SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ तादृशी भवति । संक्षेपेणाऽयं टवर्ग - वर्ण्यपञ्चमाक्षराणि तवर्गं च त्यक्त्वा वर्ग्यायणौ च रेफयुक्ताः तवर्गश्च तपाक्रान्तः क मूनि च तकारः प्रौढायां भवति । यथा " " तर्क कर्कशपूर्वोक्ति प्राप्तोत्कटधियां वृथा परुषावृत्ति: सकारस्योक परिस्थितैः सर्वैः निखिलवर्णैः संयोगः तथा रेफस्य सर्वैः वर्णैः संयोगः अस्यां वृत्तौ भवति । रेफहकारयोः द्वेधोपर्यधोभावेन संयोगः, शषौ स्वतः परुषायां स्तः । 'साहित्यदर्पणे' परुषरचनायाः स्वरूपं यथा निर्दिष्टम् "वर्गस्याद्यतृतीयाभ्यां युक्तौ वरणौ तदन्तिमौ उपर्यधो द्वयोर्वा सरेफौ ट ठ ड ढैः सह । षकारश्च षकारश्च तस्य व्यञ्जकतां गताः, तथा समासो बहुलो, घटनौदृत्य शालिनी ॥ विप्सोत्सर्पन् मुखाग्रार्द्र, बर्ही जह कृशस्तृषम् ललितावृत्ति : " यदा लकारस्य लकारे संयोगः भवति, घकार-मकारधकाराश्च रसकारौ ललितायां भवन्ति । ललना रभसं धत्ते धनाः । साहित्यरत्नमञ्जूषा - १६८ यथा
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy