SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ₹ १७ ) • t नाजति । लाजेत् । लाजतु । अलाञ्जत् । ललाल । लाज्ञ्ज्यात् । मखिता । लाञ्जिष्यति । अलाञ्जिष्यत् । अलाञ्जीत् । जज जजु म्रुद्धे । जजति । जजान । अजाजीत्, अजजीत् । जलति । जञ्जेत्जजन 1 अजञ्जीत् तु हिंसायाम् । तुजु क्लने च । मुञ्जति । 'तुतुल अतुञ्जीत् । गर्ज गजु· गृज गृजुः मुज मुजु मृज. मृजु मज शब्दे । गज़ मदने च । त्मनं हानौ । त्यजति । त्यजेत् । त्यजतु ॥ अत्यनत् । तत्याज । तत्यजिथ, तत्यक्थ । त्यज्यात् । त्यक्ता त्यक्तारौ त्यक्तारः । त्यक्तासि, त्यक्तास्थः, त्यक्तास्थः । त्यक्ष्यति । अत्यक्ष्यत् अत्यक्ष्यताम् अत्यक्ष्यन् । 43 व्यंजनानामनिटि ४ । ३ । ४५३ व्यञ्जनान्तस्य धातोः परस्मैपदविषये अमिटि सिचि परे समानस्य वृद्धिर्भवति जस्य चत्वे कत्वे सस्य च षत्वे क्ष्योगे सत्ये अत्याक्षीत् । घुड्स्वाल्लुगनिटस्तथोः । ४ । ३ । ७० । धुङन्ताद् ह्रस्वान्ताच्च धातोः परस्यानिटः सिचौ लुग भवति तादौ थादौ च प्रत्यये । अत्याक्ताम् । अत्याश्चः ॥ अत्याक्षीः, अत्याक्तम्, अत्याक्त । अत्याक्षम्, अत्याक्ष्व अत्याक्ष्म । षलं सड़े । दंशसञ्जः शविं । ४ । २३४९। अनयोरुपान्त्यस्य नस्य शवि परे दुग भवति । समति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy