SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ * महाकाव्यम् * "धीरोदात्तगुणैर्युक्तः, नायको सुर वा नृपः । सर्गबद्धो महाकाव्यं, एकोऽङ्गीरस इष्यते ॥ इतिवृत्तात्मकं वृत्तं, अन्यद् वा साधुराश्रयम् । धर्मार्थकाममोक्षेषु, एकं तत्र फलं भवेत् ॥" उदाहरणं यथा- श्रीशान्तिनाथमहाकाव्यम, माघकाव्यम्, रघुवंशकाव्यं चेत्यादयः । * खण्डकाव्यम् * “यत् काव्यांशानुसारी तत् , खण्डकाव्यं निगद्यते ।" काव्यस्य एकदेशानुसारी यत् वा एकांशानुसारी भवेत् तत् खण्डकाव्यं भवति । उदाहरणं यथा-शीलदूतं, नेमिदूतं, मेघदूतं, पवनदूतं चेत्यादयः। * कोशः * "वज्या (वर्णमाला) क्रमेण शब्दानां श्लोकः कोशस्य लेखनम् ।" उदाहरणं यथा मम-सुशीलनाममालायां वर्णक्रमेण एकाक्षरी कोशः । साहित्यरत्नमञ्जूषा-२११
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy