SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ यथा किराते दुर्योधनवर्णने"प्रसक्तमाराधयतु यथायथं, विभज्य भक्त्या समपक्षपातया । गुणानुरागादिव सख्यमियिवान्, न बाधतेऽस्य त्रिगरणः परस्परम् ॥” अत्र नृपवर्णनमुक्तमिति । ८ कुमारवर्णने शस्त्र-शास्त्र-कला - बलं - गुणाः उच्छ्रया राजभक्तिः सुगमतादिकं वर्ण्यते । यथा द्रष्टिस्तृरणीकृत जगत्त्रयसत्त्वसारा, धीरोद्धता नमयतीव गतिर्धरित्रीम् । कैमारकेऽपि गिरिवद्गुरुतां दधानो, वीरो रसः किमयमेत्युत दर्प एव ॥ ६- अमात्यवर्णने नीतिशास्त्रं, शक्तिशास्त्रं, धैर्य, बुद्धिः, गभीरता, प्रलोभत्वं, जनरागः विवेकिता वर्ण्य ते । १०- सेनापतिवर्णने यथा "सेनापतौ राजभक्तिः नीतिशास्त्रमभीरुता । संगरे विजयोऽभ्यासे, वाहने कुशलव्रती ॥१॥" साहित्यरत्नमञ्जूषा - २४६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy