SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ८- यत्र सादृश्यज्ञानतः सन्देहः संजायते तत्र सन्देहालङ्कारः । यथा जीवनग्रहणे नम्रा, गृहीत्वा पुनरुन्नताः । कि कनिष्ठाः किमुज्येष्ठा, घटी यन्त्रस्य दुर्जनाः ॥ १ ॥ अत्र सन्देहालङ्कारो वर्त्तते । E - वर्णनीयवस्तुधर्मनिह्नवपूर्वकतत् सादृशधर्मारोपः शुद्धापह्न तिः श्रलङ्कारः । 1 यथा "अङ्क केऽपि शशङ्किरे जलनिधेः पङ्क परे मेनिरे, सारङ्ग कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इन्दौ यद् दलितेन्द्रनीलशकलश्यामं दरीदृश्यते, तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।। १ ।। अत्र शुद्धापह्न ुतिः अलंकारः प्रवर्त्तते । १०- यत्र निषेधं विना फलस्वरूपयोः ग्रहणम् । उत्कटकोटि सन्देह विषयो क्रियते, तत्र उत्प्रेक्षेति भावः । उत् ऊर्ध्वगता प्रेक्षा बुद्धिः यस्यां सा उत्प्रेक्षा । प्रकृतस्योत्कट - कोटिकज्ञानतादात्म्येन सम्भावनमुत् प्रेक्षा; गूढा साहित्यरत्नमञ्जूषा - १८९ -
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy