SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अङ्कस्य लक्षणम् उत्सृष्टिका प्रख्यातं वृत्तं बुद्धया प्रपञ्चयेत् ॥ रसस्तु करुणः स्थायी नेतारः प्राकृता नराः। भारणवत्सन्धिवृत्त्यङ्ग-युक्तिः स्त्रीपरिदेवितैः । वाचा युद्धं विधातव्यं तथा जयपराजयौ । (दशरूपकम्) वीथिलक्षणम् "उत्तमाधममध्येषु, नायककोऽत्रं वर्तते । आकाशभाषितैः युक्ता, एकाङ्का वीथिरुच्यते ॥" प्रहसनस्य लक्षणम् "हास्यरसप्रधानत्वं, प्रहसने नाट्यभेदके ।" साहित्यदर्पणे तु प्रहसनस्य लक्षणमिदम्"भारणवत् सन्धिसन्ध्यङ्ग लास्याङ्गाङ्क विनिर्मितम् । भवेत् प्रहसनं वृत्तं , निन्द्यानां कविकल्पितम् ॥ १॥" * श्रव्यकाव्यम् * "श्रोतव्यमेव श्रव्यं हि, गद्य-पद्यात्मकं द्विधा । पद्यं छन्दमयं प्रोक्तः, तेन मुक्त हि मुक्तकम् ॥ १॥" साहित्यरत्नमञ्जूषा-२१०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy