SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ अष्टमपरिछेद. णवयं, श्रद्दरुद्दशाण, पावोवएस, हिंसोवयारदाण,पमा यकरणरूवं, चनविहं, जहासत्तीए, पमिवजामि, उविहं तिविहेणं ॥ ७॥" __ “॥ श्रहणं नंते. तुह्माणं समीवे, सामाश्यं, जहासत्तीए, पमिवजामि, जावजीवाए, उविहं, तिविहेणं ॥ ए॥" __“॥ अहणं नंते, तुह्माणं समीवे, देसावगासिलं, जहासत्तीए पमिवजामि, जावजीवाए, उविहं तिविहेणं ॥ १० ॥” “॥ श्रहणं जंते, तुह्माणं समीवे, पोसहोववासं, जहासत्तीए, पडिवजामि, जावजीवाए, कुविहं, तिविहेणं० ॥ ११॥" ___“ ॥ अहणं नंते, तुह्माणं समीवे, अतिहिसंवि लागं, जहासत्तीए, पमिवजामि' जावजीवाए, छ विहं' तिविहेणं० ॥ १५ ॥" ___“॥ श्च्चेयं सम्मत्तमूलं पंचाणुवश्यं, तिगुणवश्यं, चनसिकावश्यं, वालसविहं, सावगधम्म, उवसं पङित्ताणं, विहरामि ॥ इति ॥ दमकोच्चारणानंतर कायोत्सर्ग, वंदनक, दमान मण, प्रदक्षिणा, वासदेपादिक पूर्ववत् ॥ परिग्रहप्रमाण टिप्पनकयुक्तिर्यथा ॥ नापार्थः-अमुक जिनेको नमस्कार करके, अमु
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy