SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अत्र सेनापतिवर्णनं प्रोक्तमिति । ११- पुरोहितवर्णने ___ स्मृतिः वेदः निमित्तं आपत् प्रतिक्रिया दण्डनीतिज्ञता शुद्धिः धर्मः शीलं कुलक्रमः वर्ण्य ते । १२- दूतवर्णने यथा"दूतेषु चारु - चक्षुत्वं, राज्यश्रीवृद्धिकृद्वचः । क्षोभितु शत्रुणां गुह्य, धृष्ट वा कर्मदक्षता ॥१॥" अत्रापि दूतवर्णनं कथितमिति । १३- युद्धवर्णने यथा____"युद्धे तु वर्मबलवीररजांसि तूर्य विश्वासनादशरमण्डपरक्तनद्यः । छिन्नातपत्र-रथ-चामरकेतुकुम्भि मुक्तासुरीवृत भटामरपुष्पवर्षाः॥१॥" अस्मिन् श्लोके युद्धवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा-२४७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy