SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अगूढा च इयं उत्प्रेक्षा द्विधा । पदस्य सत्तायां चागूढा । दण्डिना काव्यादर्श दर्शितम् इवादिपदाभावे गूढा, इव मन्ये शङ्के ध्र ुवं प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्द - रिवाशब्दोऽपि तादृशः ॥ प्रत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पन-मुत्प्रेक्षाऽलङ्कारः । सा च एवं मन्ये शङ्क े ध्रुवं नूनमित्यादिभिः शब्दैर्व्यज्यते । यथा दिशतु विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपारणोत्सङ्गदृश्याङ्गलक्ष्मीः । त्रिजगदपगतापत् कर्त्तुमात्तान्यरूप द्वय इव भगवान् वः सम्पदं नाभिसूनुः || प्रतीयमानोत्प्रेक्षालङ्कारो यथाबलं जगद्ध्वंसनरक्षणक्षमं , क्षमा च कि संगमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ || अत्र प्रतीयमानोत्प्रेक्षालङ्कारः प्रवर्त्तते । साहित्यरत्नमञ्जूषा - १९०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy