SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ व्यापकधर्मावच्छिन्नतया समर्थनं सामान्यम्, विशेषेण व्याप्यधर्मावच्छिन्नगोचरेण साधर्येण साधर्म्यप्रकारकज्ञानेन वैधर्म्यज्ञानेन वा यदि समर्थ्यते उत्पाद्यते तदा अर्थान्तरन्यासः । उदाहरणं यथा"विजेतव्या लङ्का चरणतरणीयो जलनिधि विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्वे भवति महतां नोपकरणे।" अत्र सामान्यं विशेषेण समर्थितम् । सामान्येन विशेषसमर्थनं यथा"गुरगवद् वस्तुसंसर्गाद्, याति नीचोऽपि गौरवम् । पुष्पमालानुसङ्गन, सूत्रं शिरसि धार्यते ॥" अन्यच्च"निर्ग्रन्थाः श्रमणाः मुक्ताः दुष्कृतं किं महात्मनाम् ।" श्रीजिनधर्मे निमग्नाः निर्ग्रन्थाः श्रमणाः साधवः मुक्ताः मोक्ष प्राप्ताः, यतो महात्मनां महापुरुषाणां किं दुष्करं दुर्लभं भवति, अपि तु किमपि दुष्करं दुर्लभं नेत्यर्थः । साहित्यरत्नमञ्जूषा-१९९ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy