SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ "अमुंपुरः पश्यामि देवदारु, पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तन-निःसृतानां, स्कन्दस्य मातुः पयसां रसज्ञः ॥ [इति रघुवंशकाव्ये कथितम्] नैषधकाव्येऽपि कथितमेवम्"निविशते यदि शूकशिखापदे, सजति सा रिवतीमिव न व्यथाम् । मृदुतनोवितनोतु कथं न तां, अवनिभूत निवेश्य हृदि स्थितः ॥१॥" लाटीया वैदर्भीपाञ्चाल्योः मध्यवर्तिनी लघुसमाससंयुक्ता ललिता लाटीरीतिः । यथा "अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्यम् । विरह विधुरकोकद्वन्द्वबन्धुविभिन्दन्, कुपितकपिकपोलकोडताम्रस्तमांसि ॥१॥ अन्ये त्वाहुः "गौडी डम्बरबद्धा स्यात् वैदर्भी ललितक्रमा । पाञ्चाली मिश्रभावेन, लाटी तु मृदुभिः पदैः ॥" साहित्यरत्नमञ्जूषा-१६५ .
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy