SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १४- प्रयाणवर्णने यथा "प्रयाणे भेरिनिर्घोषः सेनासम्मर्दधूलयः । गजाश्वरथबाहुल्यं, पदातिसैनिकैयुताः ॥ १ ॥ " अत्र प्रयाणवर्णनं प्रोक्तमिति । १५- अश्ववर्णने यथा " श्वे निजखुरोत्खात - रजसा धूलिमण्डलम् । रभसा गति प्रौन्नत्यं जातिर्धाराग्रपञ्चनम् ॥१॥ श्लोकेऽस्मिन् अश्ववर्णनमुक्तमिति । १६- गजवर्णने यथा 1 यथा "गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम् । रिव्यूहविभेदित्वं कुम्भमुक्ता मदानिलः ॥ १ ॥ ” , अस्मिन् श्लोके गजवर्णनमिति । १७- देशवर्णने "देशेऽतिगर्भ द्रव्यत्वं, पण्यधान्यादिषु सुखी । नगरग्रामजनाधिक्यं, दुर्गादिनदनिर्झराः ॥ " अत्र देशवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा-२४८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy