SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (१७८) अतश्चातुरर्थिको वलः भवति, देशनाम्नि । शिखावलं पुरम् । रोऽश्मादेः।६।२ । ७९ । ... अस्माचातुरर्थिको रो भवति, देशनाम्नि। अश्मनां निवास:आश्मरः । प्रेक्षादेरिन् । ६।२।८० । अतश्चातुरर्थिक इन् भवति, देशे नाम्नि । प्रेक्षी । फलकी । तृणादेः सल् । ६ । २ । ८१ । अस्माचातुरर्थिकः सल भवति, देशनाम्नि । तृणसा । नदसा । काशादेरिलः । ६।२।८२ । अस्माच्चातुरर्थिक इलप्रत्ययो भवति, देशे नाम्नि । काशिलम् । वाशिलम् । अरीहणादेरकण् । ६ ।२।८३ । चातुरर्थिकोऽस्मादकण भवति, देशे नाम्नि । आरीहणकम् । खाण्डवकम् । सुपन्ध्यादेयः । ६।२।८४ । अतश्चातुरथिको देशनाम्नि न्यो भवति । सौपन्थ्यम् । सौवन्ध्यम् । . सुतङ्गमादेरिब् । ६।२।०५। अस्माचातुरथिको देशे नाम्नि इञ् भवति । सौतङ्गमिः । मौनचित्तिः। . . ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy