SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ (१७९) बलादेयः । ६।२४.८६ । । अतश्चातुरथिको देशनाम्नि यो भवति । बलस्य मित्रासोऽडूंरमवं वा नगरं बल्यम् । . अहरादिभ्योऽञ् । ६ । २ । ८७ ।। अतो देशनाम्नि चातुरर्थिकोऽयं भवति । आहूनम् । लौम्म् । सख्यादेरेयण् । ६।२ । ८८ । देशे नाम्नि चातुरर्थिक एयण भाति । साखेयः । साखिदुत्तेयः । __ पन्थ्यादेरायनण् । ६।२। ८९ । ... __ अतश्चातुरर्थिको देशनाम्नि आयनण् भवति । पान्यायनः । पाक्षायणः । कर्णादेरायनिञ् । ६।२।९०। चातुरथिको देशे नाम्नि आयनिञ् भवति । कार्णायनिः । चासिष्ठायनिः। ___उत्करादेरीयः । ६।२।९१ । 'चातुरथिको देशनाम्नि ईयो भवति। उत्करस्य निवासोऽदूरभवं उत्करीयम् । उत्कराः सन्त्यस्मिन् उत्करीयो देशः। उत्करेण निर्वृत्तमुत्करीयं नगरम् । 'नडादीनां कीयो वाच्यः' नडकीयः, प्ससकीयः । . ..... .. कृशाश्वादेरीयम् ।६।२।१३ .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy