SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भद्रावृत्तिः__उक्त चतुर्वृत्यवशिष्टाः षकारादयोऽन्यैर्वर्णैः संयुक्ता असंयुक्ता वा भद्रायां भवति । यथा- टोपे महीयसी इत्येताः पञ्चवृत्तयःअक्षरविन्यासविशेषव्यङ्ग्या भवन्ति इतिभावः । मधुरा वृत्तिश्च प्रौढावृत्तिः नव्यन्यायशास्त्रण कठिनाः व्याप्ताश्च या उत्तमस्ताभिः लब्धाः विकटाः मतिः येस्तैः तार्किकाणां कृत इति भावः । कामतोरणरूपा, अङ्गभङ्गन भावहावाद्यङ्गविक्षेपेगोल्लसन्ति लीलाविलासो यस्याः सा तादृशी तरुणी वृथा न सुखाय । सा हिंसादित्यपरिशीलनरसिकानामेव सुखदेति भावः । अत्र ङकारधः स्थौ गकारौ लकाररसयुक्तौ लकारो रेफणकारौ च ह्रस्वाक्षरान्तरितावित्यङ्गभङ्गति पूर्वार्द्ध मधुरावृत्तिः तर्ककर्कशेत्युत्तरार्द्ध ककार-पकारणकारा रेफाक्रान्ताः । तकार ककार पकाराभ्यां संयुक्तः । त्क इत्यत्र च ककारस्य मूनि तकार इति प्रौढावृत्तिः । रीतीनां समासव्यङ्गत्वं वृत्तीनां वर्गानुपूर्वी व्यङ्गत्वमित्यनयोर्भेदः । काव्यप्रकाशे तु अनयोः न कोऽपि भेदः इत्युक्त रीतिनिरूपणप्रस्तावे निरूपितम् । "अङ्गभङ्गोल्लसल्लीला तरुणीस्मरतोरणम् । तर्क-कर्कश-पूर्वोक्ति प्राप्तो कटधिपां वथा ॥" (चण्डा०) साहित्यरत्नमञ्जूषा-१६६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy