SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ स्थाने तृतीयश्च आसन्नो भवति । इति भकारस्य बकारे बू+भू+अ इति स्थिते भूस्वपोरदुतौ । ४ । १ । ७० । पोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमदुतौ भवतः ॥ ब+भू+ अ इति स्थिते 'धातोरिवणो वर्ण- इत्यादिना उवादेशे सतिभुवो वः परोक्षाऽयतन्योः । ४ । २ । ४३ । वकारान्तस्य भुव उपान्त्यस्य परोक्षायामद्यतन्यां च उद् भवति । बभूव । 2 1 इन्ध्यसंयोगात् परोक्षा विद्वत् । ४ । ३ । २१ । इन्धेर संयोगान्ताच्च धातोः परा याऽवित् परोक्षा सा कि भवति । बभूवतुः बभूवुः । ब+भू+थव् इति स्थिते - स्त्रसृष्टभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः । ४ । ४ । ८१ । स्कृगः खादिवर्जेभ्यः सर्वधातुभ्यश्च व्यञ्जनादेः परोक्षाया इड् भवति । शेषं पूर्ववत् बभूविथ, बभूवथुः बभूव । बभूव बभूविव, बभूविम । आशिष्याशीः- पञ्चम्यौ । ५ । ४ । ३८ ॥ आशीविशिष्टार्थाद धातोराशीः पञ्चमी च भवति । 9 आशीः क्यात्, क्यास्ताम्, क्यासुस् क्यास्, क्यास्तम्, क्यास्त क्यासिम क्यास्व क्यास्य । सीष्ट, सीयास्ताम् सीरना; सीष्ठासू, सीर्यास्थाम, सीध्वम्; सीय, सीवहि, सीमहि | ३ | ३ | १३|
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy