SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ श्रष्टमपरिजेद. ६४५ का तिसवखत विस्तार रखणा. उन वखत आचार्य उपाध्याय साधु साध्वी, श्रावक, श्राविका रूप श्री सकल संघकों एकत्र करना । पीछे प्रदक्षिणा शक स्तव पाठके अनंतर गृहस्थ गुरु उपनयनके प्रारंज वास्ते जैन वेद मंत्रका उच्चार करे. उपनेय (जिनोप वीतलेनेवाला) अपने हाथमें उर्वा फलादीकसे पूर्ण हस्त अंजलिकरके खमाखमासुने. उपनयारंज जैनवेद मंत्रोयथा. __ अह अहज्योनमः, सिकेन्योनमः, श्राचार्ये ज्योनमः, उपाध्यायेन्योनमः, साधुन्योनमः, झाना यनमः, दर्शनायनमः, चारित्रायनमः, संयमायनमः, सत्यायनमः, शौचायनमः, ब्रह्मचर्यायनमः, श्राकिंच न्यायनमः, तपसेनमः, शमायनमः, मार्दवायनमः, आर्जवायनमः, मुक्तयेनमः, धर्मायनमः, संघायनमः, सैधांतिकेन्योनमः, धर्मोपदेशकेच्योनमः, वादिल ब्धियोनमः, षमांग निमित्तेच्योनमः, तपस्खीन्यो नमः, विद्याधरेन्योनमः, श्हलोकसिझेन्योनमः, कवि न्योनमः, ललियोनमः, ब्रह्मचारीन्योनमः, निष्प रिग्रहेन्यो नमः। दयाबुन्यो नमः, । सत्यवादिन्यो नमः । निःस्पृहेन्यो नमः । एतेन्यो । नमस्कृत्यायं प्राणी प्राप्तमनुष्यजन्माप्रविशति वर्णक्रमं अर्ह ॥, ऐसें वेदमंत्रका उच्चार करके फिर भी पूर्ववत् तीन तीन प्रदक्षिणा करके चारों दिशामें युगादिदेव THI निःस्पृहेन्यामाप्रविशति वजी पूर्ववत्
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy