्भ इति किम् ? श्वानं ग्र्ध्य्ति। लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि / 3 / 3 / 90 / / अभिभव-प्रलम्भनार्थाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति / आकारश्चानयोरकर्तर्यपि भवति / रजोहरणेन आलापयते / श्येनः वर्तिकामपलापयते / कस्त्वामुल्लापयते / स्मिङः प्रयोक्तुः स्वार्थे / 3 / 3 191 / प्रयोक्तृतो यः स्वार्थः स्मयः, तदर्थाद् णिगन्तात् स्मिकः कर्तर्यात्मनेपदं भवति, आचाकर्तर्यपि / जटिलो विस्मापयते / प्रयोक्तुः स्वार्थ इति किम् ? रूपेण विस्माययति / बिभेतेईष् च / 3 / 3 / 92 / प्रयोक्तुः यः स्वार्थस्तदर्थाद् णिगन्ताद् बिभेतेः कर्तर्यात्मनेपदं भवति, आञ्चाकर्तर्यपि, पक्षे bhiissaadeshH। मुण्डो भीषयते, भाफ्यते / स्वार्थ इत्येव कुञ्चिकया भाययति / मिथ्याकृगोऽभ्यासे / 3 / 3 / 93 / Page #551 -------------------------------------------------------------------------- ________________ (240) मिथ्यायुक्ताद् णिगन्तात् कृगः क्रियाभ्यासे कर्तर्यात्मनेपदं मवति / पदं मिथ्या कारयते / मिथ्येति किम् ? पदं साधु कार्य्ति। अभ्यास इत्येव सकृत् पई मिथ्या कारयति / परिगुहारमायसपाक्षेवदवसदमादरुमा फलवति / 3 / 3 / 94 / एभ्यो गिगल्नेभ्यः फल्नति कार्यात्मनेपदं भवति / परिमोहयते चैत्रम् / आयामयते सम्म् / आयालयते जिनैत्तन् / पाययते शिशुम् / धापयते ब्त्तुम्|वाद्य्ते शिशुम् / वासयते पान्थम् / दमयते अश्वम् / आदयते चैत्रेण / रोचयते मैत्रम् / नर्तयते नटम् / ईगितः / 3 / 3 / 95 / ईदितो गितश्च धातोः फलवति कर्तर्यात्मनेपदं भवति / य्ज्ते। कुरुते / फलवतीत्येव यजति पराय / पचन्ति देवदत्ताय / ज्ञोऽनुपसर्गात् / 3 / 3 / 96 / ज्ञाधातोः फलवति कर्तर्यात्मनेपदं भवति, न तूपसर्गपूर्वात् / गां जानीते / फलवतीत्येव परस्य गां जानीते / वदोऽपात् / 3 / 3 / 97 / / अपपूर्वाद् वदधातोः फलवति कर्तर्यात्मनेपदं भवति / एकान्तमपवदते / फलवतीत्येव स्वभावात् परमपवदति / समुदाङो यमेरग्रन्थे / 3 / 3 / 98 / Page #552 -------------------------------------------------------------------------- ________________ ( 241) एभ्यः पराद् यमेः अग्रन्थविषये फलवति कर्तर्यात्मनेपदं भवति / संयच्छते व्रीहीन् / उद्यच्छते भारम् / Ayacchate vstrm| agrantha iti kim ? चिकित्सामुद्यच्छति / फलवतीत्येव स्ण्य्च्छ्ति। पदान्तरगम्ये वा / 3 / 3 / 99 / प्रक्रान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत्र फलवत्कर्तृकत्वं यदि पदान्तरेण बोध्यते तदाऽऽत्मनेपदं वा भवति / स्वं शत्रु परिमोहयति, परिमोहयते वा। स्वं यज्ञंयनति, यजते वा |स्व्ण् गां जानाति, जानीते वा। स्वं शत्रुमपवदति, अपवदतै वा / स्वान् ब्रीहीन संयच्छति, संयच्छते वा / इत्यात्म्नेप्द्प्र्क्रिया। अथ प्र्स्मैप्द्प्र्क्रिया। 'शेषात् परस्मै / 3 / 3 / 100 / , एभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्माद धातोः कर्तरि परस्मैपदं भवति / भवति / पिबति / धयति / अत्ति / जुहोति / दीव्यति / तुदति / सुनोति / रुणद्धि / चोरयति / परानोः kugH।3।3 / 101 / , परानुपूर्वात् कृगः कर्तरि परस्मैपदं भवति / पराकरोति / अनुकरोति / 16 Page #553 -------------------------------------------------------------------------- ________________ (242) प्रत्यभ्यतेः क्षिपः / 3 / 3 / 102 / . एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति / प्रतिक्षिपति / अभिक्षिपति / अतिक्षिपति बटुम् / प्राद् वहः / 3 / 3 / 103 / अस्मात् कर्तरि परस्मैपदं भवति / प्र्व्ह्ति। . परेमपश्च / 3 / 3 / 104 / परिपूर्वात् मृषेः वृहेश्च कर्तरि परस्मैपदं भवति / प्रिमृस्स्य्ति। परिवहति / ___ व्याङ्परे रमः / 3 / 3 / 105 / एभ्यो रमतेः कर्तरि परस्मैपदं भवति / विरमति / आर्म्ति। परिरमति / ' उपाद् वा वक्तव्यम् ' उपरमते, उपरमति भार्याम् / अणिगि प्राणिकर्तृकानाप्याणिगः / 3 / 3 / 107 / अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुः तस्माद् णिगन्तात् कर्तरि परस्मैपदं भवति / आसयति चैत्रं मैत्रः / अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुक्ते आरोहयते / अणिगीति गकारः किम् ? चेतयमानं प्रयुक्ते चेतयति / प्राणिकर्तृकादिति किम् ? आतपो व्रीहीन शोषयते / अनाप्यादिति किम् ? कटं कारयते / चल्याहारार्थेबुधयुधमुद्रुखनशजनः / 3 / 3 / 108 / Page #554 -------------------------------------------------------------------------- ________________ (243) चल्याहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपद भवति / चलयति / कम्पयति / भोनयति, आशयति चैत्रमन्नं मैत्र्ः। सूत्रमध्यापयति शिष्यम् / रविः पद्मं बोधयति / योधयति / प्रावयति / द्रावयति / स्रावयति / नाशयति / जनयति / इति पदविभागमक्रिया समाप्ता / अथ भाव्क्म्प्र्क्रिया। क्यः शिति / 3 / 4 / 70 / भावकर्मविहिते शिति प्रत्यये परे धातुभ्यः क्यः प्रत्ययो भवति / तत्साप्यानाप्यात् कर्मभावे कृत्यक्तखलाश्च / 3 / 3 / 21 // - तदित्यात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद् धातोः कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति / कर्मणि तु युष्मदस्मद्भ्यां सामानाधिकरण्यसम्भवाद् एक-द्वि-बहुवचनादि युष्मदस्मत्सम्बन्धि भवति, भावे तु युष्मदस्मद्भ्यामसामानाधिकरण्यात् अन्यसम्बन्धी एव प्रत्ययस्तत्रापि क्रियायाः प्राधान्यातू तस्याश्चैकत्वाद्भावे एकवचनमेव / 'रिः शक्याशीर्ये' इति रिः क्रियते कटः चैत्रेण / गम्यसे त्वं मैत्रेन्न्। शय्यते मैत्रेण इत्यादीनि उदाहर्तव्यानि / क्रियेते क्रियन्ते / क्रियेत / क्रियताम् / अक्रि Page #555 -------------------------------------------------------------------------- ________________ (244 ) . यत / भूयते त्वया / भूयेते भूयन्ते / भूयेत / भूयताम् / अभूयत / चक्रे चक्राते चक्रिरे / चकृषे चकृट्वे / स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां जिड् वा / 3 / 4 / 69 / स्वरान्ताद् ग्रहादेश्च धातोः भावकर्मविहितासु स्यसिजाशीःश्वस्तनीषु परासु ऐड् वा भवति / कारिषीष्ट, कृषीष्ट / कारिता, कर्ता / कारिष्यते, करिष्यते / अकारिष्यत, अकरिष्यत / बभूवे / भाविषीष्ट, भविषीष्ट / भाविता, भविता / भाविष्यते, भविष्यते / अभाविष्यत, अभविष्यत / भावकर्मणोः / 3 / 4 / 68 / भावकर्मविहितेऽद्यतन्याः सम्बन्धिनि ते परे धातोः निच भवति, तस्य च लुक् / अकारि अकारिषाताम् , अकृषाताम् अकारिषत, अकृषत / अकारिष्ठाः, अकृथाः / अभावि अमाविषाताम् , अभविषाताम् अभाविषत, अभविषत / गृह्यते / गृह्येत / गृह्यताम् / अगृह्यत / जगृहे / ग्राहिषीष्ट, ग्रहीषीष्ट / ग्राहिता, ग्रहीता / ग्राहिष्यते, ग्रहीष्यते / अग्राहिष्यत, अग्रहीध्यत / अग्राहि अग्राहिषाताम् , अग्रहीषाताम् / दृश्यते / दृश्येत / दृश्यताम् / अदृश्यत / ददृशे / दर्शिषीष्ट, द्रक्षीष्ट / दर्शिता, द्रष्टा / दर्शिष्यते, द्रक्ष्यते / अदर्शिष्यत, अद्रक्ष्यत / अदर्शि अदर्शिषाताम् , अदृक्षाताम् / हन्यते / हन्येत / Page #556 -------------------------------------------------------------------------- ________________ ( 245 ) हन्यताम् / अहन्यत / जघ्ने जघ्नाते जघ्निरे / घानिषीष्ट, वधिषीष्ट / घानितासे, हन्तासे / घानिष्यते, हनिष्यते / अघानिष्यत, अहनिष्यत / विणवि घन / 4 / 3 / 101 / 1 जिवि परे हन्तेर्घनादेशो भवति / अघानि / अघानिषाताम् ' अद्यतन्यां वा त्वात्मने ' इति वा वधादेशे अवधिषाताम् पक्षे अहसाताम् / 'अकर्मका अपि सोपसर्गाः सकर्मका भवन्ति स्वामिना सुखमनुभूयते / लज्जाद्यर्या धातवोऽकर्मकास्तदुक्तम्" लज्जासत्ता स्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् / शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः " // 1 // लक्षणं त्वेतेषां फलव्यापारयोराधाराभेदेऽकर्मकत्वमाधारभेदे च सकर्मकत्वम्, तदुक्तम् " फलव्यापारयोरेकनिष्ठतायामकर्मकः / धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः " // 2 // 'अन्यच्च - " धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् / प्रसिद्धेरविवक्षातः कर्मणोस्कर्मिका क्रिया " // 3 // एवं च लक्षणमभ्यूह्य सकर्मकत्वम कर्मकत्वं च धातोर्वेदितव्यमिति / Page #557 -------------------------------------------------------------------------- ________________ (246) ङिति यि शय् / 4 / 3 / 105 / ... किति ङिति च यादौ प्रत्यये शीधातोः शयादेशो भवति / शय्यते / शय्येत / शय्यताम् / अशय्यत / शिश्ये / शायिषीष्ट, शयिषीष्ट / शायितासे, शयितासे / शायिष्यते, शयिष्यते / अशायिष्यत, अशयिष्यत / अशायि अशायिषाताम् , 'अशयिषाताम् अशायिषत, अशयिषत / अशायिष्ठाः, अशयिष्ठाः / भञ्-भन्यते / अभज्यत / भनौं वा / 4 / 2 / 48 / भञ्जौ परे उपान्त्यस्य नो लुग् वा भवति / अभाजि, अभजि / अभनिषाताम् , अभासाताम् वेट्त्वात् / जन्धातो:--- ये नवा / 4 / 2 / 62 / सनखनजनां ये क्ङिति परे आकारो वा भवति / जायते, जन्यते / जायेत, जन्येत / जायताम् , जन्यताम् / अजायताम् , अजन्यताम् / सायते, सन्यते / सायेत, सन्येत / सायताम् , सन्यताम् / असायत, असन्यत / खायते, खन्यते / खायेत, खन्येत / खायताम् , खन्यताम् / अखायत, अखन्यत / ज्ज्ञ्ये। अननि अजनिषाताम् / सेने / असनि असनिषाताम् / चल्ने / अखानि अखानिषाताम् / तनः क्ये / 4 / 2 / 63 Page #558 -------------------------------------------------------------------------- ________________ (947) तम्धातोः क्ये परे आत्वं वा भवति / सायते, तन्यते / तायेत, तन्येत / तायताम् , तन्यताम् / अतायत, अतन्यत / अतानि / भाव्यते / भाव्येत / भाव्यताम् / अभाव्यत / भावयाचक्रे, भावयाम्बभूवे / अस्तेः सि हस्त्वेति / 4 / 3 / 73 / . अस्तेः सकारस्य सादौ प्रत्यये परे लुग, एति परे तु सस्य हो भवति / भावयामाहे भावयामासाते भावयामासिरे / भावयिषीष्ट, भाविषीष्ट / भावयितासे, भावितासे / भावयिष्यते, भाविष्यते / अभावयिष्यत, अभाविष्यत / अभावि अभावयिपाताम् , अभाविषाताम् / सन्नन्तात् बुभूष्यते / बुभूष्येत / बुभुष्यताम् / अबुभूष्यत / बुभूषाञ्चके / अबुभूषि / यङन्तात् बोभूय्यते / बोभूय्येत / बोभूय्यताम् / अबोभूय्यताम् / बोभूयाचक्रे / अबोभूयि / यङ्लुगन्ताद् बोभूयते / बोभूयेत / बोभूयताम् / अबोभूयत / बोभवाञ्चके / बोभाविषीष्ट, बोभविषीष्ट / अबोभावि / स्तूयते / अस्तावि / ऋधातो:--' kyyngaashiiyeN| इति गुणे अर्यते / आर्यत / आरे / आरिषीष्ट, ऋषीष्ट / आरितासे, अर्तासे / आरिष्यते, अरिष्यते / आरि / स्मर्यते / स्मारिता, स्मर्ता / इज्यते / ईजे / यक्षीष्ट / यष्टासे / अयानि / .. सपेः कर्बनुतापे च / 3 / 4 / 91 / तपेः कर्मकर्तरि कर्तरि अनुतापे च भिच् न भवति / Page #559 -------------------------------------------------------------------------- ________________ (248) अन्ववातप्त कितवः स्वयमेव / साधुः तपांसि अतप्त / चैत्रण अन्वतप्त / अन्ववातप्त पापः कर्मणा / अन्यत्र अतापि पृथ्वी राज्ञा / आदन्तानां धातूनाम् ' आत ऐः kRau' इत्यनेनैकारे यादेशे च अदायि अदायिषाताम् , अदिषाताम् 'इश्च स्थादः' इतीः / दायिषीष्ट, दासीष्ट / दायिता, दाता / धीयते / धीयेत / धीयताम् / अधीयत / अधायि अधायिषाताम् , अधिषाताम् / धायिषीष्ट, धासीष्ट / शम्यते / शम्येत / शम्यताम् / अशम्यत / अशमि 'मोऽकमि' इत्यादिना निषेधात् न वृद्धिः / ण्यन्तस्य तु "शमोऽदर्शने' इति वा दीर्धे अशमि, अशामि / विरुणमोर्वा / 4 / 4 / 106 / औ ख्णमि च परे लभधातोः स्वरात् परो नोऽन्तो वा भवति / लभ्यते / लभ्येत / लभ्यताम् / अलभ्यत / लेभे लेभाते लेभिरे / लब्धा लब्धारौ लब्धारः / लप्स्यते लप्स्येते लप्स्यन्ते / अलम्भि, अलाभि / यद्यपि सकर्मकाणां कर्मणि प्रत्ययः, तथापि द्विकर्मकत्वे नियमः, तदुक्तम् "गोणे कर्मणि दुह्यादेः प्रधाने नीहकृषिवहाम् / बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया // 1 // प्रयोज्यकर्मण्यन्येषां ण्यन्तानां त्यादयो मताः / " इति गौः दुह्यते पयश्चत्रण, धुक्स्सीस्स्त्त्। अजा ग्रामं नीयते / बोध्यते माणवकं धर्मः, माणवको वा ध्र्म्म्। भोज्यते मात्रा माणवकमोदनः, Page #560 -------------------------------------------------------------------------- ________________ (249) माणवको वौदनमित्यादयः / येषामकर्मकाणां योगे कालाद्याधाराणां कर्माकर्म च सञ्ज्ञा युगपद् भवति, तेषां सत्यपि कर्मणि भावे प्रत्ययो भ्व्ति। मासमास्यते चैत्रेण कर्मसञ्ज्ञात्वाद् द्वितीया, अकर्म सञ्ज्ञात्वाच्च भावे प्रत्ययः / मास आस्यते इत्यपि भवति, कर्मसञ्ज्ञाया अपि सत्त्वेन सकर्मकत्वात् कर्मण्यपि प्रत्ययः / यदा तु कर्माकर्मसज्ञाया वैकल्पिकत्वादभवनं तदाऽऽधारत्वाद् अकर्मकत्वेन भाव एव प्रत्ययः मासे आस्यते / ण्यन्तात् प्रयोज्ये मासमास्यते माणवकश्चैत्रेण / इति भावकर्मप्रक्रिया स्माप्ता। ...... अथ क्र्म्क्र्तृप्र्क्रिया। एकधातौ कर्मक्रिययैकाकर्मक्रिये / 3 / 4 / 86 / एकस्मिन् धातौ सति पूर्वदृष्टया कर्मस्थया क्रियया एका अभिन्ना संप्रति चाकर्मिका क्रिया यस्य कर्तुस्तस्मिन् कर्तरि अर्थात् कर्मकर्तरि धातोः क्यिआत्मनेपदानि भवन्ति यथा पूर्व विहितानि / चैत्रः ओदनं पचति तत्र सौकर्यात् कर्तृव्यापारो न विवक्ष्यते तदा चैत्रः किमोदनं पचति ? ओदनः स्वयमेव पच्यते इति भ्व्ति। एवं क्रियते / क्रियेत्। क्रियताम् / अक्रियत / चक्रे / कृषीष्ट / कर्तासे / करिष्यते / अकरिष्यत / अकारि / एकधाताविति किम् / Page #561 -------------------------------------------------------------------------- ________________ (260) चैत्रः ओदनं पचति, ओदनः स्वयमेव सिध्यति / कर्मक्रिययेति किम् ? चैत्रः असिना च्छिनत्ति, असिः स्वयमेव च्छिन्त्ति। एकक्रियेति किम् ? स्रवत्युदकं कुण्डिका / कुण्डिकाया उदकं स्र्व्ति। अकर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिन्त्ति। पचि-दुहेः / 3 / 4 / 87 / . एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया वा सकर्मिकया एकक्रिये कर्मकर्तृरूपे कर्तरि आभ्यां धातुभ्यां जिक्यात्मनेपदानि भवन्ति / पत्र्यते ओदनः svayameva / pacyeta / pcytaam| apacyata / pece / पक्षीष्ट / पक्ता / अपक्ष्यत / अपाचि / दुह्यते गौः स्वयमेव / दुह्येत / दुह्यताम् / अदुह्यत / दुदुहे / धुक्षीष्ट / दोग्धा / धोक्ष्यते / अधोक्ष्यत / अदोहि, अदुग्ध अग्रे विकल्पो वक्ष्यते / न कर्मणा बिच / 3 / 4 / 88 / पचिदुहिभ्यां कर्मणा योगे अनन्तरोक्ते कर्मकर्तृरूपे कर्तरि जिच् न भवति / उदुम्बरः फलं स्वयमेव पच्यते, अपक्त / दुहधातोस्तु किरादौ पाठाद् झिक्यनिषेधेन दुग्धे / धोक्ष्यते / अदुग्ध गौः पयः स्वयमेव / कर्मणेति किम् ? अपाचि ओदनः स्वयमेव / . . अनन्तरोक्ते इति किम् ? अपाचि उदुम्बरः फलं vaayunaa। , rudhH|3|4|89 / Page #562 -------------------------------------------------------------------------- ________________ ( 251 ) ruberanantarokte kartari ji na bhavati / aruddha गौः स्वयमेव / अन्यत्र अरोधि गौर्गोपालकेन / स्वरदुहो वा / 3 / 4 / 90 / स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्तरि ञिच् वा भवति / अकृत, अकारि कटः स्वयमेव / अदुग्ध, अदोहि गौः स्वयमेव / णिस्नुयात्मनेपदाकर्मकात् / 3 / 4 / 92 / 1 ण्यन्तात् स्तुश्रिभ्यामात्मनेपदेऽकर्मकेभ्यश्च कर्मकर्तरि जिच् न भवति / मैत्रः चैत्रेणौदनमपीषचत्, ओदनः स्वयमेवापीपचत / प्रास्नोष्ट गौः स्वयमेव / उदशिश्रियत दण्डः स्वयमेव / व्यकृत कटः स्वयमेव / भूषार्थसन किरादिभ्यश्च विक्यौ / 3 / 4 / 93 / भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि जिक्यौ न भवतः / अलंकुरुते कन्या स्वयमेव / अलमकृत कन्या स्वयमेव / अचिकीर्षिष्ट कटः स्वयमेव / किरादि- किरते, अकीर्ष्ट 1 1 पांशुः स्व्य्मेव्। अगीर्ष्ट, गिरते वा ग्रासः स्वयमेव / ण्यादि - कार - यते कटः स्वयमेव / चोरयते गौः स्वयमेव / प्रस्तुते गौः स्वयमेव / उच्छ्रयते दण्डः स्वयमेव / आत्मनेपदाकर्मकस्य विकुर्वते सैन्धवाः स्वयमेव / करणक्रियया क्वचित् / 3 / 4 / 94 / Page #563 -------------------------------------------------------------------------- ________________ (252) एकधातौ पूर्वदृष्टया करणस्थया क्रियया अभिन्नाकर्मक्रिये कर्तरि जिक्यात्मनेपदानि भवन्ति क्वचित् / परिवारयन्ते कण्टका वृक्षं स्वयमेव / क्वचिदित्यत्र न साध्वसिः छिनत्ति / सृजः श्राद्धे जिक्यात्मने तथा / 3 / 4 / 84 / सृजः श्रद्धावति कर्तरि भिक्यात्मनेपदानि भवन्ति, यथा पूर्व विहितानि / असर्जि, मृन्यते, स्रक्ष्यते मालां धार्मिकः / श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् / तपेस्तपःकर्मकात् / 3 / 4 / 85 / / '.. तपःकर्मकात् तपतेः कर्तरि भिक्यात्मनेपदानि भवन्ति, तथा / तप्यते, तेपे, अन्वतप्त तपः साधुः। तप इति किम् ? उत्तपति स्वर्ण स्वर्णकारः / कर्म इति किम् ? तपः साधुं तपति / कुपिराप्ये वा परस्मै च / 3 / 4 / 74 / . आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति / तद्योगे च श्यः कुष्यति, कुष्यते वा पादः स्व्य्मेव्। रन्यति, रज्यते वा वस्त्रं स्वयमेव / व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः / इति कर्मकर्तृप्रक्रिया स्माप्ता। Page #564 -------------------------------------------------------------------------- ________________ ( 253) अथ त्यादिविभ्क्त्य्र्थ्प्र्क्रिया। श्रुसदवस्भ्यः परोक्षा वा / 5 / 2 / 1 / भूतार्थे वर्तमानेभ्य एभ्यो धातुभ्यः परोक्षा वा भवति / उपशुश्राव पक्षे उपाश्रौषीत् , उपाशृणोत् / उपससाद, पक्षे उपासदत्, उपासीदत् / अनूवास पक्षे अन्ववात्सीत् , अन्ववसत् / ... अद्यतनी / 5 / 2 / 4 / / भूतार्थाद् धातोरद्यतनी भवति / अकार्षीत् / .. विशेषाविवक्षाव्यामिश्रे / 5 / 2 / 5 / अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च भूतार्थाद धातोरद्यतनी भवति / रामो वनमगमत् / अद्य ह्यो वाऽभुक्ष्महि / रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य / 5 / 2 / 6 / रात्रौ भूतार्थवृत्तेर्वसतेरद्यतनी भवति, स चेदर्थो यस्यां रात्रौं भूतस्तस्या एवान्त्ययामं व्याप्य कर्तरि अस्वप्तरि सति भवति / अद्यतनेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत् प्रयोगोऽस्ति, नाद्यतनान्तरे / अमुत्रावात्सम् / रात्रावन्त्ययामे मुहूर्तमपि स्वाऐं अमुत्रावसमिति / .. अनद्यतने ह्यस्तनी / 5 / 2 / 7 / आ न्याय्यादुत्थानादा न्याय्याच संवेशनादहरुभयतः सार्ध Page #565 -------------------------------------------------------------------------- ________________ ( 254) रात्रं वा अद्यतनः, तस्मिन्नसति भूतार्थाद् धातोर्खस्तनी भवति / कटमकरोत् / ख्याते दृश्ये / 5 / 2 / 8 / ख्याते-लोकविज्ञाते प्रयोक्तुः शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद् धातोमुस्तनी भवति / महात्मना गान्धिकमोहनलालेन निर्णीतमसहकारधोरणमुत्तीर्णमकरोत् नागपुरे भारतीया महासभा / अरुणत् जर्मनसम्राट् फ्रान्सम् / ख्यात इति किम् / कटं चकार / दृश्य इति किम् / रुरोध कोणिको विशालाम् / अयदि स्मृत्यर्थे भविष्यन्ती / 5 / 2 / 9 / स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनार्थे वर्तमानाद् धातोभविष्यन्ती भवति, न तु यद्योगे / स्मरसि साधो ! स्वर्गे स्थास्याम्ः। अयदि किम्-अभिजानासि मित्र ! यत् वाराणस्यामवसाम / वाऽऽकाङ्क्षायाम् / 5 / 2 / 10 / .. ___ स्मृत्यर्थधातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां भूतानद्यतनार्थाद् धातोर्भविष्यन्ती वा भवति / स्मरसि मित्र ! काशीपाठशालायां वत्स्यामः, अवसाम वा; तत्र सह व्युत्पत्तिवादं पठिष्यामः, अपठाम वा। कृतास्मरणातिनिह्नवे परोक्षा / 5 / 2 / 11 / कृतस्यापि कार्यस्यास्मरणे सति अत्यन्तनिह्नवे वा गम्ये भूता Page #566 -------------------------------------------------------------------------- ________________ (215) नद्यतनार्थाद् धातोः परोक्षा भवति / सुप्तोऽहं किल क्लिलाप / शत्रुञ्जये त्वयाऽकार्य कृतम्, नाहं शत्रुञ्जयं जगाम / . परोक्षे / 5 / 2 / 12 / .. भूतानद्यतनपरोक्षार्थाद् धातोः परोक्षा भवति / धर्म दिदेश तीर्थङ्करः / हशश्वद्युगान्तःपच्छ्ये ह्यस्तनी च / 5 / 2 / 13 / ' हशब्दप्रयोगे शश्वति च प्रयुक्त पञ्चवर्षमध्ये प्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः शस्तनी परोक्षा च भवति / इति ह चकार, इति हाकरोत् / शश्वदकरोद्, शश्वत् चकार / किमगच्छस्त्वं सिद्धगिरिम् ? किं जगन्थ त्वं सिद्धगिरिम् ? / अविवक्षिते / 5 / 2 / 14 / भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोस्तिनी भवति / अहन् कसं किल वासुदेवः / वाऽद्यतनी पुरादौ / 5 / 2 / 15 / / . भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः पुरादावुपपदे सति अद्यतनी वा भवति / अवात्सुरिह पुरा जैनाः पक्षे अवसन् , ऊषुर्वा / तदाऽभाषिष्ट गौतमः, पक्षे अभाषत, व्भास्से। स्मे च व्र्त्माना। 5 / 2 / 16 / Page #567 -------------------------------------------------------------------------- ________________ (256 ) * भूतानद्यतनार्थे वर्तमानाद् धातोः स्मे पुरादौ चोपपदे वर्तमाना भवति / पृच्छति स्म प्रश्नान् विजयधर्मसूरिम् / सन्तीह पुरा जिनाल्याः। ननौ पृष्टोक्तौ सद्वत् / 5 / 2 / 17 / ननावुपपदे पृष्टस्य प्रतिवचने भूतार्थे वर्तमानाद् धातोः वर्तमानेव वर्तमाना भवति / हे च्छात्र ! किमकार्षीः पाठम् ?, ननु करोमि भोः !, पाठं कुर्वन्तं मां पश्यत / नन्यो / 5 / 2 / 18 / __ . नन्वोरुपपदयोः पृष्टोक्तौ भूतार्थे वर्तमानाद् धातोर्वर्तमाना वा भवति, सा च सद्वद् / किमकार्षीः पटं मैत्र !, न करोमि भोः ! न कुर्वन्तं मां पश्य, नाकार्षम् / नु करोमि, नु कुर्वाणं मां पश्य, न्वकार्षम् / सति / 5 / 2 / 19 / वर्तमानार्थाद् धातोर्वर्तमाना भवति / अस्ति / पठति / पचति / भक्षयति / अधीमहे / तिष्ठन्ति / भविष्यन्ती / 5 / 3 / 4 / / भविष्यदर्थाद् धातोर्मविष्यन्ती भवति / भोक्ष्यते / गमिष्यति चैत्रः / प्क्स्स्य्ते। अनद्यतने श्वस्तनी / 5 / 3 / 5 / नास्त्यद्यतनो यत्र तस्मिन् , अनद्यतने भविष्यदर्थे वर्तमानाद धातोः श्वस्तनी भवति / कर्ता / हर्ता / पक्ता / अनद्यतने Page #568 -------------------------------------------------------------------------- ________________ (267) किम् ?--अद्य श्वो वा गमिष्यति ग्रामं चैत्र्ः। ' अनुशोचनेऽपि " इयं तु कदा गन्ता यैवं पादौ निधत्ते / पुरा-याव्तोर्व्र्त्माना। 5 / 3 / 7 / अनयोरुपपदयोः भविष्यदर्थाद् धातोर्वर्तमाना भवति / पुरा मुङ्क्ते / यावद् मुङ्क्ते / कदाकोनवा / 5 / 3 / 8 / अनयोरुपपदयोर्भविष्यदर्थाद् धातोर्वर्तमाना वा भवति / कदा भुङ्क्ते, भोक्ष्यते, भोक्ता / कर्हि मुङ्क्ते, भोक्ष्यते, भोक्ता / किंवृत्ते लिप्सायाम् / 5 / 3 / 9 / स्यादिविभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यायां भविष्यदाद धातोर्वर्तमाना वा भवति / को भवतां भिक्षां ददाति, दास्यति, दाता वा / कतमो भवतां भिक्षां ददाति, दास्यति, दाता का। किंवृत्त इति किम् -भिक्षां दास्यति / लिप्सायामिति किम् !कः पुरं यास्यति / लिप्स्यसिद्धौ / 5 / 3 / 10 / * लधुमिष्यमाणाद् भक्तादेः फलावाप्तौ गम्यायां भविष्यदर्थाद धातोर्वर्तमाना वा भवति / यो भिक्षां ददाति, दास्यति, दाता वा; स स्वर्गलोकं याति, यास्यति, याता वा / ___पञ्चम्यर्थहेतौ / 6 / 3 / 11 / 17 Page #569 -------------------------------------------------------------------------- ________________ ( 298 ) , पञ्चम्या अर्थः प्रषादिस्तस्य हेतुरुपाध्यायागमनादिः तस्मि - नर्थे भविष्यत्कालिके वर्तमानाद् धातोर्वर्तमाना वा भवति / उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं भगवतीमधीष्व / सप्तमी चोर्ध्वमौहूर्तिके / 5 / 3 / 12 / , मुहूर्तादूर्ध्वं भव ऊर्ध्वमौहूर्तिकः तस्मिन् पञ्चम्यर्थहेतौ वत्स्र्यत्यर्थे वर्तमानाद् धातोः सप्तमी वर्तमाना च वा भवति ऊर्ध्वं मुहूर्तात् चेदुपाध्याय आगच्छेत्, आगच्छति, आगमिष्यति, आगन्ता वा; अथ त्वं नन्दिमधीष्व / सत्सामीप्ये सद्वद् वा / 6 / 4 / 1 / समीपमेव सामीप्यम्, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद् धातोः वर्तमाना इव प्रत्यया वा भवन्ति / kar3हा वत्स ! आगतोऽसि ?; अयमागच्छामि, आगच्छन्तमेव मां बित्त / पक्षे अयमागमम् आगच्छम् / कदा चैत्र ! गमिष्यसि ; एष गच्छामि, गच्छन्तमेव मां जानीत / पक्षे गमिष्यामि, गन्तास्मि, गमिष्यन्तं मां जानीत । , भूतवच्चाशंस्ये वा / 5 / 4 12 / अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषये आशंस्यः, तदर्थाद् धातोर्भूतवत् सद्वच्च प्रत्यया भवन्ति / उपाध्यायश्वेदागमत् ; एते तर्कमध्यगीष्महि / उपाध्याय श्वेदागच्छतिः एते तर्कमधीमहे / Page #570 -------------------------------------------------------------------------- ________________ (259) पक्षे उपाध्यायश्चेदागमिष्यति, आगन्ता वा; एते तर्कमध्येष्यामहे, अध्येतास्महे वा। क्षिप्राशंसायोभविष्यन्ती-सप्तम्यौ / 5 / 4 / 3 / क्षिप्राशंसायोरुपपदयोराशंस्यार्थाद् धातोः यथासंख्यं भविध्यन्तीसप्तम्यौ भवतः / उपाध्यायश्चेद् आगच्छति, आगमत् , आगमिष्यति, आगन्ता वा; तदा शीघ्रं क्षिप्रम् आशु एते सिद्धान्तमध्येष्यामहे / उपाध्यायश्चेदागच्छति, आगमिष्यति, आगमत् , आगन्ता वा; आशंसे, सम्भावये युक्तोऽधीयीय / सम्भावने सिद्धवत् / 5 / 4 / 4 / हेतोः सामर्थ्यस्य श्रद्धा सम्भावनम् , तस्मिन् विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्यया भवन्ति / समये चेत् प्रयत्नोऽभूद उदभूवन् विभूतयः / ...... नानद्यतनः प्रबन्धासत्त्योः / 5 / 4 / 5 / धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यमानायां धातोरन्द्यतनविहितः प्रत्ययो न भवति / यावज्जीवं भृशमन्नमदात् , दास्यति वा / यदिदं पर्युषणापर्व अतिक्रान्तमेतस्मिन् जिनोत्सवः प्रावर्तिष्ट / येयं पौर्णमासी आगामिनी, एतस्यां जिनकल्याणकोत्सवः प्र्व्र्तिस्स्य्ते। एष्यत्यवधौ देशस्यार्वाग्भागे / 5 / 4 / 6 / देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य Page #571 -------------------------------------------------------------------------- ________________ ( 260 ) यदर्थस्तत्र वर्तमानाद् धातोः अनद्यतनविहितः प्रत्ययो न भवति / योऽयमध्वा गन्तव्यः, आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विक्ष्यामहे मोदकान् / कालस्यानहोरात्राणाम् / 5 / 4 / 7 / कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे यो भविष्यदर्थस्तस्मिन् वर्तमानाद् धातोरनद्यतन विहितः प्रत्ययो न भवति / न चेत् सोऽर्वाग्भागोऽहोरात्राणाम् / योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः / अनहोरात्राणामिति किम् ? - योऽयं मास आगामी तस्य योस्वरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे / परे वा / 5 / 4 / 8 / कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवानहोरात्रसम्बन्धिनि परे भागे य एष्यदर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न भवति / आगामिनः संवत्सरस्याग्रहायण्याः परस्ताद् द्विः भाष्यमध्येष्यामहे, अध्येतास्महे वा / सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः / 5 / 4 / 9 / सप्तम्या अर्थोः निमित्तं हेतुफलकथनादिसामग्री / कुतश्चिद् वैगुण्यात् क्रियाऽनभिनिर्वृत्तौ सत्यामेष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति / असहकारः सम्पूर्णतयाऽभविष्यद् न परदेशिराज्यमस्मिन् वर्षेऽस्थास्यत् / Page #572 -------------------------------------------------------------------------- ________________ (261) भृते / 5 / 4 / 10 / - भूतार्थाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिभवति / दृष्टो मयाऽन्नार्थी चंक्रम्यमाणस्तव पुत्रोऽपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत / वोतात् / 5 / 4 / 11 / 'सप्तम्यताप्योर्बाढे ' इति सूत्रे यदुतशब्दकथनं ततः प्राकू सप्तम्यर्थे क्रियातिपत्तौ सत्यां भूतार्थाद् धातोर्वा क्रियातिप्त्तिर्भ्व्ति। कथं नाम संयतः सन्ननागाढे तत्र भवान् अब्रह्म असेविष्यत, धिम् गर्हामहे / पक्षे कयं सेवेत, घिग्गर्हामहे / उतात् प्रागिति किम्?कालो यदमोक्ष्यत भवान् / क्षेपेऽपिजात्वोर्वर्तमाना / 5 / 4 / 12 / - अपिजात्वोरुपपदयोः क्षेपे गम्ये धातोर्वर्तमाना भवति / अपि तत्रभवान् जन्तून हिनस्ति / नातु तत्रभवान् भूतानि हिनस्ति, घिग् गर्हामहे / कथमि सप्तमी च वा / 5 / 4 / 13 / कथंशब्दे उपपदे क्षेपे गम्ये धातोः सप्तमी वर्तमाना च वा भ्व्ति। कथं नाम तत्र भवान् विदेशभवं वस्त्रं धारयेत् ,धारयति वा, गर्हामहे अन्याय्यमेतत् / पक्षे अदीधरत्, अधारयत्, धारयाश्वकार, धारयिता, धारयिष्यति / अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः / कथं नाम तत्रभवान् विदेशमवं Page #573 -------------------------------------------------------------------------- ________________ (262) वस्त्रमधारयिष्यत् / पक्षे यथाप्राप्तम् / भविष्यति क्रियातिपतने तु नित्यमेव क्रियातिपत्तिः / कथं नाम तत्रभवान विदेशभवं वस्त्रमधा- ' रयिष्यत् / किंवृत्ते सप्तमीभविष्यन्त्यौ / 5 / 4 / 14 / किंवृत्ते उपपदे क्षेपे गम्ये धातोः सप्तमीभविष्यन्त्यौ भवतः / किं तत्रभवान् अनृतं ब्रूयात, वक्ष्यति वा / को नाम, कतरो नाम, कतमो नाम; यस्मै तत्रभवाननृतं ब्रूयात् , वक्ष्यति वा। - अश्रद्धाऽमर्षेऽन्यत्रापि / 5 / 4 / 15 / / ___ अकिंवृत्ते किंवृत्ते चोपपदेऽश्रद्धाऽमर्षयोः गम्यमानयोः सप्तमीभविष्यन्त्यौ भवतः / न श्रद्दधे, न सम्भावयामि तत्रभवान् नाम अदत्तं गृह्णीयात् , ग्रहीष्यति वा / न श्रद्दधे किं तत्रभवान् अदतमाददीत, आदास्यते वा / न मर्षयामि, न क्षमे तत्रभवानदत्तं गृह्णीयात् , ग्रहीष्यति वा। किंकिलास्त्यर्थयोर्भविष्यन्ती / 5 / 4 / 16 / . किंकिले अस्त्यर्थे चोपपदेऽश्रद्धाऽमर्षयोर्गम्यमानयोः भविष्यन्ती भवति / न श्रद्दधे, न संभवयामि किंकिल नाम तत्रभवान् परदारान् उपकरिष्यते / न. श्रद्दधे, न मर्षयामि अस्ति नाम, भवति नाम, विद्यते नाम तत्रभवान् परदारानुपकरिष्यते / * जातु-पद्-यदा-यदो सप्तमी / 5 / 4 / 17 / Page #574 -------------------------------------------------------------------------- ________________ (263) ..... सूपपदेषु अश्रद्धाऽमर्षयोः धातोः सप्तमी भवति / न श्रद्दधे,ने क्षमे जातु तत्रभवान् सुरां पिबेत् / एवं यद् यदा यदि सुरां पिबेत् / क्षेपे च यच्च-यन्त्रे / 5 / 4 / 18 / यच्चयत्रयोरुपपदयोः क्षेपे अश्रद्धाऽमर्षयोश्च धातोः सप्तमी भवति / यच्च यत्र वा तत्रभवान् अस्मान् आक्रोशेत् / न श्रद्दधे, न क्षमे यच्च यत्र वा तत्रभवान् परपरिवादं कथयेत् / .. . चित्रे / 5 / 4 / 19 / आश्चर्ये गम्ये यच्च-यत्रयोरुपपदयोः सप्तमी धातोः भवति / चित्रमाश्चर्यं यच्च यत्र वा तत्रभवान् असेव्यं सेवेत / शेषे भविष्यन्त्ययदौ / 5 / 4 / 20 / यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये धातोः भविष्यन्ती भूवति, न तु यदिशब्दे / चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति / - सप्तम्युवाप्यो|ढे / 5 / 4 / 21 / / बाढार्थयोरुताप्योरुपपदयोः धातोः सप्तमी भवति / उत कुर्याद अपि वा / बाढ इति किम् ?-उत दण्डः पतिष्यति / अपिधास्यति द्वारम् / सम्भावनेऽलमर्थे तदर्थानुक्तौ / 5 / 4 / 22 / अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्ये अलमर्यायस्थाप्रयोगे धातोः सप्तमी भवति / अपि मासमुपवसेत् / अलमर्थ इति Page #575 -------------------------------------------------------------------------- ________________ (264) किम् ?-निदेशस्थायी मे चैत्रः प्रायेण यास्यति / तदर्थानुक्ताविति किम् ?-शक्तः सिद्धपुत्रो धर्म करिष्यति / अयदि श्रद्धाधातौ नवा / 5 / 4 / 23 / सम्भावनार्थे धातावुपपदेऽलमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा भवति, न तु यच्छब्दे / श्रद्दधे, संभावयामि मुञ्जीत भवान् , पक्षे भोक्ष्यते, अमुफ्त, अमुक्त्। अयदीति किम् ? सम्भाक्यामि यद् मुजीत भवान् / श्रद्धाधाताविति किम् ?-अपि शिरसा पर्वत भिन्द्यात् / सतीच्छार्थात् / 5 / 4 / 24 / . सदर्थे इच्छार्थाद् धातोः सप्तमी वा भवति / इच्छेत् , इच्छ्ति। vaya'ti हेतुफले / 5 / 4 / 25 / हेतुभूते फलभूते च भविष्यत्कालार्थे वर्तमानाद् धातोः सप्तमी था भवति / यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् / यदि गुरूनुपासिष्यते, शास्त्रान्तं सगमिष्यति / vaya'tIti किम् ? दक्षिणेन चेद् याति शकटं न पर्याभवति / कामोक्तावकञ्चिति / 5 / 4 / 26 / ___ इच्छाप्रवेदनगम्ये सप्तमी भवति, न तु क्च्चित्प्र्योगे। कामो मे मुञ्जीत भवान् / अकच्चितीति किम् ? कच्चिद् जीवति मे माता। इच्छार्थे सप्तमीपञ्चम्यौ / 5 / 4 / 27 / Page #576 -------------------------------------------------------------------------- ________________ (265) - इच्छार्थे धातावुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ भवतः / इच्छामि मुञ्जीत, मुक्तां वा भवान् / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नपार्थने / 5 / 4 / 28 / विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः / विधिः-क्रियायां प्रेरणा / कटं कुर्यात् , करोतु भवान् / प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् द्विसन्ध्यमावश्यकं कुर्यात् , करोतु वा। यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् / इह आसीत, आस्तां भवान् / सत्कारपूर्विका प्रेरणाऽधीष्टम् व्रतं रक्षतु, रक्षेत् |sNprshnH-स्म्प्र्धार्न्ना / किन्नु भोः पूज्याः ! अहं व्याकरणमधीयीय, अध्ययै; उत सिद्धान्तमधीयीय, अध्ययै / प्रार्थनं याञ्चा / प्रार्थना मे तर्कमधीयीय, अध्ययै / भैषानुज्ञाऽवसरे कृत्य्-प्न्य्च्म्यौ।5।4।29 / प्रैषादिविशिष्टे कर्नादावर्थे कृत्याः पञ्चमी च भवन्ति / न्यत्कारपूर्विका प्रेरणा प्रैषः / भवता खलु कटः कार्यः / भवान् कटं करोतु / भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः कटकरणे / सप्तमी चोर्ध्वमौहर्तिके / 5 / 4 / 30 / प्रैषादिषु गम्येषु उर्ध्वमौहर्तिके च वर्तमानाद् धातोः सप्तमीपञ्चम्यौ कृत्याश्च भवन्ति / ऊर्ध्वं मुहूर्तात् कटं कुर्यात् , करोतु, कटः कृत्यश्च / भवान् हि प्रेषितः, अनुज्ञातः;.भवतोऽवसरः क्त्त्क्र्न्ने। स्मे पश्चमी / 5 / 4 / 31 / Page #577 -------------------------------------------------------------------------- ________________ (266) स्म उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकाद् धातोः पञ्चमी भवति / ऊर्ध्वं मुहुर्ताद् भवान् कटं करोतु स्म / भवान् हि प्रेषितोऽनुज्ञातः; भवतोऽवसरः क्त्त्क्र्न्ने.॥ अधीष्टौ / 5 / 4 / 32 / / स्मे उपपदेऽध्येषणायां गम्यमानायां धातोः पञ्चमी भवति / अङ्ग स्म हे विद्वन् ! अणुव्रतानि रक्ष / सप्तमी यदि / 5 / 4 / 34 / यच्छन्दप्रयोगे कालादिखूपपदेषु धातोः सप्तमी भवति / कालो यद् अधीयीत भवान् / वेला यद् भुञ्जीत / समयो यच् छ्यीत / ... aashissyaashii:-प्न्य्च्म्यौ।5।4।38 / आशीविशिष्टार्थादाशी:- पञ्चम्यौ भवतः / जीयात् भवान् / जयतु राजन् / आशिपीति किम् ? चिरं जीवति सिद्धपुत्रः / माङयद्यतनी / 5 / 4 / 39 / माङि उपपदे धातोरद्यतनी भवति / मा कार्षीत् / मा ग्म्ः। सस्मे ह्यस्तनी च / 5 / 4 / 40 / स्मयुक्ते माङि उपपदे धातो ह्यस्तन्यद्यतन्यौ भवतः / मा स्म करोत् , मा स्म कार्षीत् / धातोः सम्बन्धे प्रत्ययाः / 5 / 4 / 41 / धात्वर्थानां सम्बन्धे विशेषणविशेष्यभावे सति अयथाकालमपि Page #578 -------------------------------------------------------------------------- ________________ (267) प्रत्यया भवन्ति / विश्वदृश्वा अस्याः पुत्रो भविता / भावि कृत्यमासीत् / गोमान् आसीत् / .. भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तयुष्मदि / 5 / 4 / 42 / भृशाभीक्ष्ण्ये सर्वकालार्थे वर्तमानाद् धातोः सर्वविभक्तिसर्ववचनविषये हिस्वौ भवतः, यस्मादेव धातोर्यस्मिन्नेव कारके हिस्वौ तत्कारकविशिष्टस्यैव तस्यैव धातोः अनुप्रयोगे सति / तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मदर्थे हिस्वौ च भवतः, ययाविधि धातोः सम्बन्धेऽनुप्रयोगे सति / लुनीहि लुनीहि इत्येवायं लुनाति, इमौ लुनीतः, इमे लुन्न्ति। त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ / पक्षे लुनीत लुनीतेति यूयं लुनीथ / अहं लुनामि, आवां लुनीवः, वयं लुनीमः / लुनीहि लुनीहि इत्योमयं लविष्यति, अलावीदित्यादीन्य्पि। अधीष्व अधीष्व इत्येवायमधीते; अधीयाते, अधीयते / अधीषे, अधीयाथे। युष्मद्बहुत्वे तु अधीष्व अधीष्व इति यूयमधीध्वे वा अधीध्वमधीध्वमिति यूयमधीध्वे इति प्रयोगद्वयम् / अधीये अधीवहे अधीमहे / यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनीते छिनत्ति लूयते इति धातोः सम्बन्धे न भ्व्ति। प्रचये नवा सामान्यार्थस्य / 5 / 4 / 43 / धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्त्रौ तध्वमौ च तयुष्मदि वा भ्व्त्ः। श्रीहीन Page #579 -------------------------------------------------------------------------- ________________ (268) प, छुनीहि, पुनीहि इत्येव यतते यत्यते वा / सूत्रमधीष्व, नियुक्तिमधीष्व, भाष्यमधीष्व इति अधीते, पठ्यते / पक्षे सूत्रमधीते, नियुक्तिमधीते, भाष्यमधीते इत्येव, अधीते पठ्यते / व्रीहीन् वपत छुनीत पुनीतेत्येव य्त्ध्वे। ब्रीहीनं वप लुनीहि पुनीहीत्येव चेष्टध्वे पक्षे त्रीहीन् वपथ ठुनीथ पुनीथ इत्येव यतध्वे / सूत्रमधीध्वम् , नियुक्तिमधीध्वम् , चूर्णिमधीध्वमित्येवाधीध्वे पक्षे सूत्रमधीध्ये, निर्युक्तिमधीध्वे,भाष्यमधीध्वे इत्येव अधीध्वे / सामान्यार्थस्येति किम् ? ब्रीहीन वप लुनीहि पुनीहि इत्येव वपति लुनाति पुनातीति मा भूत्। इति विभक्त्यर्थप्रक्रिया स्माप्ता। इत्याख्यात्प्र्क्रिया। इति समाप्ता श्रीधर्मदीपिकाया द्वितीया वृत्तिः / Page #580 -------------------------------------------------------------------------- ________________ . .. ( 239) नमो नमः श्रीप्रमुधर्मसूरये / अथ कृद्न्त्प्र्क्रिया। अथ कृत्प्रत्ययान्तर्गता कृत्यप्रक्रिया / .. आ तुमोऽत्यादिः कृत् / 5 / 1 / 1 / तुमभिव्याप्य त्यादि वर्जयित्वा ये प्रत्ययास्ते कृत्संज्ञका भवन्ति / ध्न्धात्य्ः। ऋवर्णव्यधनान्ताद् घ्यण् / 5 / 1 / 17 / ऋवर्णान्ताद् व्यञ्जनान्ताच धातोः घ्यण भवति / कृत्यत्वात् 'तत्साप्यानाप्याद्' इति कर्मणि भावे च क्रियते यत् तत् कार्यम् / पच्यते इति पाक्यम् ' क्तेऽनिटश्चनोः कगौ ' इति सूत्रेण चस्य कत्वम् / पाणिसमवाभ्यां सृजः / 5 / 1 / 18 / - - .." आभ्यां सृज्धातोः ध्यण भवति / पाणिभ्यां सृन्यते पाणिसर्या रज्जुः, समवसर्यो / उवर्णादावश्यके / 5 / 1 / 19 / उवर्णान्तादावश्यके गम्ये घ्यण् भवति / अवश्यं भूयते अवश्यभाव्यम् / आसुयुवपिरपिलपित्रपिडिपिदमिचम्यानमः / 5 / 1 / 20 Page #581 -------------------------------------------------------------------------- ________________ ( 270) आङ्पूर्वाभ्यां सुग्नमाभ्यां यौत्यादेश्च घ्यण् भवति / आसाव्यम् / पाव्यम् / वाप्यम् / राप्यम् / लाप्यम् / त्राप्यम् / डेप्यम् / दाभ्यम् / आचाम्यम् / वाऽऽधारेऽमावस्या / 5 / 1 / 21 / अमापूर्वाद् वस्धातोः आधारे घ्यण भवति, ह्रस्वश्च वा / अमा सह वसतः सूर्याचन्द्रमसौ यस्यां तिथौ सा अमावस्या, अमावास्या वा तिथिः / संचाय्यकुण्डपाय्यराजसूयं कतौ / 5 / 1 / 22 / एते क्रतावर्थे घ्यण्प्रत्ययान्ता निपात्यन्ते / संचाय्यः / कुण्डेन पीयते यस्मिन् स कुण्डपाय्यः / राजभिः सूयते राजसूयः यज्ञः / प्रणाय्यो निष्कामासम्मते / 5 / 1 / 23 / प्रपूर्वाद् नयतेः घ्यणआयादेशश्च भवतः, निष्कामेऽसम्मते चार्थे / प्रणाय्यः शिष्यः, चौरो वा। घाय्यापाय्यसानाट्यनिकाय्यमृग्मानहविर्निवासे / 5 / 1 / 24 / एते ऋगाद्यर्थेषु ध्यणन्ता यथासंख्यं निपात्यन्ते / धाय्या ऋक् / पाय्यं मानम् / सानाय्यं हविः / निकाय्यो निवासः / परिचाय्योपचाय्यानाय्यसम्राचित्यमग्नौ / 5 / 1 / 25 / एते अग्नावर्थे निपात्यन्ते / परिचाय्यः, उपचाय्यः, आनाय्यः, समूह्यः, चित्योऽग्निः / Page #582 -------------------------------------------------------------------------- ________________ (271) याज्या दान्र्चि। 5 / 1 / 26 / karaNedAnaya'bhidheyAyAM यन्धातोः घ्यण् निपत्यिते / याज्या : तव्यानीयौ / 5 / 1 / 27 / धातोः परौ भावे कर्मणि एतौ भवतः / कर्तव्यम् / हर्तव्यः पठनीयम् / य एच्चातः / 5 / 1 / 28 / स्वरान्ताद् धातोः यः प्रत्ययो भवति, आकारस्य चैकारः / चेयम् / हेयम् / धेयम् / देयम् / पेयम् / शकितकिचतियतिशसिसहियजिभाजपवर्गात् / 5 / 1 / 29 // एभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यो भवति / शक्यः / तक्यम् / चत्यः / यत्यः / शस्यः / सह्यम् / यज्यम् / भज्यम् तप्यम् / गम्यः / क्षय्य-जय्यौ शक्तौ / 4 / 3 / 90 / एतौ शक्तौ गम्यमानायां यान्तौ निपात्येते / क्षय्यो व्याधिः / जय्यः शत्रुः / शक्ताविति किम् ? क्षेयं पापम् / जेयं मनः __ क्रय्यः क्रयार्थे / 4 / 3 / 91 / क्रयार्थे कय्य इति निपात्यते / क्रय्यः गौः / क्रय्यो इति किम् ? क्रेयं धान्यं न च प्रसारितम् / यममदगदोऽनुपसर्गात् / 5 / 1 / 30 / उपसर्गरहितेभ्य एभ्यो यः प्रत्ययो भवति / यम्यम् / मद्यम् / गद्यम् / Page #583 -------------------------------------------------------------------------- ________________ ( 272 ) चरेराङस्त्वगुरौ / 5 / 1 / 31 / अनुपसर्गाच्चरतेः आङ्पूर्वात् तु अगुरावयें यो भवति / चर्यः / आचर्यो देशः / गुरौ तु आचार्यः / 1 वर्षोपसर्यावद्यपण्यमुपेयर्तुमती गर्ह्य विक्रेये / 5 / 1 वर्या 1 उपेयादिष्वर्थेष्वेते यथासंख्यं निपात्यन्ते / उपसर्या गौः / अवद्यं गर्ह्यम् / पण्या गौः / स्वामिवैश्येऽर्यः / 5 / 1 / 33 / स्वामिवैश्ययोर्वाच्ययोः ऋधातोः यः प्रत्ययो भवति / स्वामी, वैश्यः / आर्योऽन्यः / / 32 / कन्या / अर्यः वहां करणे / 5 / 1 / 34 / वहेः करणे यो भवति / वह्यं शकटम् / अन्यत्र वाह्यम्, 1 नानो वदः क्यप् च / 5 / 1 / 35 / अनुपसर्गाद् नाम्नः पराद् वदतेः क्यप्यौ भवतः / ब्रह्मोद्यम् / ब्रह्मवद्यम् / 'भावे हत्याभूयौ निपात्यौ' ब्रह्महत्या, देवभूयम् / अग्निचित्या / 5 / 1 / 37 / अग्नेः परात् स्त्रीभावे चिनोतेः क्यब् भवति / अग्निचित्या / खेय - मृषोद्ये / 5 / 1 / 38 / एतौ क्यन्तौ साधू भवतः / खेयम् / मृषा उद्यते मृषोद्यम् / कुप्यभिद्योध्य सिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि । 5 । 1 । 39 | Page #584 -------------------------------------------------------------------------- ________________ एते सञ्ज्ञायां क्यबन्ता निपात्य्न्ते। कुप्यं धनम् / भिद्यः उद्ध्यः / सिध्यः / तिष्यः / पुष्यः / युग्यं वाहनम् / आज्यं घृतम् / सूर्यो र्विः। दृगस्तुजुषतिशासः / 5 / 1 / 40 / एभ्यः क्यब् भवति / आइत्यः / आवृत्यः / स्तुत्यः / जुष्यः / इत्यः / शिष्यः / इस्वस्य तः पित्कृति / 4 / 4 / 113 / हस्वान्तस्य धातोः पिति कृति परे तोऽन्तो भवति / तथा चोदाहृतानि / ऋदुपान्त्यादकृपिचूदृचः / 5 / 1 / 41 / कृपिवृतिऋचिवनिताद् ऋदुपान्त्याद् धातोः क्यब् भवति / वृत्यम् / गृध्यम् / वृध्यम् / अकृपीत्यादि किम् ? कल्प्यम् / चर्त्यम् / aya'm / कृषिमृजिशंसिगुहिदुहिजपो वा / 5 / 1 / 42 // .. एभ्यः क्यब् वा भवति / कृत्यं, कार्यम् / वृष्यं, वर्ण्यम् / मृज्यं, मार्यम् / शस्यं, शंस्यम् / गुह्यं, गोह्यम् / दुह्यं, दोह्यम् / नयं, जाप्यं वा। जिविपून्यो हलिमुञ्जकल्के / 5 / 1 / 43 / जयतेः विपूर्वाभ्यां पूनीभ्यां च यथासंख्यं हलिमुञ्जकल्करूपेषु कर्मसु वाच्येषु क्यब् भवति / जित्यो हलिः / विपुयो मुञ्जः / विनीयः कल्कः / 18 Page #585 -------------------------------------------------------------------------- ________________ ( 274) पदास्वैरिबाह्यापक्ष्ये ग्रहः / 5 / 1 / 44 / - एष्वर्थेषु वाच्येषु गृह्णातेः क्यब् भवति / प्रगृह्यं पदम् / गृह्याः परतन्त्राः / ग्रामगृह्या बाह्या इत्यर्थः / गुणगृह्या गुणपक्ष्या इत्यर्थः / भृगोऽसञ्ज्ञायाम् / 5 / 1 // 45 // असञ्ज्ञायां भृगः क्यब् भवति / भृत्यो योज्यः / संज्ञायां तु भार्या प्त्नी। समो वा / 5 / 1 / 46 / सम्पूर्वाद् भृगः क्यब् वा भवति / सम्भृत्यः, सम्भार्यः / ते कृत्याः / 5 / 1 / 47 / / ... व्यण तव्य अनीय य क्यव् एते प्रत्ययाः कृत्यसंज्ञका भवन्ति / एते सकर्मकात् कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति, तथैवोदाहृताः / . इति कृत्पत्ययान्तर्गता कृत्यप्रक्रिया समाप्ता / Page #586 -------------------------------------------------------------------------- ________________ ( 275 ) अथ कृत्यभिन्नकृत्प्रत्ययप्रक्रिया / बहुलम् / 5 / 1 / 2 / निर्दिष्टादर्थादन्यस्मिन्नर्थे कृत्प्रत्यया बहुलं भवन्ति / पादाभ्यां ह्रियते पादहारकः / मुह्यते आत्माऽनेन मोहनीयं कर्म / सम्प्रबीयतेऽस्मै सम्प्रदानम् / कर्तरि / 1 / 1 / 3 / अर्थविशेषोक्ति विना कृत्प्रत्याः कर्तरि वेदितव्याः / करोतीति कर्ता, कारकः / व्याप्ये घुरकेलिमकृष्टपच्यम् / 5 / 1 / 4 / घुर - केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि भवन्ति / भज्यते स्वयमेवेति भङ्गुरं काष्टम् / भिदुरम् / विदुरः / पच्यन्ते स्वयमेवेति पचेलिमा माषाः / भिदेलिमाः / कृष्टे स्वयमेव पच्यन्त इति कृष्टपच्याः शालयः / ' संगतेऽर्थे अजये निपात्यम् ' अजर्यमायसंगतम्, अन्यत्र अजरः पटः / रुच्या व्यथ्यवास्तव्यम् / 5 / 1 / 6 / एते कर्तरि निपात्यन्ते / रोचते इति रुच्यो धर्मः / न व्यथते इति अव्यथ्यो मुनिः / वसतीति वास्तव्यः / भव्यगेयजन्यरम्या पात्या प्लाव्यं नवा / 5 / 1 / 7 / Page #587 -------------------------------------------------------------------------- ________________ (276) एते कर्तरि वा निपात्यन्ते / भवतीतिभव्यः, पक्षे भ्व्य्म्नेन्। गायतीति गेयः साम्नाम् , पक्षे गेयानि सामानि / एवं जन्यः, जन्यमनेन / रम्यः, रम्यमनेन / आपात्यः, आपात्यमनेन / आप्लाव्यः, आप्लान्यमनेन / . प्रवचनीयादयः / 5 / 1 / 8 / एतेऽनीयप्रत्ययान्ताः कर्तरि वा निपात्यन्ते / प्रवक्तीति प्रवचनीयो गुरुः शास्त्रस्य, पक्षे प्रोच्यते इति प्रवचनीयं शास्त्रं गुरुन्ना। एवमुपस्थानीयः शिष्यः गुरोः, उपस्थानीयो गुरुः शिष्येण / श्लिषशीङ्स्थाऽऽसवसजनरुहजुभजेः क्तः / 5 / 1 / 9 / एभ्यः क्तप्रत्ययः कर्तरि वा भवति / आश्लिष्टः चैत्रः कान्ताम् , आश्लिष्टा कान्ता चैत्रेण / अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्येण / उपस्थितो गुरु शिष्यः, उपस्थितो गुरुः शिष्येण / उपासिता गुरुं शिष्याः, शिष्यैरुपासितो गुरुः / अनूषिता गुरुं शिष्याः, शिष्यैरुनूषितो गुरुः / ते तामनुजाताः, तैः साऽनुजाता / चैत्रोऽश्चमारूढः, चैत्रेणाश्च आरूढः / ते कामुकास्तामनुजीर्णाः, तैः साऽनुजीर्णा / ते धनं विभक्ताः, तैः धनं विमक्तम् / __ आरम्भे / 5 / 1 / 10 / आरम्भार्थाद् धातोः भूतादौ यः क्तः स कर्तरि वा भवति / ते कटं प्रकृताः, पक्षे तैः कटः प्रकृतः / Page #588 -------------------------------------------------------------------------- ________________ ( 277 ) गत्यर्थाकर्मकपित्रभुजेः / 5 / 1 / 11 / भूतादौ यः क्तः स एभ्यः कर्तरि वा भवति / स ग्राम - गतः / असौ आसितः / ते पयः पीताः / तेऽन्नं भुक्ताः / पक्ष तेन ग्रामो गत इत्यादि / अर्थाच्चाधारे / 5 / 1 / 12 / आहारार्थाद् गत्यर्थादेश्व यः क्तः स आधारे वा भवति / - इदमेषां जग्धम् / इदमेषां यातम् / इदमेषां शयितम् / इदमेषामासितम् // इदं गवां पीतम् / इदं तेषां भुक्तम् / पक्षे तैरस्मिन् जग्धम् / एतैरस्मिन् यातम् / एभिरस्मिन् शयितम् आसितम् / गोभिरस्मिन् पीतम् / तैरस्मिन् भुक्तम् / गत्यर्थादीनां पक्षे कर्तर्यपि भवनात् एतेऽस्मिन् याताः / एतेऽस्मिन् शयिताः / गात्रोऽस्मिन् भुक्ता इत्यादि / भीमादयोऽपादाने / 5 / 1 / 14 / भीमादयः शब्दा अपादाने निपात्यन्ते / बिभेति अस्मादिति भीमः, भयानकः / असरूपोऽपवादे बोत्सर्गः प्राक् क्तेः / 1 / 1 / 16 / 'एतत्सूत्रादारभ्य 'स्त्रियां क्तिः' इति सूत्रात् प्राग् योऽपवादस्तद्विषये असरूप उत्सर्गोऽपि प्रत्ययो वा भवति / अवश्यलाव्यम्, अवश्यलवितव्यम् / णक - तृचौ / 1 / 1 / 48 / Page #589 -------------------------------------------------------------------------- ________________ (278) धातोः परावेतौ भवतः / करोतीति कारकः, कर्ता / हारकः / खादकः / पाचकः / हर्ता / खादिता / पक्ता / .. अहे तृच् / 5 / 4 / 37 / ___ अहें कर्तरि धातोस्तृच् भवति / भवान् छेदसूत्रस्य वोढा / कन्याया वोढा / ___ अच् / 5 / 1 / 49 / धातोः कर्तरि अच् भवति / करः / हरः / पचः / भवः / ___णिन् चावश्यकाधमण्ये / 5 / 4 / 36 / अवश्यं भाव आवश्यकम् , ऋणेऽधमः अधमर्णस्तस्य भाव आधमर्ण्यम् / आवश्यकाऽऽधमर्ययोः गम्यमानयोः धातोः कर्तरि णिन् कृत्याश्च भ्व्न्ति। अवश्यं करोतीति कारी। हारी / अवश्यंकारी / अवश्यगेयः साम्नाम् / शतं दायी। सहस्रं दायी। लिहादिभ्यः / 5 / 1 / 50 / एभ्यो धातुभ्यः कर्तर्यच् प्रत्ययो भवति / लेढीति लेहः / शेषः / अचि / 3 / 4 / 15 / अचि प्रत्यये परे यङो लुब् भवति / चेच्यः / नेन्यः / . न वृद्धिश्चाविति विङल्लोपे / 4 / 3 / 11 / . .' अविति प्रत्यये परे यः कितो ङितश्च लोपस्तस्मिन् सति Page #590 -------------------------------------------------------------------------- ________________ ( 279.) गुणवृद्धीन bhvtH|nenyH / चेच्यः / मरीमृजः / 'ब्रूगोऽचि ब्रुवादेशो वक्तव्यः' ब्राह्मणब्रुवः / नन्द्यादिभ्योऽनः / 5 / 1 / 52 . . . . . एभ्यो गणदृष्टेभ्यः कर्तर्यनः प्रत्ययो भवति / नन्दनः / वाशनः / सहनः / संक्रन्दनः / सर्वदमनः / नर्दनः / ग्रहादिभ्यो णिन् / 5 / 1 / 53 / एभ्यः कर्तरि णिन् प्रत्ययो भवति / ग्राही / स्थायी / दायी। नाम्युपान्त्यप्रीकृगृज्ञः कः / 5 / 1 / 54 / नाम्युपान्त्येभ्यः प्रीकृगाभ्यश्च कर्तरि को भवति / विक्स्सिप्ः। प्रियः / किरः / गिलः / ज्ञः / gehe grhH।5।1|55 / gehe'rthe वाच्ये ग्रहधातोः कः प्रत्ययो भवति / गृहम् / गृहाः दारा इत्यर्थः / .. उपसर्गादातो डोऽश्यः / 5 / 1 / 56 / श्यैवर्जितादुपसर्गात् परादादन्ताद् धातोः डः प्रत्ययो भवति / आह्वः / प्रह्वः / उपसर्गादिति किम् ? दायः / अश्य इति किम् ? अवश्यायः / व्याघ्राधे प्रान्निन्सोः।5।1 / 57 / एतौ यथासंख्यं प्राणिनि नासिकायां चार्थे निपात्येते / व्यावः प्राणी / आमा नासिका / Page #591 -------------------------------------------------------------------------- ________________ (280) घ्राध्मापा दशः shH।5।2। 58 / एभ्यः कर्तरि शः प्रत्ययो भवति / शित्त्वाद् जिघ्राद्यादेशाः / निघः / उद्धमः / पिवः / धयः / उत्पश्यः / साहिसासिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् / 5 / 1 / 59 / ___ अनुपसर्गेभ्यो ण्यन्तेभ्य एतेभ्यः शो भवति / साहयः / सातयः / वेदयः / उदेजयः / धारयः / पारयः / चेतयः / लिम्प-विन्दः / 5 / 1 / 60 / ___ अनुपसर्गाभ्यामाभ्यां शो भवति / लिम्पतीति लिम्पः / विन्दतीति विन्दः / निगवादेर्नाम्नि / 5 / 1 / 61 / निपूर्वाद् लिम्पेः गवादिपूर्वाञ्च बिन्देः सञ्ज्ञायां को भवति / निलिम्पा देवाः / गोविन्दः / कुविन्दः / वा ज्वलादिदुनीभूग्रहास्रोणः / 5 / 1 / 62 / ज्वलादिभ्योः दुनोत्यादिभ्य आस्रोश्चानुपसर्गेभ्यो णः प्रत्ययो वा भवति / ज्वलः, ज्वालः / चालः, चलः / दावः, दवः / नायः, नयः / भावः, भवः / ग्राहो मकरादिः, ग्रहः सूर्यादिः / आस्रावः, आस्रवः / अवहसासंस्रोः / 5 / 1 / 63 / अवपूर्वाभ्यां हसाभ्यां सम्पूर्वाञ्च स्रोश्च णः प्रत्ययो भवति / अवहारः / अवसायः / संस्रावः / Page #592 -------------------------------------------------------------------------- ________________ ( 281 ) तनव्यधीश्व सातः / 9 / 1 / 64 / एम्यो धातुभ्य आदन्तेभ्यश्च णप्रत्ययो भवति / तानः // व्याधः / प्रत्यायः / श्वासः / अवश्यायः / नृत-खन - रञ्जः शिल्सिन्यकद / 1 / 1 / 65 / एभ्यो धातुभ्यः शिल्पिनि वाच्ये अक्टू प्रत्ययो भवति / नर्तकः / नर्तकी / खनकः / ' अकटू - घिनोश्च रञ्जः " इति नलुकि रजकः / शिल्पिनीत्येव नर्तिका / ' गस्थकः / 5 / 1 / 66 / गाधातोः शिल्पिनि थकः प्रत्ययो भवति / गाथकः टनण् / 5 / 1 / 67 / शिल्पिनि वाच्ये गाधातोष्टन भवति / गायनी / हः कालव्रीह्योः / 1 / 1 / 68 / हाहाङ वा कात्रीह्योर्वाच्ययोः कर्तरि टनण् भवति / हायन: वर्षम् । हायना त्रीहयः / गोअत्स्ः साधौ / 5 / 1 / 69 / एभ्यो धातुभ्यः साधावर्थे अकः प्रत्ययो भवति / साधु प्रव इति प्रवकः / सरकः / लवकः / अन्यत्र प्रावकः / आशिष्यकन् / 5 / 1 / 70 / आशिषि गम्यमानायां धातोः कर्तर्यकन् प्रत्ययो भवति / "वितात जीवकः / आशिषीति किम् ? जीवतीति जीविका / - Page #593 -------------------------------------------------------------------------- ________________ ( 282) तिक्कृतो नाम्नि / 5 / 1 / 71 / आशीविषये सज्ञायां गम्यमानायां धातोः तिक् कृत्संज्ञकाश्च प्रत्यया भवन्ति / शान्तिः / वीरभूः / वर्धमानः / कर्मणोऽण् / 5 / 1 / 72 / कर्मणः पराद् धातोः अण् प्रत्ययो भवति / कुम्भं करोतीति कुम्भकारः / शीलिकामिभक्ष्याचरीक्षिक्षमोणः / 5 / 1 / 73 / / ___ कर्मणः परेभ्य एभ्यो धातुभ्यः कर्तरि णः प्रत्ययो भवति / धर्मशीला / धर्मकामा / वायुभक्षा / कल्याणमाचरति कल्याणाचारा / सुखप्रतीक्षा / बहुक्षमा / ___ गायोऽनुपसर्गात् टक् / 5 / 1 / 74 / कर्मणः परादनुपसर्गाद् गायतेष्टक् प्रत्ययो भवति / व्क्र्गी। उपसर्गात्तु खरुसंगायः / मुरासीधोः पित्र्ः।5।1।72 / आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक भवति / सुरापी। सीधुपी। आतो डोऽहावामः / 5 / 1 / 76 / कर्मणः परादनुपसर्गाद् हावामावर्जितादादन्ताद् धातोः कर्तरि डो भवति / गां ददाति गोदः / अहावाम इति किम् ? स्वर्गहायः, तन्तुवायः, धान्यमायः / Page #594 -------------------------------------------------------------------------- ________________ (283) समः ख्य्ः।5।1। 77 / * कर्मणः परात् सम्पूर्वात् ख्यातेः डो भवति / गां संख्याति गोस्ण्ख्य्ः। दश्चाङः / 5 / 1 / 78 / कर्मणः परादाङ्पूर्वाद् दागः ख्यातेश्च डो भवति / दायमाददाति दायादः / स्त्रयाख्यः / प्राज्ज्ञश्च / 5 / 1 / 79 / कर्मणः परात् प्रपूर्वाज ज्ञो दश्च डप्रत्ययो भवति / पथिप्रज्ञः / प्र्पाप्र्द्ः। आशिषि हनः / 5 / 1 / 80 / कर्मणः पराद् हन्तेः आशिषि गम्यायां कर्तरि डो भवति / शत्रु वध्यात् शत्रुहः / क्लेशादिभ्योऽपात् / 5 / 1 / 81 / ___ क्लेशादिकर्मणः पराद् हन्तेः कर्तरि डः प्रत्ययो भवति / क्लेशमपहन्ति क्लेशापहो मुनिः / तमांस्यपहन्ति तमोऽपहः सूर्यः / कुमारशीर्षाण्णिन् / 5 / 1 / 82 / - आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् प्रत्ययो भवति / कुमार, घाती / shiirssghaatii| अचित्ते टक् / 6 / 1 / 83 / ...' कर्मणः पराद् हन्तेरचित्तवति कर्तरि टक् भवति / वातघ्नं तैलम् / अचित्त इति किम् ? पापघातो यतिः / Page #595 -------------------------------------------------------------------------- ________________ ( 284) जायापतेचितवति / 5 / 1 / 8 / / ... आभ्यां कर्मभ्यां पराद् हन्तेः चिह्नवति कर्तरि टक् प्रत्ययो मवति / जायाघ्नः / पतिघ्नी क्न्या। ब्रह्मादिभ्यः / 5 / 1 // 85 / एभ्यः कर्मभ्यः पराद् हन्तेः टक् प्रत्ययो भवति / ब्रह्मघ्नः / गोघ्नः पापी। हस्तिबाहुकपाटाच्छक्तौ / 5 / 1 / 86 / एभ्यः कर्मभ्यः पराद् हन्धातोः शक्तौ गम्यमानायां कर्तरि टक् प्रत्ययो भवति / हस्तिघ्नः / बाहुघ्नः / कपाटनः / 'राजघ इति निपात्यः' राजानं हन्ति रानघः / नगरादगजे / 5 / 1 / 87 / अस्मात् कर्मणः पराद् हन्तेरगजे कर्तरि टक् प्रत्ययो भ्व्ति। नगरघ्नो व्याघ्रः / अगज इति किम् ? नगरघातो हस्ती / ' शिलिपनि पाणिघताडौ निपात्यौ'| कुक्ष्यात्मोदराद् भृगः खिः / 5 / 1 / 90 / एभ्यः कर्मभ्यो भृगः खिः भवति / कुक्षिम्भरिः / आत्मम्भरिः / उद्र्म्भ्रिः। ___ अर्होऽच् / 5 / 1 / 91 / . कर्मणः परादहतेरच् प्रत्ययो भवति / पूजामहतीति पूनारे वीतरागमूर्तिः / पूजार्होऽर्हन् / Page #596 -------------------------------------------------------------------------- ________________ 1216) धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्ट्रियष्टिशक्तितोमरघटाद् ग्रहः / 5 / 1 / 92 / एभ्यः कर्मभ्यः पराद् अहेरच् प्रत्ययो भवति / धनुर्ग्रहः / दण्डग्रहः / त्सरुग्रहः / लाङ्गलग्रहः / अङ्कुशग्रहः / ऋष्टिग्रहः / यष्टिग्रहः / शक्तिग्रहः / तोमरग्रहः / घटग्रहः / सूत्राद् धारणे / 5 / 1 / 93 / सूत्रात् कर्मणः पराद् ग्रधातोः ग्रहणपूर्वकधारणार्थाद् अच भवति / सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा / आयुधादिभ्यो धृगोऽद्न्न्द्दादेः। 5 / 1 / 94 / दण्डादिवनितादायुधादेः कर्मणः पराद् धगोऽच् भवति / धनुधरः / भूधरः / दण्डादिपूर्वात् तु दण्डधारः, कुण्डधारः / / हगो वयोऽनुद्यमे / 5 / 1 / 9 / कर्मणः पराद् हरतेः - वयसि अनुद्यमे च गम्येऽच् भवति / अस्थिहरः श्वशिशुः / अंशहरो दायादः / मनोहरा माली / _ आङः शीले / 5 / 1 / 96 / / ... कर्मणः परादाङ्पूर्वाद् हगः शीले गम्येऽच् प्रत्ययो भवति / पुष्पाहरः / शील इति किम् ? पुष्पाहारः / .. दति-नाथात् पशाविः / 5 // 1 // 97 / ... आभ्यां कर्मभ्यां पराद् हरतेः पशौ कर्तरि i. प्रत्ययो भ्व्ति। दृतिहरिः श्वा / नाथहरिः सिण्ह्ः। .. Page #597 -------------------------------------------------------------------------- ________________ ( 285) रजः-फले-मलाद् ग्रहः / 5 / 1 / 98 / एभ्यः कर्मभ्यः पराद् ग्रद्धातोः i: प्रत्ययो भवति / रजोग्रहिः / फलेपहिः / मलग्रहिः / देव-वातादापः / 5 / 1 / 99 / आभ्यां परादापधातोरिः प्रत्ययो भवति / देवापिः / वातापिः / शकृत्स्तम्बाद् वत्सत्रीहौ कृगः / 5 / 1 / 100 / आभ्यां कर्मभ्यां परात् कृगो यथासंख्यं वत्सत्रीह्योः कोरिः भवति / शकृत्करिः वत्सः / स्तम्बकरिः व्रीहिः / 'किंयत्तद्बहुभ्यः कृगः अः वाच्यः' किंकरः, यत्करः, तत्करः, तस्करः चौरश्चेत्, बहुकरः / संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकायन्तानन्तकारबाह रुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदार... जनिदोषादिनदिवसाहः / 5 / 1 / 102 / एभ्यः कर्मभ्यः कृमः ट: प्रत्ययो भवति / संख्याकरः / द्विकरः / अहस्करः / दिवाकरः / विभाकरः / निशाकरः / प्रभाकरः / भास्करः / चित्रकरः / कर्तृकरः / आदिकरः / अन्तकरः / अनन्तकरः / कारकरः / बाहुकरः / अरुष्करः / धनुष्करः / नान्दीकरः / लिपिकरः / लिविकरः / बलिकरः / मक्तिकरः / क्षेत्रकरः / जङ्घाकरः / क्षपाकरः / क्षणदाकरः / रजनिकरः / दोषाकरः / दिनकरः / दिवसकरः / संख्याकरी / Page #598 -------------------------------------------------------------------------- ________________ ( 287) हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावरचाटुसूत्र- मन्त्रपदात् / 5 / 1 / 103 / शब्दादिवर्जितात् कर्मणः परात् कृगष्टक् प्रत्ययो भवति, हेतुतच्छीलानुकूलेषु कर्तृषु / यशस्करी विद्या / श्राद्धकरो ब्राह्मणः / प्रेषणाकरः / शब्दादिवर्जनं किम् ? शब्दकारः / श्लोककारः / कलहकारः / गाथाकारः / वैरकारः / चाटुकारः / सूत्रकारः / मन्त्रकारः / पदकारः / भृतौ कर्मणः / 5 / 1 / 104 / कर्मणः कर्मणः पराद् भृतौ गम्यमानायां कृगष्टक् भवति / कर्मकरी दासी। क्षेम-मिय-मद्र-भद्रात् खां / 5 / 1 / 105 / __ एभ्यः कर्मभ्यः परात् कृगः खोऽणश्च भवतः / क्षेमङ्करः, क्षेमकारः / प्रियङ्करः, प्रियकारः / मद्रङ्करः, मद्रकारः / मद्रङ्करः, भ्द्र्कार्ः। मेघर्तिभयाभयात् खः / 5 / 1 / 106 / एभ्यः कर्मभ्यः कृगः खो भवति / मेघङ्करः / ऋतिङ्करः / मयङ्करः / abhyngkrH। priya-वशाद् व्द्ः।5।1 / 107 / .. आभ्यां कर्मभ्यां वदतेः कर्तरि खः pratyayo bhvti। priyNvdH| क्शंवदः / द्विषन्तप-परन्तपौ कर्तरि ण्यन्तस्य तपेः निपात्यौ' द्विषतः तापयति द्विषन्तपः / एवं परन्तपः / Page #599 -------------------------------------------------------------------------- ________________ ( 288 ) परिमाणार्थमितनखात् पचः / 5 / 1 / 109 / परिमाणार्थात् मितनखाभ्यां च कर्मभ्यः परात् पचेः खो भवति / प्रस्थम्पचा / नखम्पचः / कूला भ्रकरीपात् कषः / 1 / 1 / 110 / एभ्यः कर्मभ्यः कषतेः खो भवति / कूलङ्कषा / अभ्रङ्कपः करीषङ्कषः / सर्वात् सह / 1 / 1 सर्वशब्दात् परात् सहेः कषेश्व खः सहो मुनिः / सर्वङ्कषः खलः / / 111 / प्रत्ययो भवति / सर्व भृवृजितृतपदमेश्च नानि / 1 / 1 / 112 / I कर्मभ्यः परेभ्य एभ्यः सहतेश्च संज्ञायां खो भवति / विश्वभरा मेदिनी / पतिवरा कन्या / शत्रुञ्जयः अद्रिः / रथन्तरं साम / शत्रुन्तपो राजा / बलिन्दमः कृष्णः / शत्रुसहो राजा / नाम्नीति किम् ? कुटुम्बभारः / धारेर्धर च / 1 / 1 / 113 / कर्मणः पराद धारेः सञ्ज्ञायां खो भवति, धारेः धरादेशश्च / वसुन्धरा पृथ्वी / पुरन्दर - भगन्दरौ / 1 / 1 / 114 / एतौ सञ्ज्ञायां निपात्येते / पुरं दृणाति पुरन्दरः शक्रः / भगं यति भगन्दरो व्याधिः / ' व्रते गम्ये वाचंयमो निपात्यः' वाचंयमी व्रतीत्यर्थः Page #600 -------------------------------------------------------------------------- ________________ ( 289 ) manyANNin / 5 / 1 / 116 / कर्मणः परात् मन्यतेर्णिन् प्रत्ययो भवति / पण्डितमानी बन्धोः / कर्तुः खश् / 5 / 1 / 117 / प्रत्ययार्थरूपात् कर्तृरूपात् कर्मणः परात् मन्यतेः खश् प्र त्ययो भवति / आत्मानं पण्डितं मन्यते इति / खित्यनव्ययारुषो मोन्तो ह्रस्वश्च / 3 / 2 / 111 / स्वरान्तस्याव्ययभिन्नस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे परे मोस्न्तो यथासम्भवं ह्रस्वश्च / पण्डितम्मन्यः / ज्ञम्मन्यः / अरुन्तुदव 'कर्मणः परादेः खश् वाच्यः' जनमेजयो नाम राजा / शुनीस्तनमुअकूलास्य पुष्पात् दधेः / 5 / 1 / 119 / एभ्यः कर्मभ्यः दूधेः कर्तरि खश् प्रत्ययो भवति / शुनिन्धयः // स्तनन्धयः / मुञ्जन्धयः कलन्धयः / आस्यन्वयः / पुष्पन्धयः / नाडीघटी खरी मुष्टिनासिकाकाताद् ध्यध / 5 / 1 / 120 / एभ्यः कर्मभ्यो भ्रमतेः धयतेश्च कर्तरि खश् प्रत्ययो भवति / नाडिन्धमः / नाडिन्धयः / घटिन्धमः / घटिन्धयः / खरिन्धमः / स्वरिन्धयः / मुष्टिन्धमः / मुष्टिन्धयः / नासिकन्धमः / नासिकन्धयः / वातन्धमः / वातन्धयः / पाणि - करात् / 5 / 1 / 121 / आभ्यां धमतेः खश् प्रत्ययो भवति / पाणिन्धमः / करन्धमः 19 Page #601 -------------------------------------------------------------------------- ________________ ( 290) कूलादुद्रुनोद्वहः / 5 / 1 / 122 / / अस्मात् पराभ्यामाभ्यां खश् भवति / कूलमुद्रुनः / कूल. मुद्रहः / वहाभ्राल्लिहः / 5 / 1 / 123 / __वहाभ्राभ्यां कर्मभ्यां परात् लिहेः खश् भवति / वहलिहः / भभ्रंलिहः / बहुविध्वरुस्तिलात् तुदः / 5 / 1 / 124 / एभ्यः कर्मभ्यः परात् तुदतेः खश् भ्व्ति। बहुन्तुदः / विधु. न्तुदः / अरुन्तुदः / तिलन्तुदः / ललाट-वात-शर्थात् तपाजहाकः / 5 / 1 / 125 / एभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तपाजहाभ्यः कर्तरि खश् प्रत्ययो भवति / ललाटन्तपः सूर्यः / वातमजः मृगः / शर्धाहः / . .. असूर्योग्राद् दृशः / 5 / 2 / 126 / .. आभ्यां पराद् दृशेः कर्तरि खश् प्रत्ययो भवति / न सूर्य पश्यन्तीति असूर्यम्पश्या राजदाराः / उग्रम्पश्यो राना / इरम्मदः / 5 / 1 / 127 / / इरापूर्वाद् माद्यतेः कर्तरि खश् प्रत्ययो भवति / इरया माद्यतीति इरम्मदः / नाम्नो गमः खड्डौ च विहायसस्तु विह्ः। 5 / 1 / 131 // नाम्नः पराद् गच्छतेः एते खड्डखाः स्युः, विहायसस्तु विहा Page #602 -------------------------------------------------------------------------- ________________ (291) देशश्च / तुरं गच्छतीति तुरङ्गमः / विहायसा गच्छतीति विहङ्गमः पक्षी / सुतङ्गमो मुनिः / तुरगः / विहगः / तुरङ्गः / विहङ्गः / सुग-दुर्गमाधारे / 5 / 1 / 132 / सुदुर्यो पराद् गमेराधारे डप्रत्ययो भवति / सुखेन गम्यतेऽस्मिन्निति सुगः / एवं दुर्गः / निर्गो deshe। 5 / 1 / 133 / निरपूर्वाद् गमेः देशेऽर्थे डप्रत्ययो भवति / निर्गो deshH॥ शमो नाम्न्यः / 5 / 1 / 134 / शमो नाम्नः पराद् धातोः सञ्ज्ञायामः प्रत्ययो भवति / शाम्भवो नामाईन् / पार्धादिभ्यः शीङः / 5 / 1 / 135 / एभ्यो नामभ्यः परात् शीङः अप्रत्ययो भवति / पार्श्वशयः / - ऊर्ध्वादिभ्यः कर्तुः / 5 / 1 / 136 / एभ्यः कर्तृवाचिभ्यः परात् शीङः अप्रत्ययो भवति / ऊर्ध्वशयः / उत्तानशयः / आधारात् / 5 / 1 / 137 / ..आधारवाचिनो नाम्नः पराच्छीङः अः प्रत्ययो भवति / खे शेते खशयः / ... चरेष्टः / 5 / 1 / 138 / आधाराच्चरतेष्टः प्रत्ययो भवति / कुरुषु चरति कुरुवरी / पूर्जरचरा munyH। Page #603 -------------------------------------------------------------------------- ________________ ( 292 ) भिक्षा - सेना -दायात् / 5 / 1 / 139 / एभ्यः पराचरतेष्टः प्रत्ययो भवति / भिक्षाचरी / सेनाचरः / आदायचरः / पुरोऽग्रतोऽग्रे सर्तेः / 5 / 1 / 140 / एभ्य आधारेभ्यः परात् सरतेष्टः प्रत्ययो भवति / पुर:सरः / अग्रतः सरः / अग्रेसरः / पूर्वात् कर्तुः / 5 / 1 / 141 // 1 कर्त्रर्थे वर्तमानात् पूर्वात् परस्य सरतेष्टो भवति / पूर्वः सन् सरति पूर्वसरः / स्था-पा-स्ना - त्रः कः / 5 / 1 / 142 / नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति / समस्यः / कच्छपः / नदीष्णः / धर्मत्रं छत्रम् / शोकापनुद- तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रिंयालसहस्तिचके / 5 / 1 / 141 / एते प्रियाद्यर्थेषु यथासंख्यं कप्रत्ययान्ता निपात्यन्ते / शोकमपनुदति शोकापनुदः प्रियजनः / तुन्दं परिमार्ष्टि तुन्दपरिमृजोऽलसः / स्तम्बे रमते स्तम्बेरमो हस्ती / कर्णे जपति कर्णेजपोऽतिखलः / मूलविभुजादयः / 5 / 1 / 144 / एते कप्रत्ययान्ता निपात्यन्ते / मूलविमुजो रथः / कुमुदं / कैरवम् / Page #604 -------------------------------------------------------------------------- ________________ ( 193 ) दुहेर्बुधः / 5 / 1 / 145 / नाम्नः पराद् दुहेः डुघः प्रत्ययो भवति / कामान दोग्वि कामदुधा गौः / भजो विण् / 5 / 1 / 146 / I नाम्नः पराद् भजतेर्विणु प्रत्ययो भवति / अर्ध भजते अर्धभाक् / मनवन्क्वनिविच क्वचित् / 5 / 1 / 147 // नाम्नः पराद् धातोरेते प्रत्यया भवन्ति / इन्द्रशर्मा / देवशर्मा । जिनशर्मा / विजावा / घ्वावा / अवावा / सुधीवा / शुभ्याः / क्विप् / 5 / 1 / 148 / नाम्नः पराद् धातोः क्विब् भवति / कार्य करोति कार्यकृत् / हरतीति हृत् / स्पृशोऽनुदकात् / 5 / 1 / 149 // उदकवर्जाद् नाम्नः परात् स्पृशते: क्विव् भवति / घृतस्पृ अनुदकादिति किम् ? उदकस्पर्शः / अदोऽनन्नात् / 5 / 1 / 150 / अन्नवर्जाद् नाम्नः पराददेः क्विं भवति / आमात् / अनन्नादिति किम् ? अन्नादः / क्रव्यात्- क्रव्यादावामपक्वादौ / 5 / 1 / 151 / क्रव्यपूर्वादत्तेरेतौ यथासंख्यमामादपक्वादयोः साधू भक्तः [ क्रव्यात् आममांसभक्षः / क्रव्यादः पक्वमांसभक्षः / Page #605 -------------------------------------------------------------------------- ________________ ( 294 ) त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक - सकौ च / 5 / 1 / 152 / उपमानरूपव्याप्येभ्य एभ्यः पराद् दृशेः व्याप्येऽर्थे एव टक्सौ क्वि च भवन्ति / स्य इव दृश्यते त्यादृशः, त्यादृक्षः, त्यादृक् / तादृशः तादृक्षः, तादृक् / अन्यादृशः, अन्यादृक्षः, अन्यादृक्। अमूदृशः, अमूदृक्षः, अमूदृक् / सदृशः, सदृक्षः, सहक कर्तुर्णिन् / 5 / 1 / 153 | कर्तुरुपमानात् पराद् धातोर्णिन् प्रत्ययो भवति / उष्ट्र इव कोशति उष्ट्रकोशी / अजातेः शीले / 1 / 1 / 154 / अजात्यर्थाद नाम्नः पराद् शीलेऽर्थे णिन् भवति / उष्णं मुङ्क्ते तच्छील उष्णभोजी / साधौ / 1 / 1 / 151 / नाम्नः परात् साध्वर्थाद् धातोः णिन् भवति / साधुकारी // साधुपाठी / ब्रह्मणो वदः / 1 / 1 / 156 / ब्रह्मणः पराद् वदेर्णिन् भवति / ब्रह्मवादी । व्रताभीक्ष्णये / 5 / 1 / 157 / त्रताभीक्ष्ण्ययोः गम्ययोः नाम्नः पराद् धातोर्णिन् प्रत्ययो भवति / स्थण्डिले वर्तते स्थण्डिलवतीं / क्षीरं पुनः पुनः पिबन्ति क्षीरपायिण उशीनराः / Page #606 -------------------------------------------------------------------------- ________________ ( 295 ) करणाद् यजो भूते / 5 / 1 / 158 / / करणार्थाद् नाम्नः पराद् भूतार्थाद् यजधातोः णिन् भवति / अग्निष्टोमेन अयाक्षीत् अग्निस्स्त्तोम्याजी। ... निन्द्ये व्याप्यादिन विक्रियः / 5 / 1 / 1.59 / व्याप्याद् नाम्नः पराद् भूतार्थाद् विपूर्वात् क्रियः ninche kartari in pratyayo bhavati / सोमविक्रयी / 'व्याप्यात् पराद् हन्तेः भूतार्थाद् णिन् वाच्यः, निन्द्ये कर्तरि सति' पितृघाती / मातृघाती। ब्रह्म-भ्रूण-वृत्रात क्विप् / 5 / 1 / 161 / एभ्यः कर्मभ्यः पराद् भूतार्थाद् हन्तेः' क्विब् भवति / ब्रह्माणं हतवान् ब्रह्महा / भ्रूणहा / वृत्र्हा। कृगः सुपुण्यपापकर्ममन्त्रपदात् / 5 / 1 / 162 / ... एभ्यः पराद् भूतार्थाद् कृगः क्विब् भवति / सुकृत् / पुण्यकृत् / पापकृत् / कर्मकृत् / मन्त्रकृत् / पदकृत् / सोमात् sugH। 5 / 1 / 163 / / सोमात् कर्मणः पराद् भूतार्थात् सुगः क्विब् भवति / सोमसुत् / 'अग्नेः कर्मणः पराद् भूतार्थात् चिनोतेः क्विक वाच्य्ः|' अग्निं चितवान् अग्निचित् / कर्मण्यग्न्यर्थे / 5 / 1 / 165 / ___ कर्मणः पराद् भूतार्थात् चिनोतेरग्निरूपे कर्मणि क्विन् भवति / श्येनचित् / Page #607 -------------------------------------------------------------------------- ________________ - ( 29) दृशः क्वनिप् / 5 / 1 / 166 / / व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिव् भवति / बहुदृश्वा / सह-राजभ्यां कम्-युधेः / 5 / 1 / 167 / आभ्यां कर्मभ्यां पराभ्यां भूतार्याभ्यां कृग्युधिभ्यां क्वनिम् भवति / सहकृत्वा / सहयुध्वा / रानकृत्वा / राम्युस्स्या। ___ अनोजनेंडः / 5 / 1 / 168 // कर्मणः परादनुपूर्वाजनेः भूतार्थाद् DA प्रत्ययो भवति / प्रमनुजा सप्तम्याः / 5 / 1 / 169 / __सप्तम्यन्तात् पराद् भूतार्थाजनेः डः प्रत्ययो भवति / मन्दुरायां जातः मन्दुरजः / ___ अजातेः पश्वम्याः / 5 / 1 / 170 / - अजात्यर्थात् पञ्चम्यन्तात् पराद् भूतार्थाद् जनेर्डः प्रत्ययो भवति / बुद्धेर्माता बुद्धिजा क्ल्प्ना। आत्यर्थात् परात्तु गजाजातः इत्येव, न डप्रत्ययः / क्वचित् / 5 / 1 / 171 / उक्तादन्यत्रापि क्वचिद् डः प्रत्ययो भवति / किञ्जः / अनुजः / अजः / स्त्रीजः / ब्रह्मन्यः / वराहः / सुयजो वनिप् / 5 / 1 / 172 / आभ्यां भूतार्थाभ्यां वनिप् प्रत्ययो भवति / सुत्वानौ / यज्वा / Page #608 -------------------------------------------------------------------------- ________________ (297) भूषोतः / / 1 / 173 / भूतार्थाद् जपेरतृः प्रत्ययो भवति / जरती / नरन् / नग्नपलितप्रियान्धस्थलमुभगायतदन्ताटव्य: च्वेर्भुवः खिष्णु-खुकनौ / 5 / 1 / 128 / नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्च व्यर्षे वर्तमानेभ्यः भाष्यन्तेभ्यः पराद् मुवः विष्णु-खुकलौ भवतः / अनमो नग्नो मवतीति नग्नमविष्णुः, नग्नंभावुकः / पलितमविष्णुः, पलितंभावुकः / प्रियंभविष्णुः, प्रियंभावुकः / अन्धभविष्णुः, अन्धभावुकः / स्यूलभकिणुः, स्थूलंभावुकः / सुभगंभविष्णुः, सुभगंभावुकः / आत्यं मविष्णुः, आढ्यंभावुकः / तदन्तः सुनग्नंभविष्णुः / कृगः खनट् करणे / 5 / 1 / 129 / __अच्च्यन्तेभ्यश्च्यर्थवृत्तिभ्यो नग्नादिभ्यः परात् कृगः करणे खनट् प्रत्ययो भवति / अनग्नो नग्नः क्रियतेऽनेनेति न करणं द्यूतम् / पलितंकरणम् / प्रियंकरणम् / अन्धंकरणम् / स्थूल्ण्क्र्न्न्म्। सुभगंकरणम् / आढ्यंकरणम् / भावे चाशिताद् भुवः खः / 5 / 1 / 130 / आशितात् पराद् भूवातोः भावे करणे च खः प्रत्ययो भवति / माशितम्भव ओद्न्ः। शत्रानशावेष्यति तु स्स्यौ॥2।20। Page #609 -------------------------------------------------------------------------- ________________ ( 298 ) वर्तमानार्थाद् धातोः शत्रानशौ भवतः, भविष्यति तु स्ययुक्तौ भवतः / गच्छतीति गच्छन् / यातीति यान् / शेते इति शयानः / पचमानः / गमिष्यतीति गमिष्यन् / यास्यन् / शयिष्यमाणः / पक्ष्यमाणः / ' माङ्युपपदे आक्रोशेऽपि वक्तव्यौ' मा पचन् वृषल ! ज्ञास्यसि / मा पचमानोऽसौ मर्तुकामः / वा वेत्तेः क्वसुः / 5 / 2 / 22 / वर्तमानार्थाद् वेत्तेः क्वसुर्वा भवति / वेत्तीति विद्वान्, विदन् 1 तत्त्वम् / पूङ् - यजः शानः / 5 / 2 / 23 / आभ्यां वर्तमानार्थाभ्यां परः शानः प्रत्ययो भवति / पवते इति पवमानः / यजमानः / वयः - शक्ति-शीले / 5 / 2 / 24 / वर्तमानार्थाद् वातोः परः शानो भवति, एषु अर्येषु गम्येषु / स्त्रियं गच्छमानः / समश्नानः / निन्दमानः / धारी ङोऽकृच्छ्रेऽतुश् / 9 / 2 / 25 / वर्तमानार्थाद् वारेरिङश्च परः अकृच्छ्रेऽर्थेऽदृश् प्रत्ययो भवति / धारयन् आचाराङ्गम् / अधीयन् / सुद्विषाईः सत्रिशत्रुस्तुत्ये / 5 / 2 / 26 / वर्तमानार्थेभ्य एभ्यो यथासंख्यं सत्रिशत्रुस्तुत्येऽर्थे कर्तरि अश् प्रत्ययो भवति / सर्वे सुन्वन्तः / चौरं द्विषन् / पूजामर्हन् / 1 Page #610 -------------------------------------------------------------------------- ________________ तृन् शील-धर्म-साधुषु / 5 / 2 / 27 / वर्तमानकालार्थाद् धातोः शीलाद्यर्थेषु तृन् प्रत्ययो भवति / करोति तच्छीलः कर्ता कटम् / मुण्डयितारः श्राविष्ठायनाः / गन्ता खेल्ः। ... भ्राज्यलंगनिराकृगभूसहिरुचिकृत्तिद्धिचरिप्रजनापत्रप . : इष्णुः / 5 / 2 / 28 / :वर्तमानकालेभ्य एभ्यः शीलाद्यर्थेषु इष्णुः प्रत्ययो भवति / भ्रानिष्णुः / अलंकरिष्णुः / निराकरिष्णुः / भविष्णुः / shissnnuH। रोचिष्णुः / वर्तिष्णुः / वर्धिष्णुः / चरिष्णुः / प्रननिष्णुन अपत्रपिष्णुः / / उदः प्चि-प्ति-प्दि-म्देः। 5 / 2 / 29 / शीलादिसदर्थेभ्य एभ्य इष्णुः प्रत्ययो भवति / उत्पचिष्णुः / उत्पतिष्णुः / उत्पदिष्णुः / उन्मदिष्णुः / / भ-जेः ष्णुक् / 5 / 2. / 30|आभ्यां शीलादिसदाभ्यां ष्णुक भवति / भूष्णुः / निष्णुः / स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः / 5 / 2 / 31 / एभ्यः सदर्थेभ्यः शीलादौ स्नुः भवति / स्थास्तुः / स्लास्नुः / म्लास्नुः / पक्ष्णुः / परिमाणुः / क्षेष्णुः / त्रसि-गृधि-धृषि-क्षिपः क्नुः। 5 / 2 / 32 / / शीलादिसदर्थेभ्य एभ्यःक्नुः भवति / त्रस्नुः / गृध्नुः / धृस्स्न्नुः। क्षिण्णुः / Page #611 -------------------------------------------------------------------------- ________________ ( 100 ) सनभिक्षाऽऽशंसेरुः / 5 / 2 / 13 / शीलादिसदर्थेभ्यः सन्नन्त भिक्षाऽऽशंसिभ्य उः प्रत्ययो भवति / लिप्सुः / चिकीर्षुः / मिक्षुः / आशंसुः / विन्द्विच्छ्र / 5 / 2 / 34 / शीलादिसदर्याभ्यामाभ्यां वेत्तीच्छिभ्यां यथासंख्यं नुषान्स्यछान्तादेशौ च निपात्येते / वेत्ति तच्छीलः विन्दुः / इच्छुः / शृ-वन्देरारुः / 5 / 2 / 35 / शीलादिपदर्थाभ्यामाभ्यामारुः भवति / शराः / विंशरारुः / सन्दा / दावे - सि-शद - सदो रुः / 1 / 2 / 36 / शीलादिसदर्थेभ्य एभ्यो रुः प्रत्ययो भवति / दारुः / धारुः / जोरुः / शदुः / सद्रुः / श्री श्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः / 5 / 2 / 37 / शीलादिसदर्थेभ्य एभ्य आलुः प्रत्ययो भवति / शयालुः / श्रद्धालुः / निद्रालुः / तन्द्रालुः / दयालुः / पतयालुः / गृहयालुः / स्पृहयालुः / ङौ सासहिवावहिचाचलिपापति / 1 / 2 / 38 / एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते / सासहिः / वावहिः / चाचलिः / पापतिः / सत्रि- चक्रि- दधि - जज्ञि - नेमि / 9 / 2 / 39 / एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते / सत्रिः / चक्रिः / दधिः / जज्ञिः / नेमिः / Page #612 -------------------------------------------------------------------------- ________________ ( 301' ) वृकमगमहन वृषभूस्थ उकण् / 5 / 2 / 40 शीलादिसदर्थेभ्य एभ्य उकण् भवति / शारुकः / कामुकः गामुकः / घातुकः / वर्षुकः / भावुकः / स्थायुकः / कष-पत--पद: / 5 / 2 / 41 / एभ्यः शीलादिसदर्थे उकण् भवति / अभिलाषुकः / पातुकः पातुकः / भूषाक्रोधार्यजुसृगृधिज्वलशुचश्चानः / 1 / 2 / 42 // भूषार्थेभ्यः क्रोधार्थेभ्यो ज्वादिभ्यो लषादिभ्यश्च शीलादिसदुर्थेभ्यः अनः भवति / भूषणः / क्रोधनः / कोपनः / जवनः // सरणः / गर्धनः / ज्वलनः / शोचनः / लषणः / पतनः / पदमः / चलशब्दार्थादकर्मकात् / 9 / 2 / 43 / चलनार्यादार्थादकर्मकात् शीलादिसदर्थे अनो भवति K बसनः / स्वगः / अकर्मकादिति क्रिम् 3 पठिता विद्याम् / इङितो व्यञ्जनाद्यन्तात् / 9 / 2 / 44 / व्यञ्जनमांदि भन्तं च यस्य तस्मादिदितो वित्तश्च शीलादिसदर्थे अनो भवति / स्पर्धते तच्छीलः स्पर्धनः / वर्तनः / 'यङन्ताभ्यां द्रमुकमाभ्यामनो वाच्यः' / दंद्रमणः / चंक्रमणः / न यि-सूद-दीप- दीक्षः / 5 / 2051 णिङन्ताद् यन्तात् सुदादिभ्यश्च शीलादिसदर्थेभ्य अनः Page #613 -------------------------------------------------------------------------- ________________ (302) प्रत्ययो न भवति / भावयिता / क्ष्मायिता / सूदिता / दीपिता / दीक्स्सिता। . यजि-जपि-दंशि-वदादूकः / 5 / 2 / 47 / एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्यो उकः भवति / यायजूकः / ब्रजपूकः / ददशूकः / वावदूकः / 'जागृधातोरपि उको वक्तव्यः' जागर्ति तच्छीलो जागरूकः / . शमष्टकाद् घिनण् / 5 / 2 / .49 / ... एभ्यः शीलादिसदर्थेभ्यो घिनण् भवति / शमी / द्मी। त्मी। श्रमी / भ्रमी / क्षमी / मादी / लमी / युज नमजत्यजराद्विषदुपद्रुहदुहाभ्याहनः / 5 / 2 / 50 / शीलादिसदर्थेभ्य एभ्यो घिनण् प्रत्ययो भवति / योगी / मोगी / भागी। त्यागी / रागी / द्वेषी / दोषी / द्रोही / दोही / अभ्याघाती। आङ्पूर्वाभ्यां क्रीड-भूषाभ्यामपि वक्तव्यः' आक्रीडी, आमोषी / 'प्रपूर्वाभ्यां मथ-लपाम्यां घिनण वाच्यः' प्रमाथी, प्र्लापी। 'आङ्पूर्वाभ्यां प्रपूर्वाभ्यां च यम-यसाभ्यां घिनण् कर्तव्यः' प्रयामी, आयामी / प्रयासी, आयासी / / वेविचकत्थसम्भकषकसलसहनः / 5 / 2 / 59 / / विपूर्वादेभ्यो घिनण् शीलादिसदर्थे भवति / विवेकी विकत्थी / विस्रम्भी / विकाषी / विकासी / विलासी / विघाती .... व्यपाभेर्लषः / 5 / 2 / 60 / Page #614 -------------------------------------------------------------------------- ________________ (303) एभ्यः पराद् लषेः शीलांदिसदर्थे घिनण् भवति / विलाषी / अफ्लाषी / अभिलाषी / 'संप्राभ्यां पराद् वसाद् घिनण वाच्यः' संवासी, प्र्वासी। smtypaabhivymeshvrH| 5 / 2 / 62 / एभ्यः पराञ्चरतेः घिनण् भवति / संचारी / अतिचारी। अपचारी / अभिचारी / व्यभिचारी / ... समनुव्यवाद् रुधः / 5 / 2 / 63 / एभ्यः पराद् रुधेः शीलादिसदर्थे घिनण् भवति / स्ण्रोधी। अनुरोधी। विरोधी / अवरोधी / 'विपूर्वाद् दहेः, परिपूर्वाद् देविमुहि-दहि-क्षिआ-रटिभ्यश्च घिनण वाच्यः' / विदाही, परिदेवी, परिमोही, परिदाही, परिक्षेपी, परिराटी / __वादेश्च णकः / 5 / 2 / 67 / परिपूर्वात् क्षिप-रटिभ्यां वादेश्च णकः प्रत्ययो भ्व्ति। परिक्षेपकः / परिराटकः / परिवादकः / . निन्द-हिंस-क्लिश-खाद-विनाशिव्या-भाषासूयानेक स्वरात् / 5 / 2 / 68 / / एभ्यः शीलादिसदर्थे णकप्रत्ययो भवति / निन्दकः / hiNskH। क्लेशकः / खादकः / विनाशकः / व्याभास्स्क्ः। असूयकः चकासकः / 'उपसर्गात् परेभ्यो देव-देवि-क्रुशिभ्यः शीलादिसदर्थे गको वाच्यः' आदेवकः, परिदेवकः, आक्रोशकः / Page #615 -------------------------------------------------------------------------- ________________ (304) भितिलुण्टिजल्पिकुट्टात् यकः / 5 / 2 / 70 / एभ्यः टाकप्रत्ययो भवति / वराकी / भिक्षाकः / लुण्टाकी / जल्पाकः / कुट्टाकः / सृ-घस्यदो मरक् / 5 / 2 / 73 / एभ्यः शीलादिसदर्थेभ्यो मरक् भवति / सृमरः / घस्मरः / अमरः / भनि-भासि-मिदो घुरः / 5 / 2 / 74 / एभ्यः शीलादिसदर्थेभ्यो घुरो भवति / भङ्गुरम् / भासुरः / . . . . . वेत्ति-च्छिद-भिदः कित् / 5 / 2 / 75 / एभ्यः शीलादिसदर्थे घुरो भवति, स च कित् / विदुर्ः। छिदुरः / भिदुरः कुठारः / भियो रु-रुक-लुकम् / 5 / 2 / 76 / अस्माच्छीलादिसददेते भ्व्न्ति। मीरुः / भीरुकः / भीलुक्ः। स-जीण-नशष्ट्वरम् / 5 / 2 / 77 / शीलादिसदर्थेभ्य एभ्यः ट्वरप् भवति / मृत्वरी / जित्वरः / इत्वरः / नश्वरः / 'गमेष्ट्रपि गत्वर इति निपात्यते ' ग्त्व्री। स्म्यजसहिंसदीपकम्पकमनमो H / 5 / 2 / 79 / / भ्यः शीलादितदर्थे रः प्रत्ययो भवति / स्मेरम् / अनलम् / हिंस्रः / दीपः / कम्प्रः / कनः / नम्रः / Page #616 -------------------------------------------------------------------------- ________________ (3.5) तृषि-धृषि-स्वपो नजिङ् / 5 / 2 / 8 / एभ्यः शीलादिसदर्थे नजिङ् भवति / तृष्णक् / धृष्णक् / / स्वप्नक् / स्थेश-भास-पिस-कसो वरः / 5 / 2 / 81 / एभ्यः शीलादिसदर्थेभ्यो वरः भवति / स्थावरः / ईश्वरः / / bhaasvrH। pesvrH| कस्वरः / 'यङन्तयाधातोः यायावर इति निपात्य्ः। प्रात् सू-जोरिन्। 5 / 2 / 71 / प्रात् पराभ्यामाभ्यां शीलादिसदाभ्यामिन् प्रत्ययो भ्व्ति। प्रसवी / प्र्ज्वी। जीण्डक्षिविश्रिपरिभूवमाभ्यमाव्यथः / 5 / 2 / 72 / एभ्यः शीलादिसदर्थे इन् भवति / जयी / अत्य्यी। आदरी / क्षयी / विश्रयी / परिभवी / वमी / अभ्यमी / अव्य्थी। दिद्युद्-ददृज्जगज्जुहू-बाक्-पाड्-धी-श्री-द्रस्र ज्वायतस्तूकटप्रू-परिवाड्-भ्राजादयः क्विपः / 5 // 2 // 43 // एते क्विबन्ता निपात्यन्ते / दिद्यत् / ददृत / जगत् / जुहूः / वाक् / शब्दप्राट् / धीः / श्रीः / शतद्रूः / स्तूः / जूः / आयतस्तूः / कटप्रूः / परिवाड् / विभ्राड् / भाः / शं-सं-स्वयं-विधाद् भुवो डुः / 5 / 2 / 84 / एभ्यः परात् सदाद् भवतेः डुः प्रत्ययो भ्व्तिः। शंभुः / संभुः / स्वयंभुः / विभुः। प्रभुः / 'पूधातोरित्रो वक्तव्यो दैवतेऽर्थे / 20 Page #617 -------------------------------------------------------------------------- ________________ ' ( 306) पवित्रोऽर्हन् / 'ऋषावर्थे सञ्ज्ञायां च पूधातोः करणे इत्रो वक्तव्यः' / पुतात्यनेनेति पवित्रः ऋषिः, darbho vA / luu-dhuu-suu-khn-cr-shaarteH| 5 / 2 / 87 / एभ्यः सदर्थेभ्यः करणे इत्रो भवति / लवित्रम् / पवित्रम् / सविनम् / खनित्रम् / चरित्रम् / सहित्रम् / अरित्रम् / नीदांक्शसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट् / 5 / 2 / 88 एभ्यः सदर्थेभ्यः करणे त्रड् भवति / नेत्रम् / दात्रम् / शस्त्रम् / योत्रम् / योक्त्रम् / स्तोत्रम् / तोत्रम् / सेत्रम् / सेक्त्रम् / mer3हम् / पत्त्रम् / पात्रम् / नधी / 'पूधातोः हलास्ये क्रोडास्ये च करणे त्रट् वाच्यः' पोत्रं हलमुखं क्रोडमुखं वा। 'दंशः करणे दंष्ट्रा निपात्यते' 'धाधातोः कर्मणि धात्री निपात्यते' / ___क्त-क्तवतू / 5 / 1 / 174 / भूतार्थाद् धातोः क्त-क्तवतू भवतः / कृतः / भूतः / पक्वः / एधितः / भूतवान् / कृतवान् / उआत शवर्हाद्भ्यः क्तौ भावारम्भे / 4 / 3 / 26 / उकारोपान्त्येभ्यः शवहेभ्योऽदादिभ्यश्च धातुभ्यः परौ भावारम्भे विहितौ क्त-क्तवतू सेटौ वा किद्वद् भवतः / कुचितम् , कोचितमनेन / प्रकुचितः, प्रकोचितः / प्रकुचितवान्, प्रकोचितवान् / रुदितम् , रोदितं तैः / प्ररुदितः, प्ररोदितः / प्ररुदितवान् , प्ररोदितवान् / न डीशीफूधृषिक्ष्विदिस्विदिमिदः / 4 / 3 / 27 / Page #618 -------------------------------------------------------------------------- ________________ ( 307) एभ्यः परौ सेटौ क्त-क्तवतू किद्धद् न भवतः / डयितः / डयितवान् / शयितः / शयितवान् / पवितः / pvitvaan। dhrssitH| धर्षितवान् / स्वेदितः / श्वेदितवान् / स्वेदितः / स्वेदितवान् / मेदितः / मेदितवान् / सेटावित्येव डीनः / डीनवान् / मृषः क्षान्तौ / 4 / 3 / 28 / क्षमार्थाद् मृष्धातोः सेटौ क्त-क्तवतू किद्वद् न भवतः / मर्षितः / मर्षितवान् / हादो हृद् क्तयोश्च / 4 / 2 / 67 / ह्लादः क्तयोः क्तौ च परेषु हृद् भवति / हृन्नः / हृन्नवान् / हृत्तिः / ऋल्वादेरेषां तो नोऽपः / 4 / 2 / 68 / / पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्त-क्तवतु-क्तीनां तस्य नो भवति / तीर्णः / तीर्णवान् / तीणिः / लूनः / लूनवान् / लूनिः / धूनः / धूनवान् / धूनिः / अप्र इति किम् / पूर्तः / पूर्तवान् / पूर्तिः / - रदादमूर्च्छमदः क्तयोर्दस्य च / 4 / 2 / 69 / मूर्च्छिमदिवर्जिताद् रकारान्ताद् दकारान्ताच धातोः परयोः क्तक्तवत्वोः तो नो भवति, तत्संनियोगे धातोर्दस्यापि नो भवति / पूर्णः / पूर्णवान् / गूर्णः / गूर्णवान् / भिन्नः / भिन्नवान् / छिन्नः / छिन्नवान् / अमूर्च्छमद इति किम् ? मूर्तः, मूर्तवान् / मत्तः, मत्त-. वान्। रदादिति किम् ? चरितम् , मुदितम् अत्रेटा व्यवधानान्न भ्व्ति। Page #619 -------------------------------------------------------------------------- ________________ (308) सूय्त्यायोदित्ः। 4 / 2 / 70 / नवभ्यः सूयत्यादिभ्य ओदिद्भ्यश्च परयोः क्तयोः तो नो भवति / सूनः / सूनवान् / दूनः / दूनवान् / लग्नः / लग्नवान् / उद्विग्नः / उद्विग्नवान् / पीनः / पीनवान् / शूनः / शूनवान् / व्यञ्जनान्तस्थातोऽख्याध्यः / 4 / 2 / 71 / ख्याध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था तस्याः परो य आकारः तस्मात् परयोः क्तयोः तो नो भवति / स्त्यानः / स्त्यानवान् / व्यञ्जनेति किम् ? यातः / अन्तस्था इति किम् ? स्नातः / आत इत्येव च्युतः / अख्याध्य इति किम् ? ख्यातः, ख्यातवान् ; ध्यातः, ध्यातवान् / आतः परस्येति किम् ? दरिद्रितः / . पूदिव्यश्च शाङ्तानपादाने / 4 / 2 / 72 / - एभ्यो यथासंख्यं नाशाद्यर्थेभ्यः परयोः क्तयोः तो नो भवतिई पूना यवाः / आयूनः / समनौ पक्षौ / नाशाङ्तानपादान इति किम् ? पूतम् , द्यूतम् , उदक्तम् / सेआसे कर्मकर्तरि / 4 / 2 / 73 / सेः परयोः क्तयोः ग्रासे कर्मकर्तरि तो नो भवति / सिनो प्रासः स्वयमेव / कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण / क्षेः क्षी चाध्यार्थे / 4 / 2 / 74 / Page #620 -------------------------------------------------------------------------- ________________ .. (309) घ्यणोऽर्थो भावकर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोः तः क्षेः परस्य नो भवति, तद्योगे क्षेः क्षी च / क्षीणः |क्स्सीन्न्वान् / अध्यार्थ इति किम् ? क्षितमस्य / वाऽऽक्रोश-दैन्ये / 4 / 2 / 75 / आक्रोशे दैन्ये च गम्ये क्षेः परयोः क्तयोः तो नो वा भवति, तद्योगे क्षी च / क्षीणायुः, क्षितायुर्जाल्म / क्षीणकः, क्षितकः त्प्स्वी। R-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा / 4 / 2 / 76 / . एभ्यो धातुभ्यः परस्य क्तयोः तकारस्य वा नकारो भवति / ऋणम् , ऋतम् / हीणः, हीतः / घ्राणः, घ्रातः / ध्रान्न्ः,ध्रात्ः। त्राणः, त्रातः / समुन्नः, समुत्तः / नुन्नः, नुत्तः / विन्नः, वित्तः / ऋणवान् , ऋतवान् / हीणवान् , हीतवान् / घ्राणवान् , घातवान् / त्राणवान् , जातवान् / विन्नवान् , वित्तवान् / दुगोरू च / 4 / 2 / 77 / . अनयोः क्तयोः तकारस्य नकारो भवति, तद्योगेऽनयोरुकारश्वान्तादेशः / दूनः / दूनवान् / गूनः / गूनवान् / -शुषि-पचो म-क-चम् / 4 / 2 / 78 / ... एभ्यः परयोः क्तयोः यथासंख्य मकवा भवन्ति / क्षामः / क्षामवान् / शुष्कः / शुष्कवान् / पक्वः / पक्ववान् / 'अवावे कर्तरि निर्वाणो निपात्यः' निर्वाणो मुनिः / वाते कर्तरि निर्वातः / Page #621 -------------------------------------------------------------------------- ________________ ( 310 ) अनुपसर्गाः क्षीवोल्लाघ - कुश - परिकृश - फुल्लोत्फुल्ल्-स्ण्फुल्लाः। 4 / 2 / 80 / उपसर्गरहिता एते क्तान्ता निपात्यन्ते / क्षीवृ मदे क्षीवः / लाघृ सामर्थ्यं उल्लाघः / कृश तनुकरणे कृशः, परिकृशः / ञिफला विशरणे फुल्लः, उत्फुल्लः, संफुलः / भित्तं शकलम् / 4 / 2 / 81 / भिदेः परस्य क्तस्य शकलपर्याये नत्वाभावो निपात्यते // भित्तं शकलमित्यर्थः / वित्तं धन - प्रतीतम् / 4 / 2 / 82 / विन्दतेः परस्य क्तस्य धनप्रतीतरूपे पर्याये नत्वाभावो निपात्यते / वित्तं धनमित्यर्थः / वित्तः प्रतीत इत्यर्थः / अन्यत्र 1 विन्नः / प्रादु दागस्त आरम्भे क्ते / 4 / 4 / 7 / पूर्वादारम्भार्थस्य दागः क्ते परे त्तो वा भवति / प्रत्तः, प्रदत्तः / नि-वि-स्वन्ववात् / 4 / 4 / 8 / एभ्यः परस्य दागः क्ते परे तो वा भवति / नीत्तम् ) निदत्तम् / वीत्तम् विदत्तम् / सूत्तम् सुदत्तम् / अनूत्तम् , , अनुदत्तम् / अवत्तम् अवदत्तम् / स्वरादुपसर्गाद् दस्ति कित्यधः 14 / 4 / 9 / 1 Page #622 -------------------------------------------------------------------------- ________________ (311) स्वरान्तादुपसर्गात् परस्य दासज्ञकस्य तादौ किति परे तो भवति, धाधातुं वर्जयित्वा / प्रत्तः / प्रत्तवान् / दत् / 4 / 4 / 10 / धावर्जितस्य दासङ्घकस्य तादौ किति परे दत् भवति / दत्तः / दत्तवान् / दो-सो-मा-स्थ इः / 4 / 4 / 11 / एषां तादौ किति परे इर्भवति / निर्दित्ः। सित्वा / मितिः / स्थितः / स्थितवान् / छा-शोर्वा / 4 / 4 / 12 / अनयोः तादौ किति परे इकारो वा भवति / अवच्छातः, अवच्छितः / निशितः, निशातः / हाको हिः क्वि / 4 / 4 / 14 / हाकः क्त्वाप्रत्यये परे हिः भवति / हित्वा / क्ल्वीति किम् ? हीनम् / - धाग्ः।4।4।15 / धागस्तादौ किति परे हिः भवति / हितः / विहितः / हित्वा / . उवर्णात् / 4 / 4 / 58 / .. अर्णान्तादेकस्वराद् धातोविहितस्य कित आदिरिड न भवति / युतः / लूनः / डीयश्व्यैदितः क्त्योः। 4 / 4 / 61 / Page #623 -------------------------------------------------------------------------- ________________ (312) डीच्धातोः श्वे ऐविद्यश्च धातुभ्यः क्तयोरादिरिड् न भवति / डीनः / डीनवान् / शूनः / शूनवान् / त्रस्तः / त्रस्तवान् / वेटोऽपतः / 4 / 4 / 62 / विकल्पेनेड् येभ्यस्तेभ्यः पल्लवजेभ्य एकस्वरेभ्यः क्तयोरादिरिड् न भवति / रद्धः / रद्धवान् / अपत इति किम् ? पतितः / सं-नि-वेरर्दः / 4 / 4 / 63 / एभ्यः परादः क्तयोः आदिरिड् न भवति / समण्णः / समर्णवान् / न्यणः / न्यर्णवान् / व्यर्णः / व्यर्णवान् / अविदूरेऽभेः / 4 / 4 / 64 / अभेः परादर्देरविदूरेऽर्थे क्तयोरादिरिड् न भवति / अभ्यर्णः / अभ्यर्णवान् / वर्तेवत्वं ग्रन्थे / 4 / 4 / 65 / ण्यन्ताद् वृत्तेः क्तप्रत्यये ग्रन्थविषये वृत्तमिति निपात्यते / वृत्तो gunnshchaatrenn| धृष-शसः प्रगल्भे / 4 / 4 / 66 / - आभ्यां क्तयोरादिरिड् न भवति प्रगल्भेऽर्थे / धृष्टः / विशस्तः प्रगल्भ इत्यर्थः / कः कृच्छ्-गहने / 4 / 4 / 67 / Page #624 -------------------------------------------------------------------------- ________________ ( 313 ) कष्धातोः परयोः कृच्छ्रे गहने चार्थे क्तयोरादिरिड न भवति / कष्टोऽग्निः / कष्टं वनम् / घुषेरविशब्दे / 4 / 4 / 68 / अविशब्दार्थाद् षेः क्तयोरादिरिड् न भवति / घुष्टा रज्जुः / घुष्टवान् / बलि-स्थूले दृढः / 4 / 4 / 69 / बलवति स्थूले चार्थे दृहे: हेर्वा क्तान्तस्य दृढ इति निपात्यते / दृढः बली स्थूलो वा / बलिस्थूल इति किम् ? हितम् हितम् / क्षुब्धविरिब्धस्वान्तध्वान्तलमम्लिष्टफाण्टबाट परिवृढं मन्थस्वरमनस्तमःसक्तास्पष्टानायासभृशप्रभौ / 4 / 4 / 70 / , एते क्तप्रत्ययान्ता मन्यादिष्वर्थेषु निपात्यन्ते / क्षुब्धः सरित्पतिः / विरिब्धः स्वरः / स्वान्तं मनः / ध्वान्तं तमः / लग्नमासक्तम् / म्लिष्टमस्पष्टम् / फाण्टमनायाससाध्यम् / बाढ भृशम् / परिवृढः प्रभुः / आदितः / 4 / 4 / 71 / आदितो धातोः परयोः क्तयोरादिरिड् न भवति / मिन्नः // - मिन्नवान् / नवा भावारम्भे / 4 / 4 / 72 / आरम्भः प्रथमा किया। आदितो धातोः आरम्भे भावे चार्थे Page #625 -------------------------------------------------------------------------- ________________ ( 314) तयोरादिरिड् वा भवति / मिन्नमनेन, मेदितं वा। प्रमिन्नः, प्रमेदितः / प्रमिन्नवान् , प्रमेदितवान् / शकः कर्मणि / 4 / 4 / 73 / शकेः कर्मणि क्तयोरादिरिड् वा भवति / शक्तः, शकितो वा षटः कर्तुं चैत्रेण / णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् / 4 / 4 / 74 / दमादीनां धातूनां णौ सति क्ते परे एतानि निपात्यन्ते वा। दान्तः, दमितः / शान्तः, शमितः / पूर्णः, पूरितः / दस्तः, दासितः / स्पष्टः, स्पाशितः / छन्नः, छादितः / ज्ञप्तः, ज्ञपितः / श्वसजपवमरुषत्वरसंघुषास्वनामः / 4 / 4 / 75 / - एभ्यो धातुभ्यः क्तयोरादिरिड् वा भ्व्ति। श्वस्तः, shvsitH। जप्तः, जपितः / जप्तवान् , जपितवान् / वान्तः, वमितः / वान्तवान् , वमितवान् / रुष्टः, रुषितः / रुष्टवान् , रुषितवान् / तूर्णः, त्वरितः / तूर्णवान् , त्वरितवान् / संघृष्टम् , संघुषितम् / संधुष्टवान् , संघुषितवान् / आस्वान्तः, आस्वनितः / अभ्यमितः, अभ्यान्तः / हुषेः केशलोमविस्मयप्रतीपाते / 4 / 4 / 76 / हृषेः केशाद्यर्थेषु क्तयोरादिरिडू वा भवति / केशलोमकर्तका क्रिया केशलोमशब्देनोच्यते / हृष्टाः, हृषिता वा केशाः / हृष्टानि, हृषितानि वा लोमानि / हृष्टः, हृषितो वा जिनदत्तः / Page #626 -------------------------------------------------------------------------- ________________ (315) हृष्टाः, हृषिता वा दन्ताः प्रतिहता इत्यर्थः / 'अपपूर्वात् चायधातोः क्तान्तस्येडाभावः चिश्चादेशो निपात्यते / अपचितः / 'अनुपसगैस्य प्यायतेः क्तयोः पी' इति पीनः / पीनवान् / पीनवद् मुख्म्। अथोन्नादिग्न्न्ः। कुवापाजिस्वदिसाध्यशौदृस्नासनिजनिरहीण्भ्य uN // 1 // satyarthe वर्तमानेभ्यः करोत्यादिभ्यो धातुभ्यः सम्प्रदानापादानाभ्यामन्यस्मिन् कारके भावे च सञ्ज्ञायां विषये बहुलमुण प्रत्ययो भवति / करोति कृणोति वा कारुः नापितादिः, इन्द्रश्च / वाति वायति वा द्रव्याणि वायुः नभस्वान् / पिबति तैलादि द्रव्यमनेन पायुः अपानमुपस्थश्च / जयति रोगान् श्लेष्माणं वाऽनेन जायुः औषधं पित्तं वा / स्वद्यतेऽनेनेदं वा स्वादुः रुच्यः / सानोति उत्तमक्षमादिभिः तपोविशेषैः भावितात्मा स्वपरकार्याणीति साधुः, वा सम्यग्दर्शनादिभिः साध्नोति परमं पदं साधुः संयतः, उभय लोकं साधयतीति साधुः धर्मशीलः / अश्नुते तेजसा सर्वमिति - आशुः सूर्यः / अश्नुते आशुः शीघ्रगामी / दरति दृणाति वा दारु काष्ठम् / स्नायति स्नायुः अस्थिनहनम् / सनति सनोति वा मृगादीनिति सानुः पर्वतैकदेशः / जायते आकुञ्चनादि Page #627 -------------------------------------------------------------------------- ________________ (316 ) अनेन जानु उरुजङ्घासन्धिमण्डलम् / रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा राहुः सइंहिकेयः / एतीत्यायुः पुरुषः शकटम् औषधं जीवनं पुरूरवः पुत्रो वा / एवं जरायुः गर्भवेष्टनम् / जटायुः पक्षी / धनायुः देशः / रसायुः भ्रमरः // 1 // अः // 2 // सर्वधातुभ्यो यथायोगमकारः प्रत्ययो भवति / भवः / तरः / वरः / शयः / स्तवः / प्लवः / परः / करः / चरः / वदुः इत्यादि // 2 // नमः क्रमिगमिश मिखन्याकमिभ्यो डित // 3 // नञः परेभ्य एभ्यः अः प्रत्ययो भवति, स च डिट् / न क्रामति नकः जलचरो ग्राहः / न गच्छति नगः पर्वतः वृक्षश्च / न शाम्यति नशः यक्षः पिशाचो वा / न खनति नखः करजः / नात्राकमस्तीति नाकः स्वर्गः // 3 // कुगो द्वे च // 7 // करोतेः दिप्रत्ययो भवति, धातोश्च द्वित्वम् / करोतीति चक्रं रथाङ्गमायुधं च // 7 // पुं-पलिभ्यां टित् पिप् च पूर्वस्य // 11 // आभ्यामः प्रत्ययो भवति स च टिदू, अनयोश्च सरूपे द्वेरूपे पूर्वस्थाने पिपादेशश्च भवति / पृणाति च्छायया पिप्परी वृक्षजातिः / पलति आतुरं पिप्पली औषधजातिः // 11 // Page #628 -------------------------------------------------------------------------- ________________ (317) दृकृनसशधमृस्तुकुक्षुलविचरिचटिकटिकण्टिचणिचषिफ--- लिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरितिवल्लि मल्लिसल्लयलिभ्योऽकः // 27 // एभ्यो धातुभ्य अकः प्रत्ययो भवति / णाति दरकः भीरुः। करकः जलभाजनम् कमण्डलुश्च / करका वर्षपाषाणः / नरकः निरयः / सरकः मद्यविशेषः / सरका मधुपानवारः / भरकः गौण्यादिः / धरकः सुवर्णोन्माननियुक्तः / वरकः वधूनातिसहायः वृक्षजातिविशेषश्च / मरकः जनोपद्रवः / स्तबकः पुष्पगुच्छः / कवकम् अभक्ष्यद्रव्यविशेषः / क्षवकः राजसर्षपः / लङ्घकः रङ्गोपजीवी / चरकः मुनिः / चटकः पक्षी / कटकः वलयः / कण्टकः तरुरोम / चणकः मुनिः धान्यविशेषश्च / चषकः पानभाजनम् / फलकः खेटकम् / वमकः क्र्म्क्र्ः। तमक; व्याधिः क्रोधश्च / अवका शैवलम् / देवका अप्सराः / देविका नदी / बन्धकः चारकपालः / कमकं सुवर्णम् / जनकः सीतापिता / मशकः क्षुद्रजन्तुः / क्षारकं बालमुकुलम् / कोरकं प्रौढमुकुलम् / वर्तका वर्तिका वा शकुनिः / वल्लकी वीणा / मल्लकः शरावः / मल्लिका पुष्पजातिः दीपाधारश्च / सल्लः सौत्रो धातुः सल्लकी वृक्षः / अलकः केशविन्यासः / अलका पुरी // 27 // कीचकपेचकमेनकाकधमकवधकलघकजहरकैडकाश्मक-. लमकक्षुल्लकवट्वकाढकादयः // 33 // कीचकादयः शब्दा अप्रत्ययान्ता निपात्यन्ते / कवि Page #629 -------------------------------------------------------------------------- ________________ (318) बन्धने कीचकः वंशविशेषः / पचींष् पाके पेचकः करिजघनभागः / मचि कल्कने मेचकः वर्णः / मनिंच ज्ञाने मेनका अप्सराः / ऋ गतौ अर्भकः बालः / ध्मां शब्दाग्निसंयोगयोः धमकः कीटः करिश्च / हनक हिंसायां वधकः हन्ता व्याधिश्च |vdhkN पद्मबीजम् / वृत्रवधः शक्रः / लघुङ् गतौ लघकः अस्मीक्स्स्य्कारी। जहकः निर्मोचकः कालः क्षुद्रश्च / ईरिक् गति-कम्पनयोः एरका उदकतृणजातिः / ईडिक् स्तुतौ एडका अविजातिः / अशौटि व्याप्ती अश्मका जनपदः / रमिं क्रीडायां लमकः ऋषिविशेषः / क्षुद्रूपी संपेषे / क्षुल्लकं भ्रम् / क्षुधं लातीति क्षुल्लः, क्षुल्ल एवं क्षुल्लकः / वट वेष्टने वट्वका तृणपुञ्जः / आङपूर्वाद् ढोकतेः आढकं मानम् / आदिग्रहणात् कला आपिबन्तीति कलापकाः शास्त्राणि / कथयतीति कथकः तोटकानामाख्यायिकादीनां च वर्णयिता // 33 // शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकु दुपूमनिखजिभ्य आकः // 34 // एभ्यो धातुभ्य आकः प्रत्ययो भवति / पल फल शल गतो, शलि चलने वा शलाका एषणी पूरणरेखा द्यूतोपकरणं सूची च / बल प्राणनधान्यावरोधयोः बलाका जलचरी शकुनिः / पत्ल गतौ पताका वैजयन्ती / वृतूङ् वर्तने वर्ताका शकुनिनातिः / णभच् हिंसायां नभाकः चक्रवाकजातिः तमः काकश्च / पट गतौ पटाका वैजयन्ती पक्षिजातिश्च / तट उच्छाये तटाकं सरः / तडणू आघाते Page #630 -------------------------------------------------------------------------- ________________ (319) तडाकं सरः / गड सेचने गडाकः शाकजातिः / भदुङ् सुखकल्याणयोः भन्दाकं शासनम् / वदुङ् स्तुत्यभिवादनयोः वन्दाकः चीवरभिक्षुः / मदुङ् स्तुत्यादिषु मन्दाका औषधी / णमं प्रहुत्वे नमाका म्लेच्छजातिः / कुंङ् शब्दे कवाकः पक्षी / टुदुंट उपतापे दवाक: म्लेच्छः / पूङ् पवने पवाका वात्या / मनिच् ज्ञाने मनाका हस्तिनी / खज मन्थे खजाकः आकरः मन्थाः दर्विः आकाशं. बन्धकी शरीरं पक्षी च // 34 // मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवाक भद्राकादयः // 37 // एते आकप्रत्ययान्ता निपात्यन्ते / मव्य बन्धने मवाक: रेणुः / श्यैङ् गतौ श्यामाकः जघन्यो व्रीहिः / वृतूङ वर्तने वार्ताकी शाकविशेषः तत्फलं वार्ताकम् / स्वरान्नोन्तश्च वृन्ताकी उच्चवृहती तत्फलं वृन्ताकम् / ज्युङ् गतौ स्विद्यमानो ज्यवतेऽस्मिन्निति न्योन्ताकम् स्वेदसद्मविशेषः / गुंत् पुरीपोत्सर्गे, गुङ् शब्दे वा गूवाकं पूगफलम् / भदुङ सुखे कल्याणे च भद्राकः अकुत्तिल्ः॥37॥ क्रीकल्यलिदलिस्फटिदूषिभ्य इकः // 38 // एभ्य इकः प्रत्ययो मवति / डुकींग द्रव्यविनिमये क्रयिक: क्रेता / कलि शब्द-संख्यानयोः कलिका कोरकः / उत्कलिका ऊर्मिः / अली भूषणादौ अलिकं ललाटम् / दल विशरणे दलिक दारु / स्फट स्फुट्ट विशरणे स्फटिकः म्न्निः। दुषंच वैकृत्ये दूषिका नेत्रमलः // 38 // Page #631 -------------------------------------------------------------------------- ________________ (320) '.आङः पणि-पनि-पदि-पतिभ्यः // 39 // आङ्ग्रेभ्य एभ्य इकः प्रत्ययो भ्व्ति। पणि व्यवहारस्तुत्योः आपणिकः पत्तनवाप्ती व्यवहारज्ञो वा / पनि स्तुतौ आपनिकः स्तावकः इन्दनीलः इन्द्रकीलो वा / पदिंच गतौ आपदिकः इन्द्रनीलः इन्द्रकीलो वा / पत्ल गतौ आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा // 39 // . नसि-वसि-कीसभ्यो णित् // 40 // एभ्यो णिद् इकः प्रत्ययो भवति / णसि कौटिल्ये नासिका घ्राणम् / वसं निवासे वासिका माल्यदामविशेषः / कस गतौ कासिका वनस्पतिः // 40 // पालिकृषिक्रुशिवश्चिभ्यः कित् // 41 // एभ्यः किद् इकः प्रत्ययो भवति / पा पाने पिकः कोकिलः / पुल महत्त्वे पुलिकः मणिः / कृषीत् विलेखने कृषिक: पामरः / क्रुशं आहानरोदनयोः क्रुशिकः क्रोष्टुकः उलूकश्च / ओबश्वौत् छेदने वृश्चिकः सविषः कीट: राशिश्च नक्षत्रपादनवकरूपः / . प्राङः पणि-पनि-कषिभ्यः // 42 // * प्राङ् एतस्मादुपसर्गसमुदायात् परेभ्य एभ्यः किदिकः प्रत्ययो भवति / पणि व्यवहारस्तुत्योः प्रापणिकः वणिक् / पनि स्तुतौ प्रापनिकः पथिकः / कष हिंसायां प्राकषिकः वायुः खलः नर्तकः मालाकारश्च // 42 // Page #632 -------------------------------------------------------------------------- ________________ (321) मृणीकास्तीकप्रतीकपूतोकसमीकवाहीकवालीकवल्मीककल्मलीकतिन्तिडीककङ्कणीककिङ्किणीकपुण्डरीकचञ्चरीक फर्फरीकझझरीकघर्घरीकादयः // 50 // .. - एते किदीकप्रत्ययान्ता निपात्य्न्ते। सृ गतौ सृणीकः वायुः अग्निः अशनिः उन्मत्तश्च / सृणीका लाला / असूक् मुवि अस्तीकः जरत्कारुसुतः / प्रांक पूरणे प्राति शरीरमिति प्रतीकः वायुः अवयवः सुखं च / सुप्रतीकः दिग्गजः / पूङ पवने पूतीक तृणजातिः / iN gatau संयन्ति अस्मिन्निति समीकं स्ण्ग्राम्ः। वहीं प्रापणे, वह्ल गतौ वाहीकः वाह्लीकः एतौ देशौ / वल संवरणे वल्मीकः नाकुः / कल संख्याने कल्मलीकं ज्वाला / तिमः तिन्तिडीक: पक्षी वृक्षाम्लश्च / चसण्यतेः कङ्कण् च कङ्कणीकः घण्टानालम् / किमः परात् कणतेः किङ्किणीका घण्टिका / पुणेः पुण्डरीकं पद्मं छत्रं व्याघ्रश्च / चञ्चेः चश्चरीकः भ्रमरः / पिपतेर्द्वित्वं गुणः पकारयोः फत्वं रश्च पूर्वस्यान्तः फर्फरीकं पल्लवं पादुका मर्दलिका च / झीर्यते: द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः झझरीकः देहः / झर्झरीका वादिनभाण्डम् / घरतेः घर्घरीका घण्टिका // 50 // कञ्चुकांशुकनंशुकपाकुकहिबुकचिबुकजम्बुकचुलुकचूचुको ल्मुक्भावुक्पृथुक्म्धुकाद्य्ः॥ 57 // एते किदुकप्रत्ययान्ता निपात्यन्ते / कचि बन्धने, अशौटि 21 Page #633 -------------------------------------------------------------------------- ________________ ( 322 ) - व्याप्ता, नशौच् अदर्शने एषां स्वरान्नोन्तश्च कञ्चुकः कूर्पासः / अंशुकं वस्त्रम् / नंशुकः रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च / पचेः पाकू च पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च / हिनो - तिचिनोतिनमतीनां त्रोऽन्तश्च हिबुकं लग्नाच्चतुर्थस्थानं रसातलं च / चिबुकं मुखाधोभागः / जम्बुकः शृगालः / चुलुम्पः सौत्रो धातुः अन्त्यस्त्ररादिलोपश्च चुलुकः करकोशः / चतेश्श्रूच् च चूचुकः स्तनाग्रभागः / ज्वलेरुल्म् च उल्मुकम् अलातम् / भातेर्वोन्तश्च भावुकः भगिनीपतिः / प्रथिष् प्रख्याने पृथुकः शिशुः व्रीह्याद्यम्यूपश्च / मचि कल्कने धन्तादेशश्च मधुकं यष्टिमधु // 17 // मृमन्यञ्जिन लिवलितलिम लिमल्लिभालिमण्डिबन्धिभ्य ऊकः // 58 // एभ्यो धातुभ्य उकः प्रत्ययो भवति / मृतू प्राणत्यागे मरूकः मयूरः मृगः निदर्शनेभः तृणं च / मनिंच ज्ञाने मनूकः कृमिजातिः / अञ्जउप् व्यक्तिम्रक्षणगतिषु अज्जूकः हिंस्रः / जल घात्ये जलूका जलजन्तुः / बल प्राणनधान्यावरोधयोः बलुकः उत्पलमूलं मत्स्यश्च / तलण् प्रतिष्ठायां तलूकः त्वक्कुमिः / मलि धारणे मलुकः सरोजशकुनिः / मल्लि धारणे मल्लूकः कृमिजातिः / भलिणू आभण्डने भालूकः ऋक्षः / मडु भूषायां मण्डूकः दुर्दुरः / बन्धंशू बन्धने बन्धूकः बन्धुजीवः // 98 // शम्बूक शाम्बू कटधूकमधू कोलूकोरुवूकवरूकादयः // 61 // Page #634 -------------------------------------------------------------------------- ________________ (323) .: एते उप्रत्ययान्ता निपात्यन्ते / शमूच् उपशमे शम्बूक, शाम्बूकः शङ्खः / वृश् वरणे वृधूक: मातृवाहकः / वृधूकं जलम् / मदेः मधूकः वृक्षः / अलेः उलूकः काकारिः / उरुपूर्वाद् वाते: उस्बूकः एरण्डः / वृधेः वरूकः तृणजातिः // 61 // ___ जीवेरातृको जैव च // 67 // . जीव प्राणधारणे इत्यस्मादातृकः प्रत्ययो भवति, जैव् इत्यादेशश्च / नैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च / जैवातृका जीवद्वत्सा स्त्री // 67 // कृनि-पुति-लति-भिदिभ्यः कित् // 76 // - एभ्यः कित् तिकः प्रत्ययो भवति / कृतैत् छेदने कृत्तिका नक्षत्रम् / पुतिलती सौत्रौ पुत्तिका मधुमक्षिका / लत्तिका वाद्यविशेषः गौः गोधा च / गोपूर्वाद् गोलत्तिका गृह्गोलिका। अवपूर्वाद् अवलत्तिका गोधा / आलत्तिका गानप्रारम्भः / भिदंपी विदारणे भित्तिका कुड्यम् माषादिचूर्ण शरावती नदी च / / 76 // चण्डि-भल्लिभ्यामातकः // 82 // आभ्यामातकः प्रत्ययो भवति / चडुङ् कोपे चण्डातकं नर्तक्यादिवासः / भल्लि परिभाषणहिंसादानेषु भल्लातकः वृक्षः // 82 // श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः // 83 // एते आतकप्रत्ययान्ता निपात्यन्ते / श्लिषेः श्लेष्मातकः Page #635 -------------------------------------------------------------------------- ________________ (324) ककेलुः / अमण रोगे आम्रातकः वृक्षः / नम्पूर्वात् म्लैधातोः मिलादेशे अमिलातकं वर्णपुष्पम् / पिषेः पिष्टातकं वर्णचूर्णम् // 8 // गम्पमिरम्यजिगद्यदिछागडिखडिगृभ्वस्वृभ्यो गः // 22 // एभ्यो गः प्रत्ययो भवति / गम्लं गतौ गङ्गा देवनदी / अम् गतौ अङ्गम् शरीरावयवः / अङ्गः समुद्रः वह्निः राजा च / अङ्गा जनपदः / रमि क्रीडायां रङ्गः नाट्यस्थानम् / अन क्षेपणे च वेगः त्वरा रेतश्च / गद व्यक्तायां वाचि गद्गः वाग्विकलः / अदंक भक्षणे अद्ः समुद्रः अग्निः पुरोडाशश्च / छोंच छेदने छागः बस्तः / गड सेचने गड्गः मृगजातिः / खडण् भेदे खड्गः मृगविशेषः असिश्च / गत् निगरणे गर्गः ऋषिः / टुडुभंग्क् पोषणे च भर्गः रुद्रः सूर्यश्च / वृकुट वरणे वर्गः संघातः / औस्वृ शब्दोपतापयोः स्वर्गः नाकः // 92 // पति-तमि-तृ-पृ-कृ-श-वादेरणः // 9 // - एभ्योऽङ्गः प्रत्ययो भवति / पत्ल गतौ पतङ्गः पक्षी शलभः सूर्यः शालिविशेषश्च / तमूच काङ्क्षायां तमङ्गः हर्म्यनियूहः / तृ प्लवनतरणयोः तरङ्गः ऊर्मिः / पृश् पालनपूरणयोः परङ्गः खगः वेगश्च / कुत् विक्षेपे करङ्गः कर्मशीलः / शुश् हिंसायाम् शरङ्गः पक्षिविशेषः / लूगश् छेदने लवङ्गः सुगन्धिवृक्षः // 98 // मनेर्मत्-मातौ च // 10 // मनिच् ज्ञाने इत्यस्माद् धातोः अङ्गः प्रत्ययो भवति, मत्माती Page #636 -------------------------------------------------------------------------- ________________ (125) चादेशौ भवतः / मतङ्गः ऋषिः हस्ती च / मातङ्गः हस्ती अन्त्यजातिश्च // 100 // पिशेराचक् // 116 // पिशत् अवयवे इत्यस्मादाचक् प्रत्ययो भवति / पिशाच व्यन्तरजातिः // 116 // म्रियतेरीचण // 118 // मृत् प्राणत्यागे इत्यस्मादीचण प्रत्ययो भवति / मारीचः रावणमातुलः // 118 // .. तुदिमदिपद्यदिगुगमिकचिभ्यश्छक् // 124 // . एभ्यः छक् प्रत्ययो भवति / तुदीत् व्यथने तुच्छः स्तोकः / मदैच् हर्षे मच्छः मत्स्यः प्रमत्तपुरुषश्च / मच्छा स्त्री। पदिच गतौ पच्छ: शिला / अदक् भक्षणे अच्छः निर्मलः / गुंङ् शब्दे गुच्छः स्तबकः / गम्लं गतौ गच्छः क्षुद्रवृक्षः / कचि बन्धने कच्छः कूर्मपादः कुक्षिः नद्यवकुटारश्च / कच्छा जनपदः // 12 // पी-पूडो इस्वश्च // 125 // आभ्यां छक् प्रत्ययो हस्वश्च भवति / पीच् पाने पिच्छं शकुनिपत्रम् / पिच्छः गुणविशेषः, यद्वान् पिच्छिल उच्यते / पूज पवने पुच्छं वालधिः // 12 // . viyo jk|| 127 // वींक प्रजनकान्त्यसनखादनेषु च इत्यस्माद् धातोः जा प्रत्ययो भवति / बीजम् उत्पत्तिहेतुः // 127 // Page #637 -------------------------------------------------------------------------- ________________ ( 326) भिषेर्भिप-भिष्णौ च वा // 131 // भिषेरजः प्रत्ययो भिषभिष्णौ चादेशौ वा भवतः / भिषिः सौत्रो धातुः भिषजः, भिष्णनः वैद्यः / भेषजमौषधम् // 131 // मुर्वेमुर च // 132 // मुवै बन्धने इत्यस्मादनः प्रत्ययः, अस्य च मुरित्यादेशश्च भवति मुरजः मृदङ्गः // 132 // उटजादयः // 134 // उटनादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते / वटेर्वस्योत्त्वं च उटनं मुनिफुटीरः / आदिशब्दाद् भूनः भरुज इत्यादयोऽपि // 134 // दिव्यविश्रुकुकविंशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्कि कक्खितकसभवभ्योऽटः // 142 // एभ्यो धातुभ्योऽटः प्रत्ययो भवति / दिबूच् क्रीडादौ देवटः देवकुलविशेषः शिल्पी च / अव रक्षणादौ अवटः प्रपातः कूपश्च / श्रृंट श्रवणे श्रवटः छत्त्रम् / कुंक् शब्दे कवटः उच्छिष्टम् / कर्व गतौ कर्बट क्षुद्रपत्तनम् / शक्लंट शक्तौ शकटम् अनः / ककुङ् गतौ कङ्कटः सन्नाहः / कङ्कटं सीमा / कृपौङ सामर्थ्य कर्पटें वासः / चप सान्त्वने चपटः रसः / चमू अदने चमटः घस्मरः / क्मङ कान्तौ कमटः वामनः / एधि वृद्धौ एघटः वल्मीकः / कर्कि- सौत्रौ धातू कर्कटः कपिलः कुलीरश्च / कर्कटी त्र्पुसी। Page #638 -------------------------------------------------------------------------- ________________ (327) मर्कटः कपिः क्षुद्रजन्तुश्च / कक्ख हसने कक्खटः कर्कशः / तू प्लवनतरणयोः तरटः पीनः / डुकंग करणे करटः काकः करिकपोलश्च / सं गतौ सरटः कृकलासः / टुडुभंगा पोषणे च भरटः भृत्यः कुलालः प्लवविशेषश्च / वृकुटु वरणे वरटः क्षुद्रधान्यं प्रहारश्च // 142 // कपट-कीकटादयः // 144 // कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते / कम्पेनलोपश्च कपटं माया / ककेरत ईच्च कीकटः कृपणः / आदिशब्दात् लघटः, पर्पटः इत्यादयः // 144 // तृ-कृ-कृपि-कम्पि-कृषिभ्यः कीत्त्ः॥ 151 // एभ्यो धातुभ्यः किदीटः प्रत्ययो भवति / तृ प्लवनतरणयोः तिरीटं कूलवृक्षः मुकुटं वेष्टनं च / कृत् विक्षेपे किरीटं मुकुट हिरण्यं च / कृपौङ् सामर्थ्य कृपीटं हिरण्यं जलं च / कपुङ् चलने कम्पीटं कम्पः कम्प्रं च / कृषीत् विलेखने कृषीटं जलम् // 151 // बन्धेः // 157 // बन्धश बन्धने इत्यस्मात् किदूट: प्रत्ययो भवति / वधूटी प्रथमवयाः स्त्री // 157 // कृ-शक्-शाखेरोटः // 160 // एभगो धातुभ्य ओटः प्रत्ययो भवति / डुइंग करणे करोट: Page #639 -------------------------------------------------------------------------- ________________ (328) भृत्यः शिरः कपालं च / करोटं भाजनविशेषः / शक्लंट् शक्ती भकोटः बाहुः / शाख श्लाखु व्याप्तौ शाखोटः वृक्षविशेषः // 16 // वनि-कणि-काश्युषिभ्यष्ठः // 162 // एभ्यो धातुभ्यः ठः प्रत्ययो भवति / वन भक्तौ वण्ठः अनिविष्टः / कण शब्दे कण्ठः क्न्ध्रा। काश दीप्तौ काष्ठं दारु / काष्ठा दिक् अवस्था च / उधू दाहे ओष्ठः दन्तच्छदः // 162 // पो-विशि-कुणि-पृषिभ्यः कित् // 163 // एभ्यः कित् ठः प्रत्ययो भवति / पीच् पाने पीठम् आसनम् / विशंत् प्रवेशने विष्ठा पुरीषम् / कुणत् शब्दोपकरणयोः कुण्ठः अतीक्स्स्न्न्ः। पृषू सेचने पृष्ठः अङ्कुशः शरीरकैदेशश्च // 163 / / कुषेर्वा // 164 // ___कुष्श् निष्कर्षे इत्यस्मात् ठः प्रत्ययो भवति, सच किद्धा कुष्ठं व्याधिः गन्धद्रव्यं च / कोष्ठः कुशूलः उदरं च // 164 // शमेलक् च वा // 165 // शमूच उपशमे इत्यस्मात् ठः प्रत्ययो भवति, अन्त्यस्य च वा लुक् / शठः धूर्तः / शण्ठः धूर्तः नपुंसकं च // 165 // मृजशकम्यमिरमिरपिभ्योऽठः // 167 // एभ्यो धातुभ्यः अठः प्रत्ययो भवति / मृत् प्राणत्यागे मरठः अतिद्रवीभूतं दधि कृमिजातिः कण्ठः प्राणश्च / जष्च Page #640 -------------------------------------------------------------------------- ________________ ( 329 ) नरसि जरठः कठोरः / शुश् हिंसायां शरठः आयुधं पापं क्रीडनशीलश्च / कमूङ् कान्तौ कमठः भिक्षाभाजन कूर्मास्थि कच्छंपः मयूरः वामनश्च / अम गतौ अमठः प्रकर्षगतिः / रमिं क्रीडायां रमठः देशः कृमिजातिः क्रीडनशीलः म्लेच्छः देवश्च विलातानाम् / रप व्यक्ते वचने रपठः विद्वान् मण्डूकश्च // 167 // पश्चमात् डः / / 168 // पञ्चमान्ताद् धातोः डः प्रत्ययो भवति / षण भक्तौ षण्डः वनं वृषभश्च / भण शब्दे भण्डः प्रहसनकरः बन्दी च / चण शब्दे चण्डः क्रूरः / पणि व्यवहारस्तुत्योः पण्डः शण्ठः / गणण् संख्याने गण्ड : पौरुषयुक्तः पुरुषः / मण शब्दे मण्डः रश्मिः अग्रम् अन्नविकारश्च / वन भक्तौ वण्डः अल्पशेफः निश्वर्माशिनश्च / शमू दमूच् उपशमे शण्डः उत्सृष्टः पशुः ऋषिश्च / दण्डः वनस्पतिप्रतानः राजशासनं नालं प्रहरणं च / रमिं क्रीडायां रण्ड: पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् एतत् त्रयमपि स्वसम्बन्धिशुन्यमेवमुच्यते / तमेस्तनेर्वा तण्डः ऋषिः / वितण्डा तृतीयकथा गमेः गण्डः कपोलः / भामि क्रोधे भाण्डमुपस्करः // 168 // कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् // 170 // एभ्यो धातुभ्यः किद् डः प्रत्ययो भवति / कुङ् शब्दे कुडः घटः हलं च / गुंङ शब्दे गुडः गोल: इक्षुविकारश्च / गुडा सन्नाहः / डुंक् दानादनयोः हुडः मूर्खः मेषश्च / णींग् प्रापणे नीडं कुलायः // Page #641 -------------------------------------------------------------------------- ________________ ( 330 ) कुणत शब्दोपकरणयोः कुण्डं भाजनं जलाधारविशेषश्च / कुण्ड: भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च / तुणत् कौटिल्ये तुण्डं मुखम् / पुणत् शुभे पुण्डः भिन्नवर्णः / मुणत् प्रतिज्ञाने मुण्ड : परिवापितकेशः / शुनत् गतौ शुण्डा सुरा हस्तिहस्तश्च / आदि-ग्रहणादन्येभ्योऽपि भवति // 170 // शमि-षणिभ्यां ढः // 179 // आभ्यां ढः प्रत्ययो भवति / शमूच् उपशमे शण्ढः नपुंसकम् / पण भक्तौ षण्ढः स एव // 179 // कुणेः कित् // 180 // कुणत् शब्दोपकरणयोरित्यर मात् किद्दः भवति / कुण्ढः धूर्तः // 180 // नञः सहेः SA च // 181 // पूर्वात् पहि मर्वणे इत्यस्माद् ढः प्रत्ययः, पा चास्यादेशो भवति / आषाढा नक्षत्रम् // 181 // इणुर्विशावेणि कृवृतश्2अहसृपिपणिभ्यो णः // 182 // एभ्यो णः प्रत्ययो भवति / इंक गतौ एणः कुरङ्गः / उ हिंसायाम् उर्जा मेषादिलोम भ्रुवोरन्तरावर्तश्च / शौंच तक्षणे शाणः परिमाणं शस्त्र तेजनं च / देमृग गतिज्ञानचिन्तानिशामनवा दित्रग्रहमेषु वेण्णा कृष्णवेण्णा च नाम नदी / पृश पालनपूरणयोः पर्ण Page #642 -------------------------------------------------------------------------- ________________ (331) पत्रं शिरश्च / कृत् विक्षेपे कर्णः श्रवणं kaunteyshc। वृश् करणे वर्णः शुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च / तृ प्लक नतरणयोः तर्णः वत्सः / ऋषच जरसि जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च / दत् आदरे दर्णः पर्णम् / सुप्लं गतौ सपर्णः सरीसृपजातिः / पणि व्यवहारस्तुत्योः पण्णं व्यवहारः // 182 / / तृकशपभ्वश्रुरुरुहिलक्षिविक्षिचुकिबुकितङ्ग्य ङ्गिमङ्किकाति-- चरिसमीरेरणः // 187 // एभ्यः अणः प्रत्ययो भवति / तृ प्लवनतरणयोः तरणम् / कृत् विक्षेपे करणम् / शृश् हिंसायां शरणं गृहम् / पृश पालनपूरणयोः परणम् / टुडुभंगक् पोषणे च भरणम् / वृगटु वरणे वरणः वृक्षः सेतुबन्धश्च / वरणं कन्याप्रतिपादनम् / श्रृंट श्रवणे श्रवणः कर्णः भिक्षुश्च / रुक् शब्दे, रुंङ् रेषणे वा रवणः करभः अग्निः दमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च / रुहं जन्मनि रोहणः गिरिः। लक्षीण दर्शनाङ्कनयोः लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं c। चक्षिक व्यक्तायां वाचि विचक्षणः विद्वान् / चुक्कण व्यथने चुक्कणः व्यायामशीलः / बुक्क भाषणे बुक्कणः श्वा वावदूकश्च / तगु गतौ तङ्गणाः जनपदः / अगु गतौ अङ्गणम् अजिरम् / मकुङ् मण्डने मङ्कणः ऋषिः / ककुङ् गतौ कङ्कणः प्र्तिस्र्ः। चर भक्षणे च चरणः पादः / ईरिक् गतिकम्पनयोः सम्पूर्वः समीरणः वात्ः॥ - कृपिविषिषिधृषिमृषियुषिद्बुहिग्रहेराणक् // 191 // .. Page #643 -------------------------------------------------------------------------- ________________ ( 332) एभ्यो धातुभ्य आणक् प्रत्ययो भवति / कृपौङ् सामर्थ्य कृपाणः खड्गः / विषू सेचने विषाणं शृङ्ग करिदन्तश्च / वृषू सेचने वृस्सान्न्ः। निषाट् प्रागल्भ्ये धषाणः देवः / मृषू सहने च मृस्सान्न्ः। युषि सेवने सौत्रो धातुः युषाणः / द्रुहौच निघांसायां छइहाणः मुखरः / ग्रहीश् उपादाने गृहाणः / विषाणादयः स्वप्रकृत्यर्थवाचिनः कर्तरि कारके ज्ञेयाः / 191 // पषो णित् // 192 // पषी बाधनस्पर्शनयोः इत्यस्माद् आणक् प्रत्ययः, स च णिद भवति / पाषाणः प्रस्तरः // 192 // सु-सि-तनि-तुसेर्दीर्घश्व वा // 203 // ... एभ्यः कित् तः प्रत्ययो दीर्घश्च वा भवति / डुंगट अभिषवे सूतः सारथिः / सुतः पुत्रः / पिंग्ट बन्धने सीता जनकात्मना सस्यं हलमार्गश्च / सितः वर्णः बन्धश्च / तनूयी विस्तारे तातः पिता पुत्रेष्टनाम च / ततं विस्तीर्ण वाद्यविशेषश्च / तुस् शब्दे सूस्तानि वस्त्रदशाः / तुस्ता: जटाः प्रदीपनं च // 203 // हृ-श्या-रुहि-शोणि-पलिभ्य इतः // 210 // एभ्य इतः प्रत्ययो भवति / हंग हरणे हरितः वर्णः / श्यैङ गतौ श्येतः वर्णः मृगः मत्स्यः श्येनश्च / रुहं बीजजन्मनि रोहित: वर्णः मत्स्यः मृगजातिश्च लत्वे लोहितः वर्णः / लोहितम् अस्क्। शोण वर्णगत्योः शोणितं रुधिरम् / पल गतौ पलितं shvetkeshH॥210 Page #644 -------------------------------------------------------------------------- ________________ ___ ( 333) कुलि-मयिभ्यामूतक् // 215 // आभ्यामूतक् प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलूताः . जनपदः / मयि गतौ मयूता वसतिः // 215 // कबेरोतः च // 217 // .. कबृङ् वणे इत्यस्माद् ओतः प्रत्ययः, पश्चान्तादेशो भवति / कपोतः पक्षी वर्णश्च // 217 // siimnt-hemnt-bhdnt-दुस्स्य्न्ताद्य्ः॥ 222 // एते अन्तप्रत्ययान्ता निपात्यन्ते / सिनोतेः सीम् च सीमन्तः केशमार्गः ग्रामक्षेत्रान्तश्च / हन्तेहिनोतेर्वा हेम् च हेमन्तः ऋतुः / भन्दतेः नलुक् च भन्दतः निर्ग्रन्थेषु शाक्येषु च पूज्यः / . दुर्योऽन्तश्च दुष्यन्तः राजा // 222 // . शकेरुन्तः // 223 // शक्लंट शक्तौ इत्यस्माद् उन्तः प्रत्ययो भवति / शकुन्तः पक्षी // 223 // कमि-भु-गाऽर्तिभ्यः यः // 225 // ____ एभ्यः थः प्रत्ययो भवति / कमूङ् कान्तौ कन्था प्रावरणं नगरं च / प्रुङ गतौ प्रोथः प्रियः युवा शूकरमुखं घोणा च / - शब्दे गाथा श्लोकः आर्या वा / गतौ अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं याच्ञा निवृत्तिश्च // 225 // Page #645 -------------------------------------------------------------------------- ________________ (334) अवाद् गोऽच्च वा // 226 // . अवपूर्वाद् गायतेः थः प्रत्ययः, अच्चान्तादेशो वा भवति / अवगथः, अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्थाश्च // 226 // नीनूरमितृतदिवचिरिचिसिविश्विनिपागोपावोगाभ्यः कित् // 227 // एभ्यः कित् थः प्रत्ययो भवति / णींग प्रापणे नीथं जलम् / सुनीयो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च / णूत् स्तवने नूथं तीर्थम् / रमिं क्रीडायां रथः स्यन्दनः / तृ प्लवनतरणयोः तीर्थ जलाशयावगाहनमार्गः punnykssetrmaacaaryshc| तुदींतू व्यथने तुत्थं चक्षुष्यो धातुविशेषः / वचं भाषणे उक्थं शास्त्रं सामवेदश्च / उक्थानि सामानि / रिचुंपी विरेचने रिक्थं धनम् / षिचीत् क्षरणे सिक्यं मदनं पुलाकश्च / ट्वोश्वि गतिवृद्ध्योः शूथः यज्ञप्रदेशः / इनक् हिंसागत्योः हथः पन्थाः कालश्च / पां पाने पीथं बालघृतपानम् अम्भः नवनीतं च / पीथः मकरः रविश्च / गोपूर्वाद् गोपीथः तीर्थविशेषः गोनिपानं जलद्रोणी कालविशेषश्च / में शब्दे अवगीथम् यज्ञकर्मणि प्रातःशंसनम् / उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोच्चारणं च // 227 // ..... न्युद्भ्यां शीङः // 228 // . न्युत्पूर्वात् शीफू स्वप्ने इत्यस्मात् कित् थः प्रत्ययो Page #646 -------------------------------------------------------------------------- ________________ ( 335 ) भवति / निशीयः अर्धरात्रः रात्रिः प्रदोषश्च / उच्छीथः स्वप्नः टिट्टिभश्च // 228 // सं गतौ // 230 // सर्तेर्णित् // 230 // इत्यस्मात् णित् थः प्रत्ययो भवति / सार्थः समूहः 1 पथयूथगूथ कुथतिथनिथसूरथादयः // 239 // एते थान्ता निपात्यन्ते / पलते: लो लुक् च पथः पन्थाः / यौतेर्गुवश्च दीर्घश्च यूथं समूहः / गूथम् अमेध्यं विष्ठा च / किरतेः करोतेर्वा कुश्च कुथः कुथा वा आस्तरणम् / तनोतेः तिष्ठतेर्वा तिश्व तिथः कालः / तिम्यतेः तिथः प्रावृट्कालः / नयतेः हस्वश्च निथः पूर्वक्षत्रियः कालश्च / सुपूर्वाद् रमेः सूरथः दान्तः // 231 // भृशीशपिशमिग मिरमिवन्दिवञ्चिजीविमाणिभ्योऽथः // 232 // एभ्यः अथः प्रत्ययो भवति / टुडुभृंगक् पोषणे च भरथः कैकेयीसुतः अग्निः लोकपालय / शीकू स्वप्ने शयथः अजगरः प्रदोषः मत्स्यः वराहश्च / शपीं आक्रोशे शपथः प्रत्ययकरणमाकोशश्च / शमृच् उपशमे शमथः समाधिः आश्रमपदं च / गम्लं गतौ गमथः पन्थाः पथिकश्च / रमिं क्रीडायां रमथः प्रहर्षः / वदुङ् स्तुत्यभिवादनयोः वन्दयः स्तोता स्तुत्यश्च / कन्चू गतौ वञ्चयः अध्वा कोकिलः काकः दम्भश्च / जीव प्राणधारणे जीवथः Page #647 -------------------------------------------------------------------------- ________________ (336) अर्थवान् जलम् अन्नं वायुः मयूरः कूर्मः dhaarmikshc। अनक् प्राणने प्राणथः बलवान् ईश्वरः प्रजापतिश्च // 232 // - आपोऽप् च // 238 // आप्लंट व्याप्तौ इत्यस्माद् दः प्रत्ययो भवति, अस्य चाप aadeshH। अब्दं वर्षम् // 238 // गोः कित् // 239 // गुंत् पुरीषोत्सर्गे इत्यस्मात् किन दः प्रत्ययो भवति / गुदम् अपानम् // 239 // कुमुद-बुबुदादयः // 244 // एते उदप्रत्ययान्ता निपात्यन्ते / कमेः कुम् च / कुमुदं कैरवम् / बुन्देः कित् वोऽन्तश्च बुबुदः जलस्फोटः / बुबुदं नेत्रजो व्याधिः / आदिशब्दाद् दोहदः अभिलाषः // 24 4 // स्कन्धमिभ्यां धः // 251 // आभ्यां धः प्रत्ययो भवति / स्कन्दं गतिशोषणयोः स्कन्ध बाहुमूर्धा ककुदं विभागश्च / अम गतौ अन्धः चक्षुर्विकलः // 251 // . नेः स्यतेरधक् // 252 // निपूर्वात् घोच् अन्तकर्मणि इत्यस्माद् अधक् प्रत्ययो मवति / निषधा जनपदः / निषधः पर्वतः // 252 // पराच्छ्रो Dit // 255 // Page #648 -------------------------------------------------------------------------- ________________ ... परपुर्वात् शूश् हिंसायामित्यस्माद् डिद् वधः प्रत्ययो भ्व्ति। परश्वधः आयुधनातिः // 255 // . कोरन्धः // 297 // कुंङ् शब्दे इत्यस्माद् अन्धः प्रत्ययो भवति / कवन्धः छिन्नमूर्धा देहः // 257 // प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः // 258 // एभ्यो नः प्रत्ययो भवति / प्यै वृद्धौ प्यानः समुदः चन्द्रश्च / डुधांग्क् धारणे च धाना भृष्टो यवः अङ्कुरश्च / पनि स्तुतौ पन्नं नीचैः करणं सन्नं जिहा c। अनेक प्राणने अन्नं भक्तम् आचारश्च / ध्वदि आस्वादने स्वन्नं रुचितम् / भिष्वपंक् शये स्वप्नः मनोविकारः निद्रा च / वसं निवासे वस्नं वासः मूल्यं mer3हम् आगमश्च / अन क्षेपणे च वेनः प्रजापतिः ध्यानी राजा वायुः यज्ञः प्राज्ञः मूर्खश्च / अत सातत्यगमने अत्नः आत्मा वायुः मेघः प्रजापतिश्च / षिवूच उतौ स्योनं सुखं तन्तुवायसूत्रसंतानः समुद्रः सूर्यः रश्मिः आस्तरणं च / / 258 // . . षसेर्णित् // 259 // .. . षसा स्वप्ने इत्यस्माद् णिद् नः प्रत्ययो भवति / सात्रा मोकण्ठावलम्बि चर्म निद्रा च // 259 // ... जीण्शीदीषुध्यविमीभ्य कित् // 261 // एभ्यः किद् नः प्रत्ययो भवति / नि अभिभवे निनः भर्हन् 22 Page #649 -------------------------------------------------------------------------- ________________ (338) बुद्धश्च / इंण्क् गतौ इनः स्वामी सन्निपातः ईश्वरः राजा सूर्यश्च / शीक् स्वप्ने शीनः पीलुः / दीच् क्षये दीनः खिन्नः कृपणश्च / बुधिच ज्ञाने बुध्नः मूलं पृष्ठान्तः रुद्रश्च / अव रक्षणादौ ऊनम् अंपरिपूर्णम् / मीच् हिंसायां मीन मत्स्यः राशिश्च // 261 // सोरू च / / 263 // पुंगटु अभिषवे इत्यस्माद् नः प्रत्ययः, ऊकारश्चान्तादेशो भवति / सूना घातस्थानम् दुहिता पुत्रः प्रकृतिः आघाटम्थानं ca // 263 // - ramest ca // 264 // rami क्रीडायाम् इत्यस्माद् नः प्रत्ययः, तश्चान्तादेशो भ्व्ति। रत्नं वज्रादि / / 264 // बसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिद हिवादेरनः // 269 // . एभ्यः अनः प्रत्ययो भवति / युक् मिश्रणे यवनाः जनपदः / यवनं मिश्रणम् / असूच क्षेपणे असनः बीजकः / रसण आस्वादनस्नेहनयोः रसना जिहा / रुचि अभिप्रीत्यां च रोचना गोपिसम् / रोचनः चन्द्रः / विपूर्वाद् रोचतेः विरोचनः अग्निः सूर्यः इन्दुः दानवश्च / निं अभिभवे जयनम् ऊर्णापटः / टुमस्नोत् शुद्धौ मजनं स्नानं तोयं च / देवृङ् देक्ने देवनः अक्षः कितवश्व / म्यन्दौङ् स्रवणे स्यन्दनः रथः / चद् दीप्त्याह्लादयोः चन्दनं गन्धद्र Page #650 -------------------------------------------------------------------------- ________________ ( 339) व्यम् / मदुङ् स्तुत्यादौ मन्दनं स्तोत्रम् / मडु भूषायां मण्डनम् अलंकारः / मदैच् हर्षे मदनः वृक्षः कामः मधूच्छिष्टं च / दह भस्मीकरणे दहनः अग्निः / वहीं प्रापणे वहनं नौः / आदिग्रह णात् पचेः पचनः अग्निः / पुनातेः पवनो वायुः / बिभर्तेः भरणं साधनम् / नयतेः नयनं नेत्रम् / धुतेः द्योतनः आदित्यः / रचेः रचना वैचित्र्यम् / शृङ्खः गृञ्जनम् अभक्ष्यद्रव्यविशेषः / प्रस्कन्दनः / प्रपतनः इत्यादयो भवन्ति // 269 // पठेर्णित् / / 287 // पठ व्यक्तायां वाचीत्यस्माद् णिद् ईनः भवति / पाठीनः मत्स्यः // 287 // पिशि-मिथि-क्षुधिभ्यः कित् // 290 / / एभ्यः किदुनः प्रत्ययो भवति / पिशत् अवयवे पिशुना खलः / पिशुनं मैत्रीभेदकं वचनम् / मिथुङ् भेधाहिंसयोः मिथुन स्त्रीपुंसद्धन्द्वम् राशिश्च / क्षुधंच बुमुक्षायां क्षुधुनः कीटकः // 29 // फलेओऽन्तश्च / / 291 // .. फल निष्पत्तौ इत्यस्मादुनः प्रत्ययः, गश्चान्तो भवति / फल्गुनः अर्जुनः / फल्गुनी नक्षत्रम् // 291 // वी-पति-परिभ्यः तनः // 292 // एभ्यः तनः प्रत्ययो भवति / वीक प्रजनादौ वेतनं भृतिः / पत्ल गतौ पत्तनम् / पट गतौ पट्टनं द्वावपि नगरविशेषौ / / 1921 Page #651 -------------------------------------------------------------------------- ________________ (140) पृ-पूभ्यां कित् // 293 // आभ्यां कित् तनः प्रत्ययो भवति / तू व्यायामे पृतना खेना / पूगश पवने पूतना राक्षसी // 293 // कृत्यशौभ्यां स्नक् // 294 // आभ्यां स्नक्' प्रत्ययो भवति / कृतैत् छेदने कृत्स्नं सर्वम् / अशौटि व्याप्तौ अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च // 294 // भाषाच णिचमिविषिष्टपृतृशीतल्य लिशमिरमिवषिभ्यः पः // 296 // एभ्यः पः प्रत्ययो भवति / भांक द्वीप्तौ भाषः आदित्यः ज्येष्ठश्व भ्राता / पांकू रक्षणे पापं कल्मषम् / पापः चोरः / चण हिंसादानयोश्च / चण्पा नगरी / चण्पः वृक्षः / चमू अदने चम्पा नगरी / 'विलं की व्याप्तौ वेपः परमात्मा स्वर्गः आकाशश्च / निपूर्वाद 'निवेष्पः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च / सुं गतौ सर्पः अहिः / पृश् पालनपूरणयोः पर्वः प्लवः शङ्खः समुद्रः शस्त्रं च / 'लवनतरणयोः तर्पः उडुपः नौश्च / शीकू स्वप्ने शेषः पुच्छम् / तणू प्रतिष्ठायां तल्पं शयनीयम् अङ्गं दाराः युद्धं च / अली भूषणादौ अल्पं स्तोकम् / शमूच् उपशमे शम्पा विद्युत् काञ्ची c। विपूर्वाद् विशम्पः दानवः / रमिं क्रीडायां रम्पा चर्मकारोपकरणम् / टुवपी बीजसंताने वप्पः पिता // 296 // Page #652 -------------------------------------------------------------------------- ________________ . (341) . युमुकुरुतुच्युस्त्व देरूच्च / / 297 // एभ्यः प, ऊकारश्चान्तादेशो भवति / युक् मिश्रणे यूपः यज्ञपशुबन्धनकाष्ठम् / डुंगट अभिषवे सूपः मुद्गादिभित्तकृतः / कुंक् . शब्दे कूपः प्रहिः / रुक शब्दे रूपं श्वेतादि लावण्यं स्वभावश्च / तुक वृत्त्यादौ तूपः आयतनविशेषः / च्युङ गतौ च्यूपः आदित्यः वायुः संग्रामश्च / ष्टुंगा स्तुतौ स्तूपः बोधिसत्त्वभवनम् उपायतनं जिननिर्वाणस्थानोपरि चिह्नविशेषः // 297 // ___ कृ-श-सभ्य ऊर् चान्तस्य // 298 / / एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊर् / कृत् विक्षेपे. कूर्प भ्रूमध्यम् / शश् हिंसायां शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च / सं गतौ सूर्पः भुजंगमः मत्स्यजातिश्च // 298 // नियो वा // 302 // ___णींग प्रापणे इत्यस्मात् पः प्रत्ययो भवति, स च किद् वा। नीपः कदम्ब / नेपः नयः पुरोहितः वृक्षः भृतकश्च / नेपम् उदकं यानं च // 302 // शंसेः श इच्चातः // 306 // - शंसू स्तुतौ चेत्यस्मादपः प्रत्ययः, तालव्यः zakAroM'ntAdezaH, अकारस्य चेकारो भवति / शिशपा वृक्षविशेषः 306 विष्टपोलप-वातपादयः // 307 // Page #653 -------------------------------------------------------------------------- ________________ ( 342) . विष्टपादयः शब्दाः फिदपप्रत्ययान्ता निपात्यन्ते / विषेस्तोऽन्तश्च / विष्टपं जगत् सुकृतिनां स्थानं च / वलेरुल च उलपं पर्वततृणं पङ्कनं जलं च / उलपः ऋषिः / वातेस्तोऽन्तश्च वातपः ऋषिः / आदिग्रहणात् खरपादयो भवन्ति // 307 // कलेरापः // 308 // कलि शब्दसंख्यानयोः इत्यस्माद आपः प्रत्ययो भवति / कलापः काञ्ची समूहः शिखण्डश्च // 308 // दलेरी दिल् च / / 310 // दल विशरणे इत्यस्मादीपः प्रत्ययो भवति, दिल् चास्यादेशः / दिलीपः राजा // 310 // ___ उडेरुपक् // 311 // उड् संघाते इत्यस्मात् सौत्रादुष्क प्रत्ययो भवति / उडुपः प्लवः / जपादित्व d वत्वं उड्डुवः // 311 // ____अश ऊपः पश्च // 312 // अशौटि व्याप्तौ इत्यस्माद् ऊपः प्रत्ययः, पश्चान्तादेशो भवति / अपूपः पक्वान्नविशेषः // 312 // सर्तेः षपः / 313 // सं गतौ इत्यस्मात् षपः प्रत्ययो भवति / सर्षपः रक्षोघ्नं द्रव्यं शाकं च // 313 // री-शंभ्यां फः // 314 // Page #654 -------------------------------------------------------------------------- ________________ ( 343 ) आभ्यां फः प्रत्ययो भवति / रींच स्त्रवणे रेफः कुत्सितः / शीक स्वप्ने शेफः मेढूः // 314 // - कलि- गलेरस्योच्च // 319 // आभ्यां फः प्रत्ययः, अकारस्य चोकारो भवति / कलि शब्दसंख्यानयोः, गल अदने कुल्फः, गुल्फः जङ्घाङ्घ्रिसन्धिः / गुल्फः पदोपरिग्रन्थिः // 395 // शफ - कफ - शिफा - शोफादयः // 216 // शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते / श्यतेः कायतेश्च ह्रस्वश्च / शफः खुरः प्रियंवदश्च / कफः श्यतेरित्वमोत्वं च शिफा वृक्षजटा / शोफ श्वयथुः आदिशब्दाद् रिफा- नफा-सुनफादयः // 316 // 4 श्लेष्मा / खुरश्च / शम्य मेर्णिद् वा / / 318 // आभ्यां वः प्रत्ययः, स च णिद् वा / शमूच् उपशमे शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अस्त्रिं च / शम्ब - शाम्बौ जाम्बवतेयौ । अम्बा माता / आम्त्रः अपह्नवः // 318 // शल्यलेरुच्चातः / / 319 / आभ्यां बः प्रत्ययः, अकारस्य चोकारो भवति / पल फल शल गतौ शुल्वं ताम्रम् । अली भूषणादौ उल्वं रजतं गर्भवेष्टनम् / शुल्वं बभ्रुः तरक्षुश्च // 319 // कृ- कडि - कटि - वटेरम्बः // 321 // Page #655 -------------------------------------------------------------------------- ________________ ( 344) एभ्योऽम्बः प्रत्ययो भवति / डुकंग करणे करम्बः दध्योदनः दधिसक्तवः पुष्पं च / कडत् मदे कडम्बः जातिविशेषः जनपदश्च / कटे वर्षावरणयोः कटम्बः पक्वान्नविशेषः वादित्रं च / कडम्बकटम्बौ वृक्षौ च / वट वेष्टने वटम्बः शैलः तृणपुञ्जश्च // 321 // डीनीवन्धिशृधिलिभ्यो डिम्बः / / 325 // एभ्यो डिदिम्बः प्रत्ययो भवति / DIG विहायसा गतौ डिम्बः राजोपद्रवः / णींग प्रापणे निम्बः वृक्षविशेषः / बन्धंश बन्धने विम्बं प्रतिच्छन्दः देहश्च / बिम्बी वलिजातिः / शधूर्3a शब्दकुत्सायां शिम्बः मृगजातिः, शिम्बी निष्पाववल्ली च / चल, कम्पने चिम्बा यवागूजातिः // 325 // गदरमिहनिजन्यतिदलिभ्यो भः // 327 // एभ्यो भः प्रत्ययो भवति / गत् निगरणे गर्भः जठरस्थः प्राणी / दृश् विदारणे दर्भः kushH। रमिं क्रीडायां रम्भा अप्सराः कदली च / हनं हिंसागत्योः हम्भा गोधेनुनादः / जनैचि प्रादुर्भावे जम्भः दानवः दन्तश्च / जम्मा मुखविदारणम् / क्रंक गतौ अर्भः शिशुः / दल विदारणे दल्भः ऋषिः वल्कलं विदारणं च // 327 // इणः चित् // 328 // इंणक गतौ इत्यस्मात् विद् भ; प्रत्ययो भवति / इभः हस्ती // 328 // Page #656 -------------------------------------------------------------------------- ________________ ( 345) कृशृगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः // 329 // एभ्योऽभः प्रत्ययो भवति / कृत् विक्षेपे करभः त्रिवर्षः उष्ट्रः / शश् हिंसायां शरभः श्वापदविशेषः / गत् निगरणे गरभः उदरस्थो जन्तुः / पल फल शल गतौ शलभः ptnggH। kali शब्दसंख्यानयोः कलभ यौवनाभिमुखो ह्स्ती। कडत् मदे कडभः हस्तिपोतकः / गर्द शब्दे गर्दभः खरः / रासृङ् शब्दे रासभः खरः / रमिं क्रीडायां रमभः प्रहर्षः / वड: सौत्रो धातुः वडभी वेश्माग्रभूमिका, लत्वे च व्ल्भी। वल्लि संवरणे वल्लभः स्वामी दयितश्च // 329 // ऋषि-वृषि-लुसिभ्यः कित् // 331 // एभ्यः किदभः प्रत्ययो भवति / ऋषैत् गतौ, वू सेचने ऋषभः, वृपभश्च पुङ्गवः भगवांश्चादितीर्थङ्करः / ऋषभः वायुः / लुसिः सौत्रः लुसभः हिंस्रः मत्तहस्ती वनं च // 331 // सि-टिफिभ्या मभः सैर-टिटौ च // 332 // . आभ्यामिभः प्रत्ययो भवति, दन्त्यादिः सैरः टिदृश्चादेशी यथासंख्यं भवतः / पिंगट बन्धने सैरिभः महिषः / टिकि गतौ टिट्टिभः पक्षी // 332 // अर्तीहि मुहुरक्षियक्षिभावाव्याधापायावलिपदिनी भ्या मः // 338 // Page #657 -------------------------------------------------------------------------- ________________ (346) - एभ्यो मः प्रत्ययो भवति / ऋक् गतौ अर्मः अक्षिरोगः ग्रामः स्थलं च / ईरिक् गतिकम्पनयोः ईमैं व्रणः / ष्टुंगा स्तुतौ स्तोमः समूहः यज्ञः स्तोत्रं च / धुंग्ट अभिषवे सोमः चन्द्रः वल्ली च |हुण्क् दानादनयोः होमः आहुतिः / सं गतौ सर्मः नदः कालश्च / सम स्थानं सुखं c। ध्रु सेचने धर्मः ग्रीष्मः |धृत् स्थाने धर्मः उत्तमक्षमादिः न्यायश्च / शृश् हिंसायां शमं सुखम् / क्षित् निवासगत्योः क्षेमं कल्याणम् / यक्षिण पूजायां यक्ष्मः व्याधिः / भांक् दीप्तौ भामः क्रोधः / भामा स्त्री। वां गतिगन्धनयोः वामः प्रतिकूलः सव्यश्च / व्यंग संवरणे व्यामः वक्षोमुजायतिः / डुधांगक धारणे च धामं निलयः तेनश्च / पां पाने पामा कच्छुः / यांक प्रापणे यामः प्रहरः / वलि संवरणे वल्मः ग्रन्थिः / पदिंच गतौ पद्मं कमलम् / णींग प्रापणे नेमः अर्धः समीपश्च // 338 // ग्रसि-हाग्भ्यां ग्रा-जिहौ च // 339 // आभ्यां मः प्रत्ययः, अनयोश्च ग्राजिही आदेशौ यथासंख्यं भवतः / ग्राम: समूहादिः / निमः कुटिलश्च // 339 // विलिभिलिसिधीन्धिधमशाध्यारुसिविशुषिमुषीषिमुहियुधि दसिभ्यः कित् // 340 // एभ्यः किद् मः प्रत्ययो भवति / विलत् वरणे विल्मं प्रकाशः / भिलिः सौत्रः भिल्भं भास्वरम् / षिधू गत्यां सिध्मं रिक्षम् / श्यैङ् गतौ श्यामः वर्णः / श्यामं नमः / श्यामा रात्रिः औषधिश्च / Page #658 -------------------------------------------------------------------------- ________________ (357) ध्यै चिन्तायां ध्यामः अव्यक्तवर्णः / रुक् शब्दे रुमा लवणभूमिः / षिवूच् उतौ स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च / स्यूमं जलम् / शुषंच शोषणे शुष्मं बलं जलं संयोगश्च / मुषश स्तेये मुष्मः मुषिकः / ईष उन्छे ईष्मः वसन्तः बाणः वातश्च / षुहच् शक्तौ सुझाः जनपदः / सुमः राजा। युधिंच संप्रहारे युध्मः शरत्कालः शूरः शत्रुः संग्रामश्च / दसूच उपक्षये दस्मः हीनः वह्निः यज्ञश्च // 340 // क्षु-हिभ्यां वा // 341 / / आभ्यां मः प्रत्ययः, स च किद् वा भवति / टुक्षुक् शब्दे क्षुमा अतसी / क्षोमं वस्त्रम् / हिंट गतिवृद्धयोः हिमं तुषारः / हेमं सुवर्णम् // 341 // स्थाछामासासमन्यनिकनिषसिपलिकलिशलिशकी स्यिसहिबन्धिभ्यो य्ः॥357॥ एभ्यो यः प्रत्ययो भवति / ष्ठां गतिनिवृत्तौ स्थायः स्थान्म्। स्थाया भूमिः / दों छोंच छेदने छाया तमः प्रतिरूपं कान्तिश्च / मांक माने माया छद्म दिव्यानुभावदशनं च / षोंच अन्तकर्मणि सायं दिनावसानम् / षूत् प्रेरणे सव्यः वामः दक्षिणश्च / मनिंच् ज्ञाने मन्या धमनिः / अनक् प्राणने अन्यः प्र्ः। कनै दीप्त्यादिषु कन्या कुमारी / षसक स्वप्ने सस्यं क्षेत्रस्थं गोधूमादि / पल गतौ पल्यः कटकुसूलः / कलि शब्दसंख्यानयोः कल्यः नीरोगः / Page #659 -------------------------------------------------------------------------- ________________ (348) पल फल शल गतौ शल्यम् अन्तर्गतं लोहादि / शक्लंट शक्तौ शक्यमसारम् / ईयिः ईर्ष्यार्थः Iya'ti Iya'NaM वा ईर्ष्या मात्मर्यम् / षहि मर्षणे सह्यः पश्चादर्णवपार्श्वशैलः |bndhNsh बन्धने बन्ध्या अप्रसूतिः // 357 // नबो हलि-पतेः // 358 // नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति / हल विलेखने अहल्या गोतमपत्नी / पत्ल गतौ अपत्यं पुत्रसन्तानः // 358 // .. स dh च / / 359 // षनं सङ्गे इत्यस्माद् यः प्रत्ययः, धकारश्चान्तादेशो भवति / सन्ध्या दिननिशान्तरम् // 359 // मृ-शी-पसि-वस्यनिभ्यस्तादिः / / 360 // एभ्यर तकारादिः यः प्रत्ययो भवति / मंत् प्राणत्यागे मर्त्यः मनुष्यः / शीफू स्वप्ने शेत्यः शकुनिः संवत्सरः अजगरश्च / पसि निवासे सौत्रो दन्त्यान्तः पस्त्यं गृहम् / वसं निवासे वस्त्यः गुरुः / अनक प्राणने अन्त्यः निरवसितः चण्डालादिश्च // 360 / / ऋशि-जनि-पुणि-कृतिभ्यः कित् // 361 // .. . एभ्यः किन यः प्रत्ययो भवति / ऋश् गतौ स्तुतौ वा स्व. रादिस्तालव्यान्तः ऋश्यः मृगजातिः / जनैचि प्रादुर्भाव जन्यं संग्रामः / जाया पत्नी ये नवा ' इत्यात्त्वम् / पुणत् शुभे पुण्यं सत्कर्म / कृतैत. छेदने कृन्तति कृत्या दुर्गा // 361 // Page #660 -------------------------------------------------------------------------- ________________ कुलेडू च वा // 362 // कुल बन्धुसंम्त्यानयोः इत्यस्मात् कि यः प्रत्ययः, डकारश्वान्तादेशो वा भवति / कुड्यं भित्तिः / कुल्या सारणी // 362 / / अग-पुलाभ्यां स्तम्भेडित् // 363 // - अग पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद् यः प्रत्ययो भवति / अगस्त्यः पुलस्त्यश्च ऋषिः // 363 // कुगुवलिमलिकणितन्याम्यक्षेरयः // 365 // : एभ्यः अयः प्रत्ययो भवति / कुंक् शब्दे कवयः ऋषिः पुरोडाशश्च / गुंङ् शब्दे गवयः गवाकृतिः पशुविशेषः / वलि संवरणे वलयः कटकः / मलि धारणे मलयः पर्वतः / कण शब्दे कणयः आयुधविशेषः / तनूयी विस्तारे तनयः पुत्रः / अमण रोगे णिचि च आमयः व्याधिः / अक्षौ व्याप्तौ च अक्षयः विष्णुः // 365 // ... .. . .... चायः केक् च // 366 // . . .. चायग् पूजानिशामनयोः इत्यस्मादयः प्रत्ययः, अस्य च केक् इत्यादेशो भवति / केकयः क्षत्रियः // 366 // -लि-लुलि-कलि-कषिभ्यः कायः // 372 // एभ्यः किदायः प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः Page #661 -------------------------------------------------------------------------- ________________ ( 310 ) कुलायः नीडम् / लुलिः सौत्रः लुलायः महिषः / कलि शब्दसंख्यानयोः कलायः त्रिपुटः / कष हिंसायां कषायः कल्कादिः // 372 // वेस्तादिः // 378 // वक् प्रजनादावित्यस्मात् तकारादिर्णिदालीयः प्रत्ययो भवति / वैतालीयं छन्दोजातिः // 378 // घाग्रा जिरमियाज्यर्त्तरन्यः // 379 // भ्योऽन्यः प्रत्ययो भवति / डुधांगक् धारणे च धान्यं सस्यजातिः / राजग् दीप्तौ राजन्यः क्षत्रियः ज्योतिः अग्निश्च / शृश् हिंसायां शरण्यः त्राता / रमिं क्रीडायां रमण्यं शोभनम् / यजीं देवपूजादौ याजन्यः क्षत्रियः यज्ञश्च / ऋक् गतौ अरण्यं वनम् // 379 // वदि - सहिभ्यामान्यः // 381 // आभ्यामान्यः प्रत्ययो भवति / वद व्यक्तायां वाचि वदान्यः दाता गुणवान् चारुभाषी वा / षहि मर्षणे सहान्यः शैलः // 381 // भीवृधिरुधिवज्यगिरमिवमिवपिजपिश किस्फायिबन्दीन्दिपदिमदिमन्दिचन्दिदसियसि नसि हस्य सिवासिदहिस हिभ्यो रः // 387 // Page #662 -------------------------------------------------------------------------- ________________ . (351) एभ्यो रः प्रत्ययो भवति / जिभीक् भये भेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरश्च / ऋफिडादित्वात् लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः प्रहीणः अप्राज्ञश्च / वृधून वृद्धौ वर्धः चर्मविकारः चन्द्रः मेघश्च / रुधूपी आवरणे रोधः वृक्षविशेषः / वन गतौ वज्रं कुलिशं रत्नविशेषश्च / अग कुटिलायां गतौ अग्रः प्राग्भागः shresstthshc। रमि क्रीडायां रम्रः कामुकः / टुवमू उद्गिरणे वनः धर्मविशेषः धूमश्च / वम्री उपदेहिका / टुवपीं बीजसंताने वप्रः केदारः प्राकारः वास्तुभूमिश्च / जप मानसे च जप्रः ब्राह्मणः मण्डूकश्च / शक्लंट शक्तौ शक्रः इन्द्रः / स्कायै वृद्धौ स्फारम् उल्बणं प्रभूतं च / वदुङ् स्तुत्यभिवादनयोः वन्द्रः बन्दी केतुः कामश्च / वन्द्रं समूहः / इदु परमैश्वर्ये इन्द्रः शक्रः / पदिच् गतौ पद्रं प्रामादिनिवेशः शून्यं च / मदैच् हर्षे मद्राः जनपदः क्षत्रियश्च / मद्रं सुखम् / मदुङ् स्तुत्यभिवादनयोः मन्द्रः मधुरः स्वरः, मन्द्रं गभीरम् / चदु दीप्त्याह्लादयोः चन्द्रः शशीः सुवर्ण च / दसूच उपक्षये दस्रः शिशिरं चन्द्रमाः अश्विनोन्येष्ठश्च / दलौ अश्विनौ / घस्लं अदने घस्रः दिवसः / णसि कौटिल्य नत्रः नासिकापुटः ऋषिश्च / हसे हसने हस्रः दिनं घातुकः हर्षुलश्च / हवं बलाधानं संनिपातश्च / सहस्रं दश शतानि / असूच क्षेपणे अलम् अश्रु / वासिच् शब्दे वास्त्रः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च / वास्त्रा धेनुः / दई भस्मीकरणे दहः अग्निः शिशुः सूर्यश्च / पहि मर्षणे सहः शैलः / / 387 // Page #663 -------------------------------------------------------------------------- ________________ ( 352) ऋज्यजितश्चिवञ्चिरिपिसृपितृपिपिचुपिक्षिपिक्षुपिआदिमुदिदिछिदिभिदिखिआन्दिदम्भिशुभ्युम्भिदं शिचिसिवहिविसिवसिशुचिसिधिग्रधिवीन्धिश्चितिवृतिनीशीसु सभ्यः कित् // 388 // एभ्यः किद् रः प्रत्ययो भवति / ऋजि गतिस्थानार्जनो. जनेषु ऋनः नायकः इन्द्रः अर्थश्च / अज क्षेपणे च वीरः विक्रान्तः / त-चू क-चू गतौ तक्रम् उदश्चित् / वक्रः कुटिल: अङ्गारकः विष्णुश्च / उभयत्र न्यवादित्वात् कत्वम् / रिपिः सौत्रः रिप्रं कुत्सितम् / सृप्लं गतौ सृप्रः चन्द्रः / सुप्रं मधु / सप्रा नदी / तृपौच प्रीतौ तृपं मेघान्तर्घमः आज्यं काष्ठं पापं दुःखं वा / दपौच हर्षमोहनयोः दृप्रं बलं दुःखं च / दृप्रा बुद्धिः / चुप मन्दायां गतौ चुप्रः वायुः / क्षिपीत प्रेरणे क्षिप्रं शीघ्रम् / क्षुपि सादने सौत्रः शुप्रं तुहिनं कण्टकिगुल्मकश्च / क्षुद्दंपी. संपेषे क्षुद्रम् अणु जलगतश्च / क्षुद्रा मधुकर्यः / क्षुद्रः हिंस्रः / मुदि हर्षे मुद्रा चिह्नकरणम् / रुट्टक अश्रुविमोचने रुद्रः shmbhuH। छिपी द्वैधीकरणे छिद्रं विवरम् / भिपी विदारणे भिद्रम् अदृढम् / भिद्रः शरः / खिदत् परिघाते खिद्रं विघ्नः / खिद्रः विषाणं विषादः चन्दः दीनश्च / उन्दैप् क्लेदने उद्रः ऋषिः मत्स्यश्च / सम्पूर्वात् समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः भीमादित्वादपादाने / दम्भूट दम्भे दभ्रः अल्पः चन्द्रः कुशः कुशलः सूर्यश्च / Page #664 -------------------------------------------------------------------------- ________________ . ( 353) शुभ दीप्तौ शुभ्रः अवदातः / उम्भत् पूरणे उभ्रो मेघः पेलवश्च / दशं दशने दशः दन्तः सर्पश्च / चिंगट चयने चिरम् अशीघ्रम् / पिंग्ट् बन्धने सिरा रुधिरस्रोतोवाहिनी नाडी / वहीं प्रापणे उहः अनड्वान् / विसच् प्रेरणे विनम् आमगन्धि / वसं निवासे उनः रश्मिः / उस्रा गौः / शुच शोके शुक्री ग्रहः मासः शुक्लश्च / शुक्रं रेतः / लत्वे शुक्लः वर्णः, कत्वं तु न्यङक्वादित्वात् / षिधू गत्यां सिध्रः साधुः वृक्षः मांसप्रभेदश्च / गृधूच अभिकाङ्क्षायां गृध्रः श्येनः लुब्धकः कङ्कश्च / जीन्धैपि दीप्तौ विपूर्वात् वीध्रः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम् / श्चिताङ वणे श्वित्रं श्वेतकुष्ठम् / वृतूङ् वर्तने वृत्रः दानवः बलवान् रिपुश्च / वृत्रं पापम् / णींग प्रापणे नीरं जलम् / शीङ् स्वप्ने शीरः अजगरः / धुंगट अभिषवे सुरः देवः / सुरा मद्यम् / पूडौच प्राणिप्रसवे सूरः आदित्यः razmizca // 388 // ... . iN-धाग्भ्यां वा // 389 // आभ्यां रः प्रत्ययो भवति, स च वा कित् / इंण्क् गतौ इरा मदनीयपानविशेषः मेदीनी च / एरा एडका / डुधांग्क् धारणे च धीरः सत्त्ववान् धृतिमांश्च / धारा जलयष्टिः खड्गावयवः अश्वः गतिविशेषश्च // 389 // भन्देर्वा // 391 // भदुङ सुखकल्याणयोः इत्यस्माद् रेः प्रत्ययः, नकारस्य च लुग वा भवति / भद्रं भन्द्रं च कल्याणं सुखं च // 391 // 23 Page #665 -------------------------------------------------------------------------- ________________ (394) चिजिशुसिमितम्यम्यर्देर्दीर्घश्च // 392 // एभ्यो रः प्रत्ययो दीर्घश्चैषां भवति / चिंगट चयने चीरं जीर्ण वस्त्रं वल्कलं च / जिं अभिभवे जीरः अजाजी अग्निः वायुः अश्वश्च / जीरम् अन्नम् / लत्वे जील: चर्मपुटः / शुं गतौ शुरः विक्रान्तः / पिंगट बन्धने सीरं हलम् / सीरा हलविलेखिता लेखा। हुमिंग्ट प्रक्षेपणे मीरः समुद्रः / मीरं जलम् / मीरा मांस्पचनी देवसीमा च / तमच काङ्क्षायां ताम्रः वर्णः शुल्वं च / अम गतौ आम्रः वृक्षः / अर्द गतियाचनयोः AI सरसम् // 392 // अवे च वा // 398 // ___ अव रक्षणादावित्यस्माद् * अरः प्रत्ययो धकारश्चान्तादेशो वा भवति / अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च / अवरः परप्रतियोगी // 398 // मृधुन्दिपिटिकुरिकुहिभ्यः कित् // 399 // एभ्योऽरः प्रत्ययः किद् भवति / मृदश् क्षोदे मृदरः व्याधिः अतिकायः क्षोदश्च / उन्दैप् क्लेदने उदरं जठरं व्याधिश्च / पिठ हिंसासंक्लेशयोः पिठरं भाण्डम् / कुरत् शब्दे कुररः जलपक्षिजातिः / कुहणि विस्मापने कुहरं गम्भीरगतः // 399 // वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचङ्क्यतिकर्बिच किबन्धिभ्य उरः // 423 // Page #666 -------------------------------------------------------------------------- ________________ (355) एभ्य उरः प्रत्ययो भवति / वाशिच् शब्दे वाशुरः शकुनिः गर्दभश्च / वाशुरा रात्रिः / असूच क्षेपणे असुरः दानवः / वासण् उपसेवायां वासुरा रात्रिः मसुरा च / मसैच् परिमाणे मसुरा पण्यस्त्री / मसुरं चर्मासनं धान्यविशेषश्च / मथे विलोडने मथुरा नगरी / उन्दैप क्लेदने उन्दुरः मुषिकः / मदुङ् स्तुत्यादौ मन्दुरा वाजिशाला / चतेग याचने चतुरः विदग्धः / चङ्किः सौत्रः चङ्कति चेष्टते चङ्कुरः रथः अनवस्थितश्च / अकुङ् लक्षणे अङ्कुरः प्ररोहः तरुप्रतानभेदश्च / घन्युपतर्गस्य बहुलमिति बहुलवचनात् दीर्घत्वे अङ्करः / कर्ब गतौ कर्बुरः शबलः / चकि तृप्तिप्रतिघातयोः चकुरः दशनः / बन्धंश् बन्धने बन्धुरः मनोज्ञः नम्रश्च / / श्वशुरकुकुन्दुरदर्दरनिचुरप्रचुरचिकुरकुकुरकुक्कुरकुर्कुरशर्कुर... नूपुरनिष्ठुरविथुरमद्गुरवागुरादयः // 426 // .. एते किदुरप्रत्ययान्ता निपात्यन्ते / आशुपूर्वात् शुपूर्वाद् वा अनातेः अश्नोतेर्वा आकारलोपश्च / श्वशुरः जम्पत्योः पिता 1 कुपूर्वात् स्कुदुङ् आप्रवणे इत्यस्मात् सलुक् च / कुकुन्दरौ नितम्बकूपौ / दृणातेर्दोऽन्तश्च दर्दुरः मण्डूकः मेघश्च / निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च निचुरः तरुविशेषः / लत्वे निचुलः / प्रचुरं प्रायः / चकेरिच्चास्य चिकुरं युवतीनामीपनिमीलितमक्षि / चिकुराः केशाः / कुकेः कोऽन्तो वा कुकुरः यादवः / कुक्कुरः श्वा / किरः कुर् कोऽन्तश्च कुर्कुरः श्वा / Page #667 -------------------------------------------------------------------------- ________________ (356) शृश् हिंसायां गुणः कोऽन्तश्च शर्करः त्रुन्न्ः। णूत् स्तवने पोऽन्तश्च नूपुरः तुलाकोटिः / निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः / निष्ठुरं काहलम् / व्यथेर्विथ् च व्यथतेऽस्माज्जनः इत्यपादानेऽपि विथुरः राक्षसः / मदिवात्योर्गोऽन्तश्च मद्गुरः मत्स्यविशेषः / वागुरा मृगानायः / आदिग्रहणाद् मन्यतेधश्च मधुरः रसविशेषः इत्यादि // 426 // मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिपण्डिभ्य. ऊरः // 427 // एभ्य ऊरः प्रत्ययो भवति / मीच् हिंसायां मयूरः shikhii। मह्यां रौतीति वा मयूरः पृषोदरादिषु सञ्ज्ञाशब्दानामनेकधा व्युत्पत्तिं लक्षयति / मसैच परिमाणे मसूरः अवरधान्यजातिः चर्मासनं च / पशिः सौत्रः पश्यते गम्यते इति पशूरः ग्रामः / खट काझे खटूरः मणिविशेषः / खडण् भेदे खडूरः खुर्लीस्थान्म्। खर्ज मार्जने च खजूरः वृक्षविशेषः / कर्न व्यथने कर्जूरः स एव मलिनश्च / सर्न अर्जने सर्जूरः अहः / कृपौङ् सामर्थ्य कर्पूरः गन्धद्रव्यम् / वल्लि संवरणे वल्लूरः शुष्कं मांसम् / मडु भूषायां मण्डूरः धातुविशेषः // 427 // ___अश्नोतेरीचादेः // 4 42 // ___अशौटि व्याप्ती इत्यस्माद् वरट् प्रत्ययः, ईकारश्चादेर्भवति / ईश्वरः विभुः / ईश्वरी स्त्री // 442 // T // 446 // Page #668 -------------------------------------------------------------------------- ________________ ( 357) . सर्वधातुभ्यः त्रट प्रत्ययो भवति / छादयतीति छत्रं छत्त्री वा धर्मवारणम् / पातीति पात्रम् ऊर्जितगुणाधारः साध्वादिः / पात्री भाजनम् / स्नायते स्नानं स्नानम् / राजते इति राष्ट्र देशः / शिष्यतेऽनेनेति शास्त्रं गन्थः / असूच क्षेपणे अस्त्रं धनुः // 44 6 // स्त्री // 450 / / स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा ब्रट् भवति, स च डित् / स्त्री योषित् // 450 // शामाश्याशक्यम्ब्यमिभ्यो लः // 462 // एभ्यो लः प्रत्ययो भवति / शोंच तक्षणे शाला स्भा। मांक माने माला स्रक् / श्यङ् गतौ श्यालः प्त्नीभ्राता। शक्लंट शक्ती शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च / अबुङ् शब्दे, अम गतौ अम्लः अम्लश्च रसः // 4 62 // शुक-शी-मूभ्यः कित् // 463 // - एभ्यः कित् लः प्रत्ययो भवति / शुक गतौ शुक्लः सितो वर्णः / शी स्वप्ने शीलं स्वभावः व्रतं धर्मः समाधिश्च / मूङ बन्धने मूलं वृक्षपादावयवः आदिः हेतुश्च // 463 // नहि-लङ्गेर्दीर्घश्च // 466 // - आभ्याम् अलः प्रत्ययः, अनयोश्च दीर्घो भवति / णहीच बन्धने नाहलः म्लेच्छः / लगु गतौ लागलं हलम् // 4.66 H.. R-जलेओऽन्तश्च // 467 // . . .' Page #669 -------------------------------------------------------------------------- ________________ (368) आभ्यामलः प्रत्ययो गकारश्चान्तो भवति / ऋक् गौ अर्गला परिघः / जनैचि प्रादुर्भाव जङ्गलं निलो देशः // 467 // कुलिपिलिविशिबिडिमृडिकुणिपीपीभ्यः कित् // 476 // एभ्यः किदालः प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलालः कुम्भकारः / पिलत् क्षेपे पिलालं श्लिष्टम् / विशंत् प्रवेशने विशालं विस्तीर्णम् / बिड आक्रोशे बिडाल: मार्जारः / लत्वे बिलालः स एव / मृणत् हिंसायां मृणालं बिसम् / कुणत् शब्दोपकरणयोः कुणालः कृतमालः कटविशेषश्च / कुणालं नगरं कठिनं च / पीच पाने पियालः वृक्षः, पियालं शाकं वीरुच्च / प्रीच् प्रीतों प्रियालः पियालः // 476 // कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभूकुकिभ्य इलः // 481 // एभ्य इलः प्रत्ययो भवति / कलि शब्द-संख्यानयोः कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रार्तवम् / अनक प्राणने अनिलः वायुः / मह पूनायां महिला स्त्री / द्रम गतौ द्रमिलाः त्रैराज्यवासिनः / जट झट संघाते जटिलः जटावान् / भट भृतौ भटिलः श्वा सेवकश्च / कुटत् कौटिल्ये कुटिलं वक्रम् / चडुङ् कोपे चण्डिलः श्वा क्रोधनः नापितश्च / शडुङ् रुजायां शण्डिलः ऋषिः / तुडुङ तोडने तुण्डिलः वाग्जाली / पिडुङ संघाते पिण्डिलः मेघः हिंस्रः हिमः गणकश्च / भू सत्तायां भविलः मुनिः समर्थः गृह बहुनेता च / कुकि आदाने कोकिलः परभृतः // 481 // Page #670 -------------------------------------------------------------------------- ________________ (369) गुपि-मिथि-ध्रुभ्यः कित् // 483 // एभ्यः किद् इलः प्रत्ययो भवति / गुपौ रक्षणे गुपिलं गहनम् / मिथग् मेधाहिंसयोः मिथिला न्ग्री। धुं स्थैर्ये च ध्रुविलंः / ऋषिः // 483 // __ महेरेलः // 492 // मह पूजायामित्यस्मादेलः प्रत्ययो भवति / महेला स्त्री // 492 // कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः // 493 // एभ्य ओलः प्रत्ययो भवति / कटे वर्षावरणयोः कटोल: कटविशेषः वादिनविशेषश्च / कटोला ओषधिः / पट गतौ पटोला वल्लीविशेषः / कडु मदे कण्डोलः विदलभाजनविशेषः / गडु क्दनैकदेशे गण्डोलः कृमिविशेषः / शक्लंट शक्तौ शकोलः shktH। कपिः सौत्रः कपोलः गण्डः / चह कल्कने चहोलः उपद्रवः // 493 // ग्रह्याद्भ्यः कित् // 494 // ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति / ग्रहीश उपादाने गृहोलः बालिशः / कायतेः कोलः बदरी वराहश्च / गायतेः गोलः वृत्ताकृतिः / गोला गोदावरी बालरमणकाष्ठं च / पातेः पोला तालाख्यं कपाटबन्धनं परिखा च / लातेः लोल: चपलः / ददातेर्दयतेद्यतेर्वा दोला प्रेक्षणम् // 494 // Page #671 -------------------------------------------------------------------------- ________________ ( 360) शमि-कमि-पलिभ्यो बलः // 499 // .. एभ्यो बलः प्रत्ययो भवति / शमूच् उपशमे शम्बलं पाथेयम् / कमूङ कान्तौ कम्बलः ऊर्णापटः / पल गतौ पल्वलम् अकृत्रिमोदकस्थानविशेषः // 499 // / लटिखटिखलिनलिकण्यशौसशकगृहपृशपिश्याशालापदिह सीणभ्यो वः // 505 // एभ्यो वः प्रत्ययो भवति / लट बाल्ये लट्वा क्षुद्रचटका कुसुम्भं च / खट काझे खट्वा शयनयन्त्रम् / खल संचये च खल्वं निम्नं खलीनं च / खल्वा दतिः / णल गन्धे नल्पः bhuumaanvishessH| कण शब्दे कण्वः ऋषिः / कण्वं पापम् / अशौटि व्याप्तौ अश्वः तुरगः / सं गतौ सर्वः शम्भुः / शश् हिंसायां शर्वः शम्भुः / कृत् विक्षेपे कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च / गृत् निगरणे गर्वः अहङ्कारः / दृश् विदारणे दर्वा जनपदः / दर्वः हिंस्रः / पृश् पालमपूरणयोः पर्वः रुद्रः काण्डं च / शपी आक्रोशे शप्वः aakroshH। श्यैङ् गतौ श्यावः वर्णः / शोंच तक्षणे शावः तिर्यग्बालः / लांक् आदाने लावः पक्षिजातिः / पदिच् गतौ पदः रथः वायुः भूर्लोकश्च / इस शब्दे हस्वः लघुः / इण्क् गतौ एवः केवलः / एव इत्यवधारणे निपातश्च // 505 // शीडापो इस्वश्च वा // 506 // आभ्या वः प्रत्ययः, इस्वश्च वा भवति / शीक् स्वप्ने शिव Page #672 -------------------------------------------------------------------------- ________________ ( 361) क्षेम सुख मोक्षपदं च / शिवा हरीतकी / शेवं धनम् / शेवः अनगरः सुखकृच्च / शेवा प्रचला निद्राविशेषः मेदश्च / आप्लंट व्याप्तौ अप्वा देवायुधम् / आप्वा वायुः // उर्दे च // 507 // उर्दि मानक्रीडयोश्चेत्यस्माद् वः प्रत्ययः, धश्चान्तादेशो मवति / ऊर्ध्वः उद्वा / ऊर्ध्वम् उपरि / ऊर्ध्वं परस्तात् // 907 // लिहेर्जिङ् च // 513 // लिहींक आस्वादने इत्यस्माद् वः प्रत्ययः, अस्य च जिह इत्यादेशो भवति / जिहा // 513 // मणि-वसेर्णित् // 516 // आभ्यां णिद् अवः प्रत्ययो भवति / मण शब्दे माणवः शिष्यः / वसं निवासे वासवः शक्रः // 516 // .. मले 517 // मलि धारणे इत्यस्मादवः प्रत्ययः, स च णिद् वा भवति / मालवा जनपदः / मलवः दानवः // 517 // प्रथेरिवट् पृथ् च // 521 // प्रथिष प्रख्याने इत्यस्माद् इवट् प्रत्ययः, अस्य च पृथू इत्यादेशो भवति / पृथिवी भः // 521 // पा-दा-वम्यमिभ्यः शः // 527 // Page #673 -------------------------------------------------------------------------- ________________ (362) ___ एभ्यः शः प्रत्ययो भवति / पांक रक्षणे पाशः बन्धनम् / डुदांग्क् दाने दाशः कैवर्तः / टुवमू उद्गिरणे वंशः वेणुः / अम गतौ अंशः भागः // 527 // कृ--भृ-निभ्यः कित् / / 528 // एभ्यः कित् शः प्रत्ययो भवति / डुकंग करणे कृशः तनुः / वृगट वरणे वृशं शृङ्गवेरं मूलकं लशूनं च / डुडु,गक पोषणे च भृशम् अत्यर्थम् / वन भक्तौ वशः आयत्तः // 528 // कोर्वा // 529 // __कुंङ शब्दे इत्यस्मात् शः प्रत्ययः, स च किद् वा भवति / कुशः दर्भः / कोशः सारं कुड्मलं च // 529 // क्लिशः के च // 530 // क्लिशौश् विबाधने इत्यस्मात् शः प्रत्ययः, अस्य च के इत्यादेशो भवति / केशाः मूर्धना- // 530 // कलेष्टित् // 532 // कलि शब्दसंख्यानयोरित्यस्मात् टिद् अशक् प्रत्ययो भ्व्ति। कलशः कुम्भः / कलशी दधिमन्थनभाजनम् // 532 // पलेराशः // 533 // पल गतावित्यस्मादाशः प्रत्ययो भवति / पलाशः ब्रह्मवृक्षः // 533 // कनेरीश्चातः // 534 // Page #674 -------------------------------------------------------------------------- ________________ (363) कनै दीप्त्यादावित्यस्मादाशः प्रत्ययः, ईकारश्चाकारस्य भ्व्ति। कीनाशः कर्षकः वर्णसंकरः कदर्यश्च / तथा 'लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च / योऽनाति वाऽऽममांसं सच कीनाशो यमश्चैव // 534 // . कुलिकनिकणिपलिवडिभ्यः किशः // 535 // एभ्यः किद् इशः प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलिशं वज्रम् / कनै दीप्त्यादौ कण शब्दे कनिशं कणिशं च सस्यमञ्जरी / पल गतौ पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते / वड आग्रहणे सौत्रः बडिश मत्स्यग्रहणम् // 535 // बलेणिद् वा // 536 // बल प्राणनधान्यावरोधयोरित्यस्मात् किशः प्रत्ययः, स च णिद् वा / बालिशः, बलिशः मूर्खः / बलिशं बडिशम् // 936 // मरज्यक्तिभ्यामुशः // 138 / - aamyaamusho| भवति टुमस्जोंत् शुद्धौ 'न्यद्गमेघादयः' इति गः मद्गुशः नकुलः / अकुङ् लक्षणे अङ्कुशः सृन्निः॥538॥ -कृ-त-मीङ्-माभ्यः स्स्ः॥ 540 // - एभ्यः षःप्रत्ययो भवति / वृगट वरणे वर्षः भर्ता / वर्ष स्ण्व्त्स्र्ः। वर्षा ऋतुः / कृत् विक्षेपे कर्षः उन्मानविशेषः / त प्लवनतरणयोः तर्षः प्वः हर्षश्च / मीङ्च् हिंसायां मेषः उरभ्रः / मांक माने माषः धान्यविशेषः हेमपरिमाणं च // 54 // Page #675 -------------------------------------------------------------------------- ________________ (364) योरूच वा // 541 // .. युक् मिश्रणे इत्यस्मात् ष प्रत्ययः, ऊकारश्चान्तादेशोवा / यूषः पेयविशेषः / यूषा छाया / योषा स्त्री // 541 // मह्यविभ्यां टित् // 547 // आभ्यां टिदिषः प्रत्ययो भवति / मह पूजायां महिषः सरिभः राजा च / महिषी राजपत्नी सरिभी च / अव रक्षणादौ अविषः समुद्रः राजा पर्वतश्च / अविषी द्यौः भूमिः गङ्गा च // 947 // विदि-पृभ्यां कित् // 558 // आभ्यां किदुषः प्रत्ययो भवति / विदक ज्ञाने विदुषः विद्वान् / पृश् पालनपूरणयोः पुरुषः पुमान् आत्मा च // 558 // कलेर्मषः // 562 // कलि शब्दसंख्यानयोः इत्यस्मात् मषः प्रत्ययो भवति / कल्मषं पापम् // 562 // . मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः - सः // 564 // एभ्यः सः प्रत्ययो भवति / मांक माने मासः त्रिंशद्रात्रः / वांक गतिगन्धनयोः वासः आटरूषकः / वद व्यक्तायां वाचि क्त्सः सर्णकः ऋषिः प्रियस्य च पुत्रस्याख्यानम् / अम गतौ अंसः मुजशिखरम् / कमूङ कान्तौ कंसः लोहनातिः विष्णोररातिः हिर Page #676 -------------------------------------------------------------------------- ________________ ( 366 ) 1 ण्यमानं च / हनंकू हिंसागत्योः हंसः श्वेतच्छदः / मानि मांसं तृतीयो धातुः / कष हिंसायां कक्षः तृणं गहनारण्यं शरीरावयवश्च / अशौटि व्याप्तौ अक्षाः प्रासकाः / अक्षाणि इन्द्रियाणि रथचक्राणि च / डुपचींष् पाके पक्ष: अर्धमासः वर्गः शकुन्यवयवः सहायः साध्यं च / मुचलंती मोक्षणे मोक्षः मुक्तिः / यजीं देवपूजादौ यक्षः गुह्यकः / वृग्श् वरणे वर्सः देशः समुद्रश्च / त प्लवनतरणयोः तर्सः वीतंसः सूर्यश्च // 164 // सृ-वयिभ्यां णित् // 570 // आभ्यां णिदसः प्रत्ययो भवति / सूं गतौ सारसः pkssivishessH॥ वयि गतौ वायसः काकः // 970 // . कु - कुरिभ्यां पासः // 583 // आभ्यां पासः प्रत्ययो भवति / डुकुंग करणे कर्पासः पिचुप्रकृतिः वीरुच्च / कुरत् शब्दे कूर्पासः कञ्चुकः // 983 // कलि- कुलिभ्यां मास // 584 // आभ्यां कि मासः प्रत्ययो भवति / कलि शब्दसंख्यानयोः कल्मासं शबलम् / कुल बन्धुसंस्त्यानयोः कुल्मासः अवस्विन्नं माषादि // 184 // लूगो हः // 586 // लुनातेः हः प्रत्ययो भवति / लोहं सुवर्णादि // 986 // Page #677 -------------------------------------------------------------------------- ________________ ( 366 ) कितो गे च // 587 // .. कित निवासे इत्यस्माद् हः प्रत्ययः, अस्य च गे इत्यादेशो भवति / गेहं गृहम् // 587 // अनेरोकहः // 595 // __ अन प्राणने इत्यस्मादोकहः प्रत्ययो भवति / अनोकहः वृक्षः // 595 // इति सिद्धहेमव्याकरणत उद्धृतोऽयमुणादिसंक्षेपः स्माप्त्ः। .. तत्समाप्तौ च समाप्तमिदं पूर्वकृदन्तप्रकरणम् // O Page #678 -------------------------------------------------------------------------- ________________ (365) अथोत्तरकृदन्तप्रकरणम् / तत्र वसु-कानौ तद्वत् / 5 / 2 / 2 / सर्वधातुभ्यः परोक्षाविषये क्वसुकानौ भवतः, तौ च परोक्षावत् स्याताम् / पेचिवान् , पेचानः / शुश्रुवान् , शुश्रवाणः / सेदिवान् / उषिवान् / भावयाम्बभूवान् / वेयिवदनाश्वदनूचानम् / 5 / 2 / 3 / एते भूतार्थविषये क्वसुकानान्ताः कर्तरि वा निपात्यन्ते / समीयिवान् / अनाश्वान् / अनूचानः / पक्षे / अगात् / ऐत् / झ्याय / नाशीत् / नाभात् / नाश / अन्ववोचत् / अन्ववक / अन्वब्रवीत् / अनूवाच / vaya'ti ग्म्यादिः। 5 / 3 / 1 / भविष्यदर्थे गम्यादयः शब्दा इन्नन्ता यथायोग साधवो भवन्ति / गमी ग्रामम् / आगामी जिनमुवनम् / भावी पुत्रः / का हेतुसिद्धौ क्तः / 5 / 3 / 2 / ... वर्त्यदर्थाद् धातोः धात्वर्थहेतोः सिद्धौ सत्यां कतप्रत्ययो वा भवति / मेघश्चेद् वृष्टः, सम्पन्नाः सम्पत्स्यन्ते वा शालयः / क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती / 5 / 3 / 13 / ... वाह Page #679 -------------------------------------------------------------------------- ________________ ( 368) यस्माद् धातोः तुमादिस्तवाच्या क्रिया अर्थः प्रयोजन यस्याः क्रियायाः, तस्यां क्रियायामुपपदे सत्यां धातोः तुम् णकच भविष्यन्ती भवन्ति / कर्तुं याति / कारकः याति / करिष्यामीति याति / क्रियायामिति किम् ? याचिष्ये इत्यस्य पुस्तकम् / क्रियार्थायामिति किम् ? धावतस्ते वासः पतिष्यति // कर्मणोऽण् / 5 / 3 / 14 / क्रियायां क्रियार्थायामुपपदे कर्मणः पराद् भविष्यदर्थाद् धातोः अण् प्रत्ययो भवति / कुम्भकारो गच्छति / काण्डलावो याति / भाववचनाः / 5 / 3 / 15 / 5 ... क्रियार्थायां क्रियायामुपपदे भविष्यदर्थाद् घातोः भाववचना वत्रादयः प्रत्यया भवन्ति / पाकाय ब्रजति / पक्तये गच्छति / पचनाय याति / पद-रु-जविश-स्पृशेर्ष / 5 / 3 / 16 / एभ्यो धातुभ्यो घञ् प्रत्ययः कर्तरि भवति / पद्यते पत्स्यते अपादि वा इति पादः / रुजतीति रोगः / विशति वेशः / spshH। __ भावाकोंः / 5 / 3 / 18 / - सर्वधातुभ्यो भावे कर्तृवर्जिते च सर्वस्मिन् कारके वाच्ये घञ् प्रत्ययो भवति / पाकः / रागः / इडोऽपादाने टिद् वा / 5 / 3 / 19 / Page #680 -------------------------------------------------------------------------- ________________ (369) इधातोः भावे कर्तृभिन्नकारके च घञ् भवति, स चापादाने टिद् वा भवति / अध्ययनम् अध्यायः : अधीयते इत्यध्यायः / उपेत्याधीयतेऽस्मादित्युपाध्यायः / उपाध्यायी, उपाध्याया। निरभेः पू-वः / 5 / 3 / 21 / निरभिपूर्वाभ्यामाभ्यां यथासंख्यं भावाकोंः घञ् भवति / निष्पूयते इति निष्पावः / अभिलवनमभिलावः / अल्बाधनार्थम् / ___रोरुपसर्गात् / 5 / 3 / 22 / उपसर्गपूर्वादस्माद् भावाकोंः घञ् भवति / संरवणं संरावः / उपसर्गादिति किम् ? रवः अत्राल् / . भू-श्यदोऽल् / 5 / 3 / 23 / भू श्रि अद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोंः अलू भवति / प्रभवनं प्रभवः / विभवः / प्रतिश्रयः / संश्रयः / प्रघसः / vighsH। संनिव्युपाद् यमः / 5 / 3 / 25 / एभ्यः पराद् यम्धातोः भावाकोंः अल् प्रत्ययो वा भवति / संयमः, संयामः / नियमः, नियामः / वियमः, वियामः / उपयमः, उपयामः / nenNd-gd-ptth-svn-क्व्न्न्ः। 5 / 3 / 26 / निपूर्वेभ्य एम्यो भावाकोंः अल् वा भवति / निनदः, 24 Page #681 -------------------------------------------------------------------------- ________________ निनादः . निगदः, निगादः / निपठः, निपाठः / निस्वनः, निस्वानः / निक्वणः, निक्वाणः / वैणे क्व्न्न्ः।5।3 / 27 / वीणायां भवो वैणस्तस्मिन् वर्तमानादुपसर्गपूर्वात् क्वणेः भावाकोरल् वा भवति / प्रक्वणः, प्रक्वाणो वा वीणायाः / एवं निक्वणः, निक्वाणः / युवणेवशरणगमृद्ग्रहः / 5 / 3 / 28 / इवर्णान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्यः ऋकारान्तेभ्यो ग्रहश्च भावाकोरल् भवति / घनोऽपवादः / चयः / निश्चयः / जयः / क्षयः / यवः / रवः / पवः / स्तवः / लवः / वरः / दरः / vshH। रणः / गमः / अवगमः / विगमः / करः / गरः / तरः / ग्रहः / समुदोऽजः पशौ / 5 / 3 / 30 / आभ्यां परादनेः पशुविषयधात्वर्थे सति भावाकोरल् भवति / समनः पशूनाम् समूह इत्यर्थः / उदजः पशूनां प्रेरणमित्यर्थः / अन्यत्र समाजः / . सृ-ग्लहः प्रजनाक्षे / 5 / 3 / 31 / प्रजनविषयेऽक्षविषये च धात्वर्थे यथासंख्यम् आभ्यां भावाकोरल् भवति / प्रजनो गर्भग्रहणं तदर्थ स्त्रीषु पुंसां प्रथमं सरणम् उपसरः / अक्षाणां ग्लहः ग्रहणमित्यर्थः / पणेर्माने / 5 / 3 / 32 / Page #682 -------------------------------------------------------------------------- ________________ ( 371) माने वर्तमानात् पणेः भावाकोरल् भवति / मूलकस्य पणः / शाकपणः / मूलकादीनां व्यवहारार्थ परिमितो मुष्टिः इत्यर्थः / 'संमंदप्रमदौ हर्षे निपात्यौ' / संमदः कोकिलानाम् / प्रमदः कन्यानाम् / अन्यत्र संमादः, प्रमादः इति घञ् / हनोऽन्तर्घनान्तर्घणौ देशे / 5 / 3 / 34 / अन्तः पूर्वाद् हन्धातोः अल् प्रत्ययः घनघणादेशौ च देशेऽभिधेये भावाकोंः निपात्येते। अन्तर्हन्यतेऽस्मिन्निति अन्तर्धनः अन्तर्घणो वा वाहीकेषु देशविशेषः / अन्यत्र तु अन्तर्धातः / - प्रघण-प्रघाणौ गृहांशे / 5 / 3 / 35 / प्रपूर्वाद् हन्धातोः गृहांशेऽभिधेये अल् प्रत्ययस्तद्योगे च घणघाणौ निपात्येते / प्रहन्यतेऽसौ प्रघणः, प्रघाणो वा गृहद्वारालिन्दकः / अन्यत्र प्रघातः / निघोद्घसंघोद्घनापघनोपघ्नं निमितप्रशस्तगणात्याधाना- . ::.. गासन्नम् / 5 / 3 / 36 / हन्धातोः निघादयः यथासंख्यं निमितादिष्वर्थेषु वाच्येषु अल्प्रत्ययान्ता निपात्यन्ते / समन्ततो मितं तुल्यं वाऽविशेषेण मितं निमित तुल्यारोहपरिणाहमित्यर्थः / निघा वृक्षाः, निघा: शालयः तुल्यारोहपरिणाहवन्त इत्यर्थः / यद् वा निर्विशेषं निश्चयेन वा हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः निश्चयेन निर्विशेषेण वा ज्ञाता इत्यर्थः / निघा बृहतिका / निघं वस्त्रम् / उद्घः Page #683 -------------------------------------------------------------------------- ________________ ( 372) / प्रशस्तः / गणः समूहः / संहतिः संघः / अत्याधीयन्ते छेदनार्थ काष्ठादीनि यत्र तदत्याधानं उद्घनः / काष्ठोद्घनः / अङ्गं शरीराक्षवः अपहन्यतेऽनेनेत्यपघनः अङ्गम् / उपहन्यते समीपे ज्ञायते इत्युपनः आसन्नः / गुरूपन्नः / ग्रामोपनः / मूर्तिनिचिताभ्रे घनः / 5 / 3 / 37 / मूर्त्यादिष्वर्थेषु हन्तेरल् प्रत्ययः, घनादेशश्च निपात्यते / मूर्तिः कात्थिन्य्म्|अभ्र्स्य् घनः कात्थिन्य्मित्य्र्थ्ः। निचितं निरन्तरम् ; घनाः केशाः / घना: शालयः / अभ्रं मेघः; घनः मेघः / व्ययोद्रोः करणे / 5 / 3 / 38 / वि अयस् द्रु इत्येतेभ्यः पराद् हन्धातोः करणेऽल् , घनादेशश्च निपात्य्ते। भावस्य कारकान्तरस्य च निषेधार्थ करणग्रहणम् / विहन्यते तिमिरमनेनेति विघनः / वयः पक्षिणो हन्यतेऽनेनेति वा विघनः / अयो हन्यतेऽनेनेति अयोधनः / द्रुः हन्यन्तेऽनेनेति द्रुधनः कुठारः / स्त्रियां तु परत्वादनडेव विहन्यतेऽनया विहननी / अयोहननी / द्रुह्न्नी। स्तम्बाद् घनश्च / 5 / 3 / 39 / स्तम्बशब्दात् पराद् हन्धातोरल् प्रत्ययः, घ्न-घनौ चादेशौ करणे निपात्येते / स्तम्बः हन्यतेऽनेन स्तम्बघ्नः दण्डः / स्तम्चघनो यष्टिः / स्त्रियामनडेव / Page #684 -------------------------------------------------------------------------- ________________ ( 373) न्यभ्युपाश्चोत् / 5 / 3 / 42 / नि-अभि-उप-विभ्यः पराद् हुयतेः भावाकोरल्, तत्संनियोगे च वाशब्दस्य उकारो भवति / निहवः / अभिहवः / उपहवः / विहवः / अन्यत्र प्रह्वायः / आछो युद्धे / 5 / 3 / 43 / ____ आपूर्वाद् ह्वयतेः युद्धेऽर्थे भावाकोंः अल् भवति, वाशब्दस्य चोकारः / आहूयन्ते योद्धारो यस्मिन् आहवः युद्धम् / आहावो निपानम् / 5 / 3 / 44 / निपिबन्त्यस्मिन्निति निपानम् पशु-शकुनीनां पानार्थं कृतः जलाधारः / आपूर्वाद् हुयतेः भावाकोरल आहावादेशश्च निपात्यते निपानेऽभिधेये / आहूयन्ते पशवः पानार्थ यस्मिन्नित्याहाकः पशूनाम् / आहावः शकुनीनाम् निपानमित्यर्थः / अन्यत्र आहायः / भावेऽनुपसर्गात् / 5 / 3 / 45 / . अनुपसर्गाद् हुयतेः भावेऽल् प्रत्ययः, वाशब्दस्य चोकारो भवति / अकर्तरीत्यस्यानुप्रवेशनिषेधार्थ भाव इति / हानं हवः / कर्मणि हायः, उपसर्गादपि आह्वानम् आहायः / ____ हनो वा वध् च / 5 / 3 / 46 / अनुपसर्गाद् हन्तेर्भावेऽल् वा भवति / तत्सन्नियोगे चास्य वधादेशः / हननं वधः, घातः / अनुपसर्गादित्येव संघातः / Page #685 -------------------------------------------------------------------------- ________________ ( 374) व्यध-जप-मद्भ्यः / 5 / 3 / 47 / एभ्योऽनुपसर्गेभ्यो भावाकर्लोरल् भवति / व्यधः / जपः / "मदः / अनुपसर्गादित्येव आव्याधः / उपजापः / उन्मादः / नवा क्वण-यम-हस-स्वनः / 5 / 3 / 48 / / अनुपसर्गेभ्य एभ्यो भावाक!रल वा भवति / क्वणः, क्वाणः / यमः, यामः / हसः, हासः / स्वनः, स्वानः / वर्षविघ्नेऽवाद् ग्रहः / 5 / 3 / 50 / अवपूर्वाद् अहेवर्षविघ्ने वाच्ये भावाकोरल वा भवति अवग्रहः, अवग्राहः वृष्टेः प्रतिबन्ध इत्यर्थः / गो वस्त्रे / 5 / 3 / 52 / प्रपूर्वाद् वृणोतेः वस्त्रविशेषे वाच्ये भावाकोरल वा भवति प्रवरः, प्रावारः / यु-पू-द्रोर्घञ् / 5 / 3 / 54 / उत्पूर्वेभ्य एभ्यो भावाकोंञ् भवति / उद्यावः / उत्पावः उद्मावः / 'समाय इति द्यूते, आहुय इति च सज्ञायां निपात्यौ' समावयः द्यूतम् / आयः नाम / चितिदेहावासोपसमाधाने कश्चादेः / 5 / 3 / 79 / चितिः यज्ञेऽग्निविशेषः, तदाधारो वा / देहः शरीरम् / आवासः निवासः / उपसमाधानमुपर्युपरि राशीकरणम् / एष्वयेषु Page #686 -------------------------------------------------------------------------- ________________ ( 375) चिनोतेः भावाकळर्घञ् तत्संनियोगे चादेः ककारादेशो भवति / आकायमग्निं चिन्वीत / देहे कायः शरीरम् / आवासे ऋषिनिकायः / उपसमाधाने गोमयनिकायः / गोम्य्प्रिकाय्ः। माने / 5 / 3 / 81 / / माने गम्ये धातोः भावाकोंः घञ् भवति / मानमियत्ता, सा च द्वेधा संख्या परिमाणं च / एको निघासः / द्वौ निघासौ / समित्संग्राहः / तण्डुलसंग्राहः मुष्टिरित्यर्थः / मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरानिति अल एवायमपवादः, क्त्यादिभिस्तु बाध्यते / एका तिलोच्छूइतिः / द्वे प्र्सृती। स्थाऽऽदिभ्यः कः / 5 / 3 / 82 / स्थादिभ्यो धातुभ्यो भावाकोः कः प्रत्ययो भवति / आखूनामुत्थानम् आखूत्थः वर्तते / शलभोत्थः / प्रतिष्ठन्त्यस्मिन्निति प्रस्थः सानुः / संतिष्ठन्तेऽस्यामिति स्ण्स्था। व्यवस्था / प्रपिबन्त्यस्यामिति प्रपा / विधः / आविधः / विघ्नः / दिव्तोऽथुः। 5 / 3 / 83 / ट्वितो धातोः भावाकोरथुः प्रत्ययो भ्व्ति। वेपथुः / वमथुः / श्वयथुः / स्फूर्जथुः / भ्रासथुः / नन्दथुः / क्षवथुः / दवथुः / वितस्त्रिमा तत्कृतम् / 5 / 3 / 84 / डितो धातोः भावाकोंः त्रिम भवति; तेन धात्वर्थेन Page #687 -------------------------------------------------------------------------- ________________ ( 376 ) 1 कृतं निर्वृत्तमित्यस्मिन्नर्थे / पाकेन निर्वृत्तं पवित्रमम् / कृत्रिमम् / लब्धिमम् / याचित्रिमम् / यजिस्व पिरक्षियतिप्रच्छो नः / 5 / 3 / 85 / एम्यो भावाकर्त्रीः नः प्रत्ययो भवति / यज्ञः / स्वप्नः / रक्ष्णः / यत्नः / प्रश्नः / उपसर्गाद् दः किः / 5 / 3 / 87 / उपसर्गपूर्वाद् दासञ्ज्ञकाद् धातोः भावाकर्त्रीः किः भवति / आदिः / प्रधिः / आधिः / निधिः / संधिः / समाधिः / व्याप्यादाधारे / 5 / 3 / 88 / कर्मणः पराद् दासज्ञकाद् धातोः आधारे कारके किर्भवति / जलं धीयते ऽस्मिन्निति जलधिः / शरधिः / इषुधिः / बालधिः / शेवधिः / अभिव्याप्तौ भावेऽनन् / 5 / 3 / 90 / क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिः / तस्यां गम्यमानायां धातोः भावेऽनचिन् इत्येतौ प्रत्ययौ भवतः / समन्ताद् रावः संरवणम् / सांराविणं वर्तते सेनायाम् / स्त्रियां क्तिः / 1 / 3 / 91 / धातोः भावाः स्त्रियां क्तिभवति / स्त्रियामिति प्रत्ययार्थविशेषणम् / कृतिः / हृतिः / चितिः / नीतिः / नुतिः / विभूतिः / Page #688 -------------------------------------------------------------------------- ________________ (377) श्वादिभ्यः / 5 / 3 / 92 / शणोत्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावाकोः तिर्भवति / वक्ष्यमाणैः विवादिभिः सह समावेशाथ वचनम् / श्रुतिः, प्रतिश्रुत् / स्तुतिः, प्रतिस्तुत् / संपत्तिः, संपत् / विपत्तिः, विपद् / आसत्तिः, संसद् / संवित्तिः, संवित् / पक्तिः, प्चा। इष्टिः, इच्छा / मतिः, मन्या इत्यादि। ___ समिणासुगः / 5 / 3 / 93 / ___ सम्पूर्वादिणः आङपूर्वात् सुगश्च स्त्रियां क्तिः भवति / क्यपो'-- पवादः / समितिः / आसुतिः / अन्यत्र इत्या, सुत्या इति क्यबेव / सातिहेतियूतिजूतिज्ञप्तिकीर्ति / 5 / 3 / 94 / एते क्तिप्रत्ययान्ताः स्त्रियां निपात्यन्ते / सिनोतेः सुनोते. त तिप्रत्ययान्ता स्यतेर्वा आत्वमित्वाभावश्च निपात्यते सातिः / हिनोते: हन्तेर्वा हेतिः / यौतेः यूतिः / जवतेः जूतिः। ज्ञपयतेः ज्ञप्तिः / कीर्तयतेः कीर्तिः / ज्ञपि-कीर्योः ण्यन्तामणोऽनो न भवति / गा-पा-पचो भावे / 5 / 3 / 95 / - एभ्यो भावेऽर्थे स्त्रियां क्तिर्भवति / संगीतिः / पिबतेः प्रपीतिः / पक्तिः / भावग्रहणादन्यत्र कर्तृभिन्ने कारके क्तिबाधकोऽडेव भवति गापचोः; पाधातोस्तु आधारे स्थादिभ्यः कः, अपादाने उपसर्गादातः इत्यङ् / 'स्थाधातोः भावे वा क्तिर्वाच्या Page #689 -------------------------------------------------------------------------- ________________ (378) प्रस्थितिः / उपस्थितिः / पक्षेऽपि प्र्स्था। आस्था / व्यवस्था उपस्थेत्यादयोऽपि / आस्यटि-व्रज्-यजः क्यप् / 5 / 3 / 97 / एभ्यो भावे स्त्रियां क्यब् भवति / आस्या। अट्या व्रज्या / इज्या। भृगो नाम्नि / 5 / 3 / 98 / भृगः परो भावेऽर्थे स्त्रियां सज्ञायां क्यञ् भवति / भरणे भृत्या / नाम्नीति किम् ? भृतिः / भाव इत्येव भ्रियते इति भार्या वधूः / समजनिपनिषद्शीसुविदिचरिमनीणः / 5 / 3 / 99 / एभ्यो धातुभ्यो भावाकोः स्त्रियां क्यब् भवति / समजन्ति अस्यामिति समज्या / निपतन्त्यस्यामिति निप्त्या। एवं निषदाई शेतेऽस्यां शय्या / सुत्या / हिताहितं विदन्ति तयेति विद्या / चर्या / मन्या / इत्या / ___ कृगः श च वा / 5 / 3 / 100 / कृधातोः भावाकोः स्त्रियां शः प्रत्ययो वा भवति चकारात् क्यप् च / क्रिया, वृत्या। पक्षे कृतिः / मृगयेच्छायाच्यातृष्णाकृपामाश्रद्धाऽन्तर्धा / 5 / 3 / 101 एते स्त्रियां निपात्यन्ते / तत्रेच्छा भावे, शेषाः भावाकों: मृगयतेः मृग्या। इच्छतेः इच्छा। अनयोः शः प्रत्ययः Page #690 -------------------------------------------------------------------------- ________________ (179) याचितृष्योः ननौ याच्या / तृष्णा / क्रपेरङ् रेफस्य च ऋकार्ः। कृपा। भातेरङ् भा। श्रत्पूर्वाद् अन्तःपूर्वाच्च दधातेः अरु श्रद्धा / अन्तर्धा / - परेः mR-creyH। 5 / 3 / 102 / ___परिपूर्वाभ्यां सृचरिभ्यां भावाकोंः स्त्रियां यः प्रत्ययो भवति / परितः सरणं परिसर्या / परिचर्या / वाऽटाट्यात् / 5 / 3 / 103 / यङन्तादटतेः स्त्रियां यः प्रत्ययो वा भवति भावाकोंः / अटाट्या पक्षे अटाटा / जागुरश्च / 5 / 3 / 104 / जागृधातोः भावाकोः स्त्रियामः यश्च प्रत्ययो भवति / जागरा, जाग्यो। शंसिप्रत्ययात् / 5 / 3 / 105 / शंस्धातोः प्रत्ययान्ताच्च धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति / प्रशंसा / गोपाया। ऋतीया / मीमांसा / चिकीर्षा / पुत्रकाम्या / पुत्रीया / क्तेटो गुरोव्यंजनात् / 5 / 3 / 106 / क्तस्येट् यस्मात् तस्मात् क्तेटो गुरुमतो व्यञ्जनान्ताद्धातोः भावाकोंः स्त्रियामः प्रत्ययो भवति / ईहा / उहा / ईक्षा / शिक्षा / भिक्षा / दीक्षा / व्यतीहा / क्तेट इति किम् ? त्रस्तिः / ध्व्स्तिः। आप्तिः / गुरोरिति किम् ? स्फूर्तिः। व्यञ्जनादिति किम् ? sNshiitiH। Page #691 -------------------------------------------------------------------------- ________________ ( 380) पितोऽङ् / 5 / 3 / 107 / षिद्धातुभ्यः भावाकोंः स्त्रियामङ् भवति / डुपचीं पाके पचा / क्षमा / घटा / त्वरा / व्यथा / प्रथा / जरा / भिदादयः / 5 / 3 / 108 / भिदादयः शब्दाः स्त्रियामप्रत्ययान्ताः भावाकोः निपात्यन्ते / भेदनं विदारणं भिदा / एवं छिदा / विदा। मृजा / द्या। रुना / अनुकम्पा / पृच्छा / क्षिपा / चूद्दा। भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः 5 / 3 / 109 / ___ एभ्यो ण्यन्तेभ्यः भावाकोंः स्त्रियामङ् भवति / ण्यन्तत्वादने प्राप्ते वचनम् / भीषा / भूषा / चिन्ता / पूजा / कथा / कुम्बा / चर्चा / स्पृहा / तोला / दोला / ___ उपसर्गादातः / 5 / 3 / 110 / उपसर्गपूर्वादाकारान्ताद् धातोः भावाकोः स्त्रियामङ् भवति / उपदा / उपधा / प्र्धा। विधा / संधा / प्रमा / प्रमितिस्तु ,वादित्वात् / णिवेत्त्यासश्रन्थघट्टवन्देरनः / 5 / 3 / 111 / ण्यन्तेभ्यो वेत्त्यादिभ्यश्च धातुभ्यः स्त्रियां भावाकोंः अनः प्रत्ययो भवति / कारणा / वारणा / धारणा / कामना / भाव्ना। Page #692 -------------------------------------------------------------------------- ________________ ( 381) वेदना / आसना / श्रन्थना / घट्टना / वन्दना / वेत्तीति तिन्निदेशाद् ज्ञानार्थ एव परिग्राह्यः / इषोऽनिच्छायाम् / 5 / 3 / 112 / अनिच्छायां वर्तमानादिषेः भावाकोंः स्त्रियामनो भवति / एषणा / अन्वेषणा / पिण्डैषणा / अनिच्छायामिति किम् ? इष्टिः / वित्तैषणा, प्राणैषणा, परलोकैषणा इत्यादयस्तु बहुलाधिकारात् / पर्यधेर्वा / 5 / 3 / 113 / पर्यधिपूर्वादिषेः भावाकोंः स्त्रियामनिच्छायां वर्तमानाद् अनो वा भवति / पर्येषणा, परीष्टिः / अध्येषणा, अधीष्टिः / क्रुत्सम्पदादिभ्यः क्विप् / 5 / 3 / 114 / अनुपसर्गपूर्वेभ्यः क्रुधादिभ्यः समादिपूर्वेभ्यश्च पदादिभ्यः स्त्रियां भावाकोः क्विब् भवति / क्रुत् / युत् / क्षुत् / तृड् / रुक् / शुक् / मुत् / सम्पद् / विपद् / आपद् / प्रतिपद् / संसत् / परिषत् / भाशीः / प्रतिश्रुत् / उपानत् / समित् / आकृतिगणोऽयम् / भ्यादिभ्यो वा / 5 / 3 / 115 / विमेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोः क्विप् वा भ्व्ति। भीः, भीतिः / हीः, हीतिः / लूः, लूनिः / भूः, भूतिः / कण्डः, कण्डूया / कृत्, कृतिः / भिद्, मित्तिः / दृक्, दृस्स्त्तिः। नक्, नष्टिः / न्वरेः जूः, जूर्तिः। Page #693 -------------------------------------------------------------------------- ________________ ( 382) व्यतिहारेऽनीहादिभ्यो ना। 5 / 3 / 116 / अन्योन्यस्य कृतप्रतिकृतिः व्यतिहारः / व्यतिहारविषयेभ्यः धातुभ्यो ईहादिवनितेभ्यः स्त्रियां नः प्रत्ययो भवति / परस्परमाक्रोशनं व्यावक्रोशी / व्यावमोषी / व्यावहासी / व्यावलेखी / व्यावचर्ची / व्यात्युक्षी / व्यातिचारी / ईहादिवर्जनाद् व्यतीहा / व्य्तिपृच्छा। / नमोऽनिः शापे / 5 / 3 / 117 / नञः पराद् धातोः शान्ये भावाकोंः स्त्रियामनिः भवति / अनननिः ते वृषल भूयात् / एवम् अजीवनिः, अगमनिः, अकरणिः, अप्र्यान्निः। ग्ला-हा-ज्यः / 5 / 3 / 118 / . एभ्यो भावाकोः स्त्रियामनिः भवति / ग्लानिः / हानिः / ज्यानिः / प्रश्नाख्याने वेन् / 5 / 3 / 119 / प्रश्ने आख्याने च मम्ये स्त्रियां भावाकोंः धातोः इन् प्रत्ययो वा भवति / प्रश्ने कां त्वं कारिमकार्षीः ? / कां कारिकां क्रियां कृत्यां कृतिं वाऽकार्षीः ? / आख्याने सर्वो कारिमकार्षम् / सर्वा कारिकां क्रियां कृत्यां कृति वाऽकार्षम् / पर्यायाईणोत्पत्तौ च णका / 5 / 3 / 120 / . प्रश्नाख्यानयोः गम्यमानयोः एषु. चार्थेषु स्त्रियां भावाकों: Page #694 -------------------------------------------------------------------------- ________________ ( 383) तोः णकः प्रत्ययो भवति / क्त्याद्यपवादः / पर्यायः क्रमः परिटिरितिं यावद् / भवतः आसिका, शायिका, अग्रगामिका : सितुं शयितुमने गन्तुं च भवतः क्रम इत्यर्थः / अहणमहः यो-: प्ता। अर्हति भवान् इक्षुभक्षिकाम् , ओदनभोजिकाम् , पयःपायिनम् / ऋणं यत् परस्मै धार्यते इक्षुभक्षिकां मे धार्य्सि। उत्पत्तिः न्म इक्षुभक्षिका मे उद्पादि। प्रश्ने कां त्वं कारिकामकार्षीः / नाख्याने सर्वो कारिकामकार्षम् / . नाम्नि पुंसि च / 5 / 3 / 121 / धातोः स्त्रियां भावाकोंः सञ्ज्ञायां णकः प्रत्ययो भवति / यथादर्शनं पुंसि च / प्रच्छर्दनं प्रच्छद्यतेऽनया वा प्र्च्छ्र्दिका। एवं . वाहिका / विचर्चिका / विपादिका / एता रोगसज्ञाः / उद्दालकपुष्पाणि भज्यन्ते यस्यां सा उद्दालकपुष्पभञ्जिका / एवं वार्न्न्पुस्स्प्प्र्चायिका। अभ्योषखादिका / शालभञ्जिका / एवंनामानः क्रीडाः / पुंसि अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः / अनाशकः / उत्कन्दकः / उत्कर्णकः / ....... - ..... भावे / 5 / 3 / 122 / . भावे धात्वर्थनिर्देशे स्त्रियां धातोः णकः प्रत्ययो भवति / आसिका / शायिका / जीविका / कारिका। . क्लीबे क्तः / 5 / 3 / 123 / नपुंसकलिङ्गे भावेऽर्थे धातोः कः प्रत्ययो भवति / हसितं. Page #695 -------------------------------------------------------------------------- ________________ ( 384) छात्रस्य |नृत्त्ण् मयूरस्य / व्याहृतं कोकिलस्य / गतं gjsy। क्लीव इति किम् ! हसः / हासः / अनट् / 5 / 3 / 124 / क्लीबे भावेऽर्थे धातोः अनट् प्रत्ययो भवति / गमनम् / वचनम् / हसनम् / यत्कर्मस्पर्शात् कर्बङ्गसुखं त्त्ः। 5 / 3 / 125 / येन कर्मणा संस्पृश्यमानस्य कर्तुः अङ्गस्य सुखमुत्पद्यते ततः कर्मणः पराद् धातोः क्लीवे भावेऽनड् भवति / पूर्वेण सिद्धे नित्यसमासाथै वचनम् / पयःपानं सुखम् / ओदनभोजनं सुखम् / कर्मेति किम् ? तूलिकाया उत्थानं सुखम् / स्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् / कत्रिति किम् ? शिष्येण गुरोः स्नापनं सुखम् / अङ्गेति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् / सुखमिति किम् ? कण्टकानां मर्दनं सुखम् / रम्यादिभ्यः कर्तरि / 5 / 3 / 126 / रम्यादिभ्यो धातुभ्यः कर्तर्यनड् भवति / र्म्न्नी। क्म्नी। न्न्द्नी। कारणम् / 5 / 3 / 127 / कृगधातोः कर्तर्यनट् प्रत्ययो वृद्धिश्च निपात्यते / करोतीति कारणम् / अजि-पत्यादिभ्यः कर्मापादाने / 5 / 3 / 128 / Page #696 -------------------------------------------------------------------------- ________________ मुज्यादिभ्यः पत्यादिभ्यश्च धातुभ्यो यथासंख्यं कर्मण्यपादाने चानड् भवति / मुज्यते इति भोजनम् / निरदन्ति तदिति निरदनम् / अपादाने प्रपतत्यस्मादिति प्रपतनः / प्रस्कन्दनः / निर्झरणः / अपादानम् / करणाधारे / 5 / 3 / 129 / करणे आधारे चार्थो धातोरनड् भवति / करणे एषणी / लेखनी / विचयनी / इध्मत्रश्चनः / पलाशशातनः / श्मश्रुकर्तनः / आधारे गोदोहनी / सक्तुधानी / तिलपीडनी / शयनम् / आसनम् / अधिकरणम् / आस्थानम् / नाम्नि घः / 5 / 3 / 130 / ' ___पुंसः नाम पुंनाम, तत्र गम्यमाने करणाधारयोः धातोः घः भवति / करणे प्रच्छदः / उरच्छदः / द्न्त्च्छ्द्ः। आधारे आक्र्ः। भवः / लयः / विषयः / गोचरसंचरवहनजव्यजंखलापणनिगमबकभगकषाकप _ निकषम् / 5 / 3 / 131 / - एते करणाधारयोः घप्रत्ययान्ता निपात्यन्ते पुंनाम्नि / गावश्चरन्त्यस्मिन्निति मोचरः देशः / इदं व्युत्पत्तिमात्रं विषयस्य तु सज्ञा / सर्वसंविदामनेकान्तात्मकं वस्तु गोचरः / संचरन्तेऽनेनेति संचरः / वहन्ति येन वहः वृषस्कन्धदेशः / व्रजन्त्यस्मिन्निति वनः / व्यजत्यनेनेति व्यजः / खलन्त्यस्मिन्निति खलः / एत्य 25 Page #697 -------------------------------------------------------------------------- ________________ (386) पणायन्ति यस्मिन् स आपणः / निगच्छन्ति यत्रेति निगमः / वक्तीति बकः / भन्यतेऽस्मिन्निति भगः / भगमिति तु बाहुलकात् क्लीबेऽपि घे सिद्धे सिद्धम् / कषत्यस्मिन्निति कषः / एवमाकषः / निकषः / व्यानाद् घञ् / 5 / 3 / 132 / व्यञ्जनान्ताद् धातोः पुंनाम्नि करणाधारे घञ् भवति / विदन्त्यनेनेति वेदः / चेष्टतेऽनेनेति चेष्टः बलम् / एवमापाकः / आरामः / लेखः / ब्न्ध्ः। वेगः / राग्ः। रङ्गः / प्रासादः / अपामार्गः / अवात् तृस्तृभ्याम् / 5 / 3 / 133 / अवपूर्वाभ्यां तृस्तृभ्यां करणाधारे पुंनाम्नि घञ् भवति / अवतरन्त्यस्मिन्निति अवतारः / अवस्तृणन्त्यस्मिन्निति अवस्तारः बाहुलकादसञ्ज्ञायामपि / अवतारो नद्याः / न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् / 5 / 3 / 134 / एते शब्दा घनन्ताः पुंनाम्नि करणाधारयोः निपात्यन्ते / घस्यापवादः / निपूर्वस्येणः नीयतेऽनेनेति न्यायः / एत्य वयन्ति यस्मिन्निति अवायः / अधीयतेऽनेनास्मिन्निति वाऽध्यायः / उद्युवन्ति येनेत्युद्यावः / संहरन्ति येन संहारः / अवहरन्ति येनावहारः / आध्रियते यत्रेत्याधारः / दीर्यन्ते एभिः दाराः / Page #698 -------------------------------------------------------------------------- ________________ ( 387 ) जीर्यतेऽनेनेति जारः / दारयन्तीति द्वारा इत्यपि / 'जाले वाच्ये आनायोः निपात्यः ' आनायो जालं मत्स्यानां मृगाणां वा / उदङ्कोऽतोये / 5 / 3 / 135 / उत्पूर्वादञ्चतेः पुंनाम्नि करणाधारयोः घञ् निपात्यते, अतोये तोयविषयश्चद् धात्वर्थो न भवति / तैलोदङ्कः / घृतोदङ्कः / अतोय इति किम् उदकोदञ्चनः / खनो डडरेकेकवकथं च / 5 / 3 / 137 / खनेः पुंनाम्नि करणाधारयोः डडरैकैकवकघघञ् च प्रत्यया भवन्ति / आखायते आखन्यते वाऽनेनास्मिन् वा आखः / आखरः / आखनिकः / आखनिकवकः / आखनः / आखानः / इकिस्तिव् स्वरूपार्थे / 5 / 3 / 138 / धातोः स्वरूपेऽर्थेऽभिधेये च इकिस्तिव् इत्येते प्रत्यया भवन्ति / भञ्जिः / क्रुधिः / बुधिः / मनिः / अर्थे यजेरङ्गानि / मुजः क्रियते / पचतिर्वर्तते / गच्छतिः / दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात् खल् / 5 / 3 / 139 // कृच्छ्रं दुःखम्, अकृच्छ्रं सुखम् कृच्छ्रार्थवृत्तेः दुर: सामर्यादकृच्छ्रार्थवृत्तिभ्यां स्वीषद्भ्यां पराद् धातोः भावकर्मणोरर्थयोः प्रत्ययो भवति / दुःखेन शय्यते इति दुःशयम, सुखेन शय्यते इति सुशयम्, ईषच्छयं भवता / सुखेन क्रियते इति सुकरः, * : Page #699 -------------------------------------------------------------------------- ________________ (388 ) दुःखेन क्रियते इति दुष्करः, ईषत्करः कटो भवता / दुष्करम् , सुकरम् , ईषत्करं भवता / च्च्यर्थे क प्याद् भूकृगः / 5 / 3 / 140 / . कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषद्भ्यः पराभ्यां च्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां यथासंख्यं भूकृग्भ्यां परः खल् प्रत्ययो भवति / दुःखेनानाढ्येनाढ्येन भूयते दुराड्यंभवं त्व्या। सुखेनानाढ्येनाढ्येन भूयते स्वाड्यंभवं मया / ईषदाढ्यंभवं भवता / दुःखेनानाढ्यः आढ्यः क्रियते दुराढ्यंकरः मैत्रो भवता / सुखेनानाढ्यः आढ्यः क्रियते स्वाढ्यंकरो मैत्रो भवता / ईपदाढ्यंकरो मैत्रो भवता / वीरणानि सुखेनाकटः कटः क्रियन्ते इति सुकटंकराणि वौरणानि / मृत् सुखेनाघटः घटः क्रियते इति सुघटकरा मृद् / च्व्यर्थ इति किम् ? दुराढ्येन भूयते / स्वाड्येन भूयते / ईषदाढ्येन भूयते / आढ्य एव किञ्चिद् विशेषमापद्यते / एवं दुराढ्यः क्रिय्ते। शासूयुधिदृशिधृषिमृषातोऽनः / 5 / 3 / 141 / / कृच्छ्राकृच्छ्रार्थकदुःस्वीषत्पूर्वेभ्यः शासूप्रभृतिभ्य आदन्तेभ्यश्च धातुभ्यो भावकर्मणोरनः प्रत्ययो भवति / दुःखेन शिष्यते इति दुःशासनः / सुखेन शिष्यते सुशासनः / ईषच्छासनः / एवं दुर्योधनः / दुर्दर्शनः / दुर्धर्षणः / दुर्मर्षणः / आदन्तः दुरुत्थानं त्वया / सूत्थानं चैत्रेण / ईषदुत्थानं भवता / दुष्पानं दुग्धं कण्ठरोगवता / सुपानं पयः भवता / ईषत्पानमित्यादि / Page #700 -------------------------------------------------------------------------- ________________ ( 389) निषेधेऽलं-खल्वोः क्त्वा / 5 / 4 / 44 / निषेधार्थयोरलंखल्वोरुपपदयोः धातोः क्त्वा प्रत्ययो वा भवति / अलं कृत्वा / खलु कृत्वा / न कर्तव्यमित्यर्थः / पक्षे यथाप्राप्तम् / अलं वत्स रोदनेन / अलं रुदितेन / - परावरे / 5 / 4 / 45 / परावरयोः गम्यमानयोः धातोः क्त्वा प्रत्ययो वा भवति / अतिक्रम्य वलभी शत्रुञ्जयः, वलभ्याः परः इत्यर्थः / यौवनमतिक्रम्य वार्धकम् यौवनात् परमित्यर्थः / अवरे अप्राप्य नदी पर्वतः नद्या अर्वागित्यर्थः / अप्राप्य यौवनं बाल्यम् / निमील्यादि-मेङ तुल्यकर्तृके / 5 / 4 / 46 / . धात्वर्थान्तरेण तुल्यः कर्ता यस्य स तुल्यकर्तृकः, तस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्योः मेङश्च धातोः सम्बन्धे सति क्त्वा वा भवति / नेत्रे निमील्य हसति / मुखं व्यादाय स्वपिति / दन्तान प्रकाश्य जल्पति / अपमाय अपमित्य याचते / निमिल्यादीनां समानकालार्थः, मेङः परकालार्थश्चारम्भः / पूर्व हि याचते pshcaadpmyte। प्राकाले / 5 / 4 / 47 / परकालेन धात्वर्थेन तुल्यकर्तृके प्राकालेऽथै वर्तमानाद् धातोः धातोः सम्बन्धे क्त्वा वा भवति / आसित्वा भुङ्क्ते / भुक्त्वा व्रजति / स्नात्वा भुङ्क्ते / पीत्वा व्रजति / पक्षे आस्यते भोक्तु मित्यादि / प्राकाल इति किम् ? आस्यते, भुज्यते, पीय्ते। Page #701 -------------------------------------------------------------------------- ________________ (390) रुणम् चाभीक्ष्ण्ये / 5 / 4 / 48 / आभीक्ष्ण्ययुक्ते परकालिकधात्वर्थेन सह तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् चकारात् क्त्वा च वा भवति / भोनं भोज व्रजति / भुक्त्वा मुक्त्वा वनति / पायं पायं गच्छति / पीत्वा पीत्वा गच्छति / पूर्वाग्रे प्रथमे / 5 / 4 / 49 / पूर्वादिषूपपदेषु प्राक्कालार्थे वर्तमानाद् धातोः धातोः सम्बन्धे ख्णम् वा भवति / अनाभीक्ष्ण्यार्थं वचनम् / पूर्व भोनं व्रजति / पूर्व भुक्त्वा व्रजति / अग्रे भोजं याति / अग्रे भुक्त्वा याति / प्रथम भोजं गच्छति / प्रथमं मुक्त्वा गच्छति / पूर्व भोजनं कृत्वा ततः एतीत्यर्थः / अन्यथैवंकथमित्थमः कृगोऽनर्थकात् / 5 / 4 / 50 / एभ्यः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेरनर्थकाद् धातोः सम्बन्धे रुणम् वा भवति / अन्यथाकारं भुङ्क्ते / एवंकारं मुङ्क्ते / कथंकारं भुङ्क्ते / इत्थंकारं मुङ्क्ते / पक्षे क्त्वा अन्यथा कृत्वा मुक्ते इत्यादि / करोतेरन्यथादिभ्यः पृथगर्थाभावादनर्थकत्वम् / यावता अन्यथा भुङ्क्ते इत्युच्यते, तावता अन्यथाकारमित्यप्युच्यते / अत्र समासोऽपि नित्यः ङस्युक्तत्वात् / यथा-तथादीयोत्तरे / 5 / 4 / 51 / Page #702 -------------------------------------------------------------------------- ________________ (391) यथातथाभ्यां परात् तुल्यकर्तृकेऽथ वर्तमानाद् अनर्थकात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, Iya'zceduttaraM करोति तत्र / कथ भवान् भोक्ष्यते ? इति पृष्टः सन् असूयया तमुत्तरयति यथाकारमहं भोक्ष्ये, तथाकारमहं भोक्ष्ये किं तवानेन ? / शापे व्याप्यात् / 5 / 4 / 52 / कर्मणः परात् तुल्यकर्तृकेऽर्थे वर्तमानात् कृगः धातोः सम्बन्धे ख्णम् वा भवति, आक्रोशे गम्यमाने / चौरंकारमाक्रोशति-चौरं कृत्वा चौरशब्दमुच्चार्याक्रोशतीत्यर्थः, चौरोऽसीत्याक्रोशति इति फ्लितोऽर्थ्ः। __स्वार्थाददीर्घात् / 5 / 4 / 53 / स्वाद्वर्थे वर्तमानाददीर्घान्ता व्याख्यात् परस्मात् तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेः धातोः सम्बन्धे ख्णम् वा भवति / स्वादुंकारं मुक्ते / मिष्टंकारं भुङ्क्ते / पक्षे स्वादुं कृत्वा, मिष्टं कृत्वा मुक्ते / अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागू भुङ्क्ते / विद्-दृग्भ्यः कात्स्न्ये णम् / 5 / 4 / 54 / काययुक्तव्याप्यात् परेभ्यस्तुल्यकर्तृके वर्तमानेभ्यो विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा भवति / अतिथिवेदं भोज्य्ति। यं यमतिथि जानाति लभते विचारयति वा तं तं भोजयतीत्यर्पः / कन्यादश वरयति यां यां कन्यां पश्यति तां सर्वा वरयतीत्यर्थः / बहुवचनात् त्रयोऽपि विदो गृह्यन्ते / Page #703 -------------------------------------------------------------------------- ________________ ( 392) यावतो विन्द-जीवः / 5 / 4 / 55 / कात्स्ययुक्तव्याप्याद् यावच्छब्दात् पराभ्यां विन्दजीविभ्यां तुल्यकर्तृके वर्तमानाभ्यां धातोः सम्बन्धे णम् वा भवति / यावद्वेदं भुक्ते यावल्लभते तावद् भुङ्क्ते इत्यर्थः / यावज्जीवमधीते यावज् जीवति तावदधीत इत्यर्थः / / चर्मोदरात् पूरेः / 5 / 4 / 56 / / चर्मोदराभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकेऽर्थे वर्तमानात् पूरेः णम् प्रत्ययो वा भवति / चर्मपूरमास्ते चर्म पूरयित्वा आस्ते इत्यथः / उदर रं शेते उदरं पूरयित्वा शेते इत्यर्थः / दृष्टिमाने ऊलुक चास्य वा / 5 / 4 / 57 / कर्मणः परात् पूरयतेर्धातोः धातोः सम्बन्धे णम् वा भवति / अस्य च पूरयतेरूकारस्य लुग् वा भवति / समुदायेन चेद् वृष्टेरियत्ता गम्यते / गोष्पदनं गोष्पदपूरं वा वृष्टी मेघः / गङ्गाप्रं गंगापूर वा वृष्टो देवः / यावता गोष्पदादिः पूरणो भवति तावद् वृष्ट इत्यर्थः / चेलार्थात् क्नोपेः / 5 / 4 / 58 / चेलार्थाद् व्याप्यात् परात् तुल्यकर्तृकार्थात् क्नोपयतेः वृष्टि- - माने गम्ये धातोः सम्बन्धे णम् वा भवति / चेलक्नोपं वृष्टो देव्ः। ' एवं वस्त्रस्नोपं वसनक्नोपं वा वृष्टो मेघः / यावता चेलमार्दीभवति तावद् वृष्ट इत्यर्थः / Page #704 -------------------------------------------------------------------------- ________________ ( 393) गात्र-पुरुषात् स्नः / 5 / 4 / 59 / गात्ररूपात् पुरुषरूपाच्च व्याप्यात् परादन्तर्भूतण्यर्थात् स्नावेस्तुल्यकर्तृकेऽर्थे वर्तमानाद् वृष्टिमाने गम्ये धातोः सम्बन्धे णम् वा भवति / गात्रस्नायं वृष्टो देवः / पुरुषस्नायं वृष्टो मेघः / यावता गात्र पुरुषश्च स्नाप्यते तावद् वृष्टः / . . . . . . - शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव / 5 / 4 / 60 / एभ्यो व्याप्येभ्यः परात् पिषेः तस्यैव धातोः सम्बन्धे णम् वा भवति / शुष्कपेषं पिनष्टि / चूर्णपेषं पिनष्टि / रूक्षपेषं पिनष्टि / शुष्कं चूर्ण रूक्ष वा पिनष्टीत्यर्थः / .. कृग्-ग्रहोऽकृत-जीवात् / 5 / 4 / 61 / . अकृत-जीवाभ्यां व्याप्याभ्यां पराभ्यां कृग्-अहिभ्यां यथा-. 'संख्यं तस्यैव धातोः सम्बन्धे णम् वा भवति / अकृतकारं करोति "अकृतं करोतीत्यर्थः / जीवग्राहं गृह्णाति जीवन्तं गृह्णातीत्यर्थः / निमूलात् क्स्स्ः। 5 / 4 / 62 / निमूला व्याप्यात् परात् कषेस्तस्यैव धातोः सम्बन्धे णम् वा भ्व्ति|निमूल्कास्स् कषति निमूलं कषतीत्यथः / पक्षे निमूलस्य का कषति / हनश्च समूलात् / 5 / 4 / 63 / समूलाद् व्याप्यात् पराद् हन्तेः कषेश्च तस्यैव धातोः सम्बन्धे Page #705 -------------------------------------------------------------------------- ________________ ( 39.4 ) णम् वा भवति / समूलकाषं कषति समूलं कषतीत्यर्थः / समूलघातं इन्ति समूलं हन्तीत्यर्थः / करणेभ्यः / 5 / 4 / 64 / करणात् कारकात् पराद् हन्तेः णम् वा भवति तस्यैव धातोः सम्बन्धे / पाणिघातं कुड्यमाहन्ति, पाणिना कुड्यमाहन्तीत्यर्थः, बहुवचनात् करणपूर्वाद हिंसादपि हन्तेरनेनैव णम्, न तु ' हिंसार्थादेकाप्यात्' इत्यनेन / अस्युपघातमरीन् हन्ति / अनेन णमि नित्यसमासः / स्वस्नेहार्थात् पुस्स्-पिस्स्ः। 5 / 4 / 65 / करणवाचिनः स्वार्थात् स्नेहार्थाच्च पराद यथासंख्यं पुषः पिषश्च तस्यैव सम्बन्धे सति णम् वा भवति / स्वपोषं पुष्णाति / आत्मपोषं पुष्णाति / स्वशब्दस्यात्मात्मीयज्ञातिधनार्थत्वेन गोपोष महिषीपोषं मातृपोषं धनपोषं च पुष्णातीत्याद्यपि / स्वादिभिः गुष्णातीत्यर्थः / स्नेहार्थाद् उदपेषं पिनष्टि / घृतपेषं तैलपेषं क्षीरपेषं वा पिनष्टि / उदकादिना पिनष्टीत्यर्थः / हस्तार्थाद् ग्रह-वर्ति-वृतः / 5 / 4 / 66 / हस्तार्थककरणवाचिनः पराद् ग्रहवर्तिवृतः तस्यैव सम्बन्धे णम् वा भवति / हस्तग्राहं गृह्णाति / करग्राहं गृह्णाति / पाणिग्राहं गृह्णाति / हस्तेन गृह्णातीत्यर्थः / हस्तवत वर्तयति हस्तेन वर्तयतीत्यर्थः / हस्तवते वर्तते / करवत वर्तते / हस्तेन वर्तत इत्यर्थः / वर्तिवृत इति वृतेर्ण्यन्तस्याण्यन्तस्य च ग्रहणम् / Page #706 -------------------------------------------------------------------------- ________________ ( 395) - बन्धेर्नाम्नि / 5 / 4।67।ब्न्धिः प्रकृतिः नामविशेषणं च, बन्धनस्य यद् नाम तद्विपयात् बन्ध्यर्थस्य बन्धेः करणवाचिनः परात् तस्यैव सम्बन्धे णम् वा भ्व्ति। क्रौञ्चबन्धं बद्धः / मर्कटबन्धं बद्धः / मयूरिकाबन्धं ब्द्ध्ः। क्रौञ्चाद्याकारो बन्धः क्रौञ्चादिशब्देनोच्यते, तेन बन्धेन बद्धः / क्रौञ्चाद्याकारकेण बन्धेन बद्ध इत्यर्थः / . __ आधारात् / 5 / 4 / 18 / आधारवाचिनः पराद् बन्धेस्तस्यैव सम्बन्धे सति गम् वा भवति / चक्रबन्ध बद्धः / चारकबन्धं बद्धः / गुप्तिबन्धं बद्धः चक्रादिषु बद्ध इत्यर्थः / कर्तुर्जीव-पुरुषाद् nsh-व्ह्ः।5।4।69 / ... कर्तृवाचिभ्यां जीव-पुरुषाभ्यां पराभ्यां यथासंख्यं नशि -बहिन्यां तस्यैव भातोः . सम्बन्धे णम् वा भवति / जीवनातं . नश्यति जीवन् नश्यति / पुरुषवाहं वहति पुरुषः प्रेष्यो भूत्वा वहतीत्यर्थः / ऊर्ध्वात् puuHshussH। 5 / 4 / 70 / कर्तृवाचकाऊर्ध्वशब्दात् पूरः शुषश्च तस्यैव धातोः सम्बन्धे ऽसति णम् वा भवति / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वः पूर्यते इत्यर्थः / ऊर्ध्वशोषं शुष्यति उर्ध्वः shussytiityrthH| ..... ...- व्याप्याच्चेवात् / 5 / 4 / 71 / Page #707 -------------------------------------------------------------------------- ________________ ( 396) उपमानार्थाद् व्याप्यात् कर्तुश्च पराद धातोः तस्यैव सम्बन्धे णम् वा भवति / सुवर्णनिधायं निहितः सुवणमिव निहित इत्यर्थः / रत्ननिधायं निहितः / ओदनपाकं पक्वः / कर्तुः काकनाशं नष्टः / काक इव नष्ट इत्यर्थः / जमालिनाशं नष्टः / अभ्रविलायं विलीनः अभ्रमिव विलीन इत्यर्थः / उपात् किरो लवने / 5 / 4 / 72 / लवनेऽर्थे वर्तमानादुपपूर्वात् किरतेः अन्यधातोः सम्बन्धे णम् वा भवति / लवनग्रहणात् तस्यैव संबन्धे इति निवृत्तम् / उपस्कारं मद्रका लुनान्ति विक्षिपन्तः लुनन्ति इत्यर्थः / / दशेस्तृतीयया / 5 / 4 / 73 / तुल्यकर्तृकेऽर्थे वर्तमानादुपपूर्वाद दंशेस्तृतीयान्तेन योगे सति 'अन्यस्य धातोः सम्बन्धे सति णम् वा भवति / मूलकेनोपदंशं मुङ्क्ते / अत्र ' तृतीयोक्तं वा ' इति समासस्य विकल्पनाद मूलकोपदंशं भुङ्क्ते इत्यपि / पक्षे मूलकेनोपदश्य भुङ्क्ते / एवमाको पदंशम् , आर्द्रकेणोपदंशम् , आर्द्रकमुपदश्य भुङ्क्ते इत्यादि। हिंसा देकाप्यात् / 5 / 4 / 74 / 1. हिंसाद् धातोः सम्बध्यमानेन धातुना सहैकाप्यात् तृतीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् णम् वा भवति / दण्डेनोपघातं दण्डोपघातं गाः सादयति / खड्नेन प्रहारं खड्गप्रहारं शत्रून् विज Page #708 -------------------------------------------------------------------------- ________________ (397) यते / दण्डेनाताडं दण्डाताडं गाः कलयति / पक्षे दण्डेनोपहत्येत्यादि / हिंसादिति किम् ? चन्दनादिना महावीरं जयति / एकाप्यादिति किम् ? दण्डेनाहत्य चैत्रं गोपालः धनू : खेटयति . उपपीड-रुध-कर्षस्तत्सप्तम्या / 5 / 4 / 75 / तृतीयायुक्ता सप्तमी तत्सप्तमी / तृतीयान्तेन सप्तम्यन्तेन च योगे सति उपपूर्वेभ्यः पीडरुधकर्षभ्यस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातोः सम्बन्धे णम् वा भवति / पार्धाभ्यामुपपीडं पार्थोपपीडं शेते / पार्श्वयोरुपपीडं पार्थोपपीडं शेते / ब्रजेनोपरोधं वनोपरोधं गाः सादयति / व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति / पाणिनोपकर्ष पाण्युपकर्ष धानाः पिन्स्स्त्ति। पाणावुपकर्ष पाण्युपकर्ष धानाः गृह्णाति / कर्षतेः शवो निर्देशादै भौवादिकस्य ग्रहणं न तौदादिकस्य / तेन भूमौ उपकृष्य तिलान् वपति इति विलेखनार्थस्य न णम् / ............ प्रमाण-समासत्त्योः / / 4 / 76 / . ... आयाममानं प्रमाणम् , समासत्तिः संरम्भपूर्वकः सन्निकर्षः, तयोः गम्यमानयोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे सति णम् वा भवति / द्वयालेनोत्कर्ष व्यङ्गुलोत्कर्ष गण्डिकाः छिनत्ति / द्वयगुले उत्कर्ष द्वयगुलोत्कर्ष गण्डिकाश्छिनत्ति / समासत्तिः केशइआह केशग्राहं युध्यन्ते / केशेषु ग्राहं केशमाहं युध्यन्ते / पक्षे द्वयगुलेनोत्कृष्य व्यङ्गुले उत्कृष्य गण्डिकाः छिनत्ति इत्यादि। Page #709 -------------------------------------------------------------------------- ________________ ( 398) पञ्चम्या त्वरायाम् / 5 / 4 / 77 / त्वरा औत्सुक्यम् , तस्यां गम्यमानायां पञ्चम्यन्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे णम् वा भवति / शय्याया उत्थायं शय्योत्थायं धावति / पक्षे शय्याया उत्थाय धावति / द्वितीयया / 5 / 4 / 78 / द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति त्वरायां गलायाम् / लोष्ठान् ग्राहं लोष्ठयाहं युध्यन्ते / एवं यष्टीः ग्राहं यष्टिग्राहं युध्यन्ते / दण्डमुद्यामं दण्डो.. द्यामं धाव्ति। एवं योद्धं त्वरन्ते यदायुधग्रहणमपि नाद्रिय्न्ते। यत्किश्चिदासन्नं तद् गृह्णन्ति / पक्षे लोष्ठान् गृहीत्वा युध्यन्ते इत्यादि / ___ स्वाङ्गेनाध्रुवेण / 5 / 4 / 79 / व्याकरणशास्त्रोक्तं स्वाङ्गमत्र ग्राह्यम् 'अविकारोऽद्रवमित्यादिलक्षणम् , यस्मिन्नङ्गे च्छिन्ने प्राणी न म्रियते तदध्रुवम् , अध्रुवेण स्वाङ्गेन द्वितीयान्तेन योगे सति तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति / भ्रवौ विक्षेपं भ्रूविक्षेप जल्पति / अक्षिणी निकाणम् अक्षिनिकाणं हसति / केशान् परिधायं केशपरिधायं नृत्य्ति। पक्षे ध्रुवौ विक्षिप्य जल्पति / स्वाङ्गेनेति किम् ? कफमुन्मूल्य जल्पति / अध्रुवेणेति किम् ? शिरः उत्क्षिप्य कथयति / Page #710 -------------------------------------------------------------------------- ________________ ( 399 ) परिक्लेश्येन / 1 / 4 / 80 / परिपीड्यमानेन द्वितीयान्तेन स्वाङ्गेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् वा भवति / उरांसि प्रतिपेषम् उरः प्रतिपेषं युध्यन्ते / शिरांसि च्छेदं शिरश्छेदं युध्यन्ते / पक्ष उरांसि प्रतिपिष्य शिरांसि छित्त्वा युध्यन्ते / विश- पत-पद- स्कन्दो वीप्साऽऽभीक्ष्णये / 5 / 4 / 81 / क्रियाभिः पदार्थानां व्याप्तुमिच्छा वीप्सा, प्रकृत्यथस्य पौनःपुन्येनासेवनम् आभीक्ष्ण्यम्, द्वितीयान्तेन योगे विशादिभि - स्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातुभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे णम् वा भवति / गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते / गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते / गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते / एवं गेहं गेहमनुप्रपादं गेहानुप्रपादमित्यादि / गेहं गेहमवस्कन्दं गेहावस्कन्दमित्यादि / पक्षे गेहं गेहमनुप्रविश्यास्ते / गेहमनुप्रविश्यानुप्रविश्यास्ते / गेहानुप्रवेशमित्यत्र वीप्स / यामाभीक्ष्ण्ये च न द्वित्वं, शब्दशक्तिस्वाभाव्यात् समासेनोक्तत्वाद्, न च स्वभावः पर्यनुयोगमर्हतीति / विकल्पेनोपपदसमासार्थं वचनम् / कालेन तृष्यस्त्रः क्रियान्तरे / 5 / 4 / 82 / क्रियामन्तरयति व्यववत्त इति क्रियान्तरः, तस्मिन्नर्थे वर्तमानाभ्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना यो Page #711 -------------------------------------------------------------------------- ________________ तोः सम्बन्धे णम् वा भ्व्ति। द्वयहं तर्ष द्वयहतर्ष गावः पिबन्ति / द्वंयहमत्यासं द्वयहात्यासं गावः पिबन्ति / अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः / नाम्ना ग्रहादिशः / 5 / 4 / 83 / द्वितीयान्तेन नामशब्देन योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः ग्रहेरादिशश्च धातोः सम्बन्धे णम् वा भ्व्ति। नामानि ग्राहं नामग्राहमाहुयति / नामान्यादेशं नामादेशं ददाति / पक्षे नाम गृहीत्वाऽऽहयति, नामादिश्य दत्ते / . . कृगोऽव्ययेनानिष्टोक्तौ क्त्वा-न्न्मौ। 5 / 4 / 84 / ___अव्ययेन योगे कृग्धातोरनिष्टोक्तौ गम्यायां तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे णम् क्त्वा च वा भवतः / ब्राह्मण ! पुत्रस्ते जातः, किं तर्हि वृषल ! नीचः कृत्वा नीचैः कृत्य नीचैः कारं नीचैः वृषल ! कारं कथयसि / प्रियं नामोच्चैराख्येयम् / हे ब्राह्मण ! कन्या ते गर्भिणी जाता किं तर्हि शूद्र ! उच्चैः कृत्य उच्चः कृत्वा उच्चैः कारम् उच्चः. नाम कारं कथयसि / अप्रियं हि नीचैराख्यातव्यं भवति / अनिष्टोक्ताविति किम् ? उच्चैः कृत्वाऽऽचष्टे हे ब्राह्मण ! तव पुत्रः जातः, नीचैः कृत्वाऽऽचष्टे कन्या ते गर्भिणी जातेत्यत्र न भवति / तिर्यचाऽपवर्ग / 5 / 4 / 85 / क्रियासमाप्तिरपवर्गः, वा क्रियासमाप्तिपूर्वकस्त्यागः / तस्मिन् Page #712 -------------------------------------------------------------------------- ________________ गम्ये तिर्यच् इत्यव्ययेन योगे करोतेः तुल्यकर्तृकेऽर्थे क्त्वा णम् च वा भवतः / तिर्यक् कृत्वा, तिर्यक्कृत्य, तिर्यकारमास्ते / समाप्य विरम्य उत्सृज्य वाऽऽस्त इत्यर्थः / स्वागत: पर्थे नानाविधाधार्थन bhuvshc। 5 / 4 / 86 / तस्प्रत्ययान्तेन स्वाङ्गेन च्यर्थवृत्तिभिः नानाविनाभ्यां धार्थप्रत्ययान्तैश्च योगे भुवः कृगश्च तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः सम्बन्धे क्त्वा णम् च भवतः / नात्र यथासंख्यं वचनभेदात् / मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते / मुखतः कृत्वा, मुखतः कृत्य, मुखतः कारमास्ते / पार्श्वतो भूत्वा, पार्श्वतोभूय, पार्श्वतोभावं शेते / पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते / च्व्यर्थे अनाना नाना भूत्वा गत इति नानाभूत्वा, नानाभूय, नानाभावं गतः / अनाना नाना कृत्वा गतः इति नानाकृत्वा, नानाकृत्य, नानाकारं गतः / एवं विनाभूत्वा, विनाभूय, विनाभावं गतः; विनाकृत्वा, विनाकृत्य, विनाकारं गतः / धार्थः न द्विधा अद्विधा अद्विधा द्विधा भत्वा यातः इति द्विधाभूत्वा, द्विधाभूय, द्विधाभावं यातः / एवं द्विधाकृत्वा, द्विधाकृत्य, द्विधाकारं यातः / ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यभावं गतः / द्वेषाकृत्वा, द्वेधाकृत्य, द्वेधाकारं गतः / स्वाङ्गेति किम् ? - सर्वतो मत्वाऽऽस्ते / तसिति किम् ? मुखे भूत्वा गतः / व्यर्थ इति किम् ? नाना कृत्वा भक्ष्याणि मुक्ते। 26 Page #713 -------------------------------------------------------------------------- ________________ (402) तूष्णीमा / 5 / 4 / 87 / तूष्णींशब्देन योगे भुवोः धातोः सम्बन्धे क्त्वाणमौ प्रत्ययौ भवतः / तूष्णीभूत्वा, तूष्णीभूय, तूष्णींभावमास्ते / तूष्णींशब्दस्य मौने मौनवति च वर्तमानत्वेन मौनेन सह भूत्वा वा मौनवान् भूत्वाऽऽस्ते इत्यर्थः / आनुलोम्येऽन्वचा / 5 / 4 / 88 ! परिचित्ताराधनमानुलोम्यमनुकूलता इत्यर्थः / अन्वचव्ययेन योगे भूधातोः तुल्यकतृकार्थस्य धातोः सम्बन्धे क्त्वा णम् च भवतः आनुलोम्ये गम्ये / अन्वग्भूत्वा, अन्वग्भय, अन्वग्भावमास्ते / अनुकुलो भूत्वा तिष्ठतीत्यर्थः / आनुलोम्य इति किम् ? अन्वग् भूत्वा शत्रुन् जयति-पश्चाद् भूत्वा जयतीत्यर्थः / शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् शक्त्याद्यर्थकेषु धातुषु समर्थार्थकेषु च नामसु चकारादिच्छाथकेषु च धातुषूपपदेषु कर्मभूताद् धातोः तुम् प्रत्ययो भवति / शक्नोति भोक्तुम् / पारयति भोक्तुम् / धृष्णोति भोक्तुम् / अध्यवस्यति भोक्तुम् / भोक्तुं वेत्ति वा जानाति / प्रक्रमते आरभते वा भोक्तुम् / लभते विन्दते वा भोक्तुम् / सहते क्षमते वा भोक्तुम् / अर्हति प्राप्नोति वा भोक्तुम् / ग्लायति म्लायति वा भोक्तम् / घटते युज्यते वा भोक्तुम् / अस्ति भोक्तुम् / विद्यते Page #714 -------------------------------------------------------------------------- ________________ (403) मोक्तुम् / समर्थः भोक्तुम् / अलं भोक्तुम् / प्रभवति भोक्तुम् / . ईष्टे भोक्तुम् / इच्छार्थेषु इच्छति भोक्तुम् / वाञ्छति पठितुम् / अभिलषति जिनं पूजितुम् / आकाङ्क्षति प्रतिष्ठाप्यमानां श्रीविजयधर्मसूरेर्मूर्ति द्रष्टुं पूजितुं वा / इति समाप्तमुत्तरकृदन्तप्रकरणम् / तत्समाप्तौ च समाप्तं धर्मदीपिकाव्याकरणम् / X XX(0.%X60X61] HEX (...)XC......XXXXXXX इति नन्द-ऋषि-ग्रह-भूमिमिते विक्रमीयेऽन्दे नयनमिते च श्रीविनयधर्मीयेऽब्दे विजयदशम्यां शास्त्रविशारदजैनाचार्य-श्रीमद् विजयधर्मसूरीश्वरचरणारविन्दे भृङ्गायमाणेन श्रीमन्न्यायविशारदन्यायतीर्थेत्युपाधियुक्तेन रचितन्याय-धर्मविषयानेकशास्त्रेण प्रवर्तकेन साम्प्रतं समुपजातोपाध्यायपदेन मुनिराजश्रीमङ्गलविजयेन रचिता धर्मदीपिका समाप्ता / OM शान्तिः / शान्तिः / शान्तिः / . MARKEXXXXKamXex. xxxcomxxaxanaxse BrowXESxxcomXDXCORREEKS BXXXXXXXXXXX88 Page #715 -------------------------------------------------------------------------- ________________ ग्रन्थकर्तुः prshstiH। [1] चेतश्चमत्करणकारितया विपश्चितां तत्त्वप्रबोधनविधौ समता-विकासने / विभ्राजते कलियुगेऽपि यदीय-शासनं तस्मै नमो भगवते " त्रिशलाङ्गजन्मने " {k [2] जीयाद् गणेशोऽस्य महेश्वरस्य " श्रीइन्द्रभृति " हतविघ्ननालः / पयोनिधिलब्धि-तरंगिणीनां दावानलः कष्टवनावनीनाम् // [3] नन्द्यात् सुधर्मा भगवान् " सुधर्मा " shriiviirpttttaadimsuutrdhaarH| यदीय एकादश-संख्यकाङ्ग दीपो जगद् दीपयतेऽधुनापि // Page #716 -------------------------------------------------------------------------- ________________ (809) [ 4 ] चपट्टरानोऽजनि नाम " जम्बू स्वामी, महासुन्दर - रूपधेयम् / आसाद्य यं निर्वृति - सुन्दरीह नाद्याप्यहो ! कंचन संवृणीते / [ 5 ] ततो बभूवत्सु महामहस्सु सूरिष्वनेकेषु तदीयपट्टे / क्रमाद् बभूवान् प्रभु - " हीरसूरिः सूरीन्द्रमौलीमुकुटायमानः // [ 6 ] महीभुजः श्रीमदकब्बरादयो' स्वनम्रमौलीमुकुटप्रभाम्बुना "" नेके यदीयं पद-पद्मचामलम् / तदीयपट्टे परम्परायां प्रक्षालयन्ति स्म मुहुर्मुहुर्मुदा // [7] तपोधनाप्रेसरपूजितांघ्रिः / 99 निःशेषदृष्ट्याऽऽगमपारदृश्वा क्रमाद् बभूवान् गुरु- " वृद्धिचन्द्रः " // Page #717 -------------------------------------------------------------------------- ________________ (406) [8] आर्चच्च " भावनगरा " वनिनायको यं सद्भक्तिभावभरनिर्भरमानसेन / चारित्र-संयम-शमाः सुभटाः कषायान् नैव प्रवेष्टुमददुर्निकटे यदीये // [9] तदीय-सम्पन्निधि-पादनीरजो पास्ति-प्रभावोदितगौरवश्रियः / स्वनाम-धन्या गुरुराजशेखरा जयन्ति विश्वे प्रभु-" धर्मसूरयः " // [10] इंग्लीशवाङ्मयविगाहसमर्थबुद्धिः साहित्य-शोधक-पुरागततत्त्ववेत्ता / प्राप्तेतिहासविषयप्रखरप्रभुत्वो देदीप्यते क्षितितले " विजयेन्द्रसरिः" // [11] धर्मोपदेशाद्भुतशक्तिशाली सम्प्राप्त-" paM0न्यास" पदप्रमुत्वः / सैद्धान्तिकः शासनदीप्रदीप श्वकास्ति " भक्तेविजयो " महात्मा // Page #718 -------------------------------------------------------------------------- ________________ ( 407 ) [12] प्रचण्डवक्तृत्वबल -- प्रसारि यशः प्रभोद्दीपितदिङ्मुखाब्जः / विद्वन्मणिः प्रौढनिबन्धकर्त्ता + विभाति " विद्याविजयो " मुनीन्द्रः ॥ [13] कवित्वशक्तिप्रसरद्यशः श्रीस्तर्कप्रबन्धाप्रतिघातिमेधः / न्याये गतस्तीर्थ - विशारदत्वे न्यायादिमोऽसौ विजयो नभस्ति // [ 14 ] गंभीरशास्त्रानुभवाग्रगण्यः परोपकार प्रवणान्तरात्मा / शान्तेषु दान्तेषु मतल्लिका च. श्रीमान् " जयन्ताद् - विजयो " महर्षिः // [ 16 ] " " " श्रीरत्न "--" सिंहौ " श्रमणौ, " महेश्वर "-- स्तथा " मृगेन्द्र " प्रमुखा मुनीश्वराः / अदृष्यवैदुष्यजुषां विशेषका सत्प्रदेशं कतिचित् समाश्रयन् // Page #719 -------------------------------------------------------------------------- ________________ (408) नैयायिकाः केचन केऽपि शाब्दिका ..... ज्योतिर्विदश्चागमिकाश्च केचन / - ' कवित्वसाहित्य-धुरन्धराः परे सुग्रन्थकाराश्च महोपदेशकाः // [17] तपस्विनः केऽपि निवृत्तिसङ्गिनः . कण्ठीरवाः केचन वादि-कुम्भिषु / , ईदृग् यदीयः परिवार उत्तमो भमण्डले गर्नति विस्फुरत्प्रभः // [18] तेषां प्रज्ञाविजितदिविषन्नायकाचार्यधीनां सच्चारित्रोञ्ज्वलरुचिसमाकृष्टभूमीधवानाम् / स्फूर्नत्ताशुगभरपराभूतवादीश्वराणां चश्चञ्चन्द्रद्युतिसितयशोव्याप्तविश्वावनीनाम् / / .. [19] . जगदर्चितपादानां माहात्म्यश्रीमणीपयोधीनाम् / " शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरीणाम् " // Page #720 -------------------------------------------------------------------------- ________________ (409) [20] पाद्वयेनैव महोदयेना' भ्युदत्य माहक जडतात्मपङ्कात् / ईदृक्कृतिव्यारचनस्य भी सम्प्रापितो नाम किमत्र चित्रम् ! // ( एकादशभिः कुलकम् / ) . [21] यतः रविसंतापित्वाद् रजनिरमणो लाञ्छनितया पयोधिः क्षारत्वात् सुरमणिरपि प्रस्तरतया / पशुत्वात् स्वर्धनुर्विबुधफलिनः काष्ठकतया न यत्साम्यं धत्ते सचपलतया वारिमुगपि // [22] " लींच"-ग्राम उदार " गूर्जर" भुवामर्हन्निकेतोज्ज्वले "म्हेसाणा " भिध-पत्तनस्य निकटे यस्य प्रतिष्ठास्पदम् / श्रेष्ठी "श्रीभगवान" भूजनयिता जनेन्द्रमार्गाध्वगः "श्रीअम्बा" शुचिशीलशीलनपरा सुश्राविकाऽम्बा पुनः [23] यः " श्रीकाश्यां" गुरुपदयुगं सेवमानोऽष्टवर्षों .. शाब्द-न्याय-प्रभृति-विषयप्रन्य विद्यां पठित्वा Page #721 -------------------------------------------------------------------------- ________________ ( 410 ) न्याये " तीर्थ " - स्थितिमुपगतः कालिकाता- नगय "वैशारद्य" प्रथनमपि सम्पादितो " बङ्ग" - विज्ञैः / [ 24 ] श्रीमद्गुरूणां कृपया प्रभूतया " प्रवर्त्तकत्वे " विनियोजितो यकः / स्वबन्धु -वात्सल्यमपि स्फुरत्तरं व्यधाद् " उपाध्याय " पदान्वितं च यम् // [ 25 ] सत्तामनुचरः सोऽहमेतद् बालक - चापलम् / यथाशक्ति शुभं कार्यमित्यभिप्रायतो व्यधाम् // [ 26 ] जानाम्यहं व्याकरणस्य निर्मितिः ( चतुर्भिः कलापकम् ) काठिन्यपूर्णा, तदपीह चेष्टितम् / व्युत्पत्तिसिद्धयै सरलाध्वयोजना -- प्रादुष्चिकीर्षावशतो ममाभवत् // [ 27 ] दोषान् समीक्षा - सुलभान् विलोक्य संशोधयिष्यन्ति कृपार्दचित्ताः / Page #722 -------------------------------------------------------------------------- ________________ ( 411 ) परोपकाराऽऽशयनोदितस्य घाष्ट्र्र्य ममोपेक्ष्य मनीषिणोऽत्र // [ 28 ] इदं लघु व्याकरणं पठन्तु व्युत्पित्सवोऽल्पश्रमतः सहर्षम् / शाब्द प्रबोधं प्रतिपद्य सम्यक् कल्याणलक्ष्मीं च समुद्वहन्तु // इति प्रशस्तिः / Page #723 -------------------------------------------------------------------------- Page #724 -------------------------------------------------------------------------- ________________ परिशिष्टम् / [1] परिभाषाप्रकरणम् / स्वं रूपं शब्दस्याशब्दसंज्ञा // 1 // आद्यन्तवदेकस्मिन् // 2 // एकदेशविकृतमनन्यवत् // 3 // भूतपूर्वकस्तद्वदुपचारः // 4 // भाविनि भूतवदुपचारः // 5 // यथासंख्यमनुदेशः समानाम् // 6 // विवक्षातः कारकाणि // 7 // अपेक्षातोऽधिकारः // 8 // अर्थवशाद्विभक्तिपरिणामः // 9 // अर्थवदग्रहणे नानर्थकस्य // 10 // लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् // 11 // नामग्रहणे लिङ्गविशिष्टस्यापि // 12 // प्रकृतिग्रहणे यडूलुबन्तस्यापि // 13 // संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य // 14 // असिद्धं बहिरङ्गमन्तरङ्गे // 15 // गौणमुख्ययोमुख्य कार्यसंप्रत्ययः // 16 // कृत्रिमाकृत्रिमयोः कृत्रिमे // 17 // क्वचिदुमयगतिः // 18 // सिद्धे सत्यारम्भो नियमार्थः // 19 // धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् // 20 / / उक्तार्थानामप्रयोगः // 21 // निमित्ताभावे नैमित्तिकस्याप्यभावः // 22 // सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः // 23 // निरनुबन्धग्रहणे न सानुबन्धकस्य' // 24 // एकानुबन्धग्रहणे न द्वयनुबन्धकस्य // 25 // पूर्वेऽप Page #725 -------------------------------------------------------------------------- ________________ (414) वादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् / / 26 // मध्येऽनवादा: पूर्वान् विधीन् बाधन्ते नोत्तरान् // 27 // बलवन्नित्यमनित्यात् // 28 // उपपदविभक्तेः कारकविभक्तिः // 29 // लुबन्तरङ्गेभ्यः // 30 // सर्वेभ्यो लोपः // 31 // नित्यादतरङ्गम् / / 32 // उत्सर्गादपवादः // 33 / / अपवादात् kvacidutsagoM'pi // 34 // नानिष्टार्था शास्त्रप्रवृत्तिः // 35 // प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् // 26 // प्रत्ययाप्रत्ययोः प्रत्ययस्यैव / 37 // वर्णग्रहणे जातिग्रहणम् // 38 // वर्णैकदशोऽपि वर्णग्रहणेन गृह्यते // 39 // तन्मध्यपतितस्तद्ग्रहणेन गृह्यते // 40 // आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते // 4 1 // स्वाङ्गमव्यवधायि // 42 // उपसर्गो न व्यवधायी // 43 // ऋकारापदिष्टं कार्य लकारस्यापि / / 44 // सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि // 45 // हस्वदीर्वापदिष्टं कार्य न प्लुतस्य // 46 // श्रुतानुमितयोः श्रौतो विधिर्बलीयान् // 47 // अन्तरङ्गानपि विधीन् यत्रादेशो बाधते // 48 // पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् // 49 // सापेक्षमतमर्थम् // 50 // णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति // 11 // आत्मनेपदमनित्यम् // 12 // अनित्यो णिच्चुरादीनाम् // 53 // णिलोपोऽप्यनित्यः // 14 // णिच्सन्नियोगे एष चुरादीनामदन्तता // 55 // धातवोऽनेकार्थाः // 11 // गत्या ज्ञानार्थाः // 57 // उणादयो अव्युत्पन्नानि नामानि // 18 // येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा Page #726 -------------------------------------------------------------------------- ________________ (415) // 59 // सम्भवे व्यभिचारे च विशेषणमर्थवत् // 10 // सर्व वाक्यं सावधारणम् // 61 // द्वौ नौ प्रकृतमर्थं gmytH॥12॥ व्याख्यातो विशेषार्थप्रतिपत्तिः // 63 // शित् स्वस्य // 64 // षष्ठ्या निर्दिष्टस्य तदन्तस्यैव ग्रहणम् // 65 // तपरः तत्कालस्य // 66 // सप्तम्या निर्दिष्टस्य तदव्यवहितपूर्वस्य / / 67 // पञ्चम्याः परस्य // 68 // सकृदुच्चारितशब्दः सकृदेवार्थ गमयति // 69 // निर्दिश्यमानस्यैवादेशा भवन्ति // 70 // कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् // 71 // सूत्रे लिङ्गवचनमतन्त्रम् // 72 // प्रकृतिवदनुकरणम् // 73 // तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च / एकस्वरनिमित्तं च पञ्चैतानि न यलुपि // 74 // समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः // 79 // द्विर्बद्धं सुबद्धं भवति // 76 // क्विवन्ता धातुत्वं नोन्झन्ति शब्दत्वं च प्रतिपद्यन्ते / / 77 // नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् // 78 // सामान्यातिदेशे विशेषस्य नातिदेशः // 79 // प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते // 8 // न्यायाः स्थविरष्टिप्रायाः // 81 // Page #727 -------------------------------------------------------------------------- ________________ ( 416 ) [2] अथ sNgrhshlokaaH। / संहितानिरूपणम् / संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे वाक्ये तु सा विवक्षामपेक्षते // 1 // / माननिरूपणम् / उर्ध्वं मानं किलोन्मानं परिमाणं tu srvtH। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः // 2 // / स्वांगनिरूपणम् / अविकारोऽद्रवं मूर्त प्राणिस्थं स्वांगमुच्यते / च्युतं च प्राणिनस्तत्तन्निमं च प्रतिमादिषु // 3 // |जातिनिरूप्न्न्म्। आकृतिग्रहणाजातिलिङ्गानां न च सर्वभाक् / सकृदाख्यातनिह्या गोत्रं च चरणैः सह / / 4 // / गुणनिरूपणम् / सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते / आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः // 5 // Page #728 -------------------------------------------------------------------------- ________________ (417) / इदमाधर्यनिरूपणम् / इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् / अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् // 6 // . / अनुस्वारनिरूपणम् / नकारजावनुस्वारपञ्चमौ धुटि धातुषु / सकारजः शकारश्च ट्टिवर्गस्तवर्गजः // 7 // |dhaatvrthvishessniruupnnm / उपसर्गेण धात्वर्थो बलादन्यत्र नीयते / विहाराहारसंहारप्रहारप्रतिहारवत् // 8 // धास्वर्थो बाधते कश्चित् कश्चित् तमनुवर्तते / तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते // 9 // |अक्र्म्क्त्व्निरूप्न्न्म् / फलव्यापारयोरेकनिष्ठतायामकर्मकः / धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः // 10 // धातोरर्थान्तरे वृत्तेर्धात्वर्थेनो संग्रहात् / प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया // 11 // / द्विकर्मकगणनानिरूपणम् / नीहवहिकृषो ण्यन्ता दुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः / पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः // 12 // 27 Page #729 -------------------------------------------------------------------------- ________________ (118) / गौणमुख्यकर्मनिरूपणम् / न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः / नयते गौर्द्विजैर्गामं भारो ग्राममयोद्यते // 13 // गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मनः / गौः पयो दुयतेऽनेन शिष्योऽथ गुरुणोच्यते // 14 // धातूपसर्गजन्यभेदप्रकाशनिरूपणम् / ' बीनकालेषु सम्बद्धा यथा लाक्षारसादयः / वर्णादिपरिणामेन फलानामुपकुर्वते // 15 // बुद्धिस्थादपि सम्बन्धात् तथा धातूपसर्गयोः / अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते // 16 // निपाताश्वोपसर्गाश्च धातवश्चेत्यमी त्रयः / अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् // 17 // [3] अनुब्न्ध्फ्ल्निरूप्न्न्म्। , उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने / इकारादात्मनेपदमीकाराच्चोभयं भवेत् // 1 // उदितः स्वरान्नोन्तश्चोरक्तादाविटो विकल्पनम् / रुपान्स्ये जे परे हस्व ऋकारादविकल्पकः // 2 // Page #730 -------------------------------------------------------------------------- ________________ (419) लकारादङ् समायास्येः सिचि वृद्धिनिषेधकः / ऐस्क्तयोरिनिषेधः स्यादोरक्तयोस्तस्य नो भवेत् // 3 // औकार इड्विकरपार्थेऽनुस्वारोऽनिविशेषणे / लूकारश्च विसर्गश्चानुबन्धे भवतो नहि // 4 // कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः / गेनोमयपदी प्रोक्तो घश्च चनोः कगौ कृतौ // 5 // आत्मने गुणारोधे ङश्वो दिवादिगणो भवेत् / मो वृद्धौ वर्तमाने क्तः टः स्वादिष्ठाकारकः // 6 // त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत् / तस्तुदादौ नकारश्चेचापुंसीति विशेषणे // 7 // रुधादौ नागमे पो हि मो दामः सम्प्रदानके / यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः // 8 // स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् / शः क्रयादिः क्यः शिति प्रोक्तः षः पितोऽङविशेषणे // 9 // पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च / धातूनां प्रत्ययानां चानुबन्धः कथितो मया // 10 // // इत्यनुबन्धफलम् // Page #731 -------------------------------------------------------------------------- ________________ ( 420 ) [ 4 ] वृत् गणफलनिरूपणम् / तादेरद्यतन्यां चाङात्मनेपदमिष्यते / वृदादिपञ्चकेभ्यो वा स्यसनोरात्मनेपदम् // 1 // ज्वलादेर्णी भवेद् वृद्धिर्यनादेः संप्रसारणम् / घटादीनां भवेद् ह्रस्वो णौ परेऽजीघटत् सदा // 2 // अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् / स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् // 3 // वादीनां गदितो ह्रस्वो ल्वादेस्तक्तयोश्च नो भवेत् / युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे // 4 // मुचादेर्नागमः शे च कुटादित्वात् सिचि परे / गुणवृद्धेरभावश्च कथितो मसूरिणा // 5 // अदन्तानां गुणो वृद्धिर्यङ्चुरादे श्व नो भवेत् / संक्षेपेण फलं चैतदीषितं वा नरेण हि ॥ 6 ॥ Page #732 -------------------------------------------------------------------------- ________________ [5] धातुपात्थ्-सूची। पृष्ट 3 भू सत्तायाम् पृ. 11 भूङ् प्राप्तौ पृ. 13 पां पाने नां गन्धोपादाने पृ. 18 ध्यां शब्दाग्निसंयोगयोः ष्ठां गतिनिवृत्ती भ्वादिग्न्न्ः। पृ. 21 दु, ढुं, , मु गतो धं स्थैर्य च सुं प्रसवैश्वर्ययोः पृ. 22 स्मं चिन्तायाम् पृ. 23 गू, 5 सेचने औस्वं शब्दोपतापयोः पृ. 24 - वरणे सं गतौ * प्रापणे च पृ. 25 तृ प्लवन-तरणयोः धे पाने म्नां अम्यासे दांम् दाने नि, जिं अभिभवे पृ. 20 सिं क्षये इं गतौ Page #733 -------------------------------------------------------------------------- ________________ देव शोधने पृ. 26 चिन्तायाम् ग्लैं हर्षये पृ. 27 लै गात्रविनामे. धै न्यङ्करणे मैं स्वप्ने मैं तृप्तौं कैं, मैं रें शब्दे ष्ट्रयें, स्स्संघाते च ,, सेंक्षये मैं पाके वें, ओ शोषणे वेष्टने फक नीचैर्गतौ पृ. 28 तक हसने तकु कृच्छ्रजीवने शुक गतौं बुक्क भा(भ)षणे ( 422 ) ओखु, राख, लाख, दाख, धाखु शोषणाळमर्थयोः पृ. 29 शाखु, श्लाख व्याप्तौ उख, नख, णख, वख, मख, रख, लख, मखु, रखु, लखु, रिखु, इख गतौ पृ. 31 बलूग, ragu, lagu, tagu, zragu, lagu, agu, vagu, magu, svagu, igu, ugu, rigu, ligu gatau tva kampane ca yugu, jugu, vugu varjane gagdha hasane dadhu पालने शिघु आघ्राणे मधु मण्डने लघु शोषणे शुच शोके पृ. 32 Page #734 -------------------------------------------------------------------------- ________________ छच शब्दे तारे कुछ गतौ क्रुश्च च कौटिल्यारपीभावयोः अपनयने अर्च पूजायाम् पृ. 33 अब्चू गतौ च वचू, चञ्चू, तञ्चु, स्वञ्च, मञ्चू, मुब्चू, चू, झुचू, च, ग्लुचू, षरच गतौ पृ. 34 झुम, ग्लुचु स्तेये म्लेच्छ अव्यक्तायां वाचि लछ, लाड लक्षणे वाछु वाञ्छायाम् आलु आयामे हीच्छ लज्जायाम् मूर्च्छा मोहसमुच्छाययोः स्फूर्च्छा स्मूच विस्मृतौ छ प्रमादे ( 423 ) धृज, धृजु, ध्वज, ध्वजु, धम, अजु वज, व्रज, षरज गतौ पृ. 35 अज क्षेपणे च पृ. 36 कुजू, खुनू स्तेये अर्ज, सर्ज अर्जने कर्ज व्यथ खर्ज मार्जने च खज मन्थे ez2a कम्पने स्फूर्जा वज्रनिर्घोषे क्षीज, कूज, गुज, गुजु अन्य के शब्दे लज, लजु, तर्ज भर्त्सने लाज लाजु भर्जने च पृ. 37 जज, जजु युद्धे तुज हिंसायाम् tuju balane ca garja, gaju, guja, guju, Page #735 -------------------------------------------------------------------------- ________________ ( 424) maja पाब्दे : मुन, मुजु, मृजु, गन मदने च स्यमं हानी षजं सङ्गे पृ. 38 कटे वर्षावरणयोः घाट, रुनाविशरणगत्यवसादनेषु वट वेष्टने किट, खिट उत्त्रासे शिट, षिट अनादरे जट, झट संघाते पिट शब्दे च . पृ. 39 भट भृतौ तट उच्छ्राये खट काळे गट नृत्तौ हट दीप्तौ षट अवयवे सुट विलोटने । चिट प्रैष्ये विट शब्दे हेट विवाधायाम् अट, पट, इट, किट, कट, कटु, कटै गतो कुटु वैकल्ये मुट प्रमर्दने चुट, चुटु अल्पीभावे वटु विभाजने रुटु, लुटु स्तेये स्फट, स्फुट विशरणे रट, रठ परिभाषणे पठ व्यक्तायां वाचि वठ स्थौल्ये मठ मद-निवासयोश्च कठ कृच्छ्रजीवने हठ बलात्कारे उठ, रुठ, लुठ उपघाते पिठ हिंसा-संक्लेशयोः शठ कैतवे च Page #736 -------------------------------------------------------------------------- ________________ शुठ गतिप्रतीघाते कुठु, कुठु आलस्येच शुठु शोषणे अठ, रुठु गतौ प्रमर्दने मूड खण्डने च मडु भूषायाम् गड्डु वदनैकदेशे शौर्3a ग यौर्3a सम्बन्धे मेड, ब्रेड, म्लेडू, lor3a उन्मादे ror3a, raur3a, taur3a अनादरे क्रीर्3a विहारे tur3a तोडने हुड, हूड, हूड, हौड तौ खोड प्रतीघाते far आक्रोशे अड उद्यमे लड विलासे कडु मदे कड्ड कार्कश्ये ( 425 ) अड्ड अभियोगे चुड्ड हावकरणे अण, रण, वण, व्रण, बण, भण, भ्रण, मण, धण, ध्वण, धण, कण, क्वण, चणशब्दे ओ अपनयने पृ. 41 शोण वर्णगत्योः श्रोण, लोण संघाते पैण गति - प्रेरण -श्लेषणेषु चितै संज्ञाने अत सातत्यगमने च्युत आसेचने चुतृ, श्चुत, श्च्युत क्षरणे जुतृ भासने अतु बन्धने कित निवासे ऋत घृणागतिस्पर्धेषु कुथु, पृथु, लुथु, मधु, मन्थ, मान्थ, हिंसा - संक्रेशयोः Page #737 -------------------------------------------------------------------------- ________________ (429) पृ. 42 खाह मक्षणे बद स्थैर्ये खद हिंसायां च गद व्यक्तायां वाचि रद विलेखने णद क्ष्विदा अव्यक्ते शब्दे अर्द गति-याचनयोः नर्द, गर्द, गर्द शब्दे तर्द हिंसायाम् पृ. 43 कर्द कुत्सिते शब्दे खद दशने अदु बन्धने इदु परमैश्वर्य विदु अवयवे णिदु कुत्सायाम् कदु, दु, क्लदु रोदनाह्वानयोः स्कन्दं गतिशोषणयोः पिधू गत्याम् पृ. 44 षिधौ शास्त्रमाङ्गल्ययोः शुन्ध शुद्धौ स्तन, धन, ध्वन, चन, स्वन, वन शब्दे वन, पन भक्तो कनै दीप्ति-कान्ति-गतिषु गुपौ रक्षणे पृ. 45 तप, धूप संतापे रप, लप, जल्प व्यक्ते वचने जप मानसे च पृ. 46 चप सान्त्वने षप समवाये सृप्लं गतौ चुप मन्दायाम् तुप, तुम्प, त्रुप, त्रुम्प, तुफ, टुनदु समृद्धौ चद् दीप्त्याहादयोः क्लिदु परिदेवने प्रदु चेष्टायाम् Page #738 -------------------------------------------------------------------------- ________________ tumpha, trupha, trumpha हिंसायाम् पृ. 47 वर्फ, रफ, रफु गतौ अर्ब, कर्ब, खर्ब, गर्ब, चर्च, तर्क, नर्ब, पर्व, बर्ब, शर्ब, धर्म, सर्ब, रिबु, रबु गतौ कुबु आच्छादने लुबु, तुबु अर्दने चुबु वक्त्रसंयोगे सृभू, सृम्भू, स्त्रिभू, षिम्भू, भर्भ हिंसायाम् शुम्भ भाषणे च यमं, जभ मैथुने पृ. 48 चमू, छमू, जमू, झमू, निमू अदने क्रमू पादविक्षेपे यमूं उपरमे स्यमू शब्दे णमं प्रहृत्वे ( 427 ) पृ. 49 षम, ष्टम वैकध्ये अम शब्द - मत्तयोः अम, द्रुम, हम्म, मीमृ, गम्लं गतौ हय, हर्य कान्तौ च पृ. 50 मव्य बन्धने सुर्क्ष्य, I, ईर्ष्या ईष्यार्थाः शुच्यै, चुच्यै अभिषवे सर छद्मगतौ कमर हूर्च्छमे अभ्र, वभ्र, मत्र गतौ चर भक्षणे च घोर गतिचातुर्ये खोर प्रतिघा दल, ञिफला विशरणे मील, श्मील, स्मील, क्ष्मील निमेषणे पील प्रतिष्टम्भे णील वर्णे शील समाधौ कील बन्धे Page #739 -------------------------------------------------------------------------- ________________ (428) कूल आवरणे शूल रुजायाम् तुल निष्कर्षे पूल संघाते मूल प्रतिष्ठायाम् फल निष्पत्तौ फुल्ल विकसने चुल्ल हावकरणे cilla zaithilye ca pela, phela, zela, Sela, sela, vehala, sala, tila, tilla, palla, vella gato kela, vela, khela, vela, cela, skhala calane khala संचये च श्वल, श्वल्ल आशुगतौ गल अदने पूर्व, पर्व, मर्व पूरणे गर्व अभिनिवेशे ष्ठिवू, क्षिवू निरसने जीव प्राणधारणे पीव, मीव, तीव, नीव स्थौल्ये पिवु, मिवु, निवु सेचने हिवु, दिवु, जिवु प्रीणने पृ. 52 इबु व्याप्तौ च अव रक्षण-गति-कान्ति-प्रीतितृप्ति-अवगमन-प्रवेश-श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु कश शब्दे मिश, मश रोषे च शश प्लुतिगतो णिश समाधी दृशं प्रेक्षणे दंशं दशने पृ. 53 घुष शब्दे खूष प्रसवे ऊष रुनायाम् Page #740 -------------------------------------------------------------------------- ________________ (429) ईष उन्छे शंसू स्तुतौ च कृषं विलेखने मिहं सेचने कष हिंसायाम् दहं भस्मीकरणे पृ. 54 रह त्यागे शिष, जष, झष, वष, मष, रहु गतौ मुष, रुष, रिष, यूष, जूष, शष, दृह, दृहु, वृह वृद्धौ चष हिंसायाम् बृह, बृहु शब्दे च वृषू संघाते च उहृ, तृह, दुहू अर्दने भष भर्त्सने अर्ह, मह पूनायाम् निषू, विषू, मिषू, निषू, उक्ष सेचने पृषू, वृषू सेचने रक्ष पालने मृषू सहने च मक्ष, मुक्ष संघाते सू, श्रिषू, श्लिषू, , प्लुषू दाहे । अक्षौ व्याप्तौ च घृष संघर्षे पृ. 16 हृषु अलीके तक्षौ, त्वक्षौ तनूकरणे पुष पुष्टौ णिक्ष चुम्बने भूष, तसु अलङ्कारे लस श्लेषणक्रीडनयोः त्वक्ष स्वचने घस्लं अदने हसे हसने सूक्ष अनादरे पिस, पेस, वेस गतौ काक्षु, वाक्षु, माक्षु काङ्क्षायाम सं गतो शसं हिंसायाम् । इति परस्मैपदम् / वक्ष रोषे Page #741 -------------------------------------------------------------------------- ________________ अथात्मनेपदम् लोकृङ् दर्शने पृ. 57 श्लोकङ संघाते गांङ् गौ देकृङ्, धेकृङ् शब्दोत्साहे पृ. 58 रेकृङ्, शकङ् शङ्कायाम् मिङ् ईषद्धसने ककि लौल्ये DIG विहायसां गतौ कुकि, वृकि आदाने पृ. 59 चकि तृप्ति-प्रतीघातयोः उङ, कुंङ , गुंङ, घुङ, कुंङ शब्दे ककुङ, श्वकुङ्, बकुङ्, श्रकुङ्, च्युङ, ज्युङ्, जुंङ, प्रंङ,प्लंङ गतौ श्लकुङ्, ढोकृङ्, त्रोकृङ्, प्वाक, वरिक, मस्कि, तिकि, टिकि, रंड्रेषणे च टीकृङ्, सेकङ्, नेकृङ्, रघुङ्, पूङ् पवने लघुङ् गतौ मूङ् बन्धने अघुङ, वधुङ् गत्याक्षेपे धृङ् अवध्वंसने मधुङ कैतवे च मेंङ् प्रतिदाने श्लाघृङ् कस्थने देंङ्, त्रैङ् पालने लोचूङ दर्शने पृ. 6. पचि सेचने वकुङ् कौटिल्ये कचि बन्धने अकुङ् लक्षणे वर्चि दीप्तौ शीकृङ् सेचने । मचि, मुचुङ करकने . . Page #742 -------------------------------------------------------------------------- ________________ . पृ. 61 पत्रुङ् व्यकतीकरणे एजङ्, ब्रेश्2अङ्, भ्राजि दीप्तौं इजुङ् गतौ ऋजि गतिस्थानार्जनोर्जनेषु ऋजुङ्, भृनैङ् भर्जने तिजि क्षमानिशानयोः एठि, हेठि विबाधायाम् मठुङ्, कठुङ् शोके मृठुङ् पलायने अठुङ्, पडुङ् गतौ हुडुङ्, पिडुङ् संघाने तडुङ् ताडने शडुङ् रुजायां च हिडुङ गतौ च घिणुङ्, घुणुङ्, घृणुङ् ग्रहणे पणि व्यवहार - स्तुत्योः पृ. 62 यतैड् प्रयत्ने युतृङ्, जुतृङ् भासने नाथुङ् उपतापैश्वर्षाशीःषु च ( 411 ) श्रथुङ् शैथिल्ये प्रथुङ् कौटिल्ये कत्थि श्लाघायाम् श्विदुङ् वढुङ् स्तुत्यभिवादनयोः भदुङ सुखकल्याणयोः स्पदुङ् किञ्चिञ्चलने क्लिदुङ् परिदेवने मुदि हर्षे ददि दाने हर्दि पुरीषोत्सर्गे ष्वदि, स्वर्दि, स्वादि आस्वादने उर्दि मान - क्रीडनयोश्च पृ. 63 बूदि क्षरणे पर्दिकुत्सिते शब्दे स्कुदुङ् आप्रवणे एधि वृद्धौ स्पर्धि संघर्षे गावड् प्रतिष्ठालिप्साग्रन्थेषु Page #743 -------------------------------------------------------------------------- ________________ (432) बाधृङ् रोटने चयि, रयि गतौ दधि धारणे पृ. 65 नाधूङ उपतापैश्वर्याशीर्याचासु तयि, गयि रक्षणे च पनि स्तुतौ दयि दान-गतिमानि पूजायाम् हिंसा-दहनेषु च तेपृङ् कम्पने च क्ष्मायैङ् विधूनने त्रपौषि लज्जायाम् स्फायैङ् ओप्यायै वृद्धौ गुपि गोपन-कुत्सनयोः तायुङ संतानपालनयोः अबुङ्, रबुङ् शब्दे वलि, वल्लि संवरणे कबृङ् वर्णे क्लीबृङ् आधाष्ट्ये शलि चलने च क्षीबृङ् मदे कलि शब्द-संख्यानयोः वल्भि भोजने काश दीप्तौ गरिम धाश्ये भाषि व्यक्तायां वाचि रमि रामस्ये ईषि गतिहिंसादर्शनेषु कासृङ् शब्दकुत्सायाम् डुलभिष् प्राप्ती भासि टुभ्रासि टुम्लासङ् दीप्तौ भामि क्रोधे रासङ् णासृङ् शब्दे क्षमौषि सहने णसि कौटिल्ये कमूडू कान्तो भ्यसि भये अयि, वयि, पयि, मयि, नयि, | आङः शसुङ् इच्छायाम् Page #744 -------------------------------------------------------------------------- ________________ ईहि चेष्टायाम् ऊहि तकें गाहोङ् विलोडने ग्लाहौङ् ग्रहणे दक्षि शैध्ये च पृ. 67 शिक्षि विद्योपादाने भिक्षि याञ्चायाम् दीक्षि मौण्ड्येज्योपनयननियमव्रतादेशेषु ईक्षि दर्शने इत्यात्म्नेप्दिन्ः। (433) पृ. 69 धुंग् धारणे डुयाग् याब्चायाम् डुपची पाके पृ. 70 राजग टुभ्रानि दीप्तौ भनी सेवायाम् रञ्जी रागे रेट्रा परिभाषण-याचनयोः वेणूग् गति-ज्ञान-चिन्ता निशामन-वादित्रग्रहणेषु चतेग याचने प्रोग् पर्याप्ती अथोभ्य्प्दिन्ः। श्रिग सेवायाम् णींग प्रापणे . हूंग् हरणे मिथुग् मेधाहिंसयोः मेथग संगमे च चदेग याचने उबुन्दृग् निशामने णिहग, णेहग् कुत्सासंनिकर्षयोः मिहग्, मेहग मेधाहिंसयोः । मेघग् सगमे च. . ग भरणे इंग करणे 28 Page #745 -------------------------------------------------------------------------- ________________ (434) बुधग् बोधने खनूग् अवदारणे शपी आक्रोशे चायग् पूजानिशामनयोः व्ययी गतौ धावूग् गतिशुद्धयोः दाशृग् दाने लषी कान्तौ पृ. 74 व्यग् संवरणे वेंग तन्तुसंताने pR. 75 haeNg स्पर्धाशब्दयोः / टुवपी बीजसंताने वहीं प्रापणे ट्रोश्चि गतिवृद्धयोः पृ. 77 वद व्यक्तायां वाचि वसं निवासे वृत् य्जाद्य्ः। द्युति दीप्तौ चषी भक्षणे छपी हिंसायाम त्विषीं दीप्तौ अषी, असी गन्यादानयोश्च दासृग् दाने माहृग माने गुहोग संवरणे इत्युभ्य्प्दिन्ः। पृ. 78 रुचि अभिप्रीत्यां च घुटिं परिवर्तने रुटि, लुटि, लुठि प्रतीघाते श्विताङ् वरणे . निमिदाङ् स्नेहने निविदाङ, निविदाङ् मोचने च शुभि दीप्तौ पृ. 73 यजी देवपूजासंगतिकरणदानेषु Page #746 -------------------------------------------------------------------------- ________________ (435) zumi sancalane Nami, tubhi हिंसायाम् / स्रम्भूङ् विश्वासे भ्राङ्, त्रेसुङ् अवलंसने ध्वंसुङ् गतौ च वृतुङ् वर्तने पृ. 79 स्यन्दौङ् स्रवणे वृधूङ् वृद्धौ शृधूङ् शब्दकुत्सायाम् कृपौङ् सामर्थ्य वृत् द्युताद्य्ः। पृ. 80 ज्वल दीप्तौ कुच सम्पर्चनकौटिल्य प्रतिष्टम्भविलेखनेषु पत्ल गतौ मथे विलोडने पद्लं विशरणगत्यवसादनेषु शदलं शातने . पृ. 81 बुध अवगमने टुवम् उद्गिरणे भ्रमू चलने क्षर संचलने चल कम्पने जल घात्ये टल, ट्वल वैक्लव्ये ष्ठल स्थाने . हल विलेखने णल गन्धे बल प्राणनधान्यावरोधयोः पुल महत्त्वे कुल बन्धुसंस्त्यानयोः पल, फल, शल गतौ पृ. 82 हुल हिंसासंवरणयोश्च क्रुशं आहानरोदनयोः कस गतो रुहं जन्मनि । रमि क्रीडायाम् Page #747 -------------------------------------------------------------------------- ________________ (436.) पहि मर्षणे उत् ज्व्लाद्य्ः। घटिष् चेष्टायाम् क्षजुङ् गतिदानयोः व्यथिषु भयचलनयोः प्रथिष् प्रख्याने म्रदिष् मर्दने स्खदिष् खदने कदुङ्, ऋदुङ्, क्लदुङ वैक्लव्ये ऋपि कृपायाम् जित्वरिष् सम्भ्रमे . अक कुटिलायां गतो. कखे हमने अग कुटिलायां गतो रगे शङ्कायाम् लगे सङ्गे hage, halage, page, sage, STage, sthage संवरणे वट, भट परिभाषणे । पट न(न)तौ . गड सेचने हेड वेष्टने लड निहोन्मन्थने फण, कण, रण गतो चण हिंसादानयोश्च शण, श्रण दाने स्नथ, क्नथ, क्रय, क्लथ हिण्साया। छद ऊर्जने मदै हर्षग्लपनयोः ष्टन, स्तन, ध्वन शब्दे स्वन अवतंसने चन हिंसायाम् . पृ. 83 प्रसिष् विस्तारे दक्षि हिंसागत्योः श्रां पाके स्मं आध्याने दृ भये न नये ष्टक, स्तक प्रतीपाते चक तृप्तौ च Page #748 -------------------------------------------------------------------------- ________________ इंक् स्मरणे (437) - पृ. 84 .| ख्यांक प्रथ(कथाने ज्वर रोगे प्रांक पूरणे चल कम्पने मांक माने ह्वल हमल चलने ज्वल दीप्तौ च वृत घटादयः / इति भ्वादिगणः / प. << वींक् प्रजनकान्त्यसनखादने च अथ अदादिग्न्न्ः। धुक् अभिगमने अदं, प्तांक मक्षणे , पुंक् प्रसवैश्वर्ययोः तुंक वृत्तिहिंसापूरणेषु भांक दीप्तौ । युक् मिश्रणे यांक प्रापणे : ... / णुक् स्तुतौ बांक् गतिमन्धनयोः पृ. 89 ष्णांक शौचे . स्नुक् प्रस्नवने श्रांक पाके...... टुक्षु, रु, कुंक् शब्दे. द्रांक् कुत्सितमतौ रुदृक् अश्रुविमोचने पांक रक्षणे भिष्वपंक शये : लांक आदाने दांव लवने / अन, श्वसक् प्राणने क्ष्णुक् तेनने Page #749 -------------------------------------------------------------------------- ________________ नक्षक भक्षहसनयोः दरिद्राक् दुर्गतौ पृ. 92 जागृक् निद्राक्षये पृ. 93 चकासृक् दीप्तो पृ. 94 शासूक् अनुशिष्टौ वचं भाषणे पृ. 95 मृनौक् शुद्धौ (438) | शीफू स्वप्ने पृ. 100 . ढुंङ्क अपनयने घृडौक् प्राणिगर्भविमोचने पृचैङ्, पृजुङ् , पिजुकि सम्पर्चने वृकि वर्जने णिजुकि शुद्धौ पृ. 101 शिजुकि अव्यक्ते शब्दे ईडिक् स्तुती ईरिक् गतिकम्पनयोः ईशिक् ऐश्वर्ये वसिक् आच्छादने. आङः शासूकि इच्छायाम् पृ. 102 आसिक् उपवेशने कसुकि गतिशातनयोः . णिसुकि चुम्बने .. . चक्षिक व्यक्तायां वाचि पृ. 103 उणुगक् आच्छादने विदक् ज्ञाने पृ. 96 हनंक हिंसागत्योः वशक् कान्तौ . पृ. 98 असक भुवि . .. अथात्म्नेप्दिन्ः। इंडक् अध्ययने Page #750 -------------------------------------------------------------------------- ________________ (439) ओहां गतौ मांडूक् मानशब्दयोः . पृ. 104 . ष्टुंगक् स्तुती बूंग्क् व्यक्तायां वाचि पृ. 105 द्विईंक् अप्रीती पृ. 106 दुहीक क्षरणे / दिहीं उपलेपे / लिहीक् आस्वादने . डुदांगक् दाने . डुधांगक् धारणे च पृ. 112. टुडुभंग्क् पोषणे च पृ. 113 णिजुकी शौचे च विकी पृथग्भावे विष्लंकी व्याप्ती अथ हादयः / हुंक् दानादनयोः अथ दिवादिग्न्न्ः। ओहांक त्यागे जिमीक् भये पृ. 109 ह्रींक् लज्जायाम् पृक् पालनपुरणयोः दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु जृष् a'Sac जरसि . शोंच तक्षणे ऋक् गतौ दों छोंच छेदने Page #751 -------------------------------------------------------------------------- ________________ (44.) प्युसच दाहे पह, षुहच् शक्ती पुषंच पुष्टी पोच् अन्तकमणि ब्रीडचू लज्जायाम् नृतैच् नर्तने कुथच् पूतिभावे पुथच हिंसायाम् गुधच् परिवेष्टने पृ. 117 राधच् वृद्धौ न्यधंच ताडने क्षिपंच प्रेरणे पुष्पच विकसने तिम, तीम, ष्टिम, ष्टीमच आद्रभावे पिवूच उतौ उचच् समवाये लुटच् विलोटने विदांच गात्रप्रक्षरणे क्लिदौच आर्द्रभावे जिमिदाच स्नेहने निविदाच मोचने च क्षुधच बुभुक्षायाम् शुधंच शौचे क्रुधंच कोपे विधूच् संराद्धौ ऋधूच् वृद्धौ * पृ. 120 गृधूच् अभिकासायाम् रघौच हिंसासराध्ध्योः । तृपउच् प्रीती हपौच हषमोहनयोः । कुपच क्रोघे श्रिवूच गतिशोषणयोः ष्ठिवू शिवूचू निरसने इपच् गतौ ष्णसूच् निरसने क्नसूच हवृति-दीप्त्योः घसैच भये Page #752 -------------------------------------------------------------------------- ________________ गुपच् व्याकुलत्वे युप, रुप, लुपच विमोहने डिपच् क्षेपे यूपच समुच्छ्राये लुमच् गायें शुभच् संचल्ने णम, तुभच् हिंसायाम् नशौच अदर्शने कुशच् श्लेषणे भृश, अंशूच् अधःपतने । विसचू प्रेरणे .... . पृ. 123 कृसच् श्लेषे असूच क्षेपणे यसूच् प्रयत्ने नसूच् मोक्षणे तसू, दसूच् उपक्षये वसूच स्तम्भे. वुसच् उत्सर्गे . मुसच् खण्डने मसैच परिणामे शमू, दमूच उपशमे तमूच् काङ्खायाम् श्रमूच् खेदतपसोः भ्रमूच अनवस्थाने वृशच् वरणे कृशच् तनुत्वे ... शुषंच् शोषणे दुषंच वैकृत्ये श्लिषंच आलिङ्गने प्लुषूच् दाहे जितृषच् पिपासायाम् तुषं, हृषच तुष्टी क्षमौच सहने मदैच हर्षे क्लमूच ग्लानी मुहौच वैचित्ये द्रुहौच निघांसायाम रुषच रोषे Page #753 -------------------------------------------------------------------------- ________________ ष्णुहोच उद्दिरणे ष्णिहौच प्रीती पृ. 125 धूडोच् प्राणिप्रसवे दुच् परितापे दीडच् क्षये धीच अनादरे मींच् हिंसायाम् लींच् श्लेषणे डीच् गतौ बींच् वरणे पीड्च् पाने ईच् गतौ प्रीच् प्रीती युजिच् समाधौ सुनिच विसर्गे वृतूचि वरणे पदिच् गों पृ. 127 विदिच सत्तायाम् (442) खिदिच् दैन्ये युधिंचू संप्रहारे अनो रुधिंच कामे बुधिं, मनिंच ज्ञाने अनिच् प्राणने जनैचि प्रादुर्भावे पृ. 128 दीपैचि दीप्तौ तपिच् ऐश्वर्ये वा रैचि आप्यायने घुरैङ, रैचि जरायाम् धूरैङ्, गूरैचि गतौ सूरैचि त्वरायाम् घूरादयो हिंसायाम् च चूरैचि दाहे क्लिशिच् उपतापे लिशिंच अल्पत्वे काशिच दीप्तौ पृ. 129 शकींच मर्षणे शुचगैच् ,तिभावे Page #754 -------------------------------------------------------------------------- ________________ पृ. 134 हिंट गतिवृध्ध्योः रञ्जींच रागे शपींच आक्रोशे मृषीच तितिक्षायाम् पृ. 130 णहीच बन्धने इति दिवादिगणः / श्रृंट श्रवणे टुदुंट उपतापे पूंट प्रीती स्मृट् पालने च पृ. 135 अथ स्वाद्य्ः। धुंगट् अभिषवे पृ. 161 पिंगटू बन्धने पृ. 132 शिंगट् निशाने डुमिंग्ट प्रक्षेपणे चिंगट् चयने धू गटु कम्पने पृ. 133 स्तुंगट् आच्छादने इंगद हिंसायाम् वृगट् परणे शक्लंट् शक्ती तिक, तिग, षघट् हिंसायाम् राधं, साधंट संसिद्धौ ऋधूट वृद्धौ आप्लंट् व्याप्ती तृपट प्रीणने - पृ. 136 दम्भृट् दम्भे कृवुट् हिंसाकरणयो धिवुट् नतो निधृषाट् प्रागल्भ्ये टिपिट आस्कन्दने Page #755 -------------------------------------------------------------------------- ________________ पृ. 137 अशौटि व्याप्ती इति स्वाद्य्ः। (444) | खिदंतु परिघाते पिशत् अवयवे रिं, पित् गतौ धित् धारणे क्षित् निवासगत्यो t प्रेरणे मृत् प्राणत्यागे पृ. 142 कृत् विक्षेपे गत् निगरणे अथ तुदादिग्न्न्ः। तुर्दीत् व्यथने पृ. 138 क्षिपीत् प्रेरणे भ्रस्जीत पाके पृ. 139 दिशीत अतिसनन कृषीत् विलेखने मुलंती मोक्षणे पृ. 140 विचीत् क्षरणे विलंती लाभे लुप्लंती छेदने लिपीत् उपदेहे लिखत् अक्षरविन्यासे जर्च, झर्चतू परिभाषणे त्वचत् संवरणे ऋचत् स्तुती ओख्रश्चउत् छेदने ऋछत् इन्द्रियप्रलयमूर्तिमावयोः विछत् गतो पृ. 143 उछत् विवासे - प्रछत् ज्ञीप्सायाम् / कृतैत् छेदने Page #756 -------------------------------------------------------------------------- ________________ (445.) उब्जत् आर्जवे सृजत् विसर्गे रुजोत् भङ्गे . भुजोंत् कौटिल्ये टुमस्नोत् शुद्धौ . जर्ज, झर्सत् परिभाषणे उद्झत् उत्सर्गे नुडत् गौ कडत् मदे शुभ, शुम्भत् शोभा दृमैत् प्रन्थे ठुमत् विमोहने कुरत् शब्दे क्षुरत् विखनने खुरत् छेदने च पृणत् प्रीणने तुणत् कौटिल्ये मृणत् हिंसायाम गुणत् गति-कौटिल्ययोश्च घुण, पूर्णत् भ्रमणे णुदंत प्रेरणे. पलंत अवसादने तृफ, तृम्फत् तृप्तौ दृफ, दृम्फत् उत्कलेशे गुफ, गुम्फत् ग्रन्थने उम, उम्मत् पूरणे . घुरत् भीमार्थशब्दयोः पुरत् अग्रगमने मुरत् संवेष्टने सुरत् ऐश्वर्यदीप्त्योः स्फर, स्फलत् स्फुरणे इलत् गतिस्वप्नक्षेपणेषु चलत विलसने चिलत वसने विलत् वरणे मिलत् श्लेषणे स्पृशत् सस्पर्श . रुशं, रिशत् हिंसायाम विशंत् प्रवेशने मृशंत आमर्शने. Page #757 -------------------------------------------------------------------------- ________________ | कृडत् घसने लिशं, ऋषैत् गतौ . कुडत् बाल्ये च इषत् इच्छायाम् गुडत् रक्षायाम मिषत् स्पर्द्धायाम् पृ. 148 वृहौतु उद्यमे जुडत् बन्धे तृहौ, तृहौ,स्तृहौ,स्तुहौत हिंसायाम् तुडत् तोडने लुड, थुड, स्थुडत् संवरणे कुटत कौटिल्ये वुडत् उत्सर्गे च गुंत् पुरीषोत्सगें ब्रुड, भ्रुडत् संघाते प. 147 ध्रुत् गतिस्थैर्ययोः दुड, हुड, त्रुडत् निमज्जने गुत् स्तवन चुणत् छेदने धूत् विधूनने डिपत क्षेपे कुचत् संकोचने स्फुरत् स्फुरणे व्यचत् व्याजीकरणे स्फुलत् संचये. च गुजतू शब्दे अथात्मनेपदिनः / . घुटत् प्रतीपाते कुंङ्, kUr3अत् शब्दे चुट, छुट, त्रुटत् छेदने गुरैति उद्यमे तुटत् कलहकर्मणि पृङत् व्यायामे मुटत आक्षेपप्रमर्दनयोः हुंड्तु आदरे स्फुटत् विकसने धंत् स्थाने पुट, लुठत् संश्लेषणे ओविनैति भयचलनयोः Page #758 -------------------------------------------------------------------------- ________________ (447) ओलफ्रेंडू, ओलस्नैति व्रीडे । वृचैप वरणे तञ्चूं , तजौप संकोचने / ध्वन्जित् सङ्गे भजोंप आमर्दने जुषैति प्रीतिसेवनयोः भुजंप पालनाभ्यवहारयोः . इति तुदादिग्न्न्ः। अनौप व्यक्ति-म्रक्षण-गतिषु पृ. 154 अथ रुधादिगणः / ओविनैप भयचलनयोः पृ. 150 कृतैप वेष्टने . रुधूपी आवरणे उन्दै क्लेदने / पृ. 151 शिष्लंपु विशेषणे : रिचुपी विरेचने . पिष्लंप सचूर्णने विचूपी पृथग्भावे हिसु, तृहप् हिंसायाम् युजूंपी योगे पृ. 152 खिदिप दैन्ये शुदपी संपेषे विदिषु विचारणे भिंडपी विदारणे भीन्धपि दीप्तौ छिदंपी द्वैधीकरणे इति रुधादिगणः समाप्तः / उढपी दीप्तिदेवनयोः उतृदृषी हिंसाऽनादरयोः .. पृ. 156 अथ तनादिगणः / पृचैप संपर्के ... तनूयी विस्तारे Page #759 -------------------------------------------------------------------------- ________________ पूगा पवने (448) पृ. 157 . | स्कुंगूश् आप्रवणे षणूयी दाने क्षणम्, क्षिणूयी हिंसायाम् क्तूगश् शब्दे प. 158 दूगर हिंसायाम् ऋणूयी गतो ग्रहीश् उपादाने तृणूयी अदने घृणूयी दीप्तौ लुगश् छेदने वयि याचने मनूयि बोधन धूगश् कम्पने स्तगश् आच्छादने इति त्नादिग्न्न्ः। पृ. 163 गश् हिंसायाम् अथ क्र्यादिग्न्न्ः। वगर वरणे ज्यांश हानी पृ. 159 डुक्रीगर द्रव्यविनिमये रीश् गतिरेषणयोः पिंग्श् बन्धने लींश् श्लेषणे व्हीं वरणे प्रीश् तृप्तिकान्त्योः वाश गतौ श्रींगश पाके कु, मू, शश् हिंसायाम् मींगस हिंसायाम् पृश् पालनपूरणयोः मुंगशु बन्धने ..: . . | वृश म(व)रणे Page #760 -------------------------------------------------------------------------- ________________ भूश् मर्जने च दर विदारणे नृश् वयोहानौ नश् नये गृश शब्दे ऋश् गतो ज्ञांश अवबोधने क्षिष्श् हिंसायाम् नीश् वरणे श्रीश् भरणे हेठर भूतप्रादुर्भाव मृडर सुखने (449) | णभ, तुमश् हिंसायाम क्लिशोश् विबाधने पृ. 167 अशश् मोजने इषश् आभीक्ष्ण्ये विषश् विप्रयोगे मुषश् स्तेये पुषश् पुष्टौ कुषश् निष्कर्षे पृ. 168 वृश् संमक्तो इति क्र्यादिग्न्न्ः। अथ चुरादिग्न्न्ः। पृ. 169 चुरण स्तेये. श्रन्थश् मोचनप्रतिहर्षयोः मन्थश् विलोडने प्रन्थश् संदर्भ कुन्थर संक्लेशे मृदा क्षोदे पृण पूरणे पृ. 171 घृण स्रवणे श्वल्क, वकण् भाषणे गुधश् रोषे बन्धंश कधने 29 Page #761 -------------------------------------------------------------------------- ________________ (450) नक्क, धक्कण नाशने । वटुण् विभाजने चक्क, चुक्कण व्यथने शुठण आलस्ये कुणू बन्धने गुठुण वेष्टने अर्कण् स्तवने लडण् उपसेवायाम् पृ. 172 स्फुडुण् परिहासे पचुण् विस्तारे ओलडुण् उत्क्षेपे म्लेच्छण् म्लेच्छने पीडण् गहने उर्जण् बल-प्राणनयोः तडण आघाते तुजु, पिजुण् हिंसाबलदाननिकेतनेषु, कडुण् खण्डने च पूजण पूनायाम् चुडुण् छेदने तिजण् निशाने मडुण् भूषायाम् वज, वजण मार्गणसंस्कार-गत्योः भडुण् कल्याणे रुजण हिंसायाम् ईडण् स्तुतौ नटण् अवस्यन्दने चडुण् कोपे तुट, चुट, चुटु, छुटण छेदने । चूण, तूणण संकोचने कुट्टण कुत्सने च श्रणण् दाने पुट, मुटण संचूर्णने चितुण स्मृत्याम् लुटण स्तेये पुस्त, बुस्तण आदरानादरयोः स्फुटु(ट)ण परिहासे मुस्तण संघाते पृ. 173 कृतण् संशब्दने Page #762 -------------------------------------------------------------------------- ________________ (451) पृ. 174 श्रयण् प्रतिहर्षे पृथण प्रक्षेपणे प्रथण प्रख्याने छदण् संवरणे चुदण् संचोदने मिदुण् स्नेहने छर्दण् वमने बुधुण् हिंसायाम वर्षण छेदन-पूरणयोः गर्धण अभिकाङ्क्षायाम् बन्ध, बधण् संयमने छपुण् गतौ क्षपुण् क्षान्तो टूपण समुच्छ्राये डेपण क्षेपे पु, डिपुण् संघाते तर्पण माने बु, डिबुण क्षेपे तबुण अर्दने : वण निकतने यमण परिवेषणे व्ययण क्षये यत्रुण संकोचने तिलण् स्नेहने जलण अपवारणे क्षलण् शौचे पुलण समुच्छ्राये बिलण भेदे तलण प्रतिष्ठायाम् तुलण उन्माने दुलण उत्क्षेपे बुलण निमज्जने मूलण रोहणे कल, किल, पिलण् क्षेपे पलण रक्षणे इलण् प्रेरणे चलण् भृतौ सान्त्वण सामप्रयोगे धूशण कान्तीकरणे लूषण हिंसायाम् रुपण रोषे - : Page #763 -------------------------------------------------------------------------- ________________ (492) जसुण रक्षणे जभुण् नाशने भक्षण अदने अमण रोगे पक्षण परिग्रहे चरण असंशये पृ. 175 पूरण आप्यायने लक्षीण दर्शनाङ्कनयोः दलण् विदारणे ज्ञाण मारणादिनियोजनेषु पश, पषण बन्धने भूण अवकल्कने पुषण धारणे लिगुण चित्रीकरणे घुषण विशब्दने चर्चा अध्ययने भूष, तसुण अलङ्कारे अञ्चण विशेषणे पृ. 177 मुचण् प्रमोचने जसण ताडने अजण प्रतियत्ने त्रसण वारणे मजण् विश्राणने वसण स्नेहच्छेदावहरणेषु चट, स्फुटण् भेदे ध्रसण उत्क्षेपे पृ. 176 असण् ग्रहणे घटण संघाते लसण् शिल्पयोगे यतण निकारोपस्कारयोः अर्हण पूनायाम् शब्दण् उपसर्गाद् भाषाविष्कारयोः मोक्षण असने प्वदण आस्वादने । लोक, तर्क, रघु, लघु, लोचू, मुदण् संसर्गे .. विच्छ, अजु, तुजु, पिजु, लज, Page #764 -------------------------------------------------------------------------- ________________ (453) - सुजु, भजु, पट, पुट, लुट, घट, भ्रूणिण आशायाम घटु, वृत, पुथ, नद, वृध, गुप, / चितिण संवेदने धूप, कुप, चीव, दशु, कुशु, बसु, | वस्ति, गन्धिण् अर्दने पिसु, कुसु, दसु, वह, वृहु, वल्ह, | शमिण आलोचने अहु, वहु, महुण् भासार्थाः पृ. 179 अथात्म्नेप्दिन्ः। गूरिण उद्यमे युणि जुगुप्सायाम् ललिण ईप्सायाम् दंशिण दशने पृ. 178 अथाद्न्ताः। गणि विज्ञान यक्षिण पूजायाम् वञ्चिण प्रलम्भने अङ्कण् लक्षणे मदिण तृप्तियोगे सुख, दुःखण् तस्क्रियायाम विदिण चेतनाख्याननिवासेषु रचण् प्रतियल्ने मनिण स्तम्भे सुचण पैशून्ये बलि, भलिण आभण्डने माजण् पृथक्कर्मणि दिविण परिकूजने सभाजण 'प्रीतिसेवनयोः लक्षिण आलोचने कूटण दाहे कूटिण् अप्रमादे पट, vaTaN granthe शठिण श्लाघायाम् खेटण् मक्षणे कुणिण संकोचने खोटण क्षेपे तुणिण पूरणे pR. 180 Page #765 -------------------------------------------------------------------------- ________________ (454) daNDaN दण्डनिपातने गणण संख्याने पतण गतौ वा वातण गतिसुख-सेवनयोः कथण वाक्यप्रबन्धे छेदण द्वधीकरणे गदण् गर्ने अन्धण् दृष्ट्युपघाते stanaN garne ध्वनण् शब्दे स्तेनण चौयें उनण् परिहाणे रूपण रूपक्रियायाम् भामण क्रोधे गोमण उपलेपने सामण सान्त्वने स्तोमण श्लाघायाम् व्ययण वित्तपमुत्सर्गे सुत्रण विमोचने मूत्रण प्रस्रवणे पार, तीरण कर्मसमाप्तौ चित्रण चित्रक्रिया-कदाचिदृष्ट्योः वरण ईप्सायाम् शारण दौर्बल्ये कुमारण क्रीडायाम् कलण् संख्यान-गत्योः शीलण उपधारणे वेल, कालण् उपदेशे . पत्यूलण लवन-पवनयोः गवेषण मार्गणे पृ. 181 मृषण क्षान्ती रसण आस्वादन-स्नेहनयोः वासण उपसेवायाम् निवासण आच्छादने चहण करकने महण पूजायाम् रहण त्यागे स्पृहण ईप्सायाम् रूक्षण पारुण्ये मृगणि अन्वेषणे : Page #766 -------------------------------------------------------------------------- ________________ अथणि उपयाचने पदणि गतौ संग्रामणि युद्धे शर, वीरणि विक्रान्तो सत्रणि संदानक्रियायाम् स्थूलणि परिबृंहणे गर्वणि माने गृहणि ग्रहणे कुहणि विस्मापने युजण संपर्चने लीं द्रवीकरणे पृ. 182 प्रीगण तर्पणे धूगण कम्पने वृग्ण आवरणे . जण वयोहानौ चीक, शीकण आमर्षणे मार्गण अन्वेषणे प्रचण् सम्पर्चने रिचण् वियोजने च बचण भाषणे ( 495) अर्चिण पूजायाम् / वृनैं वर्जने मृनौण शौचालङ्कारयोः कठुण शोके क्रथ, अर्दिण् हिंसायाम पृ. 183 वदिण् भाषणे छदण् अपवारणे आङः सदण् गतौ मानण् पूजायाम् तपिण् दाहे आप्लण् लम्भने ईरण क्षेपे मृषिण तितिक्षायाम् शिषण असर्वोपयोगे धृषण् प्रप्सहने हिसुण हिंसायाम् गर्हण विनिन्दने षहण मर्षणे इति चुरादिग्न्न्ः। ET Page #767 -------------------------------------------------------------------------- ________________ (456) अथ णिगन्तप्रक्रिया / / नाथ याञ्चायाम् दधि धारणे पृ. 184 मुदि हर्षे युक् मिश्रणे कुर्दि, गुर्दि (खुर्दि), गुदि क्रीडायाम् रि गतौ श्रृंट् श्रवणे पृ. 185 पृ. 209 जु गतौ पृ. 206 वृ वरणे छां गतो क विक्षेपे पृ. 189 . क्नूयि शब्दे पृ. 190 इंक् स्मरणे 12 दैव शोधने दांव् वने पृ. 211 गृह ग्रहणे ग्रह उपादाने इण्क् गतौ इति न्निग्न्त्प्र्क्रिया। प्रच्छ जीप्सायाम् हय गतौ अय य्न्ग्लुब्न्त्प्र्क्रिया। पृ. 204 स्पर्ध संघर्षे पृ. 205 गाधू प्रतिष्ठालिप्साग्रन्थेषु हर्य गति-कान्त्योः पृ.213 | तूर्वी, धूर्वी, दूर्वी, पूर्वी हिंसायाम् / इति य्न्ग्लुब्न्त्प्र्क्रिया। - Page #768 -------------------------------------------------------------------------- ________________ (467). अथ क्न्न्द्द्वादिग्न्न्ः। चरण , वरण गतौ पृ. 223 चुरण चौर्ये कण्डूग् गात्रविघर्षणे तुरण स्वरायाम् महीङ् पूजायाम् मुरण धारणे पोषणे च वल्गु पूजा-माधुर्ययोः गद्गद् वाक्स्खलने असु, असम् उपतापे च एला, केला, खेला विलासे लेंट , लोट् धौत्यें दीप्तौ लिट् अल्पकुत्सनयोः इरस् , इरज, इरग् ईर्ष्यार्थाः लाट जीवने उषम् प्रभातीमावे हृणीङ् लज्जा-रोषयोः वेद् धौत्य स्वप्ने च रेखा श्लाघासादनयोः मेधा आशुग्रहणे पृ. 224 कुषुम् क्षेपे द्रवस् परिताप-परिचरणयोः मगध् परिवेष्टने तिरस् अन्तर्धी नीच दास्ये अगद् नीरोगत्वे तन्तस्, पम्पस् दुःखे उरस् बलायें सुख, दुःख तस्क्रियायाम् तरण गती सपर पूजायाम् पयस् प्रसृतौ अरर आराकर्मणि सम्भूयस् प्रभूतमावे मिषन् चिकित्सायाम् अम्बर, सम्मर सम्भरणे मिष्ण उपसेवायाम् इति क्न्न्द्द्वादिग्न्न्ः। इषुध् शरधारणे - समाशोऽयं धातुपाठः Page #769 -------------------------------------------------------------------------- Page #770 -------------------------------------------------------------------------- ________________ // arham // धर्मदीपिकाया उत्तरार्धस्य सूत्रानुक्रमणिका / अ अकखाद्यषान्ते पाठे वा अकटू घिनोश्वरः अग्निचित्या अघञ्क्यबलच्यजेर्वी अघोषे शिटः अङाद् निरसने णिङ् अहिनो हो घः पूर्वात् a. पा. भृतः भतः प्रत्ययात् लुकू / 2 / 3 / / 4 / 2 / / 5 / 1 / / 4 / 8 / / 4 / 1 / / 3 / 4 / / 4 / 1 / 5 / 1 / 3 / / 5 / 1 / अच् अचि अचित्ते टक् अजातेः शीले अट्यर्त्तिसूत्रिमूत्रिसूच्यशूर्णोः / 3 / 4 / 5 / 1 / / अड् धातोरादिह्यस्तन्यां चामाङा / 4 / 4 अणिगि प्रान्निक्र्तृकानाप्यान्निग्ः। 3 / 3 / / 4 / 3 / / 4 / 2 / / 1 / / . सू. पृ. 80 / 50 1 70 37 / 272 2 / 35 45 / 18 " 38 / 219 34 / 134 49 / 278 15 / 278 83 / 283 154 / 294 10 / 198 29 / 7 107 / 242 82 / 179 85 / 5 Page #771 -------------------------------------------------------------------------- ________________ (460) a. पा. सू. पृ. अमः शित्युत् / 4 / 2 / 89 / 68 अदश्चाट / 4 / 4 / 90 / 84 अदुरुपसर्गान्तरो णहिनुमीनानेः / 2 / 3 / 77 / 5 अदोऽनन्नात् / 5 / 1 / 150 / 293 अद्यतनी / 5 / 2 / 4 / 11, 253 अद्यतन्यां वा त्वात्मने / 4 / 4 / 22 / 97 अद्यर्थाच्चाधारे / 5 / 1 / 12 / 227 अधीष्टौ . / 5 / 4 / 32 / 266 अनटू / 5 / 3 / 124 / 384 अनतोऽन्तोऽदात्मने / 4 / 2 / 114 / 13 अनद्यतने श्वस्तनी / 5 / 3 / 5 / 9 अनद्यतने ह्यस्तनी अनातो नश्चान्त ऋदाद्यशौसंयोगस्य / 4 / 1 / 19 / 32 अनादेशादेरेकव्यञ्जनमध्येऽतः / 4 / 1 / 24 / 28 अनुनासिके च च्छ्वः शुट / 4 / 1 / 108 / 194 अनुपसर्गाः क्षीवोल्लाघ-कृश-परिकृश फुल्लोत्फुल्लसंफुल्लाः / 4 / 2 / 80 / 310 अनोः कर्मण्यसति / 3 / 3 / 81 / 237 Page #772 -------------------------------------------------------------------------- ________________ (461) __ a. पा. सु पृ. अनोजनेडः / 5 / 1 / 168 / 296 अन्तो नो लुक् / 4 / 2 / 94 / 91 अन्यथैवंकयमित्थमः कमोऽनर्थकात् / 5 / 4 / 50 / 390 अन्वापरेः / 3 / 3 / 34 / 229 अपस्किरः / 3 / 3 / 30 / 228 अमिव्याप्तौ भावेऽनजिन् / 5 / 3 / 90 / 376 अमाव्ययात् क्यन् च / 3 / 4 / 23 / 214 अमोऽकम्यमिचमः / 4 / 2 / 26 / 188 अयदि स्मृत्यर्थे भविष्यन्ती / 5 / 2 / 9 / 254 अयि रः / 4 / 1 / 6 / 103 अतिरीब्लीह्रोक्नूयिक्ष्माय्यातां / 4 / 2 / 21 / 175 अहें तृच् / 5 / 4 / 37 / 278 a)'c / 5 / 1 / 91 / 284 अवहसासंस्रोः / 5 / 1 / 63 / 280 / 5 / 3 / 133 / 386 अविति वा / / 1 / 75 / 75 भवित्परोक्षासेट्यवोरेः / 4 / 1 / 23 / 117. भविवक्षिते / / 5 / 2 / 14 / 255. पुः Page #773 -------------------------------------------------------------------------- ________________ (462) ___ a. पा. सू. पृ. अव्याप्यस्य मुचेर्मोग् वा / 4 / 1 / 19 / 196 अशवि ते वा / 3 / 4 / / 44 अशित्यस्सन्णकच्णकानटि / 4 / 3 / 77 / 92 अश्रद्धाऽमर्षेऽन्यत्रापि / 5 / 4 / 15 / 262 असमानलोपे सन्बल्लघुनि डे / 4 / 1 / 63 / 171 असरूपोऽपवादे वोत्सर्गः प्राक् / / 5 / 1 / 16 / 277 अस च लौरये / 4 / 3 / 115 / 220 अस्तेः सि हस्त्वेति / 4 / 3 / 73 / 98 अस्यादेराः परोक्षायाम् / 4 / 1 / 68 / 24 असंयोगादोः / 4 / 2 / 86 / 69 क्तेः आ आङः शीले / 5 / 1 / 96 / 285 आङो ज्योतिरुद्रमने / 3 / 3 / 52 / 233 आङो यमहनः स्वेऽङ्गे च / 3 / 3 / 86 / 238 आङो युद्धे / 5 / 3 / 43 / 373 आ च हौ / 4 / 2 / 101 / 108 आतामाते आथामाथे आदिः / 4 / 2 / 121 / 12 आ तुमोऽस्यादिः कृत् / 5 / 1 / . 1 / 269 Page #774 -------------------------------------------------------------------------- ________________ __ a. पा. सू. पृ. आतो डोऽहावामः / 5 / 1 / 76 / 282 आतो णव औः / 4 / 2 / 120 / 14 आत् सन्ध्यक्षरस्य / 4 / 2 / 1 / 26 आदितः / 4 / 4 / 71 / 313 आधाराच्चोपमानादाचारे / 3 / 4 / 24 / 216 आधारात् / 5 / 1 / 137 / 291 आधारात् / 5 / 4 / 68 / 395 आमः कृगः / 3 / 3 / 75 / 236 आयुधादिभ्यो धृगोऽदण्डादेः / 5 / 1 / 94 / 285 आरम्भ / 5 / 1 / 10 / 276 आशिषि तुह्योस्तातङ् / 4 / 2 / 119 / / 5 आशिषि नाथः / 3 / 3 / 36 / 229 आशिषि हनः / 5 / 1 / 80 / 283 आशिषीणः / 4 / 3 / 107 / 87 आशिष्यान् / 5 / 1 / 70 / 281 आशिष्याशी:-पञ्चम्यौ / / 5 / 4 / 38 / 8 आशीः क्यात् क्यास्ताम् क्यासुसासुमुवपिरपिलपित्रपिडिपिदभिचम्यानमः / 5 / 1 / 20 / 219 Page #775 -------------------------------------------------------------------------- ________________ आस्यटि-बज-यजः क्यप् आहावो निपानम् ___ a. पा. सु. पृ. / 5 / 3 / 97 / 378 / 5 / 3 / 44 / 373 इकिस्तिव स्वरूपार्थे / 5 / 3 / 138 / 387 इको वा / 4 / 3 / 16 / 86 इडितः कर्तरि / 3 / 3 / 22 / 226 इडितो व्यञ्जनाद्यन्तात् / 5 / 2 / 44 / 301 इडोऽपादाने तु टिद् वा / 5 / 3 / 19 / 368 इच्छार्थे सप्तमी-पञ्चम्यौ / 5 / 4 / 27 / 261 इट ईति / 4 / 3 / 71 / 18 इट् सिजाशिषोरात्मने इडेत् पुसि चातो लुक् / 4 / 3 / 94 / 14 इणः / 2 / 1 / 51 / 87 इणिकोर्गा / 4 / 4 / 23 / 87 इन्ध्यसंयोगात् परोक्षा किद्वत् / 4 / 3 / 21 / 32 इरम्मदः / 5 / 1 / 127 / 290 इदरिद्रः / 4 / 2 / 98 / 91 इश्व स्थादः / 4 / 3 / 41 / 60 इषोऽनिच्छायाम् / 5 / 3 / 112 / 381 इसासः शासोऽव्यञ्जने / 4 / 4 / 118 / 91 Page #776 -------------------------------------------------------------------------- ________________ (199) ईगितः I च गणः Iya'jane'yapi ईशीडः सेध्वेस्वध्वमोः / 4 / 1 / 17 / 180 / 4 / 3 / 97. / 201 / 4 / 4 / 87 / 101 उत और्विति व्यन्जनेऽद्वेः / 4 / 3 / 59 / 88 उति शवहद्भ्यः कतौ भावारम्भे / 4 / 3 / 23 / 306 उत्स्वराद् युजेरयततस्पात्रे / 3 / 3 / 26 / 227 उदः पचिपतिपदिमदेः / 5 / 2 / 29 / 299 उदकोऽतोये / 5 / 3 / 135 / 387 उदितः स्वरानोऽन्तः / 4 / 4 / 98 / 28 उदोऽनवेहे / 3 / 3 / 62 / 234 उपपीड-रुध-कर्षस्तत्सप्तम्याः / 5 / 4 / 75 / 397 उपसर्गस्यायो / 2 / 3 / 100 / 64 उपसर्गात् सुम्सुक्सोस्तुस्तुभोऽट्यप्यद्विवे / 2 / 3 / 39 / 131 उपसर्गादस्योहो वा / 3 / 3 / 25 / 227 उपसर्गाशातः: / 5 / 3 / 110 / 38. 30 Page #777 -------------------------------------------------------------------------- ________________ (466) - a, पा. सू. पृ. उपसर्गादातो डोऽश्यः / / 1 / 56 / 279 उपसर्गाद् दः किः / 5 / 3 / 87 / 376 उपात् / 3 / / 3 / 58 / 234 उपात् किरो लवने / 5 / 4 / 72 / 396 उपात् स्थः / 3 / 3 / 83 / 238 उपान्त्यस्यासमानलोपिशास्त्र दितो डे / 4 / 2 / 35 / 170 / 4 / 3 / 34 / 193 उवर्णात् / 4 / 4 / 98 / 311 उवर्णादावश्यक / 5 / 1 / 19 / 269 उभोः / 4 / 3 / 2 / 56 उपान्त्ये उद् दुषो गौ अर्थात् पूःशुषः अआदिभ्यः कर्तुः / 4 / 2 / 40 / 186 / 5 / 4 / 70 / 395 / 5 / 1 / 136 / 291 / ऋतः ऋतः स्वरे वा ऋतोऽत्र / 4 / 4 / 79 / 22 / 4 / 3 / 4.3 / 91 / / 1 / 38 / 19 : Page #778 -------------------------------------------------------------------------- ________________ (17) . a. पा. . . . ऋतो रीः। / 4 / 3.1:109 / 201 ऋद् ऋवर्णस्य / 4 / 2 / 37 / 173 ऋदुपान्त्यादकृपिचूदृचः / 5 / 1 / 41 / 273 ऋध ईत् . / 4 / 1 / 17 / ' 194 ऋमतां रीः / 4 / 1 / 15 / 20.. ऋरललं कृपोऽकृपीटादिषु / 2 / 3 / 99 / 79 ऋत्वादेरेषां तो नोऽप्रः / 4 / 2 / 68 / 307 ऋवर्णदृशोऽङि ऋवर्णव्यञ्जनान्ताद् ध्यण् / 5 / 1 / 17 / 269 ऋवर्ण,यूगुंगः कितः / 4 / 4 / 17 / 191. ऋवृन्येऽद इट् / 4 / 4 / 80 / 24. ऋस्मिपूङञ्जशौकृगृधृप्रच्छः / 4 / 4 / 44 / 193 ऋःशदप्रः / 4 / 4 / 20. / 164 R-ही-घ्रा-धा-त्रोन्दनुद्-विन्तेर्वा / 4 / 2 / 76 / 309 / 4 / 4 / 116 / 29 Rtau viGatIra dichistambhU cUmchAcU Page #779 -------------------------------------------------------------------------- ________________ (468) लदिढ्यतादिपुण्यादेः परस्मै / 3 / 4 / 64 / 46 क्रिये एकद्विबहुषु / एकपातौ कर्मक्रिययैकाकर्म / 4 / 4 / 86 / 249 एकस्वरादनुस्वारेतः / 4 / 4 / 56 / 14 एताः शितः / 3 / 3 / 10 / 7 एत्यस्तेर्वृद्धिः / 4 / 4 / 30 / 86 एषामीळञ्जनेऽदः / 4 / 2 / 97 / 108 एष्यत्यवधौ देशस्यार्वाग्भागे / 5 / 4 / 6 / 259 ओ भोनोऽप्सरसः ओतः श्ये ओष्ठ्यादुर् / 3 / 4 / 28 / 217 / 4 / 2 / 103 / 115 / 4 / 4 / 117 / 109 कगेवनूननैऋषकस्रजः कण्ड्वादेस्तृतीयः कथमि सप्तमी च का / 4 / 2 / 25 / 188 / 4 / 1 / / 9 / 224 / / 4 / 13 / 261 Page #780 -------------------------------------------------------------------------- ________________ a. पा. सु पृ. कदाकोनवा / 5 / 3 / / / 257 कमर्णिक / 3 / 4 / 2 / 64 करणक्रियया कचित् / 3 / 4 / 94 / 251 करणाद यजो भूते / 5 / 1 / 158 / 295 करणाधारे / 5 / 3 / 129 / 385 करणेभ्यः / 5 / 4 / 64 / 395 कर्तरि / 5 / 1 / 3 / 275 कर्तर्यनद्भ्यः शत् कर्तुः क्विन् गल्भक्लीबहोडात् तुङित् / 3 / 4 / 25 / 216 कर्तुः खश् / 5 / 1 / 117 / 289 कर्तुर्नीव-पुरुषाद् नश्-वहः / 5 / 4 / 69 / 395 कणिन् / 5 / 1 / 153 / 294 कर्तृस्थामूर्ताऽऽप्यात् / 3 / 3 / 40 / 230 कर्मणोऽण / 5 / 1 / 72 / 282 कर्मणोऽण् / 5 / 3 / 14 / 368 कर्मण्यग्न्यर्थे / 5 / 1 / 165 / 295 कषेः कृच्छू-गहने / 4 / 4 / 67 / 312 कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे. / 3 / 4 / 31 / 214 Page #781 -------------------------------------------------------------------------- ________________ (470) . a. पा. सू. पृ. कामोक्तावञ्चिति / 5 / 4 / 26 / 264 कारणम् / 5 / 3 / 127 / 384 कालस्यानहोरात्राणाम् / 5 / 4 / 7 / 260 कालेन तृष्यस्वःक्रियान्तरे / 5 / 4 / 2 / 399 किंकिलास्त्यर्थयोभविष्यन्ती / 5 / 4 / 16 / 262 किंवृत्ते लिप्सायाम् / 5 / 3 / 9 / 297 किंवृत्ते सप्तमीभविष्यन्त्यौ / 5 / 4 / 14 / 262 कुक्ष्यात्मोदराद् भृगः खिः / 5 / 1 / 10 / 284 कुटादेद्विदगित् / 4 / 3 / 17 / 146 कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि / 5 / 1 / 39 / 272. कुमारशीर्षाण्णिन् / 5 / 1 / 82 / 283 कुषिरब्जेआप्ये वा परस्मै च / 3 / 4 / 74 / 167 कूलादुद्रुनोद्वहः / 5 / 1 / 122 / 290 कूलाभ्रकरीषात् कषः / 5 / 1 / 110 / 288 कृगः खनट करणे / 6 / 1 / 129 / 297 कृगः श च वा / 5 / 3 / 100 / 378 कृगः सुपुण्यपापकर्ममन्त्रपदात् / 5 / 1 / 162 / 295 कृगस्तनादेरुः / 3 / 4 / 83 / 68 कृगो यि च / 4 / 2 / 8 / 68 Page #782 -------------------------------------------------------------------------- ________________ कृरः श्वस्तन्याम् कृवृषिमृजिशंसिगृहिदुहि जपो वा क्तक्तवतू टो गुरोर्व्यञ्जन' t क्यः शिति क्यो नवा क्यनि कृगोऽव्ययेनानिष्टोक्तौ क्वा मौ कृतचूननृतच्छ्रुतृदोऽसिचः सादेर्वा / 4 / 1 कृता स्मरणातिनिहत्रे परोक्षा / 5 / 2 / / 3 3 / क्यङाशीर्ये क्रमो दीर्घः परस्मै क्रमोऽनुपसर्गात् क्रयार्थे क्रय्यः क्यादेः ( 471 ) कन्यात्-क्रयाद् वावाविपार्थो धातुः a. पा. / 5 / 4 / / 5 / 1 / / 5 / 1 / / 5 / 3 / / 3 / 4 / सू. पृ. / 5 / 1 / / 3 / 3 / 84 68 1-800 50 / 116 11 / 254 46 / चो 42 / 273 174 / 306 106 / 379 70 / 243 43 / 231 112 / 215 10 / 22 / 3 / 3 / / 4 / 3 / / 4 / 3 / / 4 / 2 / 109 / 48 47 / 232 / 3 / 3 / / 4 / 3 / 91 / 271 / 4 / 79 / 199 151 / 293 38 Page #783 -------------------------------------------------------------------------- ________________ a. पा. क्रियाव्यतिहारेऽगतिहिंसा- / 3 / 3 / क्रीडो ऽकूनने / 3 / 3 / कुत्संपदादिभ्यः क्विप् / 5 / 3 / क्लीबे क्तः / 5 / 3 / / 5 / 1 / 5 / 1 / क्वचित् विप् स्व खतो उडरे केकवकवं च खित्यनव्ययारुषो मोन्तः (807) रुणम् चाभीक्ष्णये ख्याते दृश्ये ग गत्यर्था कर्म कपिवभुजेः गत्यर्थात् कुटिले गन्धनावक्षेप सेवा साहसप्रतिगमहनजनखनघः स्वरे' गमिषद्यपश्च्छः गमेः क्षात मोऽनात्मने / 5 / 3 / / 3 / 2 / / 5 / 4 / 5 / 2 / / 5 / 1 / / 3 / 4 / / 3 / 3 / 14 / 2 / / 4 / 2 / / 3 / 3 / 34 / 4 / सु. पू. 16 / 226 33 / 228 114 / 381 123 / 383 171 / 296 148 / 293 137 / 387 111 / 289 48 / 390 8 / 254 1 / 277 1 / 198 76 / 236 44 / 103 / 54 48 55 / 233 51 / 49 Page #784 -------------------------------------------------------------------------- ________________ भ. पा. . सु. पृ. गस्यका / 5 / 1 / 66 / 281 गहोः / 4 / 1 / 40 / 17 गात्रपुरुषात् स्नः / 5 / 4 / 19 / 393 गापापचो भावे / 5 / 3 / 95 / 377 गापास्थासादामाहाकः / 4 / 3 / 96 / 14 गाः परोक्षायाम् / 4 / 4 / 26 / 99 गायोऽनुपसर्गात् टक् / 5 / 1 / 74 / 282 गुणोऽरेदोत् / 3 / 3 / 2 / 3 गुपौधूपविच्छिपणिपनेरायः / 3 / 4 / 1 / 44 गुप्तिनो गर्दाक्षान्तौ सन् / 3 / 4 / 5 / 195 गुरुनाम्यादेरनृच्छूर्णोः / 3 / 4 / 48 / 30 गृह्णोऽपरोक्षायां दीर्घः / 4 / 4 / 34 / 161 गृलुपसदचरजपनमदशदहः- / 3 / 4 / 12 / 19e / गेहे ग्रहः / 5 / 1 / 15 / 279 गोचरसंचरवहबजव्यजखला- / 5 / 3 / 131 / 385 गोहः स्वरे / 4 / 2 / 42 / 72 ग्रहगुहश्च सनः / 4 / 4 / 19 / 192 ग्रहवश्वभ्रस्जप्रच्छः / 4 / 1 / 84 / 138 ग्रहादिभ्यो णिन् / 5 / 1 / 53 / 279 ग्लो-हा-च्या / 5 / 3 / 118 / 382 Page #785 -------------------------------------------------------------------------- ________________ घटादेहस्वो दीर्घस्तु वा- घस्लंसनद्यतनीघनचलि (474) a. पा. सु. , / 4 / 2 / 24 / 176 / 4 / 4 / 17 / 176 / 2 / 3 / 36 / 54 / 4 / 4 / 68 / 313 / 5 / 1 / 18 / 280 / 4 / 3 / 98 / 201 घस्वसः / घुषेरविशब्दे घ्राध्मापाट्धेदृशः शः घ्राध्मोर्यङि * पित्रः पीप्य / 4 / 1 / 33 / 187 डौ साप्तहिवावहिचाचलिपापति / 5 / 2 / 38 / 300 चक्षो वाचि कशांग ख्यांग / 4 / 4 / 4 / 102 घरफलाम् / / 4 / 1 / 53 / 199 चरेराङस्त्वगुरौ / 5 / 1 / 31 / 272 चरेष्टः / 5 / 1 / 138 / 291 चर्मोदरात पूरेः / 5 / 4 / 56 / 392 चल्याहारार्थेबुधयुध- / 3 / 3 / 108 / 242 चहणः शाठ्ये / 4 / 2 / 31 / 189 चितिदेहावासोपसमाधाने- / 5 / 3 / 72 / 374 चित्ते वा / 4 / 2 / 41 / 186 Page #786 -------------------------------------------------------------------------- ________________ चित्रे . . चिस्फुरो वा चुरादिभ्यो णिच चेः किर्वा चेलार्थात् क्नोपेः ध्यर्थे क प्याद् भूकृगः च्यर्थे भृशादेः स्तोः / 5 / 4 / 19 / 236 / 4 / 2 / 12 / 186 / 3 / 4 / 17 / 169 / 4 / 1 / 36 / 1 / 5 / 4 / 58 / 392 / 5 / 3 / 140 / 388 / 3 / 4 / 29 / 217 छाशो / 4 / 4 / 12 / 311 जागुः किति जाग्रुषसमिन्धेर्नवा जाज्ञाजनोऽत्यादौ जातुयदयदायदौ सप्तमी जायापतेश्चिन्हवति जिघ्रतेरिः निविपून्यो हलिमुजकरके अभ्रमवमत्रसफणस्यमस्वन- ऋषोऽतृ: / 4 / 3 / 6 / 93 / 3 / 4 / 49 / 93 / 4 / 2 / 104 / 127 / 5 / 4 / 17 / 262 / 5 / 1 / 84 / 284 / 4 / 2 / 38 / 185 / 5 / 1 / 43 / 273 / 4 / 1 / 26 / 81 / 5 / 1 / 173 / 297 Page #787 -------------------------------------------------------------------------- ________________ jergi:सन्परोक्षयोः ज्याव्यधः क्ङिति ज्याव्येव्यधिन्यचिव्यथेरिः ञिरुणमो ञिच् ते ञिणविन् ज्वल-हवल-हाल-ग्ला-स्ना वनू - / ञ पदस्तटुक् च णिति न्गिति घात् ट टूवेघाशाच्छासो वा वेश्वेर्वा ट्वितोऽयुः डाच्लोहितादिभ्यः पित् sheroyaiditaH क्तयोः ( 471 ) डित स्त्रिमक् तत्कृतम् णक-तृचौ a. पा. / 4 / 1 / / 4 / 1 / / 4 / 1 / 4 / 2 / 4 1 4 / 3 / 4 / / 4 / 3 / / 4 / 3 / / 4 / 3 / / 3 / 5 / 3 / / 3 / 4 / / 3 / / 3 / 4 / / 4 / 4 / / 4 / 3 / / 5 / 1 / 1 सू. {. 35 / 20 81 / 113 71 / 74 32 / 189 / 248 6 6 / 126 0 01 / 97 50 / 29 184 100 / 67 / 17 59 / 25 83 / 379 30 / 217 61 / 311 84 / 375 48 / 277 Page #788 -------------------------------------------------------------------------- ________________ (477) a. पा. सू. पृ. णावज्ञाने गमुः / 4 / 4 / 24 / 190 णिज् बहुलं नाम्नः कृगादिषु / 3 / 4 / 42 / 220 णिन् चावश्यकायमण्यें / / 5 / 4 / 26 / 278 णिवेत्त्यासश्रन्थघट्टवन्देरनः / 5 / 3 / 111 / 380. णिश्रिद्रुकमः कर्तरि ङः / 3 / 4 / 58 / 21 णिस्नुश्यात्मनेपदाकर्मकात् / 3 / 4 / 92 / 251 णेरनिटि / 4 / 3 / 83 / 170. जौ क्रीजीङः / 4 / 2 / 10 / 186 गौ ङसनि णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् / 4 / 4 / 74 / 314 गौ मृगरमणे / 4 / 2 / 11 / 189. तत्र वसु-कानो तद्वत् / 5 / 2 / 2 / 267 तत्साप्यानाप्यात कर्ममावे- / 3 / 3 / 21 / 243 तनः क्ये / 4 / 2 / 63 / 246 तनव्यधीश्वसातः / 5 / 1 / 64 / 281 तन्भ्यो वा तथासि न्णोश्च / 4 / 3 / 18 / 297 1. तपसः kyan / 3 / 4 / 36 / 219 Page #789 -------------------------------------------------------------------------- ________________ to: कनुतापे च * तपस्तपःकर्मकात् तव्यानीयौ तिक्कृतौ नाम्नि ति चोपान्नस्यातोऽनोदुः तिर्यचापवर्गे तिर्वा ष्ठिवः तिवां णवः परस्मै तिष्ठतेः तुदादेः शः तुमर्ह्रादिच्छायां सन्नतत्सनः तृषिधृषिस्वपो नजि तृहः श्रादीत् ( 478) a. पा. / 3 / 4 / / 3 / 4 / / 5 / 1 / / 5 1 / / 4 / 1 / / 5 / 4 / / 1 / / 4 / 2 / / 4 / 2 / / 3 / 4 / / 3 / 4 / / 5 / 2 / / 4 / 3 / / 4 / 1 / तत्रपफलभजाम् ते कृत्याः त्यदाद्यन्य समानादुपमानाद्- / 1 / 1 / त्रसि - गृधि - धृषि - क्षिपः कनुः / 5 / 2 / त्रीणि त्रीण्यन्ययुष्मदस्मदि / 3 / 3 थ ये ना : / 5 / 1 / सू. 91 / 247 85 / 252 27 / 271 61 / 282 54 / 199 85 / 400 43 / 51 117 / 95 39 / 185 81 / 137 21 / 191 80 / 305 62 / 155 25 / 25 47 / 274 152 / 294 32 / 299 17 / 2 पृ. / 4 / 1 / 29 / 133 Page #790 -------------------------------------------------------------------------- ________________ .द ... a. पा. सू. पृ. दत्. .. / 4 / 4 / 10 / 311दम्भः . / 4 / 1 / 28 / 136 दम्भी धिप धी / 4 / 1 / 18 / 194 दयायास्कासः / 3 / 4 / 47 / 65 दरिद्रोऽद्यतन्यां वा / 4 / 3 / 76 / 92 दश्चाङः / 5 / 1 / 78 / 283 दंशसम्नः शवि / 4 / 2 / 49 / 37 दशेस्तृतीयया / 5 / 4 / 73 / 296 दागोऽस्वास्यप्रसारविकाशे / 3 / 3 / 53 / 231. दा-धे-सि-शद-सदोरुः / .5 / 2 / 36 / 300 दिधुद्-ध्ज्ज्ग्ज्जुहूवामाद्द्-| 5 / 2 / 83 / 306दिवादेः श्यः / 3 / 4 / 72 / 114दीपजनबुधिपूरितायिप्यायो वा। 3 / 4 / 67 / 65 दीय दीङः किति स्वरे / 4 / 3 / 93 / 125 दीप्तिज्ञानयत्नविमत्युपसमा- / 3 / 3 / 78 / 237 दीर्घमवोऽन्त्यम् / 4 / 1 / 103 / 161 दीर्घश्च्चिययस्येषु च / 4 / 3 / 18 / 20 दुयोरू च / 4 / 2 / 77 / 309 दाविहलिगहोइन्न्यात्मने वा :- ...... .... स . ...... / 4 / 1 r t..73 Page #791 -------------------------------------------------------------------------- ________________ (480) ___ a. पा. सू. पृ. दुहेर्डेघः / 5 / 1 / 145 / 293 दुःस्वीषतःकृत्छ्राकृच्छ्रार्थात् ख्ल्। 5 / 3 / 139 / 387 दृति-नाथात् पशाविः / 5 / 1 / 97 / 285 दवृगस्तुजुषैतिशासः / 5 / 1 / 40 / 273 दृशः क्वनिप् / 5 / 1 / 166 / 296 देर्दिगिः परोक्षायाम् / 4 / 1 / 32 / 59 देव-वातादापः / 5 / 1 / 99 / 286 देवार्चामैत्रीसंगमपथिकर्तृकम न्त्रकरणे स्थः / 3 / 3 / 60 / 234 द्युतेरिः / 4 / 1 / 41 / 77 युभ्योऽद्यतन्याम् / 3 / 3 / 44 / 78 द्वितीय-तुर्ययोः पूर्वी / 4 / 1 / 42 / 7 द्वितीयया / 5 / 4 / 78 / 398 द्वितीयायाः काम्यः / 3 / 4 / 22 / 214 द्विले हाः / 1 / 1 / 87 / 76 द्विर्धातुः परोक्षा प्राक् तु स्वरे स्वरविधेः / 4 / 1 / 1 / 7 द्वयुक्तलक्षपञ्चतः / 4 / 2 / 93 / 91 द्वयुक्तोपान्त्यस्य शिति स्वरे / 4 / 3 / 14 / 204 Page #792 -------------------------------------------------------------------------- ________________ (481) _____ a. पा. सू. पृ. धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टिय टिशक्तितोमरघटाद् ग्रहः / 5 / 1 / 92 / 285 धागः / 4 / 4 / 15 / 311 धागस्तथोश्च / 2 / 1 / 78 / 111 धातोः कण्ड्वादेर्यक् / 3 / 4 / / 223 धातोरनेकस्वरादाम् परोक्षायाः कृम्वस्ति चानु तदन्तम् 3 / 4 / 46 / 92 धातोः सम्बन्धे प्रत्ययाः / 5 / 4 / 41 / 266 धाय्यापाय्यतानाय्यनिकाय्य मृग्मानहविर्निवासे / 5 / 1 / 24 / 270 धारीङोऽकृच्छ्रेऽतर / 5 / 2 / 25 / 298 धारधर् च / 5 / 1 / 113 / 288 धुहस्वारलुगनिटस्तथोः / 4 / 3 / 70 / 37 धूगौदितः / 4 / 4 / 38 / 23 धूगुप्रीगोनः / 4 / 2 / 18 / 182 / 4 / 4 / 85 / 22 धृषशसः प्रगल्भे / 4 / 4 / 66 / 312 धूगसुस्तोः परस्मै न कर्मणा निच / 3 / 4 / 250 Page #793 -------------------------------------------------------------------------- ________________ न कवतेर्यङः नगरादगजे ( 482 ) a. पा. / 4 / 1 / / 5 / 1 / / 3 / 1 न गृणाशुभरुचः नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्येर्भुवः खिष्णु खुकञौ न जनवधः नञोऽनिः शापे न ढीशीपूर्धृषिविदिखिदि मिद: / 5 / 1 / / 4 / 3 / / 5 / 3 / / 4 / 3 / न णिङ्-यसूद-दीप-दीक्षः / 5 / 2 / न दिस्योः / 4 / 3 / / 5 / 2 / नौ पृष्टोक्तद्वत् नन्द्यादिम्योऽनः / 5 / 1 / नवोर्वा / 5 / 2 / / 3 / 3 / न प्रादिरप्रत्ययः नमोवरिवश्चित्रङो 'सेवाऽऽश्चर्ये / 3 / 4 / / न वयो y नवा क्वण-यम- इस-स्वनः नवा परोक्षायाम् / 4 / 1 / / 5 / 3 / / 8 / 8 / सु. I. 47 / 198 87 / 284 13 / 200 128 / 297 54 / 127 117 / 382 27 / 306 45 / 301 61 / 103 7 / 256 52 / 279 18 / 216 4 / 1 37 / 219 73 / 74 48 / 374 5 1102 Page #794 -------------------------------------------------------------------------- ________________ (483) __ a. पा. सू. पृ. नवा भावारम्भे / 4 / 4 / 72 / 313 न वृद्धिश्चाविति किडल्लोपे / 4 / 3 / 11 / 278 न वृद्भयः / 4 / 4 / 15 / 79 न शसददिवादिगुणिनः / / 4 / 1 / 30 / 38 नशः शः / 2 / 3 / 78 / 121 नशेनेश वाऽङि / 4 / 3 / 102 / 121 नशो धुटि / 4 / 4 / 109 / 121 न शिवजागृशसक्षणम्येदितः / 4 / 3 / 49 / 38 नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च / 5 / 1 / 120 / 289 नानद्यतनः प्रबन्धासत्त्योः / 5 / 4 / 5 / 259 नामिनोऽकलिहलेः / 4 / 3 / 51 / 20 नामिनो गुणोऽक्डिति / 4 / 3 / 1 / 3 नाम्ना ग्रहादिशः / 5 / 4 / 83 / 400 नाम्नि पुंसि कः / 5 / 3 / 121 / 383 नाम्नो गमः खड्डौ च विहायसस्तु विहः / 5 / 1 / 131 / 290 नाम्नो द्वितीयाद् यथेष्टम् / 4 / 1 / 7 / 224 नाम्नो वदः क्यप् च / 5 / 1 / 35 / 272 'नाम्युपान्त्यप्रीकृगृज्ञः कः / 5 / 1 / 14 / 289 Page #795 -------------------------------------------------------------------------- ________________ (484) __ a. पा. सु. पृ. नासत्त्वाश्लेषे / 3 / 4 / 17 / 122 निगवादे म्नि / 5 / 1 / 11 / 280 निघोद्घसंघोद्यनापफ्नोषघ्नं नि मितप्रशस्तगणात्याधानाङ्गासन्नम् / 5 / 3 / 36 / 361 निजां शित्येत् / 4 / 1 / 57 / 113 निन्द-हिंस-क्लिश-खाद-विनाशि व्यामाषासूयानेकस्वरात् / 5 / 2 / 68 / 303 निन्द्ये व्याष्यादिन् विक्रियः / 5 / 1 / 159 / 295 निमील्यादि-मेङः तुल्यकर्तृके / 5 / 4 / 46 / 389 निमूलात् कषः / 5 / 4 / 62 / 393 निरमेः पू-वः / 5 / 3 / 21 / 369 निर्गो देशे / 5 / 1 / 133 / 291 निविशः / 3 / 3 / 24 / 227 निविस्वन्ववात् / 4 / 4 / / 310 निष्कुषः / 4 / 4 / 39 / 167 निहवे ज्ञः / 3 / 3 / 18 / 235 नीदांक्शसूयुयुजस्तुतुदसिसिचमि हपंतपानहस्त्रट / 5 / 2 / 88 / 306 नुप्रच्छः / 3 / 3 / 54 / 233 Page #796 -------------------------------------------------------------------------- ________________ (485) __ a. पा. सू. पृ. नृत्-खन्-रञ्जः शिल्पिन्यकट / / / 1 / 15 / 281 नेआदापतपदनदगदवपीवहीशमूचिम्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ / 2 / 3 / 79 / 42 नेर्नद-गद-पठ-स्वन-क्वणः / 5 / 3 / 26 / 369 न्यभ्युपवेश्चिओत् / 5 / 3 / 42 / 373 न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् / 5 / 3 / 134 / 386 पचिदुहेः / 3 / 4 / 87 / 250 पञ्चम्यर्थहेतौ / 5 / 3 / 11 / 257 पञ्चम्याः कृम् पञ्चम्या त्वरायाम् . / 5 / 4 / 77 / 398 पणेर्माने / 5 / 3 / 32 / 370 पद-रुन-विश-स्पृशेर्घञ् / 5 / 3 / 16 / 368 पदान्तरगम्ये वा / 3 / 3 / 99 / 241 पदास्वैरिबाह्यापक्ष्ये ग्रहः / 5 / 1 / 44 / 274 पराणि कानानशौ चात्मनेपदम् / 3 / 3 / 20 / 2 परानोंः कृगः / 3 / 3 / 101 / 241 Page #797 -------------------------------------------------------------------------- ________________ ( 486) a. पा. सू. प्र. परावरे / 5 / 4 / 15 / 389 परावेजेः / 3 / 3 / 28 / 227 परिक्लेश्येन / 5 / 4 / 80 / 399 परिचाय्योपचाय्यानाय्यसमू ह्यचित्यमग्नौ / 5 / 1 / 25 / 270 परिमाणार्थमितनखात् पचः / 5 / 1 / 109 / 288 परिमुहायमायरूप धेवदवाद मादरचनृतः फलवति / 3 / 3 / 94 / 240 परिव्यवात् क्रियः / 3 / 3 / 27 / 227 parema'Sazca / 3 / 3 / 104 / 242 परे वा / 5 / 4 / 8 / 260 परेः स-चोर्यः / 5 / 3 / 102 / 379 परीक्षा Nav atus us, thava athum a, Nav va ma, e Ata ire, se Athe dhve, e vahe mahe / 3 / 3 / 12 / 7 परोक्षायां नवा / 4 / 4 / 18 / 84 परोक्षे / 5 / 2 / 12 / 7 परोपात् / 3 / 3 / 49 / 232 पर्वा / 5 / 3 / 113 / 341 Page #798 -------------------------------------------------------------------------- ________________ (487) ___ a, पा. सू. पृ. पर्ययात् स्खदः / 4 / 2 / 27 / 188 पर्यायाहणोत्पत्तौ च णकः / 5 / 3 / 120 / 382 पाणिकरात् / 5 / 1 / 121 / 289 पाणिसमवाभ्यां सृजः / 5 / 1 / 18 / 269 पातेः पार्धादिभ्यः शीङः / 5 / 1 / 135 / 291 पाशाच्छासावेव्याह्वो यः / 4 / 2 / 20 / 187 पिबैतिदाभस्थः सिचो लुप् परस्मै न चेट / 4 / 3 / 66 / 11. पुच्छादुत्परिव्यसने / 3 / 4 / 39 / 219 पुनाम्नि घः / 5 / 3 / 130 / 385 पुरन्दर-भगन्दरौ / 5 / 1 / 114 / 288 पुरा-यावतोर्वर्तमाना / 5 / 3 / 7 / 257 पुरोऽग्रतोऽग्रे सर्तेः / 5 / 1 / 140 / 292 पूङ-यनः शानः / 5 / 2 / 23 / 298 पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः / 3 / 3 / 39 / 230 पूदिव्यश्च शाङ्तानपादाने / 4 / 2 / 72 / 308 पूर्वस्यास्वे स्वरे वोरियुत् / 4 / 1 / 37 / 21 पूर्वाग्रे प्रथमे. . / 5 / 4 / 49 / 390 / सतः Page #799 -------------------------------------------------------------------------- ________________ पूर्वात् कर्तुः पभृमाहाङामिः प्यायः पी प्रवण- प्राणौ गृहांशे प्रचये नवा सामान्यार्थस्य प्रणायो निष्कामासम्मते प्रतिज्ञायाम् प्रत्यभ्यतः क्षिपः प्रमाण - समासत्त्योः प्रयोक्तव्यापारे णिग प्रलम्भे गृधि - वञ्चः प्रवचनीयादयः प्रश्नाख्याने वेञ् प्राक्काले प्राग्वत् प्राज्ज्ञश्च प्रात् तुम्पनेगवि प्रात् सू-नोरिन् प्राद् दागस्त आरम्भे के प्राद् वहः ( 488 ) a. पा. / 5 / 1 / 4 / 1 / / / 4 / 1 / / 5 / 3 / / 3 / 3 / 5 / 4 / / 5 / 1 / / / 3 / 3 / / 5 / 4 / / 3 / 4 / / 3 / 3 / / 5 / 1 / / 5 / 3 / / 5 / 4 / / 3 / 3 / / 5 / 1 / / 4 / 4 / / 5 / 2 / / 4 / 4 / / 3 / 3 / सू. प. 141 / 292 58 / 109 91 / 65 35 / 371 43 / 267 23 / 270 / 235 102 / 242 76 / 397 20 / 184 89 / 239 8 / 276 119 / 382 47 / 389 74 / 236 79 / 283 97 / 228 71 / 305 7 / 310 103 / 242 Page #800 -------------------------------------------------------------------------- ________________ - a. पा. सू. पृ. प्रियवशाद वदः / 5 / 1 / 107 / 287 पुसृत्वोऽक: साधो / 5 / 1 / 69 / 281 प्रैषाऽनुज्ञाऽवसरे कृत्यपञ्चम्यौ / 5 / 4 / 29 / 6 प्रोपादारम्भे / 3 / 3 / 51 / 232 . बादेहूस्वः / 4 / 2 / 105 / 162 फेनोमबाष्पधूमादुद्वमने / 3 / 4 / 33 / 218 बन्धेर्नाग्नि बलिस्थूले दृढः बहुलं लुप् बहुविध्वरुस्तिलात् तुदः बिभेतेईष च ब्रह्मणो वदः ब्रह्म-भ्रूण-वृत्रात् विप् ब्रह्मादिभ्यः ब्रूगः पञ्चानां पञ्चाहश्च / 5 / 4 / 7 / 395 / 4 / 4 / 69 / 313 / 5 / 1 / 2 / 275 / 3 / 4 / 14 / 203 / 5 / 1 / 124 / 290 / 3 / 3 / 92 / 231 / 5 / 1 / 156 / 294 / 5 / 1 / 161 / 295 / 5 / 1 / 85 / 284 / 4 / 2 / 118 / 105 / 4 / 3 / 63 / 105 बूतः परादिः Page #801 -------------------------------------------------------------------------- ________________ (490) भ a. पा. सू. पृ. भनो विण / 5 / 1 / 146 / 293 भन्जि-मासि-मिदो घुरः / 5 / 2 / 74 / 304 भब्जेनौं वा / 4 / 2 / 48 / 246 भवतेः सिज्लुपि / 4 / 3 / 12 / 11 भविष्यन्ती / 5 / 3 / 4 / 9 भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस स्यामस् / 3 / 3 / 15 / 10 भव्यगेयजन्याम्यापात्याप्लाव्यं नवा / 5 / 1 / 7 / 275 भाण्डात् समाचितौ / 3 / 4 / 40 / 219 भावकर्मणोः / 3 / 4 / 68 / 244 भाववचनाः / 5 / 3 / 15 / 368 भावाकोंः / 5 / 3 / 18 / 368 भावे / 5 / 3 / 122 / 383 भावे चाशिताद् भुवः खः / 5 / 1 / 130 / 297 भावेऽनुपसर्गात् / 5 / 3 / 45 / 373 मित्तं शकलम् / 4 / 2 / 81 / 310 भिदादयः / 5 / 3 / 108 / 180 Page #802 -------------------------------------------------------------------------- ________________ ( 491 ) भियो नवा मियो रु-रुक - लुकम् भीमादयोऽपादाने भीषिभूषिचिन्तिपूजिकथिकुविचर्विस्पृहितोलिदो लिभ्यः / भी ही हो तिव्वत् भुजि - पत्य दिभ्यः कर्मापादाने / 5 / 3 / भुजोत्रा भुवो वः परोक्षाऽद्यतन्योः भू-जेः प्णुक् भूतवच्च शंस्ये वा भूते भू- श्यदोऽल् भूषाक्रोधार्थजुसृगृधिज्वलशु a. पा. / 4 / 2 भृगो नाम्नि भृगोऽसंज्ञायाम् भृज्जो भर्ज / 5 / 2 / / 5 / 1. / 5 / 3 / 3 / 4 / 3 / 3 | 4 / 2 / 5 / 2 / / 5 / 4 / / / / / 1 / 5 / 4 / / 5 / 3 / चश्चानः / 5 / 2 / भूषार्थसन किरादिभ्यश्च निक्यौ / 3 / 4 / भूस्वपोरदुतौ / 4 / 1 / / 5 / 3 / / 5 / 1 / 1.8 1 8 1 सु. पृ. 99 / 108 76 / 304. 14 / 277 109 / 380 50 / 107 128 / 384 37 / 229 43 / 8 30 / 299 2 / 258 / 261 23 / 339. 1 O 42 / 301 93 / 251 70 / 8 98 / 378 45 / 274 6 / 138 Page #803 -------------------------------------------------------------------------- ________________ (492) .. a. पा. सु . पृ. भृतौ कर्मणः / 5 / 1 / 104 / 287 भृवृजितृतपदमेश्च नाम्नि / 5 / 1 / 112 / 288 भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च तद्युष्मदि / 5 / 4 / 42 / 267 भ्यादिभ्यो वा / 5 / 3 / 115 / 381 भ्राज्यलंकृग्निराकृग्भूसहिरुचिवृत्तिवृद्धिचरिप्रननापत्रप इष्णुः / 5 / 2 / 28 / 299 भ्रानभासभाषदीपपीडनीवमीलकणरणवणमणश्रणढेहेठलुटलुपलपां नवा / 4 / 2 / 36 / 173 भ्रास लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा / 3 / 4 / 73 / 48 मन्वन्क्वनिस्विच क्वचित् / 5 / 1 / 147 / 293 मन्याण्णिन् / 5 / 1 / 116 / 289 मव्यविधिविधरित्वरेरुपान्त्येन / 4 / 1 / 109 / 212 मव्यस्याः / 4 / 2 / 113 / 4 मस्जेः सः / 4 / 4 / 110 / 143 माङयद्यतनी 1.5 / 4 / 39 / 266 Page #804 -------------------------------------------------------------------------- ________________ (493) a. पा. सू. पृ. मारणतोषणनिशाने ज्ञश्च / 4 / 2 / 30 / 175 मिग्मीगोऽखल चलि / 4 / 2 / 8 / 132 मिथ्याकृगोऽभ्यासे. / / / 3 / 93 / 239 मिदः श्ये / 4 / 3 / 5 / 119 मिमीमादामित् स्वरस्य / 4 / 1 / 20 / 196 मुचादितफहफगुफशुभोभः शे / 4 / 4 / 99 / 139 मुरतोऽनुनासिकस्य / 4 / 1 / 51 / 200 मूर्तिनिचिता घनः / 5 / 3 / 37 / 372 मूल विभुनादयः / 5 / 1 / 144 / 292 मृगयेच्छायाच्मातृष्णाकृपामाश्रद्धाऽन्तर्धा / 5 / 3 / 101 / 378 मजोऽस्य वृद्धिः / 4 / 3 / 42 / 95 मेघर्तिभयाभयात् खः / 5 / 1 / 106 / 287 म्रियतेरद्यतन्याशिषि च / 3 / 3 / 42 / 141 य एच्चातः यतुरुस्तोर्बहुलम् यनादिवचेः किति यजादिवशवचः सस्वरान्तस्था / 5 / 1 / 28 / 271 / 4 / 3 / 64 / 104 / 4 / 1 / 79 / 73 वृत् / 4 / 1 / 72 / 73 Page #805 -------------------------------------------------------------------------- ________________ (494) ___ a. पा. सू. पृ. यजि-जपि-दंशि-वदादूकः / 5 / 2 / 47 / 302 यनिस्वपिर क्षयतिप्रच्छो नः / 5 / 3 / 85 / 376 यत्कर्मस्पर्शात् करृङ्गसुखं ततः / 5 / 3 / 125 / 384 यथातथादीओत्तरे / 5 / 4 / 11 / 390 यबकिङति / 4 / 2 / 7 / 125 यममदगदोऽनुपसर्गात् / 5 / 1 / 30 / 271 यमः स्वीकारे / 3 / 3 / 19 / 234 / 3 / यमिरमिनमिगमिहनिमनिवनतितनादेधुटि क्ङिति / 4 / 2 / 55 / 96 यमिरमिनम्यातः सोऽन्तश्च / 4 / 4 / 86 / 18 यः सप्तम्या: / 4 / 2 / 122 / 4 याज्यादानर्चि / 5 / 1 / 26 / 271 याम्युमोरियमियुसो / 4 / 2 / 123 / 5 यावतो विन्द-जीवः / 5 / 4 / 55 / 292 / 4 / 2 / 102 / 108 यिःमन् वेयः / 4 / 1 / 11 / 225 yujabhunabhanatyajAadviSaduSaQhaduhAmyAhanaH / 5 / 2 / 10 / 302 युनादेर्नवा / 3 / 4 / 18 / 181 यु-पू-द्रोर्घन / 5 / 3 / 54 / 374 यि लुक् Page #806 -------------------------------------------------------------------------- ________________ युवर्णवृद्धवशरणगमृद्ग्रहः (495) ____ a. पा. सू. पृ. / 5 / 3 / 28 / 370 / 4 / 2 / 62 / 71 / 4 / 4 / 121 / 189 ये नवा खोः प्वय् व्यजने लुक् रजःफलेमलाद् ग्रहः / / 5 / 1 / 98 / 286 रदादमूर्च्छमदः क्तयोर्दस्य च / 4 / 2 / 69 / 307 रध इटि तु परोक्षायामेव / 4 / 4 / 101 / 120 रभलभशकपतपदामिः / 4 / 1 / 21 / 195 रभोऽपरोक्षाशवि / 4 / 4 / 102 / 189 रम्यादिभ्यः कर्तरि / 5 / 3 / 126 / 384 रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य / 5 / 2 / 6 / 253 राधेर्वधे / 4 / 1 / 22 / 196 राल्लुकः / 4 / 1 / 110 / 213 रिरौ च लुपि / 4 / 1 / 56 / 205 रिः शक्याशीय / 4 / 3 / 110 / 23 रुच्याव्यथ्यवास्तव्यम् / 5 / 1 / 6 / 275 रुत्पञ्चकाच्छिदयः / 4 / 4 / 88 / 89 रुदविदमुषग्रहस्वपप्रच्छः सन् च / 4 / 3 / 32 / 192 रुषः . / 3 / 4 / 89 / 250 Page #807 -------------------------------------------------------------------------- ________________ (496) a. पा. सू. पृ. रुधां स्वराच्छ्नो नलुक् च / 3 / 4 / 2 / 150 रुहः पः / 4 / 2 / 14 / 186 रोमन्थाद् व्याप्यादुचणे / 3 / 4 / 32 / 218 रोरुपसर्गात् / 5 / 3 / 22 / 369 लघोरुपान्त्यस्य / 4 / 3 / 4 / 29 लघोर्दीर्घोऽस्वरादेः / 4 / 1 / 14 / 170 लमः / 4 / 4 / 103 / 189 ललाटवातशर्धात् तपाजहाकः / 5 / 1 / 125 / 290 लिप्स्यसिध्धौ / 5 / 3 / 10 / 257 लिम्पविन्दः / 5 / 1 / 60 / 287 लियो नोऽन्तः स्नेहवे / 4 / 2 / 15 / 181 लिहादिभ्यः / 5 / 1 / 10 / 278 लीलिनोऽर्चाभिभवे चाचाकर्तर्यपि / 3 / 3 / 90 / 239 लीङ्लिनोर्वा / 4 / 2 / 9 / 126 लुप्यम्वृल्लेनत् / 7 / 4 / 112 / 212 लू-धू-सू-खन-चर-सहार्तेः / 5 / 2 / 87 / 306 लो लः / 4 / 2 / 16 / 180 Page #808 -------------------------------------------------------------------------- ________________ ( 497 ) . a. पा सू. पृ. वञ्चत्रंसध्वंसद्मशकसपतपदस्कन्दोऽन्तो नीः / 4 / 1 / 5. / 200 वदबजलः / 4 / 3 / 48 / 35 वदोऽपात् / 3 / 3 / 97 / 240 वम्यविति वा / 4 / 2 / 87 / 13 . वर्तमाना tiva tas anti , siv thas tha, miva vas masa, te Ate ante, se Athe dhane, ra vahe mahe / 3 / 3 / / 2 वर्तेवृत्तं ग्रन्थे / 4 / 4 / 35 / 312 vaya'ti गम्यादिः / 5 / 3 / 1 / 367 vaya'ti हेतुफले / 5 / 4 / 25 / 264 वर्योपसर्यावधपण्यमुपेयर्तुमतीगहविक्रेये / 5 / 1 / 32 / 272 वर्षविघ्नेऽवाद् ग्रहः / 5 / 3 / 50 / 374 वशेरयङि / 4 / 1 / 83 / 97 वहाभ्राल्लिहः / 5 / 1 / 123 / 290 वा करणे / 5 / 1 / 34 / 272 वाऽऽकाङ्क्षाय m / 5 / 2 / 10 / 254 वाऽऽक्रोश्दैन्ये / 4 / 2 / 75 / 309 32 Page #809 -------------------------------------------------------------------------- ________________ ( 198 ) ___ a. पा. म. प्र.. वाऽक्षः / 3 / 4 / 76 / 55 वा ज्वलादिदुनीभूग्रहास्रोणः / 5 / 1 / 62 / 280 वाऽटाट्यात् / 5 / 3 / 103 / 379 वाऽऽत्मने / 3 / 4 / 63 / 76,201 वादेश्च णकः / 5 / 2 / 67 / 303 वाऽद्यतनीक्रियातिपत्त्योर्गीङ् / 4 / 4 / 28 / 99 वाऽद्यतनी पुरादौ / 5 / 2 / 15 / 255 वा द्विषातोऽनः पुंस् / 4 / 2 / 91 / 85 वाऽऽधारेऽमावस्या / 5 / 1 / 21 / 270 वा परोक्षायङि / 4 / 1 / 90 / 76 वा वेत्तेः क्वसुः / 5 / 2 / 22 / 298 वा वेष्टचेष्टः / 4 / 1 / 66 / 190 वा हेतुसिद्धौ क्तः / 5 / 3 / 2 / 367 विजेरिटू / 4 / 3 / 18 / 154 वित्तं धर-प्रतीतम् / 4 / 2 / 82 / 310 विद्-दृग्भ्यः कात्स्न्यें णम् / 5 / 4 / 54 / 391 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने / 5 / 4 / 28 / 4 विन्द्विच्छू / 5 / 2 / 34 / 300 वियः प्रजने / 4 / 2 / 13 / 186 Page #810 -------------------------------------------------------------------------- ________________ ( 499 ) . a. पा. सू . विश-पत-पद-स्कन्दो वीप्ताऽऽभीक्षण्ये / 5 / 4 / 81 / 399' विशेषाविवक्षाव्यामिश्रे / 5 / 2 / 5 / 253 वृगो वस्त्रे / 5 / 3 / 52 / 374 वृभिक्षिलुण्टिनलि कुट्टात् टाकः / / 5 / 2 / 70 / 304 वृत्तिसर्गतायने / 3 / 3 / 48 / 232 वृद्भयः स्यसनोः वृषाश्चाद् मैथुने स्सोऽन्तः / 4 / 3 / 114 / 220 वृष्टिमाने ऊलुक् चास्य वा / 5 / 4 / 57 / 392 वृतो नवाऽऽनाशीः सिपरस्मै c। 4 / 4 / 35 / 25 'वेगे सर्तेर्धात् / 4 / 2 / 107 / 56 वेटोऽपतः / 4 / 4 / 62 / 312 वेत्तिच्छिदमिदः कित / 5 / 2 / 75 / 304 . वेत्तः कित् वेयिवदनाश्वदनूचानम् / 5 / 2 / 3 / 367 वेरयः / 4 / 1 / 74 / 74 / 4 / 4 / 19 / 74 वेर्विचकत्यस्तम्भकषकसलसहनः / 5 / 2 / 59 / 301 वेः कृगः शब्दे चानाशे / 3 / 3 / 85 / 238 E . vevay Page #811 -------------------------------------------------------------------------- ________________ वेः स्वायें बैणे कवणः वोतात् वोग: सेटि वोर्णोः वोर्णोः वो विधूनने जः बौ विष्किरोवा व्यक्तवाचां सहोतौ व्यचोऽनसि व्यञ्जनाच्छूना हेरानः व्यञ्जनादेवपान्त्यस्यातः व्यञ्जनाद् घञ् व्यञ्जना देः सश्च दः व्यञ्जनानामनिटि 2. व्यञ्जनान्तस्थातोऽख्याध्यः व्यतिहारेऽनीहादिभ्यो ञः व्यध- जब मद्भयः व्यपामेषः व्ययोद्रोः करणे ( 500 ) a. पा. / 3 / 3 / / 5 / 3 / 5 / 4 / / 4 / 3 / / 4 / 3 / / 4 / 3 / / 4 / 2 / / 4 / 4 / 1 3 / 3 OC / 1 / / 3 / 4 / / 4 / 3 / / 5 / 3 / / 4 / 3 / / 4 / 3 / / 8 / 2 / / 5 / 3 / / 5 / 3 / / 5 / 2 / / 5 / 3 / ट / 232 7 / 370 11 / 261 46 / 104 50 19 / 104 60 / 103 19 / 187 96 / 228 79 / 237 82 / 147 80 / 161 47 / 28 132 / 386 78 / 92 45 / 37 71 / 308 116 / 382 47 / 374 60 / 302 38 / 372 Page #812 -------------------------------------------------------------------------- ________________ व्यस्थव्रणवि व्याघ्र घे प्राणिनशोः व्यापरे रमः व्याप्याच्चेवात् -व्याप्यादाधारे व्याप्ये घुरके लिमकृष्टपच्यम् व्युदस्तपः व्येयमार्यङि नाभीक्ष्णये ( 501 ) श a. पा. 2 / 4 / / 5 1 / / 3 / 3 / / 5 / 4 / / 5 / 3 / / 5 / 1 / / 3 / 3 / 4 / 1 / / 5 / 1 "शकः कर्मणि शक्ति किचतियतिशसिसहियजिभाजपवर्गात् शकृत्स्तम्बाद् वत्सव्रीहौ कृगः / 5 शको जिज्ञासायाम् शत्रानशावेष्यति व सस्यौ तु -शदेः शिति शवेरगतौ शात् शप उपलम्भने / / / / 4 / 4 / / 5 / 1 / 1 / / 3 / 3 / / 5 / 2 / / 3 / 3 / / 4 / 2 / / 3 / 3 / ट. 3 / 74 57 / 279 105 / 242 71 / 395 सु. 88 / 376 / 275 87 / 239 85 / 202 157 / 294 73 / 314 29 / 271 100 / 286 73 / 236 20 / 297 41 / 81 23 / 185 39 / 229 Page #813 -------------------------------------------------------------------------- ________________ शब्दादेः कृतौ वा शमष्टका घिनणू शमसप्तकस्य श्ये ( 102 ) शमो नान्यः शान्दान्मानवधाद् निशानार्जव विचारवैरूप्ये दीर्घश्चेतः / 3 / 4 / / 5 / 4 / शापे व्याप्यात् शासहन: शाध्येधिनहि शासूयुधिदृशिधृषिमृषातोऽनः / 1 / 3 / / 4 / 2 / शास्त्य सूत्रक्तिख्यातेरङ् / 3 / 4 / / 4 / 3 / शीङ e: शिति शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः शीलिकामिभक्ष्याचरीक्षिक्षमोणः 5 / 1 / 5 / 2 / / शुनीस्तनमुन्नकूलास्यपुष्पात् टूथेः शुष्क चूर्णरूक्षात् पिषस्तस्यैव a. पा. / 3 / 4 / / 5 2 / / 4 / 2 / / 5 / 1 / शृक्रमगमहन वृषभूस्थ उऋण् शृत्रन्देरारुः शेषात् परस्मै / 5 / 1 / / 5 / 4 / / 5 / 2 / / 5 / 2 / / 3 / 3 / सू. पृ 35 / 218 49 / 302 111 / 123 134 / 291 7 / 199 52 / 391 84 / 94 141 / 388 60 1 86 104 / 99 37 / 300 73 / 282 119 / 289 0 / 393 40 / 301 35 / 300 100 / 2: Page #814 -------------------------------------------------------------------------- ________________ ( 503 ) ___a. पा. सू. पृ. शेषे भविष्यन्त्ययदो / 5 / 4 / 20 / 263 शोकापनुद-तुन्दपरिमृन-स्तम्बेरम-कर्णेनपं-प्रियालस- : -हस्तिसूचके / 5 / 1 / 143 / 292 शंसिप्रत्ययात् / 5 / 3 / 105 / 371 शं-सं-स्वयं-वि-प्राद् भुवो द्दुः। 5 / 2 / 84 / 305 श्नश्चातः / 4 / 2 / 96 / 91 नास्त्यो k / 4 / 2 / 90 / 98 श्रुवोऽनाङ्-प्रतेः / 3 / 3 / 71 / 235 श्रसदवस्भ्यः परोक्षा वा / 5 / 2 / 1 / 253 श्रुद्रगुप्लुच्योर्वा / 4 / 1 / 61 / 184 श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादाम दृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछशीयसीदम् / 4 / 2 / 108 / 13 वादिभ्यः / 5 / 3 / 92 / 377 श्लिषः / 3 / 4 / 56 / 122 श्लिषशीथाऽऽसवसजनरुहजुभजेः क्तः / 5 / 1 / 9 / 276 श्वयत्यसूवचपतः shvaasthvocpptm| 4 / 3 / 103 / 80 Page #815 -------------------------------------------------------------------------- ________________ (504 ) - a. pA. sU. pR. zvasana विरुष वरसंधुषास्वनामः / 4 / 4 / 75 / 314 श्वस्तनी ता तारौ तारस, तासि तास्थस् तास्थ, तास्मि । तास्वस् तास्मस्, ता तारौ तास् , ताले तासाथे ताध्ये, ताहे तास्वहे तास्महे / 3 / 3 / 14 / 9 श्वेताश्वाश्वतरगालोडिताहुरक म्याश्वतोतकलुक् / 3 / 4 / 45 / 221 श्वे; / 4 / 1 / 89 / 190 षितोऽङ् ष्ठिवूक्लाबाचमः / 5 / 3 / 107 / 380 / 4 / 2 / 110 / 51 संख्याहार्दिवाविभानिशाप्रभाभाश्चित्रक घन्तानन्तकारबाहरुधनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोपादिनदिवसाः / 5 / 1 / 102 / 286 संचाय्यकुण्डपाय्यराजसूयं ऋतौ। 5 / 1 / 22 / 270 Page #816 -------------------------------------------------------------------------- ________________ सति सतीच्छार्थात् सत्यार्थवेदस्याः सत्सामीप्ये सद्वद् वा सनस्तत्रा वा सनि संनिवेः सं-नि-वेरर्दः संन्व्युइपाद्यमः समिक्षाशंसेरुः ( 505 ) a. पा. / 5 / 2 / / 5 / 4 / / 3 / 4 / 5 / 4 / 4 / 3 I . / / / 4 / 2 / / 3 / 3 / / 4 / 4 / / 5 3 / / 5 / 2 / / 4 / 1 / / 5 / 3 / / 5 / 4 / सन्यङश्च सप्तमी चोर्ध्वमौहूर्तिके सप्तमी यदि सप्तमी यात्यातां युम्, यास यातं यात, यां यात्र याम, ईत ईयाताम् ईरन्, ईथासूईया - " थाम् ईध्वम् I ईवहि ईमहि / 3 / 3 / सप्तम्यर्थे क्रियातिपत्तौ क्रिया तिपत्तिः सप्तम्याः / 5 / 4 / / 5 / 1 / सू. पृ. 19 / 256 24 / 264 44 / 221 1 / 258 69 / 157 6:1 / 199 57 / 233 63. / 312 25 / 369 33 / 300 3 / 191 12 / 218 34 / 266 / 4 9 / 1 169 / 296 Page #817 -------------------------------------------------------------------------- ________________ सप्तम्युताप्यो ढे समजनिपन्निषद्शीसुविदिचरिमनीणः समत्यपाभिव्यमेश्वरः समस्तृतीयया समिणा सुगः समुदायमेग्रन्थे समुदोऽनः पशौ समो गमृच्छिप्रच्छिवित्स्वरत्यर्तिदृशः समो गिरः समो वा समः क्ष्णोः समः ख्यः सम्प्रतेरस्मृतौ सम्भावनेऽलमर्थे तदर्थानुक्तौ ( 506 ) सत्यत्तेर्वा सर्वात् सहश्च सस्तः सि सस्मे ह्यस्तनी च a. पा. / 5 / 4 / / 5 / 3 / / 5 / 2 / / 3 / 3 / / 5 / 3 / / 3 / 3 / / 5 / 3 / / 3 / 3 / / 3 / 3 / / 5 / 1 / / 3 / 3 / / 5 / 1 / / 3 / 3 / / 5 / 4 / / 3 / 4 / 5 / 1 / / 4 / 3 / / 5 / 4 / सू 3. 21 / 263 99 / 378 62 / 303 32 / 228 93 / 377 98 / 240 30 / 369 84 / 238 66 / 235 46 / 274 29 / 227 77 / 283 69 / 235 22 / 263 61 / 24 111 / 288 54 92 / 40 / 266 Page #818 -------------------------------------------------------------------------- ________________ त्रि- चत्रि - दधि जज्ञि - नेमि सहलुभेच्छरुषरिषस्तादेः सातिहेतियूतिजूतिज्ञप्तिकीर्ति साधौ सिचि परस्मै समानस्याङिति सिजद्यतन्याम् सिजाशिषावात्मने लिज्विदोऽभुवः सिध्यतेरज्ञाने सुखादेरनुभवे सुगदुर्गमाधारे ( 107 ) सुद्विषार्हः सत्रिशत्रुस्तुत्ये सुयजो निप् सुरासीघोः पित्र: सूतेः पञ्चम्याम् सूत्राद् धारणे सूयत्याद्योदितः सृ-ग्लहः प्रजनाक्षे सूत्रस्यदो मरक् a. पा. / 5 / 2 / 4 / 4 / / 5 / 3 / / / / 5 / 1 / 4 / 3 / 3 / 4 / / 4 / 3 / / 4 1 / 4 / 2 / / 3 / 4 / 5 / 1 / 5 / 2 / / 5 / 1 / 5 / 1 / / / / / | 4 / 3 / / 5 / 1 / / 4 / 2 / / 5 / 3 / / 5 / 2 / सृजः श्राद्धे निक्यात्मने तथा / 3 / 4 / * सु. पू. 39 / 300 46 / 82 94 / 377 155 / 294 44 / 19. 11 53 / 35 / 72. 92 / 15. 11 / 186. 34 / 218 132 / 291 26 / 298 172 / 296 75 / 282 13 / 100 93 / 285. 70 / 308 31 / 370 73 / 304 84 252 Page #819 -------------------------------------------------------------------------- ________________ ( 108 ) सृजिदृशि कृस्वरात्तस्तृनित्यानिटस्थवः सृ-जीण्नशष्ट्रवरप् सेग्र से कर्मकर्तरि से: सुद्धां च व सोवा सोमात् सुगः सो वा लुक् च संयोगादृतः संयोगादृदतेः संयोगादेर्वाऽऽशिष्येः सः सिजस्तेर्दिस्योः स्कृच्छ्रतोऽकि परोक्षायाम् स्तम्बाद् घ्नश्च a. पा. / 4 / 4 / / 5 / 2 / / 4 / 2 / / 4 / 3 / / 4 / 3 / / 5 1 / 1 / 4 / 4 / / 4 / 3 / / 4 / 3 / / 4 / 3 / / 4 / 3 / / 5 / 3 / / 4 / स्तम्भू-स्तुम्भुस्कम्भू-स्कुम्भू : श्ना च / 3 / 4 / स्कोः स्ताद्यशितोऽत्रोणादेरिट् स्त्रियां क्तिः / 4 / 4 1 / 5 / 3 / स्थाग्लाम्लापचिपरिमृजिक्षेः स्तुः / 5 / 2 / स्थाऽऽदिभ्यः कः / 5 / 3 / सु. 78 / 14 77 / 304 73 / 3.8 79 / 93 72 / 93 163 / 295 27 / 217 37 / 133 9 / 2. 22 17 18 <1 25 39 / 372 95 65 / 78 / 160 32 / 9 91 / 376 31 / 299 82 / 379 Page #820 -------------------------------------------------------------------------- ________________ (609 ) a. पा. सू. पृ.. स्था-पा--त्रः कः / 5 / 1 / 142 / 290 स्थेश-भास-पिम-कसो वरः / 5 / 2 / 81 / 305 स्पृशमशकृपतृपदृपो वा / 3 / 4 / 54 / 53 स्पृशादिसृपो वा / 4 / 4 / 112 / 53 स्पृशोऽनुदकात् / 5 / 1 / 149 / 293 स्फाय स्फाव् / 4 / 2 / 22 / 187 स्मिङः प्रयोक्तुः स्वार्थे / 3 / 3 / 91 / 239 स्मे च वर्तमाना / 5 / 2 / 16 / 255 स्मे पञ्चमी / 5 / 4 / 31 / 265 स्म्य नसहिंसदीपकम्पकमनमो र्ः। 5 / 2 / 79 / 304 स्वजश्व / 2 / 3 / 45 / 149. स्वब्जेर्नवा . . / 4 / 3 / 22 / 149 स्वपेर्यडू-डे च / 4 / 1 / 80 / 90 स्वरग्रहदृशहन्भ्यः स्यसिजाशी: श्वस्तन्यां निड्वा / 3 / 4 / 69 / 244 स्वरदुहो वा / 3 / 4 / 90 / 251 स्वरहन्-गमोः सनि धुटि / 4 / 1 / 104 / 191 स्वरादुपमर्गाद् दस्ति कित्यधः / 4 / 4 / 9 / 310 स्वरादेद्वितीयः / 4 / 1 / / 4 / 103 स्वरादेस्तासु / 4 / 4 / 31 / 20 Page #821 -------------------------------------------------------------------------- ________________ स्वरेऽतः स्वस्नेहार्थात् परिषः स्वाङ्गेनाध्रुवेण स्वादेः नुः स्वाद्वर्थाददीत् स्वामिवैश्येऽर्यः ह हनश्च समूलात् हनृतः स्वस्थ हनो नीर्वधे हनोऽनन्तौ देशे - हनो वध आशिष्यनौ हनो वा वधू च हवः शिति ग्य् ( 110 ) दशोऽनिटः सक् हस्तार्थाद् ग्रह-वर्ति-वृतः हस्तिबाहु कपाटाच्छक्तौ हाको ह्निः क्वि a. पा. / 4 / 3 / / 5 / 4 / / 5 / 4 / / 3 / 4 / / 5 / 4 / 5 / 1 हशश्वद्युगान्तः प्रच्छ्ये ह्यस्तनी च / 5 हशिटो नाम्युपान्त्याद / / 5 / 4 / / 4 / 4 / / 4 / 3 / 5 / 3 / / 4 / 4 / / 5 / 3 / 4 / 1 / / 2 / / 3 / 4 / / / 5 / 4 / / 5 / 1 / / 4 / 4 / सू. 2. 75 / 106 65 / 394 79 / 398 75 / 130 53 / 391 33 / 272 63 / 393 49 / 23 99 / 201 34 / 371 21 / 97 46 / 373 12 / 107 13 / 255 55 / 53 66 / 394 86 / 284 14 / 311 Page #822 -------------------------------------------------------------------------- ________________ हान्तस्याञी म्यां वा हिंसार्थादेकाप्यात् टो हेइ हो गंतताच्छील्ये पदात् हौ दः हः कालव्रीह्यो : ( 111 ) a. / 2 / अन्त, थास् आथाम् ध्वम्, इ वहि महि ह्रस्वः ह्रस्वस्य तः पित्कृति ह्लादो हृद् क्तयोश्व ह्नः स्पर्धे हालिप्सिचः / 5 / 4 / 4 स्तनी दिव ताम् अनू, सिव् तम् त, अम्बू व म, त आंताम् qT. 1 / / 3 / 3 गोवयोस / 5 / 1 / हृषेः केशलोमविस्मयप्रतीघाते / 4 / 4 / हेतु तच्छीलानुकूलेऽशब्दश्लोककलहगाथावैरचाटुसुत्रमन्त्र / / 2 / - / / 5 1 / / 4 / 1 / / 5 / 1 / / 3 / 3 / / 4 / 1 / / 4 / 4 / / 4 / 2 / / 3 / 3 / / 3 / 4 / T. l सू. 81 / 12 74 / 396 83 / 84 38 / 229 95 / 285 76 / 314 103 / 287 31 / 111 68 / 281 9 / 39 / 6 14 113 / 273 67 / 307 56 / 233 62 / 79 Page #823 -------------------------------------------------------------------------- ________________ (512) a. पा. / 4 / 3 / हिणोरप्वितिव्यो सू. पृ. 15 / 87 क्षिप्राशंसायोर्भविष्यन्तीसप्तम्यौ / 5 / 4 / 3 / 259 क्षुत्तुड्गर्धेऽशनायोदन्यधनायम् / 4 / 3 / 113 / 219 क्षुब्धविरिब्धस्वान्तध्वान्तलग्नमिष्ट फाण्टबाढपरिवृढं मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशप्रभौ / 4 / 4 / 70 / 313 क्षेपे च यच्च-यत्रे / 5 / 4 / 18 / 263 क्षेपेऽपिनात्वोवर्तमाना / 5 / 4 / 12 / 261 क्षेमप्रियमद्रभद्रात् खां / 5 / 1 / 105 / 287 क्षेः क्षी चाध्यार्थे / 4 / 2 / 74 / 308 :-शुष-पचो म-क-3m / 4 / 2 / 78 / 309 ज्ञप्यापो ज्ञ पीप् न च द्विः सिसनि जीप्सा-स्थेये ज्ञोऽनुपसर्गात् / 4 / 1 / 16 / 194 / 3 / 3 / 64 / 234 / 3 / 3 / 96 / 240 / 3 / 3 / 82 / 238 Page #824 -------------------------------------------------------------------------- ________________ : d : उत्तरार्द्धस्य शुद्धिपत्रकम् / --05अशुद्धम्" . शुद्धम् णिद्वित्कार्यार्थी णिद्वित्कार्यायौ~ फुहि। स्पृशि जिघ्रत् निषेत् स्कच्छृतोऽकि. स्कृच्छृतोऽकि तत्रपफलमनां: तृत्रपफलमनां प्रथमः.. प्रथमस्तु भवति चन) भवति न 'भवतीत्यर्थः / भवति चेत्य्र्थ्ः। चक्रच : चक्रुध गुजतु ललति अस्कन्दत् इत्यादि अस्कदद् इत्यादि 43 असिध्यात् असेधिष्यत् बुभष बुभूष पस्पध पस्पर्ध भव्यास्यत् अन्यास्यत . गुञ्जेतु Page #825 -------------------------------------------------------------------------- ________________ (514) अशुद्धम् / 75 1 अनन्तस्य वेगोन्तस्य हूयात् स्यन्देत् शुद्धम् अयन्तस्य वेगोऽयन्तस्य वेयात् स्यन्देत . शशुध शशुधे अशुधत रे 105 5 120 144 15 aVdhat री यथासंख्य गृधूच् अमिवांक्षायां उम्मति उमति दमेत् इर्मिता वादग्रहणात् मष तसुण ईसायां अचहत तुमाहः भूयते त्वया यथासंख्य गृधच् अभिकांक्षायां उमति उम्मति हमेत् दर्भिता स्वादेर्ग्रहणात् भूष तसुण् ईप्सायां अचचहत् तुमर्हः स्वया धनं भूयते / 11 162 176 180 189 191 प्राप्यत इत्यर्थः / 244 Page #826 -------------------------------------------------------------------------- ________________ अशुद्धम मां वित्त इत्योभयं J श्रीवतात् क्षिण्णुः भ्यः पद-रु-नविश0 स्पेशः समावेशाथ मागया पर्दनं सुख कुनान्ति मंडले गणीं ननये ( 115 ) शुद्धम् मां विद्धि इत्ययं नानाम्घम् जीवतात् क्षिप्नुः 250 281 299 एभ्यः 304 पद - रुज - विश- स्पशेर्घञ् 368 स्पर्शः समावेशार्थं जागर्या शाप इत्यर्थे मर्दनं लुनन्ति भूमण्डले भूमीं नृ पृ. 298 267 नये "" 377 379 382 384 196 806 409 436 पं. 13 12 i 18 21 19 13. 11 11 8 13 Vw 17 Page #827 -------------------------------------------------------------------------- Page #828 -------------------------------------------------------------------------- ________________ STI