SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ "नाटकं प्रकरणं भारणं, व्यायोगं समवकारकम् । डिम्मेहामृगाङ्कविथ्यः, प्रहसनेतिदशस्मृतः ॥" प्रकरणस्य लक्षणम् "लौकिकं वा रचितं वृत्तं, भवेत् प्रकरणे मतम् । विना विशेषं सर्वेषां, वृत्तं नाटकवत् रचेत् ॥" भारणस्य लक्षणम् "एकाङ्कस्य भवेत् भारणः, धूर्तावस्थान्तरात्मकः ।" व्यायोगस्य लक्षणम् "इतिवृत्तात्मकख्यातः, अल्पस्त्रीपात्रसंयुतः। विना विशेषं नाट्यस्य, व्यायोगोऽतिनराश्रितः ॥" समवकारस्य लक्षणम् "सुराऽसुराश्रयं वृत्त - मङ्कस्त्रय - समन्वितम् । संधयस्तुर्यमाख्यातं, समवकारस्य लक्षणम् ॥" डिमस्य लक्षणम् "इन्द्रजालसभायुक्तः, युद्धक्रोधादिचेष्टितः । मुख्य रौद्ररसो यत्र, डिमः ख्यातेति वृत्तकः ॥" ईहामृगस्य लक्षणम् "चतुरङ्क सभायुक्तः, इतिवृत्तश्च मिश्र वा । संधयोऽपि त्रयस्तत्र, ईहामृगः प्रकीर्तितः ॥" साहित्य-१४ साहित्यरत्नमञ्जूषा-२०६।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy