SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२११) अलाब्बाश्च कटो रजसि । ७।१।८४ । अलावूशब्दात् चकारादुमाभङ्गातिलेभ्यश्च तस्य स्नस्यर्थे कटो माप्ति । अलावूनां रजः अलाबूकटम्, एवमुमाकटम् , भङ्गाकटम् , तिलकटम । बील्वादेः कुणः पाके । ७।१ । ८७ । षष्ठयन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणो भवति । पीलूनां पाकः पीलुक्कुणः, एवं शमीकुणः, कर्कन्धूकुणः । कर्णादेर्मुले जाहः । ७।१।८८। षष्ठयन्तेभ्यः कर्णादिभ्यान्तस्य मूले जाहः प्रत्ययो भवति । कायोर्मुलं कर्याजाहम् , एवमक्षिजाहम् । 'कुलशब्दाजपेथे ईनन् वाच्यः कुलस्य जल्पः कौलीनः । 'पक्षशब्दात् मूलेऽर्थे तिर्वाच्यः पक्षस्य मूलं पक्षतिः । हिमादेलुः सहे । ७।१।९० । - अतस्तस्य सहेऽर्थे एलुर्भवति । हिमं सहमानो हिमेलुः । ... घीतोष्णवृषादालरसहे । ७।११९२ । ... एभ्यस्तस्यासहमानेऽर्थे आलर्भवति । शीतस्यासहः शीतालुः, पामुष्णालुः, तृषालुः । विस्तृते शालशकटौ । ७११ । १२ । .अतो विस्तृतेऽर्थे शालशङ्कटौ भवतः । विस्तृतः विशाल, विशङ्कटः । कटोऽपि विकटः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy