________________
इमानि वचनानि आशीः भवन्ति, पाणिनीये शास्त्रे आशीलिङसन्ज्ञा । कित्त्वाद् गुणाभावः । भूयात् , भूयाखाम, भूयासुन मूया:; भूयास्तम्, भूयास्त; भूयासम्, भूयास्व, भूयास्म ।
अनद्यतने श्वस्तनी । ५।३।५। । नास्त्यद्यतनो यस्मिन् तस्मिन् वय॑त्यर्थे वर्तमानाद् धातो: परा श्वस्तनी भवति । श्वस्तनी ता, नारौ, तारस : तासि, तास्थस, तास्था तारिम,
तास्वस, तास्मस् । ता, तारौ, तारस् ; तासे, तासाथे, - तावे; ताहे, तास्वह, तास्महे । ३ । ३ । १४। ।
- इमानि वचनानि श्वस्तनी भवन्ति, पाणिनीये मते मां लुट् सञ्ज्ञा । भू+ता इति स्थिते
स्ताद्यशितोऽत्रोणादेरिट् । ४ । ४ । ३२ । ...... .. धातोः परस्य सादेः तादेश्वाशित आदिरिड् भवति । गुणे:वादेशे च भविता, भवितारौ, भवितारः । भवितासि, भवितास्था, भवितास्थ; भवितास्मि, भवितास्त्रः, भवितास्मः ।
. . भविष्यन्ती। ५। ३।४।
वर्यदर्थाद् धातोः परा भविष्यन्ती भवति । 'क्रियायां क्रियार्थायां तुम्. णकच् भविष्यन्ती । ६३RI
यस्माद् धातोस्तुमादिविधानं तद्धातुवाच्या क्रिया ः
..