SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २४ - समालङ्कारः - "यत्र योग्यकर्मणा योग्यस्य वस्तुनः प्रशंसा स्यात् तत्र समालङ्ककारः ।" उदाहरणं यथा " नमोऽस्तु वर्द्धमानाय, स्पर्द्धमानाय कर्मरणा । तज्जयावाप्तमोक्षाय, परोक्षाय कुर्तीथिनाम् ॥ १ ॥ येषां विकचारविन्दराज्या, क्रमक्रमलावल दधत्या । संगतं ज्यायः सदृशैरिति कथितं सन्तु शिवाय ते अत्र समालङ्कारः प्रवर्त्तते । २५ - विचित्रालङ्कृति:- " इष्टविरुद्धस्य करणं यदि इष्टफलाय जायते तदा विचित्रालङ कृतिः ।" उदाहरणं यथा "प्ररणमत्युन्नति हेतो प्रशस्यं, जिनेन्द्राः ॥ २ ॥ जवितहेतोः विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः, को मूढः सेवकादन्यः ॥ १ ।। " अत्र विचित्रालङ्कारो वर्त्तते । २६- कारणमाला - " परं परं प्रति यदि पूर्वपूर्वस्य कारणता तदा कारणमालाऽलङ्कारः ।" उदाहरणं यथा साहित्यरत्नमञ्जूषा - २०३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy