SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ तेन कैशीकी सात्वत्यारभटीभारती-इति नाटकवृत्तीनामेव मधुराप्रौढापरुषाललिता भद्राख्या-इत्यादयः । मधुरादिवृत्तीनां विलास-विन्यास-क्रमस्वरूपा चात् । निजवर्गस्थैः पञ्चमैवर्णङकारादिभिः समाक्रान्ता युक्ता वर्गस्थाः कवर्गादिवर्गस्थिताश्चत्वारो वर्णाः क ख ग घादयः मधुरायां भवन्ति । पुनश्च लसंयुक्तो लकारसहितो लकारः । तथा ह्रस्वव्यवहितौ ह्रस्वाक्षरान्तरितौ रणौ रफणकारौ च मधुरायां स्तः । साहित्यदर्पणे हि वृत्तौ ट ठ ड ढा वर्णा न भवन्ति । यथा उदाहरणम् "अङ्गभङ्गोल्लसत् लीला तरुणी स्मरतोरणम्"। प्रौढावृत्तेः लक्षणम्__ट वर्गात् पञ्चमात् डकारादि पञ्चमाक्षरात्, "ऋते विना टवर्ग पञ्चमाक्षराणि च वर्जयितु इत्यर्थः । अस्यां वृत्तौ वर्गेण वा क ख ग घादयो वर्णाश्च यणौ यकारणकारौ चेति वर्णाः, रकार-संयुक्ताः भवन्ति तथा तवर्गश्च कपाभ्यां ककार-पकाराभ्यां आक्रान्तो भवति । अर्थात् तवर्गश्च न रेफाक्रान्तोऽपि तु कपाक्रान्त एव इति भावः । किञ्च प्रौढावृत्तिः ककारस्य मूर्टिन तकारो यस्यां सा साहित्यरत्नमञ्जूषा-१६७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy