________________
विवेथ, विव्यथुः, विव्य । विवाय विक्या विव्यिवः । विन्यिमः । वीयात् । वेना । वेष्यति । अवेष्यत् । अवैषीत् । तृप्रत्यये अनप्रत्यये च परे ‘त्रने वा ' इति विकल्पः-प्रवेता प्राजिता । अन्ये तु अनप्रत्यये यकाररहिते व्यजनादौ च सर्वत्र विकल्पमिच्छन्ति। तन्मते थवि आजिथ विवयिथ 'विवेथ । आजिव, विव्यिव । आनिम, वित्यिम । अजिता, वेता । अजिष्यति, वेष्यति इत्यादौ रूपद्वयम् । कुजू खुजू स्तेये । कोजति । कोजेत् । कोनतु । अकोजत् । चुकोज । अकोजीत् । खोजति । चुखोज । अखोजीत्। अर्ज सर्न अर्जने । अर्जति । आनर्ज । आर्जीत् । सर्नति । ससर्ज । असीत् । कर्ज व्यथने । खर्ज मार्जने च । खर्जति । पखर्ज । अखर्जीत् । खज मन्थे। खजु गतिवैकल्ये ।खञ्जति । खञ्जतु । अखञ्जत् । चखञ्ज । खळ्यात् । खञ्जिता । खञ्जिष्यति । अखञ्जिष्यत्। अखञ्जीत् । एज कम्पने एजति । एजेत् । एजतु । ऐजत् । एजाचकार । एजाम्बभूव । एजामास । पूज्यात् । एनिता । एजिपति । ऐनिष्यत् । ऐनीत् । ट्वोस्फूर्जा वज्रनिर्घोषे । ट्विल्करणमथुप्रत्ययार्थम् । ओदित्करणं क्तप्रत्ययस्य नत्वार्थम् । स्फूर्जति । स्फूनेत् । स्फूर्जतु । अस्फूर्जत् । अस्फूर्जीत् । क्षीज कून गुज-गुजु अव्यक्तशब्दे । गुञ्जति । गुञ्जेत् । गुञ्जतु । अगुञ्जन् । जुगुञ्ज । गुळ्यात् । गुञ्जिता । गुञ्जिष्यति । अगुञ्जिष्यत् । अगुञ्जीत् । लन लज तर्न भर्सने । तर्नति । तत् । तर्जतु । अतर्नत् । ततर्न । भतर्नीत् । लान लाजु, भजने च । लाजति ललानः। अमजीत् ।