________________
( २१२) संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे । ७।१। १२५ । ___समः संकीर्णेऽथे, प्रात् प्रकाशेऽर्थे, उतोऽधिके, नेः समीपे च कटो भवति । संकटः संकीर्णः, प्रकटः प्रकाशः, उत्कटोऽधिकः, निकटः समीप इत्यर्थः ।
___ अवात् कुटारश्चावनते । ७।१। १२६ ।
अवशब्दादवनतेऽर्थे कुटारकटौ भवतः। अवनत इति अवकुटारः, अवकटः ।
नासानतितद्वतोष्टीटनाटभ्रटम् । ७ । १ । १२७ ।
अवाद् नासानतौ तद्वति चार्थे टीटनाटभ्रटा भवन्ति । नासाया नमनम्-अवटीटम् , अवनाटम् , अवभ्रटम्; तद्योगाद नासिका, पुरुषोऽपि तथोच्यते--अवटीटा, अवनाटा, अवभ्रटा नासिका । अरटोटः, अवनाटः, अवभ्रटः पुरुषः । नेरिनपिटकाश्चिचिचिकश्चास्य । ७।१। १२८ ।
निशब्दाद् नासानतौ तद्वति चार्थे इन पिट क इत्येते प्रत्यया भवन्ति । तयोगे च नेर्यथासंख्यं चिक चि चिक इत्येते आदेशा भवन्ति । चिकिनम् , चिपिटम् , चिकं नासानमनम् । चिकिना चिपिटा, चिक्का नासिका । चिकिनः, चिपिटः, चिक्कः पुरुषः । 'निशब्दाद् नीरन्धेऽय नासानतितद्वतोश्चार्थे विडविरीसौ प्रत्ययों वाच्यौ । निविडाः, निविरीसाः केशाः । निविडम्, निविरीसम् नासिकानमनम्, निविडा निविरीसा नासिका, निविडः निविरीसो नरः अवनतनासिकावानित्यर्थः ।