________________
जैनधर्मसिंधु.
"
“ ॥ यहणं, जंते, तुह्माणं, समीवे, थूलगं, यदि न्नादाणं, खत्तखणणाश्चोरकारकरं, राय निग्गहकरं, स चित्ता चित्त वत्थु विसयं, पच्चरकामि, जावजीवाए, डुविहं तिविद्वेणं ॥ ३॥"
१४६
“ ॥ श्रहणं, जंते, तुह्माणं, समीवे, थूलगमेहुणं, जरा लिय, वेजवियां, अहाग हिा जंगएणं, तब डुविहं तिविदेणं दिवं एगविहं तिविहेणं तेरिछं, एग विहमेग विदेणं माणुस्सं, पच्चक्खामि, जावजी वाए, डुविहं तिविदेणं० ॥ ४ ॥
""
66
"
“ ॥ श्रहणं ते तुह्माणं, समीवे, अपरिमिां, परिग्गदं धणधन्नाश्नव विहवत्थु विसयं, पञ्चरका मि, छापरिमाणं, अहाग हिा जंगएणं, उवसंपकामि, जावजीवाए, डुविहं, तिविहेां ॥ ५ ॥
""
"
जंते, तुह्माणं, समीवे, पढमं गुणवयं, दिसिपरिमाणरूवं, परिवामि, जावजी दाए, डुवि हं, तिविणं ॥ ६ ॥
"
66
“ ॥ श्रहणं जंते, तुह्माणं, समीवे, जवजोगपरि जोगवयं, जोयण, अतकाय बहुबीय राईनोय पाईंबावी सवत्थंरूवं, कम्मणा, पन्नरस, कम्मादाण, इंगालकम्मा इबहुसावऊं, खरकम्माइ, राय निर्उगं च, परिहरामि, परिमियं, जोगउवजोगं, उवसंप कामि, जावजीवाए, दुविहं, तिविदेणं ॥ ७ ॥”
" ॥ श्रहणं जंते, तुह्माणं समीवे, अणत्थदंगु