SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ अभिनेययोग्य दृश्यं, नाट्याद्यभिनीयमानं नायकादिचरितं दृश्यमुच्यते । यथा मुखादी पद्यादेरारोपो रूपकं मतम्, तथैव नायकारोपो नटे रूपकमुच्यते । यथा मन्दारमन्दे भङ्गयन्तरेण प्रतिपादितम् उत्पादयन् सहृदये रसज्ञानं निरन्तरम्, अनुकर्त्ता स्थितो योऽर्थः अभिनयः सोभिधीयते । नाट्यशास्त्रेऽपि भरतस्य मतम् - विभावयति यस्माच्च नानार्थान् हि प्रयोगतः शाखाङ्गोपाङ्ग - संयुक्तः तस्माद् अभिनयः स्मृतः । नाट्यशास्त्रे तु "विविधस्याङ्गिको ज्ञेयः, शरीरो मुखजस्तथा । तथा चेष्टा कृतश्वव शाखाङ्गोपाङ्गसंयुतः ॥ इत्यनेनाङ्गिकाभिनयस्य वैविध्यमुदीरितम् । " देहिको वाचिकचंव, भूषकः सात्त्विकस्तथा । तुर्याभिनयविधा ज्ञेया, भवेन्नाटक - रूपके ॥ अस्य रूपकस्य दशभेदाः नाट्यशास्त्रेषु दर्शिता एव । तद्यथा सोहित्यरत्नमञ्जूषा - २०८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy