SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ११- प्रत्युक्तिर- तिशयोक्तिरलङ्कारः । अतिशयोऽतिशयता शयोक्तिः । विषयिणा विषमस्य निगरणमतिशयस्तस्योक्तिः इति । यत्र च उपमानद्वारोपमेयस्य निगरणं भवति । यथा साहित्यदर्पणे प्रसिद्धिमतिक्रान्ता उक्तिरति “सिद्धत्वेऽध्यवसायस्यातिशयोक्ति निगद्यते ।" अध्यवसायो नाम विषयिणा विषयनिगरणेन द्वयोरभेदप्रतिपत्तिः, यत्र कार्यकरणे युगपत् एककालमेव ककालावच्छिन्नत्वमतिशयोक्तित्वम् । कार्यकारणाधिकरण मुखं द्वितीयश्चन्द्रः । अत्र अतिशयोक्तिः विषये अधः करण मात्रेण निगरणं भवति । अतिशयोक्तिनां अन्योदाहरणेषु विषयानुपादानात् निगरणं भवति । भेदेप्यभेदः सम्बन्धेSसम्बन्धस्तद् विपर्ययौ पौर्वापर्यात्ययः कार्यहेत्वोः सा पञ्चधा [ साहित्यदर्पणे] भेदेऽभेदः, अभेदे भेदः सम्बन्धेऽसम्बन्धः, असम्बन्धे सम्बन्ध:, कार्यकारणपौर्वापर्यवत्यास इति पञ्चविधातिशयोक्तिः । 'कुवलयानन्दे' यथा रूपकातिशयोक्तिः, भेदकातिशयोक्तिः, सम्बन्धातिशयोक्तिः, चपलातिशयोक्तिः, अत्यन्तातिशयोक्तिश्चेति । अतिशयोक्तयाः अलङ्कारस्योदाहरणं यथा साहित्यरत्नमञ्जूषा - १९१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy